Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 11
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो नयोपदेशः । - अकः . विषयः पत्र-पतिः प्रतिपादकं व्युत्तरशततमपद्यं तद्याख्यानं च । २८८ ५ १६ उक्ताहार्यारोपकारणेच्छाजनकविधि जन्यज्ञानविषयप्रतिष्ठाबोधकविधिवाक्यानां फलवत्त्वत आध्यात्मिकाभासानां मतं वक्ष्यमाणं तिरस्कृतं भवतीत्युपदशकं चतुरुत्तरशततमपद्यम् । २९० ४ ११७ शाश्वतप्रतिमार्चने प्रतिष्ठायनपेक्षायां तत्रैव तस्याः फले व्यभिचारेणाशाश्वाता_पूजायां प्रतिष्ठितं पूजये. दिति, अप्रतिष्ठितं न पूजयेदिति विधिनिषेधौ न सम्भवत इत्याध्यात्मिकामासमतस्योपदर्शकं पञ्चोत्तरशततमः पद्यम् । २९० १२ ११८ ज्ञानविधिप्राधान्यमाश्रित्य शाश्वता शाश्वतार्चासु पूजादिविधयोऽपि विभेदेन व्यवस्थिता इत्येवमुक्तमतनिरासहेतोरुपदर्शक षडुत्तरशततमपद्य तद्विवरणं च। २९१ ५ ११९ स्थापनायाः समहनयेऽप्यतिरिक निक्षेपतयाऽवश्यस्वीकर्तव्यत्वमुपसंहृतम् । २९२ ७ १२. नाम्ना व्यवहारवत् स्थापनयाऽपि व्यवहारो भवतीति स्थापना व्यवहारो नाभ्युपगच्छतीत्यर्द्धजरतीयं केषाश्चिदाचार्याणां मतं न युक्तं संग्रहे स्थापनासाधकयुफिनिकरस्यात्रापि भावा दित्युपदर्शकं सप्तोत्तरशततमपद्यम् । २९३ १ १२१ ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छती सभ्युपगन्तृभिर्नव्यतार्किकैव्यावश्यक सूत्रवचनव्याख्यानं कथं कर्तुं शक्य- मित्युपदर्शकमष्टोत्तरशततमपद्यम्। २९३ ९ १२२ उताया निक्षेप-नययोजनाया निग __ मनपरं नवोत्तरशततमपद्यम् । २९४ २ १२३ दर्शन-नययोजनाप्ररूपणे ब्रह्मवादिदर्शनं अकः विषयः पत्र-पतिः शुद्धद्रव्यार्थिकप्रभवं, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये चित्सन्मात्रमित्युपदर्शकं दशोत्तरशततम पद्यम् । १२४ तत्र प्रथममते संवादकतयोपदर्शितस्य "अनादिनिधनं ब्रह्मेति भर्तृहरिकृत वाक्यपदीयगतस्यार्थ उपदर्शितः। २९४ ११ १२५ तन्मते शब्द एव जगतस्तत्त्वमित्यत्रा. ... नुमानं दर्शितम् । १२६ प्रमाणं चिदात्मकमेवानुभूयते, इति न तत्र शब्दरूपत्वं सिद्धयतीत्याशङ्काऽपाकृता, तत्र व्यवहारे आश्रयणीयस्य साकारस्य ज्ञानस्य वागरूपता विना. ऽसम्भवे "वायूपता चेत्" इति भर्तृहरिपक्षतया प्रमाणमुपदर्शितम् । २९६ .. १२७ एतन्मतावलम्बनेन वैयाकरणैः प्रति. पादितस्य शब्दार्थयोरमेदसम्बन्धस्य युक्तत्वं व्यवस्थापितम् । २९६६ १२८ संग्रहनय प्रसूतशब्दब्रह्माद्वैतविचारेऽर्थस्य । शब्दात्मकत्वे शब्दानुभवस्य साक्षित्व मुपपादितं निगमितं च । २९७ ७ १२९ चाक्षुषज्ञानममिलापासंस्पृष्टमर्थ विषयी करोतीति शब्दभिन्नोऽर्थ इति परवादिशङ्कापाकरणम्, तत्र यथा विशुद्ध माकाशमिति हरिपद्यद्वयसंवादः । २९८ २ १३० व्यवहारसत्यस्य प्रामारामादिप्रपश्च स्याविद्यासहायशब्दब्रह्मोपादानकत्वाविद्या-तन्मूलकप्रपञ्चवियमेऽवशिष्टं शुद्ध शब्दब्रह्मैव मोक्ष इत्युपसंहृतम् । २९८ ९ १३१ चित्सन्मात्रं ब्रह्मैव तत्त्वं, तदेवा निर्वचनीयस्य जगत उपादानमित्यर्थ ब्रह्मवादिवेदान्तिमतस्योपवर्णनम् । २९९ १३२ तस्यैकस्यैव ब्रह्मणोऽज्ञातरूपोपाधितो जीवेश्वरविभागो विश्वप्रतिबिम्बभावावलम्बनेनोपपादितः । २९९ ५ १३३ अज्ञाने त्वनाद्यनिर्वचनीयमायाऽविद्यादि

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 274