Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
""
ननु नैगमादीनां नामादिचतुष्टयाभ्युपगन्तृत्वे तेषां द्रव्यार्थिकत्वव्याहतिः स्यात्, द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपात् द्रव्यं प्रधानतया पर्यायं च गौणतयाऽभ्युपगच्छन् द्रव्यार्थिकोऽपि भावनिक्षेपसह इति चेत् ? हन्त तर्हि त्वदुक्तरीत्या शब्दनया अपि द्रव्यनिक्षेपसहाः प्राप्ता इति " भावं चिय सद्दणया [ ] इत्यादिप्रागुक्तभाष्यवचनसंवादव्याघातः, एतेन ' द्रव्यार्थिकपर्यायार्थिक योर्द्वयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनान्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थ मन्यकल्पनानुपपत्तिः, भेदा-ऽभेदोपरागेणोभयग्रहार्थमुभयकल्पनावश्यकत्वादिति द्रव्यार्थिकस्यापि पर्याय सहत्वम्' इत्यप्यपास्तम्, एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः, अत्यन्त भेदाभेदग्राहिणोर्द्वयोः समुदितयोरपि मिध्यादृष्टित्वात्, अत्यन्ताभेदे पर्यायासहोक्तिप्रसङ्गेन गुणे द्रव्यमिति द्रव्यार्थिकनया मिलापानुपपत्तेः, अत्यन्तभेदेऽपि पर्यायार्थसूत्राणां भावनिक्षेपाभ्युपगन्तृत्वमसहमानस्य शङ्का मुपत्थापयति- नन्विति । नामादीत्यादिपदात् स्थापना द्रव्य भावानामुपग्रहः । तेषां नैगमादीनाम् । नैगमादीनां भावनिक्षेपाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकत्वनियामकं द्रव्याभ्युपगन्तृत्वमस्त्येवेति द्रव्यार्थिकत्वं कुतो व्याहतमित्यत आह- द्रव्यार्थिकेनेति । द्रव्यस्यैवेत्येवकारलभ्यमेव स्पष्टयति- पर्यायस्य प्रतिक्षेपादिति । अत्र प्रतिविधानमाशङ्कते द्रव्यमिति न द्रव्यमात्राभ्युपगन्तृत्वं द्रव्यार्थिकत्वनियामकं किन्तु प्राधान्येन द्रव्याभ्युपगन्तृत्वम्, तच्च गौणतया पर्यायाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकस्य सम्भवत्येवेति भावनिक्षेपसहो भवत्येव द्रव्यार्थिक इत्यर्थः । यथा द्रव्यार्थिकस्य गौणतया पर्यायाभ्युपगन्तृत्वं तथा पर्यायार्थिकस्यापि गौणतया द्रव्याभ्युपगन्तृत्वं स्यादेव, तथा च नैगमादीनां द्रव्यार्थिकानामुक्तदिशा निक्षेपवतुष्टाभ्युपगन्तृत्वे पर्यायार्थिकानां शब्दनयानामपि निक्षेपचतुष्टयाभ्युपगन्तृत्वं स्यात् एवं भावं चिय सद्दनया" [ भावमेव शब्दनयाः ] इति भाष्यवचनसंवादव्याहतिरित्येवमुक्तविधानप्रतिक्षेपमुपदर्शयति इन्तेति । स्वदुक्तरीत्या भवदुपदर्शितप्रधान गौणभावाश्रयमनीत्या । एतेन' इत्यस्य 'अपास्तम् ' इत्यनेनान्वयः । तुल्यवादेन समानतया । उभयाभ्युपगमः द्रव्य पर्यायोभयाभ्युपगमः । यदि द्वयोरपि द्रव्य-पर्यायोभयाभ्युपगन्तृत्वं तस्य द्रव्यार्थिकत्वमपरस्य पर्यायार्थिकत्वमिति वैलक्षण्यं कथमित्यत आह- परमिति - किन्त्वित्यर्थः, आद्यस्य नैगमादिनस्य । सर्वथाऽभेदेनेति - पर्यायस्य सर्वथा द्रव्याभेद एवेति द्रव्याभ्युपगमे तदभिन्नतया पर्यायस्याप्यभ्युपगम इत्येवं सर्वथाऽभेदेन द्रव्यपर्यायो भयाभ्युपगमो नैगमादिनयस्येत्यर्थः । अन्त्यस्य तु साम्प्रतादिशब्दनयस्य पुनः । सर्वथाभेदेनेति - पर्याय: सर्वथा द्रव्याद भिन्न एवेत्येवं सर्वथा भेदेन द्रव्य पर्यायोभयाभ्युपगमः शब्दनयस्येत्यर्थः तथा चाभिन्नतया द्रव्य-पर्यायोभयावगतये नैगमादिद्रव्यार्थिकस्य भिन्नतया द्रव्यपर्यायोभयात्रगतये साम्प्रतादिपर्यायार्थिकस्य च कल्पनमुभयविषयत्वेऽपि द्वयोः सम्भवत्येवेत्याह- तत इति । नैकस्येति- ' नमः ' ' अनुपपत्तिः ' इत्यनेनान्वयः । एतेने व्यतिदिष्टमेव निरासहेतुमाह एवं सतीति- द्रव्यार्थिकस्य नैगमादेरुकदिशा पर्यायसहत्वाभ्युपगमे सतीत्यर्थः । द्रव्यपर्याययोः सर्वथाऽभेदोऽसन्नेवेत्यसतस्तस्याभ्युपगमे नैगमादेर्मिथ्यादृष्टित्वं स्यात् एवं द्रव्य-पर्याययोः सर्वथा मेदोऽप्यसन्नेवेति तदभ्युपगमे शब्दन यस्यापि पर्यायार्थिकस्य मिथ्यादृष्टित्वं स्यादित्याह - अत्यन्तेति । प्रत्येकस्य मिथ्यादृष्टित्वे समुदितयोरपि मिथ्यादृष्टित्वं नहि प्रत्येकमन्ययोर्द्वयोः समुदितयोर्नान्यत्वमित्याह- समुदितयोरवीति । एवं द्रव्यार्थिकनये द्रव्य-पर्याययोरत्यन्ताभेदे यदेव द्रव्यं तदेव गुण इत्येकार्थकयोर्द्रव्यगुणशब्दयोः पर्यायशब्दत्वाद् द्रव्यशब्दाद् द्रव्यात्मकस्य गुणस्य गुणशब्दाद् गुणात्मकस्य द्रव्यस्य प्रतीतेर्यथा 'घटः कलश: ' इति सहोतिर्न सम्भवति तथा गुणो द्रव्यमिति होर्नि स्यादित्याह - अत्यन्ताभेद इति द्रव्य पर्याययोरत्यन्ताभेदे इत्यर्थः । पर्यायार्थिकनये द्रव्यपर्याययोरत्यन्तभेदेऽपि पर्यायार्थिकेन पर्यायभिन्नं द्रव्यं गृह्यत एवेति द्रव्यग्रहणस्य पर्यायार्थिकेनैव सम्भवाद् द्रव्यप्रहार्थं द्रव्यार्थिकनयाश्रयणम किञ्चित्करं प्रसज्यत इत्याह- अत्यन्त मेदेऽपीति- द्रव्य पर्याययोरत्यन्त मेदे ऽपीत्यर्थः । अन्तर्गत्वप्रसकेः निरर्थकत्वप्रसङ्गात् । " एकस्मिन् द्रव्यपक्षे " इत्यस्य स्थाने " एतत्पक्षे " इति पाठो भवितुमर्हति द्रव्यार्थिकनयो द्रव्यपर्याययोरत्यन्ताभेदमभ्युपैति, पर्यायार्थिकनयश्च तयोरत्यन्त मेदमित्येवमभ्युपगन्तृमते इत्यर्थः । यदा च पर्यायार्थिकनयो द्रव्य पर्याययोरत्यन्त दमप्युपैति तदेकं द्रव्यमात्म स्वरूपमभ्युपगच्छत्येव, अन्यथा द्रव्याभावे तेन सह पर्यायस्य भेदाभ्युपगमस्तस्य वा पर्यायेण
-
२५१

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274