Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
" जो दिव्वेण पखित्तो तहा तहा हन्त पुरिसकारु त्ति । तत्तो फलमुभयजमवि भन्नइ खलु पुरिसकाराओ॥१॥ एएण मीसपरिणामिए उजं तंमि तं च दुगजण्णं । दिव्वाउ णवरि भन्नइ णिच्छयओ उभयजं सव्वं ॥२॥"
[बीजादिविंशतिका ] अत्र मिश्रपरिणामिन इत्यस्यानुत्कटत्वेन परिणामित इत्यर्थः । ननु यत्र भोजकादृष्टेन भोजनं भोक्तृव्यापार विनैवोपनामितं तत्र भोक्तृयत्नस्यानुस्कटोऽपि क इव व्यापार इति चेत् ? तदीयचेष्टा. स्वावच्छिन्ने तदीययत्नत्वेन हेतुत्वात् सामग्र्युपनायकोऽपि मुखप्रक्षेपादिरूप एव, प्रापकादृष्टेन आकस्मिकधनप्रात्यादिस्थलेऽपि प्रतिग्रहादियत्नोऽवर्जनीय एव, किंबहुना ? यत्र व्यक्त्या यत्नो न कोऽपि दृश्यते तत्र देवाक्षेपकभवान्तरीययत्नेनाप्युभयोस्तुल्यकक्षात्वमुपपादनीयम् , प्रधान-गुणभावस्यापेक्षिकत्वेन तद्बाधकत्वात् , तदुक्तम्" पुवकयं कम्म चिय चित्तविवागमिह भन्नई दिव्यो। कालाइएहि तप्पायणं तु तहपुरिसकारु त्ति ॥१॥ इय समणीइयोगा इयरेयरसंगया उ जुजन्ति । इय दिन्ब-पुरुसगारा पहाण-गुणभावओ दो वि ॥२॥"
[बीजादिविंशतिका ] देवम् आर्षत्वात् पुंस्त्वम् , कालादिभिस्तत्परिपाचनमिति- कृदभिहितन्यायात् कालादिभिः परिपकं
केवलान्वयिनो देवमात्रजन्यत्वेनाभिमते सत्त्वान्न व्याघात इत्यर्थः । उक्ताभिप्रायकहरिभद्रसूरिवचनसंवादमुपदर्शयतितदिदमभिप्रेत्योक्तमिति । जो दिवेण० इति- “यो दैवेन प्रक्षिप्तस्तथा तथा हन्त पुरुषकारोक्तिः। तत् ततः फलमुभयजमपि भण्यते खलु पुरुषकारतः ॥ एतेन मिश्रपरिणामिनस्तु यत् तन्मानं च द्वयजन्यम् । दैवात् तु नवरं भव्यते निश्चयत उनयजं सर्वम् ।।" इति संस्कृतम् । ननु मिश्रपरिणामिनस्तु यत् तत् कथं देवमात्रजन्यमित्यत आह-अत्रेतिउक्तहरिभद्रप्रिवचने । “परिणामित" इत्यस्य स्थाने "परिणामिन" इति पाठो युक्तः । सर्वस्य पुरुषकारजस्वमसहमानः शङ्कते- नन्विति । उत्तर यति- तदीयचेष्टात्वावच्छिन्न इति । सामग्र्युपनायकोऽपि सामध्यनुमापकोऽपि । मुखप्रक्षेपादिरूप एवेति-मुखे भक्कादे हस्तादिना प्रक्षेपादिरपि तदीयचेष्टात्वावच्छिन्न एव तं प्रत्यापि तदीययत्नत्वेन यत्नस्य कारणत्वाद् यत्नरूपकारणमन्तरेण निरुक्तचटव न सम्भवतीति तदीयचेष्टारूपकार्येण तत्कारणीभूतस्तदीयप्रयत्नोऽनुमीयत एवेति प्रयत्नलक्षणपुरुषकारस्य न तत्र व्यभिचार इत्यर्थः, अन्यत्रापि पुरुषकारस्य व्यभिचारमपाकरोति-प्रापकादृष्टनेति- धनप्रापकदेवेनेत्यर्थः प्रापकादृष्टेनापि प्रतिग्रहादियत्नसहकृतेनैव धनप्राप्तिरिति पुरुषकारस्तत्राप्यस्तीति न व्यभिचार इत्यर्थः । यत्र न कोऽपि यत्न इदानीमुपलभ्यते तत्रापि देवस्य कारणतयाऽभ्युपगतस्य कारणं जन्मान्तरीयप्रयत्नोऽपि तत्कारणं भवत्येवेति न तत्रापि कार्ये पुरुषकारस्य व्यभिचार इत्याह - किं बहुनेति । उभयोः दैव-पुरुषकारयोः । तल्यकक्षत्वं समानयोगक्षेमत्वम् । ननु यत्र यत्नो न दृश्यते तत्र जन्मान्तरीयस्य यत्नस्य सद्भावेऽपि तस्य गौणत्वमेव, प्राधान्येन त्वदृष्टस्यैव कारणत्वमित्यत आह- प्रधान-गुणभावस्येति- किश्चित्कार्ये देवस्य प्राधान्यं पुरुषकारस्य गुणभावः, क्वचित् कार्ये पुरुषकारस्य प्राधान्यं दैवस्य गुणभाव इत्येवं प्रधान गुणभावस्यापेक्षिकत्वेन पुरुषकारकारणत्वाबाधकत्वादित्यर्थः, अत्रापि हरिभद्रसूस्विचनं संवादकमुपदर्शयति- तदुक्तमिति। पुवकयं ति-- " पूर्वकृतं कर्मेव, चित्रविपाकमिह भण्यते दैवम् । कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥ इति समयनीतियोगाद् इतरेतरसातौ तु युज्यते । इति देवपुरुषकारी प्रधान-गुणभावतो द्वावति" इति संस्कृतम् । दियो इत्यस्य संस्कृतं देवमिति- एवं सति नपुंसकेन भाव्यमिति दिवो इत्येवं पुलिंङ्गवचनं कथमित्यपेक्षायामाह- आर्षत्वात् पुंस्त्वमिति । कालादिभिरिति- “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायबलात् कालादिभिः परिपाचन मित्यस्य कालादिभिः परिपक्वमित्यर्थ इत्यर्थः, तथापुरुषकार इतीत्यस्य फलितमर्थमावेदयति - दैवपरिणतस्यैवेति, यस्यात्मनो दैवरूपः परिणामः प्रथमतोऽभवत् तस्यैव देवरूपपरि

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274