Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 6
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समसइतो नयोपदेशः । अङ्कः विषयः पत्र-पतिः २३ एवम्भूतस्तु भावस्थितं जीवं कथयति, सिद्धं पुदलादिकं वाऽजीवं कथयतीति षदचत्वारिंशत्तमपद्ये । २०७१०। २४ एवम्भूतनयस्य मते नोअजीवो जीव एव, नोजीवश्चाजीव एव, देश-प्रदेशौ च न स्तः, अनुयोगद्वारे चेतद्विस्तृतं सप्तचत्वारिंशत्तमपद्ये । २०८ । २५ द्रव्यसंग्रह दिगम्बरोक्तं निश्चयतो जीवः सिद्ध इति तदुक्तदिशैवम्भूतनयेऽन्यथा प्रथातो निरस्तमित्यष्टचत्वारिंशत्तमपद्ये । २०८ ७ २६ सर्वसंग्रहात्मकनिश्चयनये आत्मत्वमेव जीवत्वमित्यपि दिगम्बराकृतोपवर्णनं सिद्धसाधारण्यं निरस्य न युक्तमित्ये. कोनपञ्चाशत्तमपद्ये । २०८ १६ २७ संसारिसिद्धसाधारणजीवपदार्थाभिधानं नैगमाकूतान तु निश्चयत इति पञ्चाशत्तमपथे। २१. ३ २८ "जीव प्राणधारणे" इति जीवधात्वथें भावनिक्षेपात् सिद्धस्यैव जीवत्वं निश्चीयत इति दिगम्बरोकं न युक्तं, प्रसिद्धोपरोधेन नयान्तरविचारणा यतो भवतीत्येकपञ्चाशत्तमपद्ये । २१. ३ २९ यथा शैल्येश्यन्तक्षणे धर्मस्तथा जीवो ऽपि सिद्ध एवेत्यपि न वाच्यं, यतः 'सो उभयक्खयहेऊ' इति गाथायां फले चिन्ता, इह तु धातुगा चिन्तेति विभावितं द्विपञ्चाशत्तमपद्ये टीकायां च। २१२ ६ ३० नयामृततरङ्गिणीग्रन्थमध्यमङ्गलस्वरूपा श्रीशद्धेश्वरप्रभुस्तुतिः। २१३ १० ३१ प्रदेश-प्रस्थक-वसतिनिदर्शनेभ्यो नयानां शुद्धयशुद्धी विभावनीये इत्यर्थक त्रिपञ्चाशत्तमपद्यम् । २१४ १ ३२ धर्मा-ऽधर्माऽऽकाश-जीव स्कन्ध-तद्दे. शानां षण्णां प्रदेशमभ्युपगच्छति नैगमो नय इति चतुःपञ्चाशत्तमपद्ये। २९४ ६ अङ्कः विषयः पत्र-पतिः ३३ 'दासेन मे खरः क्रीत' इति न्यायात् स्वदेशे स्वाभेदतो धर्मा-ऽधर्माऽऽकाश-जीव-स्कन्धानां पञ्चानां प्रदेश इति सङ्ग्रहो ब्रूत इति पञ्चपञ्चाशत्तमपद्ये। २१४१० ३४ प्रदेशस्यैकस्य पञ्चवृत्तित्वाभावात् पचानां प्रदेश इति न किन्तु पञ्चविधः प्रदेश इत्याह व्यवहार इति षट्पञ्चाशत्तमपद्ये। २१५ २ ३५ सप्तपञ्चाशत्तमाष्टपञ्चाशत्तमपद्ययो र्व्यवहारनयमतं दूषयित्वा प्रदेशभजनी-२१६ २ यतामृजुसूत्रो ब्रवीति । ३६ शब्दनयः [ साम्प्रतनयः] ऋजुसूत्र मतं दूषयित्वा धर्मास्ति काये प्रदेशो इति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण वा निर्णयं करोतीत्येकोनषष्ठितमपद्ये। २१८ ७ ३. जीवे स्कन्धे चानन्ते जीवे जीव इति वा, प्रदेशो नोजीव इति स्कन्धे स्कन्ध इति वा, प्रदेशो नोस्कन्ध इति शब्दनयः प्राह इति षष्ठितमपद्ये । १२० ३ ३८ समभिरूढनयस्तु धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इत्येवमेवाभ्युपगच्छति, न तु धर्मास्तिकाये प्रदेश इति, एवम्भूतस्तु देश-प्रदेशौ नाभ्यु पगच्छतीत्येकषष्ठितमपद्ये । २२१ ४ ३९ लाघवादेवात्र कर्मधारयमिच्छति सम भिरूढ इत्येके आचार्या आहुः। २२७ ८ ४० एतन्मूलकमेव निषादस्थापत्यधिकरणं मीमांसकानामित्युपपद्य दर्शितम् । २२२ . ४१ अत्रारुचिप्रदर्शनपर शब्दनयानुसारिण नव्यानां मतमुपदर्शितम् । २२३ ४ ४२ एवम्भूतमते देश-प्रदेशकल्पनारहित मखण्डमेव वस्तु सदित्युपपादितम् । २२४ ६

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 274