Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
२९०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । हार्यारोपविषयपूजनत्वादिनैव फलहेतुता, क्तप्रत्ययस्य चौत्सर्गिकेन कृत्प्रत्ययेनैवार्थवत्तेति चिन्तामणिकारादप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे ॥ १०३ ॥ उक्तमेव वक्ष्यमाणफलान्वयेनाह
तत्कारणेच्छाजनकज्ञानगोचरबोधकाः ।
विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् ॥ १०४ ॥ नयामृत-तत्कारणेति । तस्य-आहार्यारोपस्य, कारणं या इच्छा, तज्जनक-यत् प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानम् , तद्गोचरीभूतप्रतिष्ठाया बोधका:- इष्टसाधनस्वबोधनादिद्वारा तदुत्पत्तिहेतव इति यावत् , विधयोऽपि-विधिवाक्यान्यपि, उपयुज्यन्ते-फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठितप्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तो पूजाफलप्रयोजक. रूपसिद्धेः, तेनेदं वक्ष्यमाणं दुर्मतम् , आध्यात्मिकाभासानां, हतं-निराकृतम् ॥ १०४ ॥ किं तद् ? इत्याह--
प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने ।
अशाश्वता_पूजायां, को विधिः किं निषेधनम् ? ॥ १०५ ॥ नयामृत-प्रतिष्ठेति । शाश्वतप्रतिमार्चने, प्रतिष्ठाया आदाविदं प्रथमतोऽनपेक्षायां, तत्रैव स्पर्शाभावविशिष्टप्रतिष्टाध्वंसत्वेन तादृशध्वंसविशिष्टप्रतिमापूजनत्वेन वा फलं प्रति हेतुत्वस्य चिन्तामणिकारानुमतस्य व्यवच्छेदः। ननु प्रत्ययस्य प्रयुक्ताहार्यारोपविषये लक्षणापक्षे तस्य शक्यार्थवत्ता न स्यादत आह-तप्रत्ययस्येति ।
औत्सर्गिकेन कृत्प्रत्ययविधायकसामान्यशास्रोपस्थापितेन । “कृत्प्रत्ययेनैवा" इत्यस्य स्थाने “ कृत्प्रत्ययार्थेनेवा" इति पाठो युक्तः, धात्वर्थस्वरूपमात्रेऽपि कृत्प्रत्ययविधानमस्तीति प्रकृते प्रतिष्ठालक्षणधात्वर्थस्वरूपेणैव शक्यार्थवत्त्वमपि तप्रत्ययस्य भविष्यति, कृत्प्रत्ययार्थेनवेत्येवकारेण धंसप्रतियोगित्वलक्षणातीतत्वरूपविशेषशास्त्रस्मारितार्थनार्थवत्त्वस्य व्यव. च्छेदः, एतेन वर्तमान प्रतिष्ठात्मकपूजाया अपि फलवत्त्वमुपपद्यतेतरामित्यावेदितं भवतीति । इति एवंस्वरूपम् चिन्ताभणिकारादपि गङ्गे शोपाध्यायादपि, अतिसूक्ष्म विशिष्टशेमुषोशालिबुधैकगम्यम् , अतिनिपुणम् एतादृशार्थस्यावश्यमेव कार्यकारित्वमित्यत्यन्तकार्यनिर्वाहकम् , घयं श्रीयशोविजयोपाध्यायाः, ईक्षामहे विचारयामः ॥ १०३ ॥ ___ चतुरुत्तरशततमपद्यमवतारयति- उक्तमेवेति- अनन्तरपद्याभिहितमेवेत्यर्थः। वक्ष्यमाणफलान्वयेन वक्ष्यमाणं यद् दुर्मतखण्डनलक्षणं फलं तत्सम्बन्धेन । विवृणोति- तत्कारणेतीति । अनेकसमाससङ्घटितमूर्तेर्वाक्यस्यावान्तर समासस्फुटीकरणद्वाराऽर्थमुपदर्शयति-तस्येत्यादिना । तस्येत्यस्य विवरणम्- आहार्यारोपस्येति । तज्जनकम् इच्छाजनकम् । यदित्यस्य ज्ञानमित्यनेनान्वयः। तज्ज्ञानं किंजनितमित्यपक्षायामाह- प्रतिष्ठितामिति । तद्गोचरीभूतेति- तादृशज्ञानविषयीभूतेत्यर्थः । बोधका इति विषय इत्यनेनान्वितम् । कथं बोधका इत्यपेक्षायामाहइष्टसाधनत्वबोधवादिद्वारेति। तदुत्पत्तिहेतवः प्रतिष्ठित प्रतिमाविशेष्यकभगवदभेदज्ञानं मदिष्टसाधनमिति ज्ञानजनकाः। विधयोऽपीयस्य विवरण-विधिवाक्यानीति- प्रतिष्टिता प्रतिमां भगवदभेदेनाध्यारोपयेदित्यादीनीत्यर्थः । उपयुज्यन्ते इत्यस्य विवरणं-फलवन्तो भवन्तीति। कथं फलवन्तो भवन्तीत्यपेक्षायामाह- तेरिति-विधिवाक्यरित्यर्थः। प्रतिष्टोत्पादने इति सति सप्तमी, अन्यत् स्पष्टम् । इदमित्यस्य विवरण- वक्ष्यमाणमिति । केषां दुर्मतमित्यपेक्षायामाह- आध्यात्मिकामासानामिति । हतमित्यस्य विवरण-निराकृतमिति ॥ १०४ ॥
पञ्चोलरशततमपद्यमवतारयति-किं तदिति- आध्यात्मिकाभासानां मतं किंस्वरूपमित्यर्थः । विकृणोति-प्रतिष्ठेतीति ।

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274