Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
२५८
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
तेन तत्र-मङ्गलवादे द्रव्यार्थिके, त्रयं-नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथाभावानभ्युपगमाभिप्रायेण जलाहरणा दिपरिणतिरूपभावघटस्य द्रव्यार्थि के नाप्यभ्युपगमादिति वयं जानीमहे, तथा च भाष्ये पूर्व शुद्धधरणरूपभावमङ्गलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूप. भावघटानभ्युपगमात् तनिषेधोक्तिः, अग्रे तु व्यवस्थाधिकारात् विशेषोक्तिरिति न विरोध इति भावः, "जानीमहे” इत्यनेन स्वोत्प्रेक्षया सामान्यतो ज्ञातेऽप्यर्थे विशेषविवेके बहुश्रुताः प्रमाणमित्यभिव्यज्यते ॥ ८५ ॥ उक्तं निक्षेपचतुष्टयम् , प्रसिद्धं घटमेवोदाहरणीकृत्य विवेचयन्नाह -
तत्र नामघट: क्लुप्तो, घटनाम्ना पटादिकः ।
तच्चित्रं स्थापना द्रव्यं, मृद्भावो रक्ततादिकः ॥ ८६ ॥ नयामृत-तत्रेति । तत्र-निक्षेपचतुष्टयमध्ये, घटनाम्ना क्लसः पटादिकोऽपि नामघट उच्यते, नाम्ना घट इति व्युत्पत्तेः, तथा चैतल्लक्षणम्--
"यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥"
तेन पक्षान्तरे घटोपयोगरूपभावस्य द्रव्याथिकेऽनिष्टत्वेन। तत्रेति मूलस्य विवरण-मङ्गलवादे द्रव्याथिके इति । त्रयमित्यस्य विवरण-नामादिनिक्षेपत्रयमिति- नाम स्थापना-द्रव्यनिक्षेपत्रयम्, तत् किं घटोपयोगात्मकभावातिरिक्तो भावघट: पक्षान्तरेऽभ्युपगत एवेत्यपेक्षायामाह-न विति- सर्वथा भावानभ्युपगमाभिप्रायेण मङ्गल वादे द्रव्यार्थिके नामादिनिक्षेपत्रयं न पुनः प्रोक्तमित्यर्थः। तत्रैव हेतुमुपदर्शयति-जलाहरणादीति- जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारलक्षणा या मृदादेः परिणतिस्तद्रपस्य भावघटस्य द्रव्यार्थिकन येनाप्यभ्युपगमादित्येवं वयं यसविजयवाचका जानीमहे- अवगच्छाम इत्यर्थः। तथा च पक्षान्तरे द्रव्यार्थिके उपयोगस्वरूपस्येव भावघटस्यानभ्युपगमो न तु जलाहरणादिकार्यकारिपृथुबुनोदराद्याकारस्वरूपभावघटस्येति विवेके च। तनिषेचोक्तिः द्रव्याथिके भावनिक्षेपनिषेधोक्तिः । अग्रे तु अग्रेतनभाष्ये पुन: । व्यवस्थाधिकारात् द्रव्यार्थिको निक्षेपेषु मध्ये अमुं निक्षेप स्वीकरोति पर्यायार्थिकश्चामुं निक्षेपमुररोकरोतीत्येवं व्यवस्थितिप्रयोजनतः। विशेषोक्तिः पर्यायार्थिको भावनिक्षेपमेव सीकरोति द्रव्यार्थिकश्च निक्षेप चतुष्टयमप्युररीकरोतीति विशेषावेदिकोक्तिः। इति एतस्माद् विवेकात् । न विरोधः भाष्यस्थितपूर्वोत्तरवचनयोर्न विरोधः। 'जानीमहे इत्यनेन' इत्यस्य 'अभिव्यज्यते' इत्यनेनान्वयः । किमभिव्यज्यत इसपेक्षायामाह- स्वोत्प्रेक्षयति- एनद्भन्थकर्तृ. यशोविजयवाचकगतान्यातिशायिकल्पनाविशेषात्मकसम्भावनत्यर्थः। विशेषविधिके इतोऽपि विशिष्टावगतिफलकविशेष. विभजने । बहुश्रुताः वयमपि बहुश्रुता एव तथाप्यस्मदपेक्षयाऽपि ये बहुश्रुता अनल्यसिद्धान्तोह पोहसमर्थास्त एव, विशेषविवेके प्रमाणमित्यर्थः । ८५॥ ___षडशीतितमपद्यमवतारयति- उक्त निक्षेपवतुष्टयमिति- अस्य - विवेचयन् ' इत्यनेन सम्बन्धः । विवृणोतितत्रेतीति । तत्रेयस्य विवरण-निक्षेपचतुष्टयमध्य इति । घटनाम्ना क्लप्तः अयं घटशब्दादवगन्तव्य इलंकमाधुनिकसङ्केतविषयीकृतः, पटादिकोऽपीत्यत्रापिरेवकारार्थे, तेन पटादिक एवेति तदर्थः, न तु समुच्चयार्थकत्वमस्य सम्भवति भावघटस्य घटशब्दपर्याय कलशकुटादिशब्दाभिधेयत्वेन नामघटत्वासम्भवात् । कथं पटादिको नामघट इत्यपेक्षायामाह-नाम्नेति- नाम्ना घटो नामघट इत्येवं नामघटस्य व्युत्पतेनिर्व वनादित्यर्थः, पटादिकः केवलं नाम्नैव घटो जलाहरणादिलक्षणभावघटकार्यकारित्वाभावान्न वस्तुगत्या घट इत्यभिसन्धिः। तथा च निरुक्तव्युत्पत्त्याश्रयशेन पटादिकस्य नामघटवाच्यत्वव्यवस्थितौ च । एतल्लक्षणं नामनिक्षेपस्य लक्षणम् । नामनिक्षेपलक्षण प्रतिपादकस्य “ यद् वस्तुनो. ऽभिधानं०" इत्यादिपद्यस्यार्थमुपदर्शयति- अयमिति-अनन्तरमेवाभिधीयमान इत्यर्थः। अभिधानमित्यस्यार्यकथनं

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274