Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पत्र-पतिः
अङ्कः
विषयः
२२७ नव्यनैयायिकमते वहाँ तेजस्त्वेन कारणत्वं यणुकात्मक हौ तृणत्वादिना कारणत्वमित्युपदर्शितम् ।
२२८ क्वचिदेकान्तेन क्वचिश्व विकल्पेन कार
अङ्कः
विषयः
२१८ अनुमानस्य प्रामाण्ये तत एव शब्दस्य प्रामाण्यसिद्धावप्यनुमान एव तस्यान्तर्भाव इति वैशेषिकमतं सम्यग् निरुच्य शब्दस्य प्रमाणान्तरत्वव्यवस्थापनेन तत्प्रतिक्षेपप्रतिपादकः कुसुमाञ्जलाखुदयनप्रन्थ उल्लिखितः ।
२१९ तत्रान्याभिताकाङ्क्षा निर्वचनमनेक प्रकारमपाकृत्य स्वाभिमतमाकाङ्क्षास्वरूपं निष्टङ्कितम् । ३६८ १२
२२० प्रत्यक्षमेवैकं प्रमाणमित्यभ्युपगच्छतश्चार्वा कस्य मतमुपपाद्य तत्प्रतिक्षेत्रवरः कुसु मालादयनप्रन्थ उट्टङ्कितः । २२१ अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्यकारणतामह इति प्रश्नस्य प्रतिविधानम् । ३७० 1 २२२ अन्वयव्यतिरेकग्रहाप्रकास्तृणादिजन्य
गतवै जात्यत्रयेण गौरव करेण कार्यraceपनं नोचितं किन्तु लघुभूतया तृणारणिमण्येतस्त्रितयानुगतशक्त्यैकयैव तृणादीनां कारणत्वकल्पनं युक्तमिति प्रश्नप्रतिविधानम् ।
२२३ तृणादेः फूत्कारादिसहकारिनियमोपपत्तये तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति शङ्काया निराकरणम् । २२४ व जातिभेदस्यानुभविकत्वेन तत्तदवच्छिन्ने तृणत्वादिना कारणत्वमित्युदयनमतं वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति नव्यमतं च दर्शितम् ।
३६८ १०
२२५ उदयनाचार्यमतस्य सम्यगवगतये कुसुमाजलौ तद्ग्रन्थ उल्लिखित: २२६ वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति प्राचीन नैयायिकमतमेवं भवितुमईतीत्यर्थोपो लनायोदयनप्रन्थ उदृतिः, मूलग्रन्थे उपस्थित विरोधपरिहाराय छेदपाठभेदाद्याश्रयणं च ।
३६९ २४
३७०
.
३७१ २
२७१ ५
३७१ २४
३७१ ३४
पत्र-पक्तिः
३७२
णत्वमित्याद्युपसंहृतम् ।
२२९ अनुपायवादो न श्रेयानित्येवं नैयाकिमतमुपसंहृतम् । २३० प्रक्रान्तविषये जैनमतस्योपदर्शनं, तत्र तन्तोरेव पढो न कपालादेरिति कुत इति प्रश्न स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये इत्यादि विकल्पचतुष्टयस्य दूषितत्वम् । २३१ तत्तत्प्रकारकेश्वरेच्छा ज्ञानरूपायानिय तेनियामकत्वं निराकृतम.
२३२ स्वभावः स्वहेतुस्तस्मात् प्रतिनियतधर्मावच्छिन्नोत्पाद इत्येव स्वभावादेवेत्यस्यार्थो जैमानां समुचित इति स्पष्टीकरणम् । ३७३ ३
२३३ अयमेव च जैनानां तथाभव्यत्व देतुतावादः, तदनभ्युपगमे तीर्थकर सिद्धादि - कार्यभेदोपपादनम शक्यमिति । ३७३ ५ २३४ तथाभव्यत्वस्य कार्यतावच्छेदकत्वे चैत्रावलोकित मैत्र निर्मितनीलेतर घटत्वादिनाSर्थसमाजसिद्धेनापि कार्यता स्यादित्याशङ्काया इष्टापत्त्या परिहारः । ३७३ ૧ २३५ घटत्वाद्यवच्छेदेन दण्डादिकार्यत्वस्या
भ्युपगमेन प्रवृत्त्यादिव्यवहारस्योपपत्तिः, परेणाप्यर्थसमाजसिद्धेन स्वाव्यवहितोतरानुमितिवादिना परामर्शादिकार्यताऽभ्युपगम्यत इति । २३६ धारावाहिकस्थले कार्यककालत्व निरासाथ कालस्य तत्तत्क्षणत्वेन कार्येकदेश्यनिरासाय देशस्य तत्तद्देशत्वेन च कारणताऽपि स्वीकार्येति । २३७ कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभावनियत्योर्व्यापारस्यावश्यास्वीकरणीयत्वं,
૩૨
१
३७२
२
४
३७२ ५
३७३ २
३७४ १
३७५ १

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 274