Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृसतरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
३३५
-
न्याया, संयोगो विधिस्तत्पृथक्त्वमेकस्योभयरूपत्वे हेतुरिति तदर्थः, त[व]दिह तत्चत्कलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति । कथं पुनरत्र प्रकरणान्तरन्यायेन न कर्मान्तरत्वम् , प्रकरणान्तरे प्रयोजनान्यत्वम् ' इत्यत्र ह्येतत् सिद्धम् , यत्र प्रकरणान्तरमनुपादेय. गुणश्च तत्र कर्मान्तरत्वम् , ' सायं प्रातर्जुहोति [.
] इत्यादौ ' यदाहवनीये जुहोति' [कठश्रु-४] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् , तदिह 'मासमग्निहोत्रं जुहोति ।
] इत्यत्रेवोभय सत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदन यज्ञादिसंबन्धो विधिः 'जुहोति' इतिवच्छ्रयते, येनापूर्व यज्ञादिविधीयते, कल्पनायां तु लाघवम् । 'जीवातुः'
कर्मादेरेकस्य । उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे । हेतः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव । इति एवंस्वरूपः। तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः । उपसंहरति-तदितितस्मात् , एकस्य कर्मणो विधि-पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् । इह प्रकृते । तत्तत्फलार्थान्यपि प्रतिनियत. स्वस्वफलार्थान्यपि । कर्माणि यज्ञादीनि कर्माणि । तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यशेन तपसा कर्मणा नाशकेनेत्यादिवचनात् । ननु दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियतफलसम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधकप्रकरणगतानि, तथा च विभिन्न प्रकरणपठितत्वेन दर्श-पूर्णमासाभ्यां स्वर्गकामो यजतेत्यादिविधिविहितदीदिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्थानीति नैकस्योभयरूपत्वं संयोग-पृथक्त्वन्यायनेति शङ्कते-कथं पनरिति-अस्य न कर्मान्तरत्वमित्यनेनान्वयः, तथा च प्रकते कर्मान्तरत्वं स्यादेवेत्यर्थः । प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह-प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम् , इत्येवं चिह्नित उल्लेखः कर्तव्यः । इत्यत्र एवंस्वरूपमीमांसाधिकरण । एतत् कर्मान्तरत्वम्, सिद्ध व्यवस्थापितम् । निरुताधिकरणविचारमेवावेदयति-यति । प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति-सायमिति-"सायं प्रातर्जुहोति" इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति पाठो युक्तः । एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रात:कालोनवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तरविधायक विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातःकालीनहवनतोऽन्यदेव सायंकालीनं हवन मित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थ-प्रकरणान्तरमिति,-" सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इतिपाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रत्याशयः । सायं जुहोतीत्यादि यत्प्रकरणे पठित तदन्यप्रकरण एवं यदाहवनीये जुहोतीति पठितम् , तथा च प्रकरणान्तरत्वात् सायंकालीनहवनत आहवनीयाग्न्यधिकरणकहवनस्य कमान्तरत्व प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीय विशेषणम् , एवं चावनीयाग्न्यधिकरणकत्व
गुणोऽत्रोपादेय इत्यनुपादेय गुणत्वाभावान कर्मान्तरत्वम् . किन्तु यदेव हवन सन्ध्याकालादौ क्रियते तत्रैवाहवनीया. धिकरणकत्वलक्षणो गुणो विधीयत इति । प्रष्टा स्वाभिप्रेतमुपसंहरति-तदिति-तत्- तस्मात् , प्रकरणान्तरपठितस्वादनुपादेयगुणत्वाच । इह प्रकृते, अस्य उभयसरवादित्यनेनान्वयः । मासमग्निहोत्रं जुहोतीत्यवति- सायं जुहो. तीत्यादि यत्प्रकरणे पठित तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किश्चिदुपादेयमित्यनुपादेयगुणश्चास्तीत्येवमुभयसत्त्वादु यथा तस्य कर्मान्तरत्वं तथा दर्श-पूर्णमासप्रकरणभिन्न प्रकरणमतत्वादनुपादेयगुणत्वाच तमेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः । समाधत्ते-उच्यत इति । नञः श्रयत इत्यनेनान्वयः । "यज्ञादिसंबन्धो" इत्यस्य स्थाने "यज्ञादिसम्बद्धो" इति पाठो युक्तः । जुहोतीतिवदितिजुहोतीत्यत्र हृधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधि बचनेन प्रतिपाद्यत इत्यर्थः । तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां विति-" कल्पनायां तु लाघवम् । ‘जीवातुः' इत्यस्य स्थाने “ कल्पनायां तु लाघवं जीवातुः"

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274