Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
"भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात्। स्वात्मन्येव परं यत् स्थापनमिह वचननीयोः ॥१॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया" ॥२॥
____] इति । नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्ती प्रतिमायां तद्व्यवहारः कथम् ? अत आहबिम्बे च सा- स्थापना, उपचारत:- स्वात्मनि स्थापितस्य भावस्थालम्बनतया समापत्तिविषयी. क्रियमाणस्य परमात्मनः साकारयोगमुद्रानुकारितया वा लक्षणयैवेत्यर्थः ॥ १०२॥
नन्वेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् , तावता वन्दक-पूजकादीनां का सिद्धिः? सा हि तदा स्यात् यदि प्रतिष्ठाहित चाण्डालादिस्पर्शनाश्य-पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः
warranawaranrarmaarwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwner
Annuhunnnnnnnnnnnnnnana
परम्परया सम्बन्धस्तेन सम्बन्धेन “एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति" इति न्यायबलात् स्मारितः स्वभावः स्थाप्यत इत्यर्थः । उक्तार्थसामनोपोदलकं प्राचीनपद्यद्वयमुपदर्शयति- तच्चेति- उतार्थसङ्गमनं चेत्यर्थः । देवतोद्देशात् स्वात्मन्येव निजमावस्यैव प्रतिष्ठा खलु भवतीत्यन्वयः, परं किन्तु, यत् यस्मात् कारणात् स्थापनम् , इह प्रतिमायाम् , उौः परम्परया, वचननीत्या तीर्थकरवचनोपदर्शितनीत्या, भवतीति शेषः ॥ १॥ यत् स्थाप्येन परमाया एवं समरसापत्तेः परमं बीजमपीदं हन्त तत् एषैव मुख्यति विज्ञेयेति सम्बन्धः यत यस्मात् कारणात् . स्थाप्येन जिनेन
उत्कृष्टायाः, समरसापत्ते: एकस्वभावतायाः, परमं बीजमपि उत्कृष्ट निमित्तमपि, इदं जिनवचनम्, तत् तस्मात् कारणात् , परेव स्थाप्येन सह प्रतिष्ठाकारयितुरुत्कृष्टसमरसापत्तिरेव, मुख्या स्थापनेति ज्ञातव्येत्यर्थः ॥२॥ 'बिम्बे सा चोपचारतः' इति तुरीयचरणं व्याख्यातुमवतारयति- नन्वेवमिति । एवम् उक्तप्रकारेण । निश्चयतः निश्चयनयतः। तद्वयवहारः स्थापनाव्यवहारः। बिम्बे चेति-प्रतिमायां चेत्यर्थः। सेत्यस्य विवरणं-स्थापनेति । उपचारतः इत्यस्य विवरण- लक्षणयवेति । तत्र वैकल्पिकं निमित्तद्वयं क्रमेणोपदर्शयति-स्वात्मनि स्थापितस्य भावस्यालम्बनतथेति-अस्य लक्षणयैवेत्यत्रान्वयः, स्वात्मनि प्रतिष्ठाकारयित्रात्मनि, स्थापितस्य प्रतिष्ठाविधिना स्थापितस्य, भावस्य स्थाप्यजिनमावस्य, आलम्बनतयेति-जिनप्रतिमामालम्ब्यैव जिनप्रतिमया समं परम्परासम्बन्धेन सम्बद्धस्य जिनस्वभावस्य स्मारितस्य स्थापना भवतीत्येवमालम्बनतयेत्यर्थः । समापत्तिविषयीक्रियमाणस्य तात्स्थ्यतदजनत्वान्यतरलक्षणसमापत्त्या विषयीक्रियमाणस्य, परमात्मनः जिनस्य, साकारयोगमुद्रानुकारितया साकारा या योगमुद्रा तस्या अनुकारिणी जिनप्रतिमा भवतीति तदनुकारितया ॥१०॥
व्युत्तरशततमपद्यमवतारयति-नन्वेचमिति। तावता यजमानगतादृष्टलक्षण प्रतिष्ठाफलोपपादनेन । वन्दकपूजकादीनां प्रतिमावन्दनकर्त-प्रतिमापूजनकर्तप्रभृतीनाम् । का सिद्धिः? न काचित् सिद्धिः । सा वन्दनक-पूजकादीनामपीष्टसिद्धिः। हि यतः । प्रतिष्ठाहितः- प्रतिष्ठाजनितः, चाण्डालादिस्पर्शनाश्यः- चाण्डाल प्रभृत्यस्पृश्यजातिस्पर्शजन्यनाशप्रतियोगी, पूजाफलप्रयोजकः पूजेत्युपलक्षणं वन्दनदर्शनस्तुत्यादीनामपि, पूजादिजन्यफलस्य प्रयोजकः, कश्चित् अनिर्वचनीयः शत्यादिशब्दवाच्यो वा, अतिशय: अप्रतिष्ठित प्रतिमाव्यावृत्तधर्मविशेषः प्रतिमागतः, अभ्युपगतः स्यात् खीकृतो भवेत् । “प्रतिष्ठितप्रतिमावन्दन पूजन-नत्यादिना" इत्यस्य स्थाने "प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादीनां" इति पाठो युक्तः । इत्थमेव प्रतिष्ठया प्रतिमागतातिशयविशेषाभ्युपगमे सत्येव । ननु प्रतिष्ठया यजमानगतमदृष्टमेतादृशमेवोपजायते यत् प्रतिष्ठितप्रतिमावन्दन-पूजन नत्यादिकर्तृणां फलविशेषमुपजनयतीत्याशय प्रतिक्षिपति-न चेति । तदाहितं प्रतिष्ठाक्रियाजनितम् । तथा प्रतिष्ठित प्रतिमावन्दनादिकर्तृणां फलविशेषजनकम् । निषेधे हेतुमाह-चाण्डालादिस्पर्शनेतिचाण्डालादिस्पर्शः प्रतिमागतः, अदृष्टं च यजमानगतमिति यजमानगतादृष्टस्य, व्यधिकरणेन विभिन्नाधिकरणवृत्तिना चाण्डालादिस्पर्शेन यजमानगतादृष्टस्य नाशासम्भवात् , तथा च प्रतिमायां चाण्डालादिस्पर्श जाते ऽपि तहन्दनादिकर्तृणां यजमानगतादृष्टबलात् फलविशेषः स्यादेवेति तदानीमपि प्रतिमायां पूजनीयत्वादिकं स्यादेवेत्यर्थः । किश्च यजमानगतं यदष्टं

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274