Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरहिणीतरणिभ्यां समलङ्कतो नयोपदेशः। इति गाथाभ्यां सादृश्यसम्बन्धमात्रेणाहत्प्रतिमाया अर्हतः( इव ) द्रव्यलिङ्गिनो भावसाधो. स्तटस्थेन स्मृते रुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यरेकत्रोत्कटदोषवत्त्वेनोपस्थिते समानसंविसंवेद्यतालभ्य गुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथास्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्"सन्ता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । ण य सावजा किरिया इयरेसु धुवा समणुना ॥१॥"
[ आवश्यके गा० ११४४ ] इति गाथया, अस्यार्थ:-सन्तो- विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरा विपुलाम् ॥ १ ॥ लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला । यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धथै ॥ २॥" इति संस्कृतम् । गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः । सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण | अर्हत्प्रतिमाया अर्हत इव अर्हत्प्रतिमातो यथाऽर्हतः स्मृतेरुदयस्तथा। द्रव्यलिङ्गिन इति-भावसाधुना समं द्रव्यलिशिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिजिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिङ्गिलक्ष गस्थापनाया अध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता यदाक्षिप्तमित्यर्थः। तत्र उक्ताक्षेपे । आचारि। त्यस्य इति वैषम्यमुद्भाव्य समाधानं कृतमित्यनेनान्वयः । वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्य. स्थापनभावस्थले इत्यर्थः । उत्कटदोषवश्वेनोपस्थिते इति - द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्गतदोषोऽपि दर्शन. पथमुपैतीति उत्कट दोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषा. नुमितिरूपतयेति- अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पावस्थगतभावसाधुस साधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समान संविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुणवत्सादृश्यधीर्गुणवतो भावसाधोर्द्रव्य लिङ्गिानि सादृश्यधीः, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मरत्वम् , तत्र भिन्नत्वं वैधर्म्यरूपम् , प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैधर्म्यमुत्कटदोषवत्त्वमेवेत्यनुमितिरूप। गुगवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तद्वतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ दोषवचं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तन्तदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववाहिनीत्येवं भाव. साधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया, गुणवदपकर्ष. व्यक्षकत्वेन गुणवतोभावसाचोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यञ्जकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबध्नातीति बलवदनिष्ठानु. बन्धावहा, मुगवति भावसाधौ उत्कटदोषवतो द्रव्यलिसिनः सादृश्यधीरतस्तत्स्थापनायाः सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्वोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न सम्भवतीत्यर्थः। अन्यत्र वेतिभावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात् उक्तदिशा गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वलक्षणकारणाभावात्, न तथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलबदनिष्टानुबन्धावहत्वम्, इति एवं स्वरूप, वैषम्यं भावसाधुद्रव्यलिङ्गिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयो_लक्षण्यम् , उद्भाव समाधानम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्थयरगणा' इत्यादिगाथयेति सम्बन्धः । सन्ता० इति-"सन्तस्तीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् । न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा ॥१॥" हति संस्कृतम् । अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदश्यते । सन्त इत्यस्य विद्यमाना इति वा अथवा शोभना इति विवरणम् ।

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274