Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 18
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणियां समझड़तो गयोपदेशः । अहः विषयः पत्रं-पतिः मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मान मित्यत्र “विफला विश्ववृत्तिनों इत्युदयमवचनसंवादः। ३८२ ५ २५२ उतपद्यार्थस्पष्टाधिगतये उदयनाचार्यप्रन्थ उलिखितः। ३८२ २५ २५३ अनुपायवादः षष्ठं मिथ्यात्वस्थान मोक्षोपायवादं च सम्यक्त्वस्थानमिति निगमितम् । २५४ नास्तिस्वादिवादानो षणा मार्ग त्यागान्मिथ्यात्वस्थानत्वं अस्तित्वादि. वादानां षण्ण मार्गप्रवेशात् सम्यक्त्वस्थानस्वमिति । २५५ स्याद्वादमुद्रया परम्पराकाक्षारहिताः सर्वेऽपि नया मिथ्यात्वमित्येतदर्थक पञ्चविंशत्युत्तरशततमपद्यम् । ३८३ ५ २५६ धबैंशे चार्वाको नास्तिकः, धर्माशे सर्वेऽपि परतीथिका नास्तिका इत्यु पदर्शकं षविंशत्युत्तरशततमपद्यम् । ३८३ १२ २५७ मार्गप्रवेशतः क्रियावादे सम्यक्त्वोक्तिः, मार्गत्यागतोऽज्ञानाक्रियाविनयवादिषु मिथ्यात्वोतिरित्युपदर्शकं सप्तविंशत्यु तरशततमपद्यम् । २५८ क्रियायां मोक्षेच्छयाऽऽवेशो मार्यानु। सारितास्थैर्याधायक इत्युपदर्शकमष्टा विंशत्युत्तरशततमपद्यम् । ३८४ १५ २५९ अक्रियावादतः क्रियावादस्य मुख्यता प्रतिपादकं दशाचूर्णिगतं " जो अकि रियावाई" इत्यादिवचनं दर्शितम् । ३८५ ३ २६० क्रियावाद्यादीनां त्रिषष्टयधिकशतत्रय भेदप्रतिपादिका “ असियसयं किरियाणं " इति नियुक्तिगाथामुद्भाव्य तद् व्याख्यानं दर्शितम् । २६१ तत्र क्रियावादिनोऽशीत्युत्तरशतभेदा जीवादिनवपदार्थान् पट्टिकादौ लिखित्वा परिपाट्याऽधोऽधो. व्यवस्थापनेन विभाषिताः। अरः विषयः पत्र-पक्किः २६२ अक्रियावादिनां चतुरशीतिभेदाः, तत्र केषाञ्चित् "क्षणिकाः सर्वसंस्काराः" इति पद्यमुद्भावितम् । ३८६ ८ २६३ तेषां चतुरशीतिप्रकाराणामधिममोपाय. प्रपश्चनम् । ३८७ १ २६४ निषेधगर्भभेदादमिलापासम्भवप्रश्न उद्भाव्य समाहितः । ३८८ ४ २६५ अज्ञानिकानां सप्तषष्टिमेंदा विभाविताः । ३८९ ८ २६६ उक्तसप्तषष्टिभेदप्रकाराधिगमोपायो दर्शितः। २६७ वैनयिकानां द्वात्रिंशद्भेदा उपदर्शिताः, तेषामवगमोपायप्रकारो व्यावर्णितः । ३९१ . २६८ पाखण्डिकानामेतेषां सर्वसङ्ख्यया त्रिष. ष्टयधिकानि त्रीणि शतानि निगमितानि, एतत्संवादकतया " भास्तिकमत श्रा स्माद्या' इत्यादिपद्यचतुष्टयमुपदर्शितम् । ३९२ २ २६९ स्वरूपेणात्माऽस्त्यवेत्यादिनयवादिनां जैनानां पाखण्डित्वप्रसङ्गाशङ्कायाः परिहारः, तत्रकान्तेन षदकायश्रद्धाने सम्यक्त्वाभावावेदिका “णियमेण सह हन्तो" इति सम्मतिगाधोद्भाविता । ३९२ ११ २७० उक्तसम्मतिगाथाया व्याख्यानं, तत्र सम्मतिटीकाकृतामुक्त्युक्किनपुरस्सर. माशयोपवर्णनम् । ३९३ १ २७१ क्रियानयः क्रियायामुक्तिकारणत्वं ब्रवीति, ज्ञाननयो ज्ञानस्येत्युपदर्शक. मेकोनत्रिंशदुत्तरशततमपद्यम् । ३९५ ५ २७१ क्रियेव फलदा न ज्ञानं फलदमिति क्रियाप्रशंसापरं त्रिशदुत्तरशततमपद्यम्। ३९५ ७ २७२ ज्ञानस्तुतिपरमेकत्रिंशदुत्तरशततमपद्यम्। ३९५ ९ २७३ ज्ञान-क्रिययोस्तुल्यकक्षत्वावेदकं १३२ १३३-१३४.१३५ इत्यङ्कचतुष्टयसम्मितं पद्यचतुष्टयम् । ७४ तुर्यगुणस्थानभाविक्षायोपशमिकज्ञानं फलार्थ षष्टगुणस्थानजसंयममपेक्षत इत्यावेदकं षत्रिंशदधिकशततमपद्यम् । ३९५ १९ ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 274