Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तत्वात्, नापि चतुर्थ:- पढे तन्तुजन्यत्व - कपालाजन्यत्वधर्मशालित्वस्य तत्स्वभावनियम्यत्वे निरूपकत्वेन स्वस्यैव प्रवेशात् । एतेन तत्तत्प्रकारकेश्वरेच्छा-ज्ञानरूपाया नियतेर्नियामकत्वमपि पामराभ्युपगतं निरस्तम् । तस्मात् स्वभावो नाम स्वहेतुस्तस्मादुक्तधर्मशालित्वमित्येव व्याख्यातुमुचितम् । तावद्धर्मावच्छिन्नतद्व्यक्त्युपपत्तौ तावद्धर्मविशिष्टतन्निरूपित भव्यतानुप्रवेशेनैव तद्धेतोर्व्याप्रियमाणत्वादि (स्वा) नादित्वा (घ) - ध्यवधिमत्प्रवाहस्यानवस्थादिदोषाननुपातात् । अयमेव जैनानां तथाभव्यत्वहेतुताप्रवादः, एतदनभ्युपगमे च तीर्थकरा ऽतीर्थकर प्रत्येकबुद्ध-बुद्धबोधितादिसिद्धकार्यभेदः कथमुपपादनीयः, तत्रान्यपुष्कलहेस्वभावात्, अथेयं चैत्रावलोकित मैत्र निर्मितनी लेतर घटत्वादिनापि कार्यता स्यादिति चेत् ? स्यादेव किं नः
३७३
64
चतुर्थोऽपि न युक्त इत्यर्थः । तत्र हेतुमाह- पट इति । तत्स्वभावनियम्यत्वे पटगततन्तुजन्यत्व-कपालाजन्यत्वात्मकस्वभावनियम्यत्वे, नियम्यं निरूप्यम्, नियामकं च निरूपकम्, न च स्वमेव स्वस्य निरूपकम् प्रकृते तु निरूप्यमेव निरूपकशरीरे प्रविष्टमिति निरूप्यत्वेन स्वस्यैव प्रवेशादात्माश्रयापातेन नेदमप्युत्तरं समीचीनमित्यर्थः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । एतेन नियामकशरीरप्रवेशप्रयुक्तनिरूपकत्वत आत्माश्रयापातेन । तत्तदिति- यथा पढे यत्तन्तुजन्यत्वकपालाजन्यत्वात्मक धर्मस्तत्प्रकारिका येश्वरेच्छा तत्प्रकारकं वा यदीश्वरज्ञानं तद्रूपायास्तदात्मिकाया नियतेर्नियामकत्वमपि घटगतो धर्मस्य नियम्यस्य निरुक्तनियामकशरीरसन्निविष्टतया निरूपकत्वत आत्माश्रयप्रसङ्गदोष प्रस्तमतः पामराभ्युपगतं मूर्खकल्पविद्वन्मन्यस्त्रो कृतं खण्डितमव सेयमित्यर्थः । तस्मात् स्वभावादेव - स्वहेतुत एव पटे तन्तुजन्यत्वकपालाजन्यस्वधर्मशालित्वमिति हेतुहेतुमद्भावोऽस्मदाद्युपगतः श्रेयानिति निगमयति- तस्मादिति । तन्तुजन्यत्व - कपालाजन्यस्वादियावद्धर्मविशिष्टपटव्यक्तस्तथा भव्यत्वादेवोत्पाद इति तथाभव्यत्वहेतुताप्रवादं जैनानां सङ्गमयति- सावद्धर्मावच्छिन्नतद्वयक्त्युपपत्ताविति " तद्व्यक्त्युपपत्तौ ” इत्यस्य स्थाने " तद्वयत्युत्पत्तौ " इति पाठः सम्यग्, अस्य तद्धेतोर्व्याप्रियमाणत्वादित्यनेनान्वयः । तन्निरूपितेति-- तद्व्यक्तिनिरूपितेत्यर्थः । भव्यताऽनुप्रवेशेनैवेति- नश्येकस्मात् कारणादेव कार्यमुपजायते किन्तु कारणकूटलक्षणसामग्रीत एव, अत एव नह्येकं किञ्चिज्जनकं किन्तु सामग्री वैजनिकेति प्राचीन गीयते, सामस्यां च कारणान्तरसन्निवेशवत् तावद्धर्मविशिष्टतद्व्यक्तिनिरूपित मव्यत्वमपि प्रत्रिशतीत्येवं भव्यत्वानुप्रवेशेनैवेत्यर्थः । दि (त्व) नादित्वा (द्य ) वध्य " इत्यस्य स्थाने "दित्यनाद्यवध्य " इति पाठः सम्यक् इति एतस्मात् कारणात्, अनाद्यवध्यवधिमत्प्रवाहस्येति- अवधिर्हेतुः अवधिमत् कार्यम्, तयोः प्रवाहः- परम्परा, तथा अनादिश्चासाववध्यवधिमत्प्रवाहश्वानाद्यवध्यवधिमत्प्रवाहस्तस्येत्यर्थः, अनाद्यवध्यवधिमत्प्रवाहस्य तथाभव्यत्वादेव भावेन भव्यत्वस्वभावाद् भवतस्तस्यानवस्थादिदोषान नुपातात्, अनवस्थितस्वरूपे तस्मिन्ननवस्थामन्तरेण तथाभव्यत्वमेवानुपपन्नमिति प्रामाणिकीयमनवस्था न दोषावहेत्यनवस्थाया भावेऽपि तस्या न दोषरूपतेत्येवमनवस्थादिदोषाननुपातादित्यर्थः । अयमेव कारणकूटे तावद्धर्मविशिष्टतया किनिरूपित भव्यत्वानुप्रवेशेन तद्धेतोस्तावद्धर्मावच्छिन्नतद्व्यतयुत्पत्तौ व्याप्रियमाणत्वमित्यभ्युप गमवाद एव । एतदनभ्युपगमे च निरुक्ततथा भव्यस्वहेतुतावादानभ्युपगमे च । तीर्थकरेति - यस्तीर्थकरो भूत्वा सिद्धयति स तीर्थंकरसिद्धः, यचातीर्थकर एव सिद्धयति सोडतीर्थंकरसिद्धः, एवमग्रेऽपि तत्त्वज्ञानादितो मोक्षमासादयतां जीवानां योऽयं तीर्थंकरसिद्धादिलक्षणकार्यभेदः स तथामव्यत्वस्य कारणत्वस्वीकारमन्तरेण कथमुपपादनीयः, उपपादयितुमशक्य इत्यर्थः । तत्र हेतुमाह तत्रेति तीर्थकर सिद्धादिकार्यभेदे इत्यर्थः । अभ्यपुष्कलद्देत्वभावादिति - केवलज्ञानादिकारणकदम्बकं सर्वत्र समानमेव, किन्तु तथाभव्यस्वान्येव प्रतिनियतकार्यनिरूपितानि विभिन्नानि कारणानि तत्प्रवेशत एव साध्या अपि भेद:, तथाभव्यत्वस्य कारणत्वानभ्युपगमे तु तथाभव्यस्वान्यस्य पुष्कलहेतोः सामग्रीलक्षणस्य कार्यविभेदकस्याभावादित्यर्थः । ननु कार्ये यावन्तो धर्माः सम्भवन्ति तावद्धर्मविशिष्टकार्यव्यक्ति प्रति तथाभव्यस्वस्याभिहितस्वरूपस्य कारणत्वाभ्युपगमे तावद्धर्मावच्छिन्नत्वमपि कार्यतायां स्यात् तथा च कुत्रचिद् घटे चैत्रावलोकितत्वं मैत्रनिर्मितत्वं नीलेतरत्वं घटत्वादिकं चास्तीति तावद्धर्मावच्छिन्ना घटनिष्ठकार्यताऽऽपायत इत्याशङ्कते - अथैवमिति । इष्टापत्तिरेवात्र समाधानमित्याह - स्यादेवेति- चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वादिना कार्यता स्यादेवेत्यर्थः । किं नश्छिन्नं तथाभव्यस्वकारणत्वना दिनां

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274