Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 17
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपरेशा । विषयः पत्र-पतिः सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभावनियतिहेतुतायाश्च प्रवादस्य संग्रहनयाभिप्रायेणेव समर्थनं शक्यमिति । ३७५ ५ २३८ देशतया कालतया चैकस्यैव हेतुत्वं लाघवादिति संग्रहमतमयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं तथाभव्यत्व मेव ताशतत्तत्कार्यजनकम् । ३७६ १ २३९ उक्कातिविशेषकार्यकारणभावेऽसिद्धसाध्य विशेषार्थ साधनविशेष प्रवृत्त्यनुपपत्त्याशङ्काया निराकरणम्, तत्र कार्यकारणभावो व्याप्तिविशेषः, स च सामान्यतो विशेषतश्च, तत्र क्वचिद् दुर्ग्रहत्त्वेन विशेषव्याप्तेरनुमित्यप्रयोजकतया सामान्यावच्छिन्नव्यायन्तरग्रहो यथा कारण, तथा सामान्यावच्छेदेन कारणताप्रहः प्रवृत्त्यर्थमिति । ३७६ ३ २४. प्रतिव्यक्ति विशेषकारणत्वे गङ्गशोपा ध्यायसम्मतिः । २४१ तत्तयक्तिविशेषावच्छिन्नकार्यकारणभावे ऋजुसूत्रन यस्य प्रवृत्तिः सामान्यावच्छिन्नकार्यकारणभावे व्यवहारस्य च प्रवृत्तिः, "जो तुलसाहणाणमित्याद्यागमोपपत्तितो व्यवहारे पुरुषकार-दण्डादीनामपि हेतु. त्वमिटमिति । २४२ सकलनयदृष्ट्या सिद्धान्तसिद्धा पच्च कारणी सर्वत्र संगता, तत्र " कालो सहावणियई" इति सम्मतिगाथा प्रमाणीकृता । ३७७ ८ २४३ तथाभव्यत्वकारणेनकेनवोपपत्तौ तदि तरकारणानामन्यथासिद्धिरित्याशवाया निराकरणम् , तत्र 'जं जहा भगवया" इति भगवद्वचनसमन्वयः, तथापदेन सर्वकारणोपसंग्रहश्च । ३७८ ३ अङ्कः विषयः पत्र-पतिः २४४ उक्कार्थे “ तह भध्वस्त " इत्यादि हरिभद्रसूर्युक्तपद्यद्वयसंवादः। ३७८ ८ २४५ सर्वत्र कार्ये दैव-पुरुषकारोभयव्यापारे किञ्चिद् इव जन्यं किञ्चित् पुरुषकारजन्यमिति विभागस्य कथमुपपत्तिरिति प्रश्नप्रतिविधानं, तद्यवस्था द्वात्रिंशिका प्रकरणादौ मयैव कृतेति दर्शितम्। ३७८ ११ २४६ उक्तविभागे यथा जन्यतावच्छेदक जातिसार्थादिदोषो न भवति तथा प्रश्नोत्तराभ्यां भावितम्, तत्र "जो दिव्वेण " इत्यादि हरिभद्रसूरिपद्यद्वय. मुपदर्शितम् । २४७ यत्र भोजकादृष्टेन भोजनं भोक्त व्यापार विनवोपनामितं तत्र भोक्त. यत्नस्यानुत्कटोऽपि क इव व्यापार इति प्रश्नस्य प्रतिविधान, तत्र "पुष्वकयं कम्म चिय" इत्यादि हरिभद्र रिपद्यद्वयं प्रमाणतयोपनिबा, स्वस्य तयाख्यानं च स्वकृताध्यात्ममतपरीक्षायामिति । ३८. ४ २४८ पचकारणीनये हेतुद्वयनये वा दैववत् पुरुषकारस्य कार्यमाञहेतुत्वान्मोक्षेऽपि हेतुत्वमिति निगमितम् । ३८१ ४ २४९ पुरुषकारश्च प्रन्थिभेदानन्तरं देवं बाधित्वा स्वातन्त्र्येण प्रवर्त्तमानो मुमुक्षोर्मोक्षं जनयति, तेन चारित्रक्रियाया व्यभिचारोपदर्शनेन युक्त्यन्तरेण च न मोक्षोपायवादो ज्यायानिति परमतस्य निरसनं पुरुषकारविशेषस्य नियतहेतुत्वव्यवस्थापपनेन । ३८१ ५ २५० पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्ती किं तदनन्तरं नानाविधगुणोपायान्वे षणेनेति मतस्य निराकरणम् । ३८२ २ २५१ सकलशिष्टेकवाक्यतया यम-नियमादौ ३

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 274