Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१४
नयामृततरङ्गिणी - तरणिभ्यां समलङ्कृतो नयोपदेशः ।
पत्र-पङ्किः
विषयः
अङ्क:
विषयः
महाभूतानि तत्र मूलप्रकृति र विकृति
रितीश्वर कृष्णकारिका प्रमाणम् ।
१७८ एतेषां स्पष्टीकरणं, प्रकृतेः क्रियमाणानीति गीतावचनसंवादश्च ।
१७९ एतन्मतखण्डनपरं नैयायिकानां मतसुपदर्शितम् ।
१८० साङ्ख्य- वेदान्तदर्शनयोर्मन्तव्य साम्येन भेदबीजाभावाद् विभिन्ननयप्रकृतिकत्वं न युक्तमित्यभिप्रायकाशङ्कापरं द्वादशोत्तरशततमपद्यम् ।
१८१ आत्मनो निर्लेपत्व-निर्गुणत्व-विभुत्वानि, अध्यासाद् व्यवहारश्च मतद्वयेऽप्युपपादितः ।
१८२ वेदान्तदर्शनेऽशुद्धत्वं साङ्खचदर्शने शुद्धत्वमित्याशङ्कितुरभिप्रायान्तरस्यावेदकं त्रयोदशोत्तरशततमपद्यं तत्र साङ्ख्यमते आत्मनः कर्त्तृत्वं प्रातिभासिकं, वेदान्तिमते तव्यावहारिकमनिर्वाच्यमिति भावितम् । १८३ चतुर्दशोत्तरशततमपद्यावतरणे सरका
वादित्वेन साङ्ख्यस्य न व्यवहारानुरोधित्वमिति दर्शितम् । १८४ नैगमनयेऽनुत्पत्तिपक्षो निर्युक्तौ दर्शितोऽनुत्पत्तिस्वीकर्तृसाङ्ख्यमतं नैगमप्रकृतिकं, ततो वेदान्ति- साङ्ख्य दर्शनयो: सङ्ग्रह-व्यवहारता सम्मतिदर्शिता न युक्तेति शङ्कितुरभिप्रायावेदकं चतुर्दशोत्तरशततमपद्यम् । १८५ उक्तशङ्कासमाधानपरे पश्चदशोत्तरशततमषोडशोत्तरशततमपद्ये, तत्र वेदान्तमुख्य सिद्धान्ते दृष्टिसृष्टिवादे स्वप्नोपमं विश्वमिति व्यवहारलेशोऽपि नास्ति, साङ्ख्यशास्त्रे च नानात्मव्यवस्था व्यव हारत इत्यभिप्रायेण सम्मतावुक्त
विवेकः ।
૨૪૮
३४९
३५०
३५९
३५१
३५२
२
३
७
९
३५२ २
३५३ ११
९
३५३ ३
अङ्कः
१८६ क्रमेणोक्तपययोव्यख्यानं पद्योकस्पष्टी
करणरूपम् । १८७ शुद्धाशुद्धनैगमनयप्रकृतिकं न किश्चिन्मतं, तस्य हि सङ्ग्रह-व्यवहारयोरेवान्तर्भाव इत्युपदर्शकं सप्तदशोत्तर
पत्र-पङ्किः
शततमपद्यम् । १८८ संग्रह व्यवहारनयाभ्यां पृथग्व्यवस्थापितमपि वैशेषिकदर्शनमन्योऽन्यनिर पेक्षतया स्वमताग्रहतो मिथ्यात्वमित्यावेदकमष्टादशोत्तरशततमपद्यम् ।
१८९ अत्र प्रमाणतया ये वयणिज्जविअप्पेति सम्मतिगाथा दर्शिता ।
३५३ १५
३५५
३५५ १२
५
३५६ ३
१९० वस्तुमात्रस्य स्वत एव सामान्यविशेषणात्मकत्वमित्यत्र स्वतोऽनुवृत्तिव्यतिवृत्तिभाज इत्यन्ययोगव्यवच्छेदद्वात्रिंशिकापद्यं संवादकमुपदर्शितम् । १९१ स्वतन्त्रद्रव्यपर्यायोभयविषयकत्वेन नैगमनयो भिन्नस्ततश्च वैशेषिकनयप्रादुर्भाव इत्युपदर्शक मे कोनविंशत्युत्तरशततमपद्यम् ! १९२ सौत्रान्तिक-वैभाषिक योगाचार-माध्यमिका बौद्धा ऋजुसूत्र - शब्दसमभिरूढैवम्भूतनयेभ्यः संजाता इत्युपदर्शकं विंशत्युत्तरशततमपद्यम् । १९३ सौत्रान्तिकादीनां चतुर्णा विषयभेदोपदर्शनेन स्वरूपभेदोपदर्शकं ' अर्थों ज्ञानसमन्वित' इति पद्यमुपदर्शितम् । ३५८ १९४ वैभाषिकस्य शब्दनयपक्षपातित्वं योगाचार माध्यमिकयोः समभिरूदैवभूतपक्षवर्त्तित्वं निष्टङ्कितम् । १९५ व्याकरण- साहित्यादिशास्त्रस्य विस्तरो नयसंयोगजः, आदित एव तत्प्रवृत्तौ नानानयविवक्षाया उपजीवनात् मीमांसकमतस्यापि तथात्वं निर्णीतमेकविंशत्युत्तरशततमपद्येन ।
३५७ १
३५७ ९
३५८ १
६
३५८ ९
३५९ ३

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 274