Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 15
________________ ____नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १५ । अब विषयः पत्रं-पतिः १९६ सम्मतिवृत्तौ मीमांसकमतस्याशुद्ध द्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथनस्योपपादनं, वस्तुतो नयसंयोगजत्व. मेव तस्येति भावितम् । ३५९ ९ १९७ शब्दादीनां नयसंयोगजत्वे कथं न स्वसमयतुल्यत्वमिति प्रश्नप्रतिविधान वचस्तुल्यसंख्यकत्वं नयानाम् । ३६० ५ १९८ स्याद्वादनिरपेक्षैर्नयैस्तावत्सङ्ख्यका परा गमा भवन्तीत्येतस्योपदर्शक द्वाविंशत्युत्तरशततमपद्य, तत्र दर्शने नय योजनोपयुज्य ज्ञेयेति दर्शितम्। ३६१ ३ १९९ उक्तार्थं "जावइया क्यणपहा" इति सम्मतिगाथासंवादः। ३६१ ८ २०० आपातज्ञानस्य स्वसमय-परसमय विपर्यासफलत्वतो वस्तुस्थितिविचारे जे पनवेसु णिदिवति दैगम्बरवचन स्याज्ञानविजृम्भितत्वमुपपादितम् । ३६१ ११ २०१ जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्व तात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवकव्यताप्रतिबन्धप्रतिपादनमपि प्रावनिकत्वक्षतिभयादन्यथोपवये परस्परविरोधपरिहाराय प्रतिविधानं स्वकृतज्ञानबिन्दुगतं ज्ञेयमित्युपदिष्टम् । ज्ञानबिन्दुगतं प्राचां वाचामित्यादिपद्यषट्कमुक्लिखितम् । ३६२ ३ २०२ नयोत्पादितेषु दर्शनेषु नास्त्यारमे त्यादीनां षण्णां चार्वाकादिदर्शनानां मिथ्यात्वस्थानकत्वप्रतिपादकं त्रयोविंशत्युत्तरशततमपद्यम् । ३६३ २ २०३ अस्त्यात्मेत्यादीनां षण्णां वैशेषिकादि दर्शनानां सम्यक्त्वस्थानकत्वं मार्गत्यागतो मिथ्यात्वस्थानकत्वं मार्गप्रेवशतः सम्यक्त्वस्थानकत्वमित्युपदर्शकं चतु विंशत्युत्तरशततमपद्यम् । २०४ अस्त्यात्मेत्यादीनां षण्णां सम्यक्त्व अङ्कः विषयः पत्र-पतिः स्थानकत्वे " अस्थि जिओ" इत्यादिगाथासंवादः। २०५ लतादितश्चार्वाकादिपक्षनिरासोऽबसेय इत्युपदेशः । ३६४ १ २०६ अकस्माद् भवतीत्यनुपायवादमधिकृत्य विचारः। ३६४ १ अकस्माद् भवतीत्यत्र पराभिमततया विकल्पितानां हेत्वभावे भवन-भवनाभाव-स्वहेतुकभवना-अलीकहेतुकभवनस्वभावहेतुकभवनानां पञ्चानां प्रकाराणां निरासे नियतावधिकत्वस्य हेतुतयो पदर्शनम् । २०८ तन्त्र-उदयनाचार्यस्य हेतुभूतिनिषेधो नेत्यादिवचनसंवादः। ३६४ ८ २०९ आकाशत्वादीनां क्वाचिकत्ववत् कादाचित्कत्वमपि न सहेतुकत्वस्य साधकमिति प्रश्नस्य प्रतिविधानम् ३६५ ५ २१. कादाचित्कत्वस्य हेतुं विनैव घटादि स्वभावत्वमस्त्विति प्रश्नस्य समा धानम् । २११ एतद्विषये कुसुमाजलावुदयनाचार्योक्ति रुल्लिखिता। २१२ सन्त्ववधयो न त्वक्षन्त इति प्रश्न प्रतिविधानम् । २१३ कार्यकारणभावस्य प्राहकप्रमाणाभावाद सिद्धिरिति परमतप्रश्नः। २१४ परोपदर्शितव्यभिचारशङ्काविधूननेन कार्यकारणभावग्राहकप्रमाणव्यवस्थाप नेन परप्रश्नप्रतिविधानम् । २१५ अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षण कारणत्वस्य वहन्यादौ व्यवस्थापनम् । ३६७ ५ २१६ कुसमाजल्यादावनुमानागमप्रामाण्यस्य व्यवस्थापितत्वम् । ३६७ ८ २१७ कुसुमाजलावनुमानप्रामाण्यव्यवस्था पकः " शङ्का चेदनुमानस्यास्त्येव" इत्यादिनन्थोऽत्रोहङ्कितः ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 274