Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यो समतो भयोपदेशः ।
त्यागाईत्वादिति चेत् ? तर्हि देशविषयः सत्त्वासत्त्वभङ्गोऽपि त्याज्यः स्यात् ; अवच्छेदकभेदेन सर्वाश्रय एवायमिति चेत् ? अन्त्यमनत्रयेणापि किमपराद्धं यत् तस्यावच्छेदकभेदेन सर्वाश्रयत्वं न स्यादिति किं बहुना, यथा पदार्थानां ज्ञानं पर्यनुयोजनं तथा तदुत्पत्तिज्ञानं किमिति न पर्यनुयुज्यत इति ? सत्यम्सामानां मते सतः उत्पत्तिः, शाक्यानां नैयायिकानां चासतः, जैनानां सदसतो, वेदान्तिनां चानि. वाच्यस्येति दर्शनभेदेन चतुर्विधायाः प्रसिद्धत्वात् , भेदचतुष्टयोपन्यासे भेदान्तरस्यापि जिज्ञासितत्वेना. नतिप्रयोजनस्वात् , येन रूपेण यज्ज्ञानमवश्यमिष्टसाधनत्वेनान्यैरभिमतं तेन रूपेण तज्ज्ञानवैकल्यस्यैवाझानवादिनापादनीयत्वादिति दिक् । विनयेन चरन्ति विनयो वा प्रयोजनमेषां ते वैनयिकाः, तेषां द्वात्रिंशद्भेदाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः, तथाहि-सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽधम-मातृ-पितृणां प्रत्येकं कायेन वाचा मनसा दानेन च विकल्पस्य देशविषयत्वमसहमानः शकते- अवच्छेदकभेदेनेति- सम्पूर्णस्वरूपाया एवोत्पत्तेः किञ्चिदवच्छेदेन सत्त्वं कञ्चिदवच्छेदन चासत्त्वं विवक्षयित्वा तृतीयभङ्गः प्रवर्तत इत्यस्य देशविषयत्वाभावान त्यागाईत्वमित्यर्थः । उक्त दिशा:वच्छेदकभेदेन संपूर्ण वस्त्वपि सदवक्तव्यत्वा-ऽसदवक्तव्यत्व सदसदवक्तव्यत्वैतत्रितयालिङ्गित विवक्षितं भवतीत्यन्त्यमङ्गत्रयस्यापि सर्वाश्रयत्वमेव न देशविषयत्वमिति न त्यागाईत्वं भवेदित्याशयेनानन्तरमाशङ्कितमुत्तरं कवलयति- अन्त्यमत त्रयेणापीति । किञ्च, पर्यनुयोगसप्तकरशादेव सप्त भन्नाः प्रवर्तन्ते, पर्यनुयोगसप्तकं चोत्पत्तावप्यविशिष्टमिति सप्त विकल्पा अत्रापि किं न भवेयुरित्याह-किंबहुनेति । पर्यनुयोज्यं पर्यनुयोगस्य प्रश्नस्य विषयः। तदुत्पत्तिज्ञानं पदार्थोत्पत्तिज्ञानं किमिति न पर्यनुयुज्यते केन हेतुना पर्यनुयोगविषयो न भवेत् , अपि तु पर्यनुयोगविषयः स्यादेव । ननूत्पत्तेरित्यायशङ्कायाः, प्रतिविधानमाह- सत्यमिति- यद्भवानाशङ्कते तत् सत्यमित्यर्थः । एवं सति पर्यवसित विवादेन, तथा चाज्ञानिकानां सप्तपष्टिरिति सङ्खधानियमनमसङ्गतं स्यादित्यत आह-साड्यानामिति- "असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।। शकस्य शक्य करणात् कारणाभावाश्च सत् कार्यम् ॥1॥" इतीश्वरकृष्णकारिकया तन्मते सत्कार्यस्य व्यवस्थितेः । शाक्यानां बौद्धानाम् , मते इत्यनुवर्तते, एक्मग्रेऽपि, बौद्धानां मते सर्वस्य क्षणिकरवेनोत्पत्तितः प्राकाले न कथञ्चिदपि सत्त्वमित्यसत एवोत्पत्तिः । नैयायिकानामिति वैशेषिकाणामप्युपलक्षणम्, तेषां मते अभूत्वा भवनलक्षणाया उत्पत्तेः प्राकाले नास्त्येव कार्यस्य सत्त्वमिति, असत उत्पत्तिः, उत्पत्तिरिति च सर्वत्रानुवर्तते । जैनानां स्याद्वादिनाम, तन्मते सर्वथा सति सर्वथाऽसति च कारकाणां व्यापारवैयाद् द्रव्यरूपेण सतः पर्यायात्मना चासत इत्येवं सदसत उत्पत्तिः। वेदान्तिनां ब्रह्माद्वैतवादिना मते ब्रह्मातिरिक्तस्याशेषस्याविद्यकस्य न पारमार्थिकसत्त्वं ब्रह्मज्ञानेनाविद्यया सहितस्य कार्यमात्रस्य निवृत्तिलक्षणबाधविषयत्वात् , नापि तस्य क्वचिदप्य प्रतीयमानत्व लक्षणमसत्त्वं प्रतीयमानत्वादित्येवं सत्त्वाऽसत्त्वाभ्यां निर्वस्तुमशक्यत्वादनिर्वाच्यस्य कार्यस्योत्पत्तिरित्येवं दर्शनभेदेन मतभेदेन, चतुर्विघायाः चतुःप्रकारायाः, उत्पत्तेः प्रसिद्धत्वाद्, भेदचतुष्टयोपन्यासे उत्पत्तेर्विकल्पचतुष्टयोपन्यासे व्यवस्थिते सति, भेदान्तरस्यापि निरुक्तभेदचतुष्टयभिन्नविकल्पस्यापि, जिशासितत्वेन जिज्ञासितत्वमात्रेण, अनतिप्रयोजनस्वात् विशिष्टप्रयोजनाभावादित्यर्थः । येनेति- येन रूपेण सत्त्वादिना, यज्ञानम् उत्पत्तिज्ञानम् , इष्टसाधनत्वेनाभिमतफलजनकत्वेन, अन्यः साङ्ख्य-शाक्य. नैयायिक-जैन-वेदान्तिभिः, अभिमतम् उररीकृतम् , तेन रूपेण सत्त्वादिन! " तज्ज्ञानवैकल्य" इत्यस्य स्थाने " तज्ज्ञानवैफल्य " इति पाठो युक्तः, अर्थस्तु व्यक्त एव । वैनयिकानां स्वरूपं तद्भेदांश्च निरूपयति- विनयेनेति तेषां वैनयिकानाम् । एते च वैनयिकाश्च । अनवधृतेति- अनवधृतानि लिङ्गावारशास्त्राणि यैस्तेऽनवधृतलिङ्गाचारशास्त्राः, इदमेव लिङ्गमस्माकमयमेवाचारोऽस्माकमिदमेव शास्त्रं सिद्धान्तोऽस्माकमित्येवमवधृतलिजाचारशास्त्रा ये न भवन्ति ते इति यावत् । किस्वरूपास्ते ? इत्यपेक्षायामाह-विनयप्रतिपत्तिलक्षणा इति-गुर्वादीनां विनय एवास्माभिरनुष्ठेय इत्येवं या विनय प्रतिपत्तिविनयस्वीकारस्तल्लक्षणा इत्यर्थः। अमुनोपायेन तथाहीत्यादिना अनन्तरवक्ष्यमाणेन प्रकारेण, द्वात्रिंशद् द्वात्रिंशत्सङ्खयकाः । अवगन्तव्याः ज्ञेयाः । वैनयिकानां द्वात्रिंशद्भेदावगमोपायमेव भावयति- तथाहीति । इति एवम् । चत्वारः चतुः

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274