Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात्, नयवाक्यरे क्यमेवैतदिति चेत् ? तर्हि प्रवचनक्रियान्युत्पादने (ने) क इवास्योपयोगः स्थूल सूक्ष्मन यार्थानां क्रमव्युत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्राचनिकानां जिनभद्र- सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्ध विषये सूत्रे परतीर्थिकवस्तुत्रक्तव्यताप्रतिबन्धप्रतिपादनम्, तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभिर्ज्ञानबिन्दौ विहितम्, इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः ॥ १२२ ॥
३६२
सम्यक् समीचीनतया | स्वसमयानिष्णाततां जैनराद्धान्तानिपुणताम् । अभिव्यञ्जयति प्रकटयति । अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति उक्तवचनेनेदमेव ज्ञायते यदुत- द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः परसमय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः । शङ्कते - नयवाक्यमिति । एतत् जे यजवेस्वित्यादि दिगम्बरवचनम्, तथा च तत्प्रतिपचि स्याद्वादनिरपेक्षत्वं न वक्तृगत स्वसमयाज्ञानविजृम्भितमिति भावः । समाधत्ते तति- यदि नयवाक्यमेवैतत् तदा स्थूल सूक्ष्मन यार्थक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाभ्युत्पादनमतो मुग्धानां मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः । यदपीति प्रतिपादनमित्यनेनान्वयि । प्रावचनिकानां सैद्धान्तिकानाम् । स्वस्वेति यत्र सूत्रे स्वासप्रायविषय भिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीर्थिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य सम्बन्धस्य, प्रतिपादनम् इदं सूत्रं परतीर्थिक वस्तु वक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र- सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं- स्वस्वमताग्रहविजृम्भितं तदा जिनभद्र-सिद्धप्रभृतीनां प्रावचनिकत्वस्य क्षति:- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तु वक्तव्यतेत्यादिवाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटक परतीर्थिकपदं भिन्नपरम्परा - जिनभद्र- सिद्धसेन प्रभृतीनां यः स्वस्वगुरुस्तद्गुरुपरम्परा तद्भिन्नजैगपरम्परा रात आयातस्य चन्त्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो यः पुरुषस्तत्परं तत्तात्पर्थकम् परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिनपरम्पराऽऽयाततात्पर्यानुसारिणां जैनानामेव ग्रहणमित्यर्थः । " सारिपदं इत्यस्य स्थाने "सारिपरं " इति पाठो युक्तः । इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् । अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः । कथमस्मिन् सूत्रे परतीर्थिकत्रस्तु वक्तव्यताप्रतिबन्ध इत्याकाङ्क्षानिवृत्तये तेषामेव ' नयाभिप्रायेण प्रवृत्तत्वाद्' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः । अत एव स्वस्वतात्पर्यविरुद्ध विषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः । उभयसमाधानं परस्परविरुद्ध जिनभद्र- सिद्धसेनप्रभृतिमतद्वयस्य समाधानं सिद्धान्ताविरुद्धतयाऽनुगमनम् । अस्माभिः यशोविजयोपाध्यायैः । ज्ञानबिन्दो ज्ञानविन्दुसंज्ञके प्रन्थे । विहितं कृतम् । ज्ञानबिन्दावन्ते प्रन्थकृत्प्रशस्ताचेतानि पद्यानि केवलज्ञान- केवलदर्शनयोगपद्यायौगपद्यैक्यमननपरायणानां मल्लवादि- क्षमाश्रमणजिनभद्रगणि- सिद्धसेन दिवाकराणां त्रयाणां परस्परगतविरोधन अकनय मेदसमाश्रयणप्रतिपादकानि पद्यान्यन्नानुसन्धेयानि -
;}
प्राचां वाचां विशुखविषयोन्मेष सूक्ष्मक्षिकायां, येऽरण्यानीभयमधिगत्ता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिज सम्मतिग्रन्थगाथा विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥ १ ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मलवादी, पूज्याः प्रायः करण- फलयोः सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्यं पुरुषपदभाकू केवलाख्ये विशेषे तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं तत्सूरीणामियमभिमता मुख्य- गौणव्यवस्था ॥ ३ ॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274