Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 158
________________ नयाभृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नबोपदेशः । स्यापरोक्षत्वापत्तेः, मुखं स्वधिष्ठानपरोक्ष मिन्द्रियसन्निकर्षात् , अत एवादशैं मुखमित्यपरोक्षभ्रमोत्पत्तेनानिर्वचनीयमुखान्तरोत्पत्तिः । न च मुखस्येन्द्रियसन्निकर्षाभावः, कतिपयावयवावच्छेदेन तत्सत्त्वात् , आसत्तेविंशदावभासप्रतिबन्धकस्वेऽपि तत्रादर्श सन्निधानस्योत्तेजकत्वेन दोषाभावात् । आदर्शादिनाऽभिहतचक्षुषो मुखाभिमुखविजातीयसंयोगात् तदपरोक्षत्वमित्यपि कश्चित् । ननु किमित्येवं वर्ण्यते मुखमधिष्ठानमिति ? आदर्श एवाधिष्ठानमस्तु, तत्र च मुखाभावाज्ञानेन मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वास्तु, आदर्श मुखमिति प्रतीतेरेवमप्युपपत्तेः, मुखं यद्यपरोक्षं तर्हि तत्संसर्गस्य, यदि च नापरोक्षं तर्हि इतीदमंशे ज्ञानस्य प्रत्यक्षत्वेऽपि तथेदमः प्रत्यक्षत्वेऽपि च रजतांशे ज्ञानस्य प्रत्यक्षत्वं रजतस्य प्रत्यक्षत्वं च न स्यात् , रजताकारवृत्त्यवच्छिन्नचतन्य-रजतावच्छिन्न चैतन्ययोर्मेदात्, रजतस्य च प्रमातृसत्तातिरिक्तसत्ताकवादित्यर्थः। आदर्श मुखान्तरोत्पादानभ्युपगमेऽपि मुखं त्वधिष्ठानमिन्द्रियसन्निकर्षादपरोक्षमिति तद्वतं कल्पितं भेदमात्रमादर्शस्थत्वं च कल्पितमपरोक्ष. मित्यादशैं मुखमित्यपरोक्षभ्रमोत्पादः सम्भवत्येवेत्याह- मुखं त्विति- " मुखं त्वधिष्ठानपरोक्षं" इत्यस्य स्थाने "मुखं त्वधिष्ठानमपरोक्षं" इति पाठो युक्तः । अत एव इन्द्रियसन्निकर्षान्मुखस्यापरोक्षत्वादेव । मुखस्येन्द्रियासनिकृष्टत्वाशां प्रतिक्षिपति-न चेति । तत्र हेतुमुपदर्शयति-कतिपयेति । तत्सत्वात् इन्द्रियसन्निकर्षसत्त्वात् । नन्दादर्श सन्निधानस्थले स्वमुखस्येन्द्रिय सन्निकृष्टत्वेऽपि विशदप्रत्यक्षं न भवति ततोऽत्यन्तमिन्द्रिय सन्निधानं विशदप्रत्यक्षप्रतिबन्धकमित्यादर्शे सम्मुखस्थेऽप्यत्यन्तासत्तिवास्थमुखे इन्द्रियस्य समस्त्यैवेति न तस्य विशदप्रत्यक्षं किन्वादर्शस्थमुखान्तरस्यैवे. त्यादरों मुखान्तरस्योत्पत्तिरवश्यमभ्युपेयेत्यत आह- आसत्तेरिति- अत्यन्तसन्निकर्षस्येत्यर्थः । अविशदप्रत्यक्ष मुखस्ये. न्द्रियात्यन्तसन्निहितस्यादर्शसन्निधानकालेऽपि भवत्येवेत्यत उक्तम्-विशदेति । तत्र विशदावभासिप्रत्यक्षं प्रति अत्यन्तेन्द्रियासत्तिः प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे । उत्तेजकत्वेनेति- उत्तेजकत्वं प्रतिबन्धकताकारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम्, प्रकृते विशदावभासिप्रत्यक्षं प्रति आदर्शसन्निधानाभावविशिष्टेन्द्रियात्यन्तासत्तेः प्रतिबन्धकत्वेन तादृश. प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वेनादर्शसन्निधानस्योत्तेजकत्वमिति आदर्शसन्निधान काले निरुक्तप्रतिबन्धकस्यासत्त्वेनेन्द्रियात्यन्तसन्निहितस्यापि मुखस्य विशदावमासिप्रत्यक्षसम्भवादित्यर्थः । चक्षुषो मूलावयवसंयोगनिबन्धनसंयोगस्यात्यन्तासत्तिरूपस्य बलेन मुखस्य न प्रत्यक्षं, किन्त्वनावयवसंयोगनिबन्धनसंयोगेनैव, यथाऽप्रदेशस्थितघटादीनां प्रत्यक्षं तथैव मुखस्यापि प्रत्यक्षं, चक्षुरादर्शदेशं गत्वाऽऽदर्शनाभिहतं मुखसम्मुखं भूत्वा स्वागावयवावच्छिन्नं सम्मुखेन संयुज्यते, तादृशविजातीयेन्द्रियसयोगेन मुखस्य प्रत्यक्षमिति कस्यचिन्मतमुपदर्शयति- आदर्शादिनेति । तदपरोक्षत्वं मुखस्यापरोक्षत्वम् , ननु मुखेऽधिष्ठाने भेदस्थादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिः किमिति परिकल्प्यते ? आदर्शस्यवाधिष्ठानत्वमुररीकृत्य तत्र मुखान्तरोत्पत्तिस्तत्कल्पने गौरवे वा मुखस्य संसर्गोत्पत्तिरेवास्तु, ततोऽध्यादर्श मुखमिति प्रतीतिरुपपद्यत एव, तत्र यदि मुखाभावज्ञानं स्यात् तदा मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वा न भवेन्न चैवमिति मुखाभावाज्ञानमेव तत्र मुखस्य तत्संसर्गस्य वा कारणमित्याशङ्कते- नन्विति- मुखमधिष्ठानमित्येवं किमिति वर्ण्यत इत्यन्वयः । तत्र च आदर्श च। तत्संसर्गेतिमुखसंसर्गेत्यर्थः। एवमपि आदर्श मुखोत्पत्तेर्मुखसंसर्गोत्पत्ती भावेनापि । मुखोत्पत्तिमुखसंसगत्पत्त्योर्य विकल्पनं तत्र हेतुमुपदर्शयति-मुखमिति- प्रीवास्थमुखमेवादर्श मुखमिति प्रत्यक्षात्मकप्रतीतौ भासते, मुखेन समं मूलावयवावच्छिन्नचक्षुःसंयोगो विद्यते, तस्याप्यादर्शसन्निधानतो मुखप्रत्यक्ष प्रति कारणस्वमित्यन्यथैव मुखप्रत्यक्षस्य विशदस्योपपत्त्या न तदर्थ मुखोत्पत्तिरादर्श आवश्यकीत्याशयेनोक्तम्- मुखं यद्यपरोक्षमिति । अपरोक्षमपि मुखं प्रीवास्थमेव न त्वादर्शस्थ. मतोऽपरोक्षस्यापि मुखस्य संसर्गोत्पत्तिरादर्श आवश्यकी. यदलादादर्शाधिकरणकत्वेन मखस्यादर्श मुखमिति प्रतीतावभासन मित्याशयेनाह- तर्हि तत्संसगस्येति- अस्य स्वीकर्तव्यत्वादिलनेनान्वयः, तथा च मुखस्य प्रत्यक्षत्वेऽपि आदर्श व्यावहारिकस्य मुखसंसर्गस्याभावात् प्रातीतिकमुखसंसर्ग एवं आदर्शऽवभासत इति प्रातीतिकमुखसंसर्गस्योत्पत्तेः प्रत्यक्षखानुरोधेन स्वी कर्तव्यत्वादित्यर्थः । यदि च नापरोक्षमिति- अग्रावयवावच्छिन्नचक्षुःसंयोगस्यैव विशदप्रत्यक्ष प्रति कारणत्वमिति मुखे व्यावहारिके अग्रावच्छिन्न चक्षुस्संयोगस्वाभावात् तदपरोक्षं न भवति यदीत्यर्थः। तहीति- आदर्श

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274