Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः।
२८३
तच्चायुक्तम्- लाघवेन निरवद्यकर्मवद्विशेष्यकत्वेनैव तद्धेतुत्यौचित्यालझणगौरवापेक्षया कार्यकारणभावगौरवस्य च महादोषत्वात् , किश्च स्थापनास्थलीयभावे जात्युपाध्यन्यतरकृतातिरिक्तविशेषाभावे यथोक्तरूपेणैव हेतुत्वे मायाच्छादितदोषे आलयविहारादिना शुद्धताप्रतिसन्धानदशायां वन्द्यमाने साधौ कथं निर्जरोत्पत्तिः सङ्गच्छते ?, न च तत्र निरवद्यकर्मयुक्ततया अगृहीतासंसर्गकगुणसङ्कल्पेन पृथगेव निर्जराहेतुत्वाददोषः, तथा सति तुल्यन्यायतया सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धहेतुताया एव युक्तत्वात् प्रतिमावन्दनादुभयाभावापत्तेः, न च सत्वशुद्धिविधया कारणतायामयमेव प्रकारः, अव.
पद्विशेष्यकत्वमेव निरवद्यक भावयद्विशेष्यकत्वापेक्षया लघुभूतं प्रागुपदर्शितमिति तदनुसारेण सावद्यकर्मामाववद्विशेष्यकत्वेन गुणसङ्कल्पस्य निर्जराहेतुत्वमेव यु'कम् , अन्यथा निरवद्यकर्माभाववद्विशेष्यकत्वं गुरुभूतं विपर्यासलक्षणमापद्यतेत्यत आह- लक्षणगौरवापेक्षयेति- तथा च लक्षणगौरवमेव सह्यं न तु कार्यकारणभावगौरवमिति कार्यकारणभावलाघवानुरोधेन गुरुभूतं विपर्यासलक्षणमेवादरणीयमित्याशयः। सावद्यकर्माभाववद्विशेष्यकगुणसङ्करूपत्वेन हेतुत्वं प्रकारान्तरेण दूषयतिकिञ्चेति । स्थापनास्थलीयभावे स्थापनास्थलीयमनःसंकल्पविशेषलक्षणभावे । जातीति- जात्युपाध्यन्यतरकृतो यो विशेषस्तद्भिनविशेषस्याभावे सतीत्यर्थः । यथोक्तरूपेणैव हेतुत्वे सावद्यक भाववद्विशेष्यकगुणसङ्कल्पत्वेन रूपेणैव भावस्य कर्मनिर्जराहेतुत्वेऽभ्युपगम्यमाने । मायाच्छादितदोषे मायया कपटेनाच्छादितोऽदर्शनतां नीतः स्वगतो दोषो येन स मायाच्छादितदोषस्तस्मिन् , इदं च साधावित्यस्य विशेषणम् । आलयविहारादिना सूत्रबोधितालयावस्थान समयोचितविहाराद्याचरणेन । शुद्धताप्रतिसन्धानदशायां शुद्धोऽयं साधुरिति वन्दनकर्तृप्रतिसन्धानकाले । वन्द्यमाने साधी बन्दनकर्तुर्या निर्जरोत्पत्तिः सा कथं सङ्गच्छते ? काका न कथञ्चित् सङ्गता स्यात् , यतस्तत्र गुणसङ्कल्पलक्षणभावस्य सावद्यकर्माभाववद्विशेष्यकगणसङ्कल्पस्वलक्षणनिर्जराकारणतावच्छेदकधर्माक्रान्तत्वं नास्तीति । ननु मायाच्छादितदोषे साधौ गुणसङ्कल्पविशेषलक्षणभावस्य न सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन निर्जराहेतुत्वं, किन्तु निरवद्यकर्मयुक्ततयाऽग्रहोतासंसर्गगुणसङ्कल्पत्वेन, एवं च मायाच्छदितदोषे साधौ निरवद्यकर्मयुक्ततयाऽसंसर्गस्तथापि स न गृहीत इति निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पस्वस्य तत्र भावात् तेन रूपेण निर्जरां प्रति कारणत्वसम्भवेन ततो निर्जरोत्पत्तिः सङ्गच्छत एवेत्याशय प्रतिक्षिपति-न चेति । तत्र मायाच्छादितदोषे साधौ, भावस्येति शेषः 'सङ्कल्पेने ति स्थाने 'सङ्कल्पत्वेने ति पाठो युक्तः । निषेधे हेतुमाह-तथा सतीति तत्र निरवद्यकर्मयुक्तनयाऽगृहीताऽसंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति हेतुत्वे सतीत्यर्थः । तुल्यन्यायतयेति- निरवद्यकर्मयुक्त एव साधौ केनचित् स्वोत्प्रेक्षितकारणादिनाऽशुद्धताभ्रमे सत्यपि लोकानुवृत्तिमात्रेण वन्द्यमाने खीयश्रद्धाप्राबल्याद् बन्धोत्पत्तिरेव भवति ने निर्जरोत्पत्तिः, तत्र भावस्य सावधकर्मवद्विशेष्यकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वे बन्धोत्पत्तिर्न स्यात् , तस्य साधोः सावद्यकर्मवत्त्वाभावात् , अतः सावधकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेनैव बन्धं प्रति हेतुत्वं वाच्यम्, तथा हेतुतायां च निरुक्तसाधौ गुणसङ्कल्पस्य सावद्यकर्मयुक्तत्वे नाऽगृहीतासंसर्गकगुणसङ्कल्पस्वलक्षणबन्धकारणतावच्छेदकधर्माकान्तत्वाद् भवति ततो बन्धोत्पत्तिः, एवं च जिनप्रतिमायां न साक्यं कर्म नवा निरवयं कर्मति कर्मयाभावे तत्र भावस्य गुणसङ्कल्पविशेषरूपस्य न निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वम् , यतस्तत्र निरवद्यकर्मयुक्तताया अभावेन निरवद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति निर्जराकारणतावच्छेदकनिरुक्तधर्मानाकान्तात् तस्मान्न निर्जरोत्पत्तिः, एवं तत्र भावस्योक्तस्वरूपस्य न सावद्यकर्मयुक्तयाऽगृहीतासंसर्गकगुणसङ्कल्यत्वम् , यतस्तत्र सावद्यकर्मयुक्तताया अभावेन सावद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति बन्धकारणतावच्छेदकनिरुक्कधर्मानाकान्तात् तस्मान्न बन्धोत्पत्तिरित्येवं प्रतिमावन्दनादुभयाभावापत्तेरित्यर्थः। न चेत्यस्य वाच्यमित्यनेनान्वयः। अयमेव प्रकार: निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वेन निर्जरी प्रति कारणत्वम्, सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वमित्येव कार्यकारणभावकल्पनप्रकारः । मवञ्चकयोगविघया अवञ्चक:- वञ्चकत्वविकलो यो योगस्तद्विधया- तत्प्रकारेण, अवञ्चकयोगश्च त्रिविधः, तद्यथासद्योगवश्चकः क्रियावश्चकः, फलावञ्चकश्च, तत्स्वरूपं चेदम्-" सद्भिः कल्याण सम्पन्नदर्शनादपि पावनः । तथा दर्शनतो योग

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274