Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
-
-
तच्छ्रवणस्यार्थवादताया आवश्यकत्वात् , फलवत्ता तु तासां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् , प्रमातृभेदाङ्गीकारात् तत्तत्फलभोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति, तदेवं व्यवस्थितमेकानेकवा दिनां जीवस्वरूपम् । तत्रान्तःकरणमध्यस्यतेऽहमिति रजवामिव सर्पः केवलस्य तस्य साक्षिभास्यत्वात् , तत्तकार्याकारपरिणतस्यैव साक्षिणा भानमित्यहमाकारेण परिणतस्य तस्याभ्यासोऽयमहङ्काराध्यास इति गीयते । अयं च न सोपाधिक उपाधेरभावात्, अहमज्ञ इति स्वहङ्काराज्ञानयोरेकचैतन्याध्यासाद् दग्धृत्वायसोरेकवतिसम्बन्धादयो दहतीतिवत् । तच्चान्तःकरणं स्मृति-प्रमाण-वृत्तिसङ्कल्पविकल्पा-ऽहंवृत्याकारेण परिणतं चित्त-बुद्धि-मनो-अहङ्कारशब्दैमुक्तिरेव सर्वजोवमुक्तिरित्येवमक्रयेणैव मुक्त्यङ्गीकारे इत्यर्थः । एकस्यैव फलवत्वेऽपीति- येनोपासनेनैकजीवमुक्तिलक्षणसर्वजीवमुक्तिस्तस्यैवोपासनस्य मुक्तिरूपप्रयोजनवरवेऽपीत्यर्थः । इतरेषु मुक्तिफलकोपासनव्यतिरिक्तोपासनेषु । तच्छवणस्य मुक्तिरूपफलवत्त्वश्रवणस्य । यदि चान्योपासनवचनानामर्थवादमात्ररूपत्वेन न फलवत्त्वं तर्हि निष्प्रयोजनानां तेषामाचरणं प्रेक्षावद्भिरकर्तव्यपद्धतिमापद्यत इत्यत आह- फलवत्ता विति, तालाम् अन्योपासनानाम्, अन्योपासनाभिरन्तःकरण. शुद्या तदनुष्ठाता मुमुक्षुः पुरुषः श्रवणाद्यधिकारी भवति, ततश्च स मुक्तो भवतीत्येवमन्योपासनानां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् फलवत्तेत्यर्थः । ननु जीवस्यैकत्वे तत्तदुपासनानन्तरमपि भवे पुनरावर्तनमस्त्येव, एकस्य जीवस्य जीवसमष्टयभिमानिनो मुक्तौ सत्यामशेषजीवानां पुनर्भवानवतारो नान्यथेति तत्तदुपासनानन्तरं भवानावृत्तिश्रवणं कथं सजतमित्यत आह--प्रमातृभेदाङ्गीकारादिति- जोवस्यैकत्वेऽपि तत्तदन्तःकरणस्याज्ञानजस्यानन्तशक्त्याकलिताज्ञानशक्तिभेदात तत्तवृत्त्यवच्छिन्नचैतन्यलक्षणप्रमातुर्भेदस्य स्वीकाराद् विभिन्नस्य तत्तदुपासनकर्तुः प्रमातुस्तत्तत्फलोपभोगोत्तरं पुनरनावृत्त्या भवानावृत्तिश्रवणं सुसजतमित्यर्थः। वा अथवा । तत्तदुपासनाफलप्रतिपादिका श्रुतिः “इमं मानवमावर्त नावर्तते" [छान्दोग्योपनिषद्, ४. १५. ६.] इत्येवंरूपा, तत्र मानवमावर्तमित्यस्य इममिति विशेषणात् इममिति विशेषणोपादानात् एतत्कल्पावच्छेदन यस्मिन् कल्पे यस्य हिरण्यगर्भाधुपासनं तत्कल्पावच्छेदेन तस्य मानवभवानावृत्त्या भवानावृत्तिश्रवणमुपपन्नं भविष्यतीत्यर्थः, ब्रह्मणो दिवसस्य यावान् समयः स एककल्पतयोच्यते, ब्रह्मदिनं क्रमिकोत्पन्नचतुदेशमन्ववस्थानसमयो भवति, एकैकस्य मनोर्दिव्यैकसप्ततियुगावस्थानम्, “मन्वन्तरं तु दिव्यानामेकसप्ततिः"
] इति वचनात्, कृतयुगादियतुष्टयं दिव्ययुगमेकमुच्यते, दिव्यं युगसहस्रं तु ब्रह्मणो दिनमिति वचनाच दिव्ययुगसहनप्रमाणं ब्रह्मणो दिनं तत्प्रमाण कश्चैककल्पस्तदवच्छेदेन तत्कल्पाधिकरणकहिरण्यगर्भायुपासनकर्तृणां भवानावृत्तिः, न पुनः सर्वथा भवानावृत्तिरिति भावः। उपसंहरति-तदेवमिति । तत्र निरुक्तस्वरूपे जीवे । अन्तःकरणमितिअहमित्येवरूपेणान्तःकरणमध्यस्यते इत्यर्थः । उताध्यासे निदर्शनमाह-रज्ज्वामिवेति- रज्ज्वां यथा सर्पोऽयमित्येवं साध्यासस्तथेत्यर्थः । अहमाकारणान्तःकरणस्य जीवे किमर्थमध्यास इष्यत इत्यपेक्षायामाह- केवलस्येति- अहमाद्याका. रेणापरिणतस्येत्यर्थः । तस्य अन्तःकरणस्य । “साक्षिमास्यत्वात्" इत्यस्य स्थाने “ साक्ष्यभास्यत्वात्" इति पाठो युक्तः 1 'अहं सुखी, अहं दुःखी, अहं यते' इत्येवमन्तःकरणं प्रतीयते न तु केवलमिति केवलस्य तस्य साक्षिणाप्य. भानादहमित्येवंरूपेण जोवे तस्याध्यासस्तद्भानान्यथानुपपत्त्या कल्प्यते इत्यर्थः । अमुमेवार्थ स्पष्टयितुमाह- तत्तत्काउँतितत्तत्कार्याकारपरिणतस्यवेत्यनन्तरं तस्येति दृश्यम् , एवकारेण तत्तकार्याकारणापरिणतस्य तस्य व्यवच्छेदः, तस्येत्यस्यान्तःकरणस्येत्यर्थः । जीवेऽहमित्या कारेण योऽन्तःकरणस्याध्यासलक्षणोऽहङ्कारः स उपाधेरभावान सोपाधिक: किन्तु निरुपाधिक एवायमित्याह-अयं चेति। अन्तःकरणस्य जीवेऽहमित्याकारणाध्यासतोऽहङ्कारस्वरूपनिष्पत्तिस्तस्याङ्कारस्याज्ञानस्य चैकचैतन्ये. ऽध्यासादहमज्ञ इति प्रतीतिरुपपद्यत इत्याह- अहमज्ञ इति विति। उभयोरेकस्य सम्बन्धात् कार्यान्तरं भवतीत्यत्र दृष्टान्तमाहदग्धृत्वेति । एकस्यैवान्तःकरणस्य चित्तबुद्धिमनोऽहङ्कारशब्देन व्यवाहियमाणत्वं कार्यभेदादुपदर्शयति- तच्चान्तःकरणमिति । स्मृतीति-स्मृत्याख्यवृत्तिरूपेण परिण मन्तःकरणं चित्तमिति व्यवाहियते, प्रत्यक्षानुमानादिप्रमाणवृत्तिरूपेण परिणतमन्तःकरणं बुद्धिरित्यभिधीयते, सङ्कल्पविकल्पादिवृत्तिरूपण परिणतमन्तःकरणं मन इति गीयते, अहमाकारवृत्तिरूपेण परिणतमन्तःकरणमहङ्कार इत्येवं व्यपदिश्यते, अन्तःकरणस्य निरुक्तचतुथ्यरूपत्वं संवदतीदं वचनमू- मनो बुद्धिरद्दङ्कारश्चित्तं करणमिष्यते

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274