Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 8
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो मयोपदेशः। अब विषयः पत्र-पशिः कः विषयः पत्र-पकि रसायनीकृतविषप्रायः कस्यचिद्धित तेषां द्रव्यार्थिकत्वव्याइतिः स्यादित्या. कारित्वेऽपि जगद्धितावहत्वामावाद् शङ्काया उपवादानपुरस्सरमपाकरणम् । २५१ " दिगम्बरस्य निराकृत इत्यशीतितमपद्ये द्रव्याथिके नाम स्थापना-द्रव्यनिक्षेपाः, दर्शितम् । पर्यायार्थि के भावनिक्षेप इत्येतन्मता६२ परस्थाने नियोजिता निश्चयनयदेशनो. वष्टम्भकं द्रव्याथें गुणवान् जीवः न्मार्गकारणत्वेन न शोभावहा, अन्य सामायिकम् , पर्यायाथें तद्गुणः सामायोग्यं वचो भेषजब बालादेन हितमत यिकमित्यावश्यकादिषु प्रोक्तमिति आदौ नमानां निश्चयोद्माहोऽनविह चतुरशीतितमपद्ये । २५४ ८ एव,अत्र षोडशकप्रकरणगाथासंप्रवादः, ७१ अत्र द्रव्यपर्यायनययोः शुद्धद्रव्यदिगम्बरप्रनप्रतिक्षेपश्चेत्य काशीतितम पर्यायावेव विषयावित्युपदय भाष्यपद्ये । कृदभिप्रायमतान्तराभिप्रायावुप ६३ ये ज्ञानमेवास्माकं सर्वा सामग्री संपा वर्णितौ। २५४ ११ दयिष्यतीत्यभिमानिनः क्रियाभ्यासे ७२ मतान्तरे पर्यायार्थिक एव द्रव्यस्य सीदन्ति ते निश्चयतो निश्चयं न कल्पितस्य विशेषणत्वं, द्रध्यार्थिके तु जानन्ति, अत्र-ओधनियुक्त्याख्यश्रुत पर्यायस्याकल्पितस्यापि घिशेषणत्वं पाठः, उत्तराध्ययनवचनं चेति द्वाशीति युक्तं, तत्समर्थनं मैगमनयानतिरेकतमपद्ये भावितम् । २४८८ दृष्ट्या मलयगिर्यादिभिरुक, तत एवं ६४ निक्षेपनययोजनाविचारे भावनिक्षेपः देवसूरिभिरूक्तं नैगमस्य प्रकारत्रयशब्दनयरिष्टः, अर्थनयैर्नाम-स्थापना मिति । २५५ ३ द्रव्य-भावाश्चत्वारोऽपिनिक्षेपा इष्टाः,वि. ७३ प्राचीनमतेऽपि नये विशेषणं कल्पितमालवादे द्रव्यार्थिके नामस्थापना-द्रव्य मेवेति नियमो नास्तीत्युपपादितम् । २५६ ४ निक्षेपाः, पर्यायाधिके भावनिक्षेपः, ७४ नयान्तरेण द्रव्यार्थिके नामादित्रयइत्यन्यन्मतं पुरस्कृतमिति ध्यशीति मिति निगमथ्य भाष्यकारमतेनैव तमपद्ये । २४९ ११ "णामाइतियं" इत्यस्य " भावं ६५ निक्षेपसामान्यलक्षणम् । २४९ १३ चिय" इत्यनेन सहाविरोधं समर्थ६६ तस्य घटशब्दस्य नामघटे शक्तिरिति यितुमुक्के पश्चाशीतितमपद्ये घटोपयोगनामनिक्षेपे तथा स्थापनानिक्षेपादाव. रूपो भावो द्रव्याधिके न सम्मत इति गतत्वादसम्भव इति प्रभस्य प्रति त्रयं प्रोक्तमिति स्वोत्प्रेक्षणम्। २५७ ५ विधानम् । २४९ ३४ ७५ नामनिक्षेपादीनां चतुर्णा विविक्त६७ अनेकार्थनामानुशासनस्य निक्षेपत्व. निदर्शनोपदर्शकं पडशीतितमपद्यम् । २५८ ८ प्रसङ्गाशङ्केष्टापत्त्या परिहृता । २५० १ ७६ नामनिक्षेपलक्षणोपदर्शकं “यद्वस्तुनो. ६८ व्यवहारतो निक्षेपस्य लक्षणान्तरमुप ऽभिधानम्" इति पद्यमुल्लिख्य तदर्थ दर्य तस्यानेकार्थनामानुशासने न प्रसन्न उपवर्णितः। २५८ १२ इति दर्शितम् । २५० १ ७७ गङ्गायां घोष इत्यत्र गलातीरार्थके ६९ नैगमादीनां निक्षेपचतुष्टयाभ्युपगन्तृत्वे गमापदे नामनिक्षेपप्रवृत्तिमपाकृत्याति

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 274