Book Title: Nayopadesha Part 2 Author(s): Yashovijay Upadhyay, Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 9
________________ अङ्कः विषय: रिक्तनिक्षेपकल्पनायां निक्षेपे यत्ता हानिरित्याशङ्का " जत्थ य जं जाणिज्जा" इत्यनुयोगद्वारवचनेन निक्षेपान्तरकल्पनाया दोषानावहत्वे नापाकृता । नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः । अनुः विषयः ८७ भावनिक्षेपलक्षणपरं भावो विवक्षितक्रियेति पद्यं तद्व्याख्यानं च । ८८ घटोपयोगमात्रात् कथं भावघट इति प्रश्नप्रतिविधानम् । ७८ तत्राभिप्रायकी स्थापनैव वैज्ञानिको भावनिक्षेपो वेति कल्पान्तरम्, प्रन्थकृता विपश्चितमेतदलङ्कारचूड़ामणिवृत्तौ । ७९ प्रश्न- प्रतिविधानाभ्यां निष्कृष्टनाम लक्षणव्यवस्थापनम् । ८० स्थापनालक्षणप्रतिपादकं " यत् तु तदर्थवियुक्तं " इति पथमुल्लिख्य तदर्थः प्रतिपादितः । ८१ द्रव्यनिक्षेपलक्षणप्रतिपादकं 'भूतस्य भाविनो वा इति पद्यमुल्लिख्य तदर्थो दर्शितः । ? पत्र-पतिः ८६ योग्यता प्रतिकार्य यथासम्प्रदायं द्रव्य व्यवहारहेतुर्विशिष्याश्रयणीयेति निगमनम् । ર २५९ ६ २६० १ २६० २६१ ८२ द्रव्य - निक्षेपे सम्प्रदाय:- द्रव्यघटस्तावद् द्विधाऽऽगमतो नोआगमत इत्यादि भावितम् । ८३ अनुपयोगो द्रव्यमित्यस्य निष्कर्षः, नोआगमतो द्रव्यघटो शशरीर-भव्यशरीर तद्व्यतिरिक्तभेदेन त्रिविधो विविच्य दर्शितः । ८४ द्रव्यपदार्थस्याप्राधान्येन योग्यतया च द्विधा प्रयोगो दृष्टान्तोपेतो दर्शितः, अनुयोगद्वारसूत्रे योग्यता त्रिविधेति भावितम् । ८५ अस्मिन् विषये कायोत्सर्गनियुक्तौ द्रव्यकायनिरूपण प्रस्तावे प्रश्न-प्रतिविधानमुखेन " जं तु पुरकखडभावं " इत्यायावश्यकभाष्यगाथाभिर्विस्तृता विचारणोपनिबद्धा । २६२ २ ३ ५ २६२ ५ २६३ २ २६२ ७ २६६ २६३ ६ * ८९ एकस्मिन्नपि द्रव्ये आत्मनामाकृतिकारण-कार्यता पुरस्कारेण, नामादिनिक्षेपाश्चत्वारो महामाध्ये पक्षान्तरेण प्रतिपादिताः । पत्र-पक्तिः "" ९५ प्रायिकव्याप्त्यनभ्युपगन्तृमतद्वयमुपन्यस्य दूषितं नवत्ये कनवति-त्रिनवतितमपद्यैः । ९६ तत्रादिष्टजीव द्रव्याभ्यां द्रव्यन्यासस्य अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च सम्भव प्रतिपादकस्य प्रथमपद्यस्य तद्दृषणपरयोर्द्वितीयतृतीयपद्ययोश्च क्रमेण व्याख्यानम् । ९७ वी संन्यस्त गुण - पर्यायो द्रव्यजीव इत्ये २६६ १० २६६ १४ २६७ ९० एतत्प्रतिपादिका " अहवा वत्थुभिहाणं " इति महाभाष्यगाथा दर्शिता । ९१ अस्मिन् पक्षे व्यक्त्याकृतिजातयः पदार्थ : " इति गौतमसूत्रव्याख्यानवृत् " नाम स्थापना द्रव्य भावतस्तन्यासः" इति तत्त्वार्थसूत्र इति सूत्रव्याख्यानमिति दर्शितम् । ९२ अप्रज्ञाभिधाययोगतो नामादिचतुष्टयस्य वस्तुत्वाव्याप्यत्वाशङ्का यत्राप्रज्ञादिभिन्नवस्तुत्वं तत्र नामादिचतुष्टयमिति व्याप्तेरुपगमेन वारणीयेत्यष्टा - शीतितमपद्ये एकोननवतितमपद्ये । चोकव्याप्तिरनुयोगद्वार निश्चितेति । ૨૬ ९३ उक्तव्यातिप्रतिपादकमनुयोगद्वारसूत्रसुपनिबद्धम् । ९४ उक्तप्रायिकव्याप्यभिधानं तत्त्वार्थकृन्मतेनेति तत्त्वार्थवचनमुट्टङ्कितम् । २७० २ ( २६७ १३ २६८ १ “ २६९ १० २७० ५ २७० ११Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 274