Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२१
%3
-
-
विषयः पत्र-पतिः वचनं पुनस्तात्पर्यार्थ प्रमाणमेवेति
प्रतिपादकं त्रयोदशपद्यम् । ३०६ श्रुतं स्वतो नाप्रमाणे नवा प्रमाणं,
किन्वर्थापेक्षया प्रमाणमप्रमाणं वेति कल्पभाष्योकमपीत्थमेवोपपत्रमित्यव
बोधक चतुर्दशपद्यम्। ३०७ शास्त्रशरीरसन्निविष्टतयैव तात्पर्यापेक्षा नया
एकस्वभावा व्यवस्थापिताः, विचित्र तत्स्वरूपतरणप्रभवः खलु समयात्मकसमुद्रे विचित्रज्ञानप्रभेदलक्षणो विवर्तः, निस्तरमत्व-परमसुखमयाव-सर्वातिशायित्वस्यापि ज्ञानस्वभावत्वैकरसं ब्रह्म तयुष्माकमनल्पसङ्कल्पजालं दह
वित्य भीष्टचिन्तनपरं पञ्चदशपद्यम् । ४१९ ५ ३०८ पराभीष्टचिन्तनमेतद्वन्थाभ्यासत उपदर्य
ब्रह्मलक्षणात्मनः सकाशात् तद्विशिष्टो. स्कृष्टस्वरूपदर्शनात्मकस्वाभीष्टावाप्तिपरं
षोडशपद्यम् । ३०९ "गच्छे श्रीविजयादिदेवसुगुरोः "
इत्यादिपद्येत्रिभिः स्वगुरुपरम्पराप्रकृष्टगुणग्रामस्मरणलक्षणान्तिममङ्गलपुरस्सरं प्रन्थस्यास्य पण्डितसमष्ट्यामोदप्रदत्वा. भिकाङ्क्षणम् ।
४२० ३
अकः विषयः पत्र-पतिः
॥ अथतरङ्गिणीतरणिप्रशस्तिः ॥ ३१० स्वग्रन्थोत्तरकालावस्थानप्रतिबन्धकदुरित
निवृत्तये गुरुप्रवर श्रीनेमिसूरीश्वरस्तुतिलक्षण
मन्तिममङ्गलम् । ३११ स्वीयकीयुत्तरकालावस्थाननिदानस्द
नामोल्लेखगर्भासंशितबुधानन्दफलस्वर.
चितव्याख्याकीर्तनम् ३१२ एतस्कृतिदोषमार्जनं करिष्यन्ति बुध.
प्रवरा इति दर्शितम् । ३१३ दोषेकदृष्ट्युपक्षिप्तदोषोऽप्यत्राने कान्तेऽदोष एवेति भावितम् ।
४२१८ ३१४ सापेक्षमावे आहार्यदोषदानमपि
गुणायैवेति दर्शितम् । ३१५ इयं कृतिविशिष्टोपाध्यायकृतियथा
वद्याख्यानासमर्थाऽपि स्वकर्तुमम नयपरिशीलनपरेति न निष्फलेति दर्शितम् ।
४२१ १२ ३१६ अतः परमादित आरभ्यान्तपर्यन्तं
ग्रन्थागतानामशेषाणां विषयाणामनुक्रमणिका पद्यकदम्बेन दर्शिता। कृते. रस्याः कल्पान्तस्थितिश्चाभ्यर्थिता ॥ ४२१ १४
॥ इति विषयानुक्रमणिका समाप्ता ॥
---
-
----

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 274