Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । एते चास्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिर्द्रष्टव्याः, तथाहि-एतेषां पुण्या-ऽपुण्य. विवर्जितपदार्थसप्तकं न्यसनीयम् , पुण्या-ऽपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षित. स्वात् , तत्र च जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असवादात्मनो नित्या-ऽनित्यभेदी नाङ्गी. क्रियेते, नित्या ऽनित्ये ह्यपरञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम् , निषेध प्रतियोगिता समानाधिकरण-व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व-परतस्त्वभेदद्वयं नातिकामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे । कालादीनां च पञ्चानां षष्ठी यदृच्छोपन्यसनीया, यहच्छा नामाऽकस्माद्भावः, तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः
समुचिनोति, उच्यते क्षणिकवादिभिः कथ्यते । एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः । “लक्षणाऽमुनो" इत्यस्य स्थाने " लक्षणा अमुनो" इति पाठो युक्तः । अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन । पतेषाम अक्रियावादिनाम । पण्या-ऽपण्यविजितेति जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षेषु नवसु पदार्थेषु पुण्याइपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीयं-स्थापनीयम् । स्थापनायो पुण्याइपुण्यविवर्जन कयमित्य. पेक्षायामाह- पुण्या-sपुण्यनिरासस्येति-जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपश्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति नाम तेनैव पुण्याऽपुण्यनिरासस्य पुण्याऽपुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः । अविवक्षितत्वादिति- यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायव वक्तुविवक्षा भवति, यश्च निश्चितस्तत्रासान-संशय-विपर्ययनिराकरणलक्षणप्रयोजनाभावाद् विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्याऽपुण्ययोन न्यसनमित्यर्थः। तत्रच जीवाऽजीवादिसप्तपदार्थन्यासे च। जीवस्य जीवपदार्थन्यासस्य । अधः अधस्तात् । स्वपरविकल्पमेदद्वयोपन्यास इति-सचेत्थं निभालनीयः- जीवः स्वतः परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यदृच्छातश्च, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्यायप्रिमप्रन्य प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व-परयोस्वस्तात् कालादिन्यास उल्लिखितः। तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकालानिवृत्तये स्वाह-असत्वादात्मन इति- अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः । आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोन्यास इत्यपेक्षायामाह-नित्याऽनित्ये इति । तदपन्यासेति- जीवोपन्यासेत्यर्थः। ते च नित्यानित्ये पुनः । उपरञ्जनीयाभावात्- उपरञ्जनीयस्यात्मनोऽभावात् । कमिति- काक्वा न कमपीत्यर्थः । ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्टप्रतियोगिताय निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एवं तयोरुपन्यासोऽस्त्वित्यत आह- निषेधेति- यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रति. योगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मो घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम्, पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान तयोः समानाधिकरणधर्मस्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोनिषेधप्रतियोगिताया अवच्छेदकत्वं तथापि व्यधिकरणधर्म. विधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व-परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथक्कया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान्न तयोरुपन्यास इति युक्तं पश्याम इत्यर्थः । " निषेधप्रतियोगिता" इत्यस्य स्थाने “निषेधप्रतियोगितायाः" इति पाठो युक्तः, तस्य चावच्छेदकत्वेनेत्यनेनान्वयः । कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह - कालादीनां चेति- षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्तौ कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यहच्छा किंस्वरूपेत्यपेक्षायामाह- यहच्छेति । नामेति कोमलामन्त्रणे। तथा च अकस्माद्भावलक्षणाया यहच्छाया उपन्यासे च।

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274