Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समतो नयोपदेशः ।
१३
विषयः पत्र-पतिः मननं-निदिध्यासनं चैतत्रिक श्रवणा
दिकम् । १५८ श्रवणादीनां त्रयाणां क्रमेण लक्षणा.
न्युपदर्शितानि । १५९ उक्तत्रयाणां मध्ये श्रवणं प्रधान तत्त्व.
ज्ञाने श्रवणस्य प्राधान्ये हेतुरावेदितो
विधिश्चात्र नियमाख्य उपपादितः । ३३६ ३ १६. श्रवणस्य कर्त्तव्यत्वावेदकं तत्स्वरूप
लक्षणावेदकं पञ्चदशीपद्यकदम्बक.
मुल्लिखितम्। १६. विधि-नियम-परिसयानां लक्षणोप
दर्शकं विधिरत्यन्तमप्राप्ताविति पद्य
मुट्टङ्कितम् । १६२ अभ्यस्तं श्रवणादि तत्त्वज्ञानहेतुः,
तद्वान् पुरुषधौरेयस्तत्त्वमसीत्यादिवाक्यार्थविशुद्ध प्रत्यगभिन्नं परमा
स्मानं साक्षात्करोतीति दर्शितम्। ३३० २ १६३ तत्त्वं पदयोः सामानाधिकरण्यं न गौणं,
नोपासनार्थ, न बाधीयं, किन्तु विशेषण-विशेष्यभावप्रतीत्यनन्तरं लक्षण
याऽखण्डब्रह्मप्रतीतिस्तत्रेति । ३३८ ५ १६४ पदद्वयेऽपि लक्षणेयं जहदजहतीति। ३३९ ४ १६५ चैतन्याद्वैतान्यथानुपपत्त्या प्रपञ्चस्य
पारमार्थिकत्वाभाव इति शङ्का-समा
धानाभ्यां व्यवस्थापितम् । ३३९ ६ १६६ उत्पन्नमात्रस्यैवोक्तात्मज्ञानस्यानन्त
जन्मार्जितकर्मराशिविनाशकत्वम् , तदानीं प्रारब्धकर्माविनाशान्न देहः नाशः, प्रारब्धकर्मप्रतिबन्धानाज्ञानमाशः, तस्यामवस्थायामात्मा जीव. न्मुक्त इति गीयते।
३४० ४ १६७ जीवन्मुक्तस्य सतः प्रारब्धकर्मक्षये
सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिरिति ।
३४१ १ १६८ अज्ञाननिवृत्तिः सत्त्वासस्व-सदसत्त्व
जन्यत्वानिर्वचनीयत्वपञ्चमप्रकारत्व
__ अकः विपयः पत्रं-पतिः
चैतन्यात्मकस्वरुपपादयितुं न शक्या,
सर्वत्र दोषसम्भवादिति प्रश्नः । १६९ अत्र तत्त्वज्ञानोपलक्षितं चैतन्यमेवा.
ज्ञाननिवृत्तिरिति केषाञ्चित् समाधानस्य
निराकरणम् । १७. अज्ञानस्य ध्वंसो न निवृत्तिः, किन्त्व
त्यन्ताभाव एवेति प्रतिविधानम् । ३४२ ६ १७१ तत्राज्ञानात्यन्ताभावबोधात्मकत्व
बाधव्यतिरेकेण नास्त्येव तत्त्वज्ञानस्य साध्यम्, अत्र तत्त्वमस्यादिवाक्योस्थमिति पद्यसंवादः।
३४३ २ १७२ बाधस्त्वधिष्ठानात्मक एव तत्रेच्छा
प्रयत्नयोः पुरुषार्थत्वस्य चोपपादनम् । ३४३ ५ १७३ वेदान्तिनो मुख्यसिद्धान्ते दृष्टिसृष्टि
वादे श्रवणादिपरिपाकजन्मना, ज्ञानेनाज्ञानादिबाधः कथमिति प्रश्नं युक्तिनिराकरणोपेतमुपन्यस्य तत्प्रतिविधान
मपि युक्त्या दर्शितम् । १७४ शब्दब्रह्माद्वैतवादिमतं वेदान्तिमतं च
शुद्धद्रव्यास्तिकप्रकृतिक पर्यायार्थिकनययुक्तिभिः खण्डनीयं स्याद्वादेऽवतारणीयं चेति ।
३४७ ३ १७५ अशुद्धद्रव्यार्थिकव्यवहाराख्यनयप्रकृ.
तिक चेतनाचेतनद्रव्यानन्तरपर्यायावेदकं साङ्खचदर्शनमित्यर्थिकैकादशो.
तरशततमपद्यम् । १७६ तन्मतप्रदर्शनं तत्र चिद्रूपः पुरुषः
कारणत्व-कार्यत्वजन्यधर्माश्रयत्वशून्यः कूटस्थनित्यः, बुद्धिगत. धर्माणां तत्रारोपः।
३४७ ९ १७७ प्रकृतिरचेतन परिणामिन्यादिकारणं,
तस्याः प्रथमः परिणामो बुद्धिः, तस्या एव धर्माधर्मादयो धर्माः, ततोऽहकारः, तस्मात् पञ्चतन्मात्राण्यकादशेन्द्रियाणि, पञ्चतन्मात्रेभ्यः पञ्च

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 274