Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 12
________________ ૧૨ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः । अकः विषयः पत्रं-पक्किा शब्दाभिधेयं, तस्य मतभेदेनैक्य नानात्वमुपदर्शितम् । १३४ तत्रैवावरण-विक्षेपशक्तिद्वयं विवरणा चार्यमतम्, अमूर्तस्यापि प्रतिबिम्बनं चोपपादितम् । १३५ अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्रमतं व्यावर्णितम् । ३०३ ६ १३६ दर्पणादौ मुखान्तरोत्पत्तिमभ्युपगच्छता वार्तिकाचार्याणामाभासवादः, तत्र युक्तय उपवर्णिताः। १३७ मुखान्तरोत्पत्तिमनङ्गीकुर्वतां मुखेऽधि. छानगतभेदस्य द्वित्वपर्यायस्यादर्शस्थत्वस्यानिर्वचनीयस्योत्पत्ति स्वीकुर्वतां विवरणाचार्याणां मतमुपपाद्य दर्शितम् । ३०७ २ १३० जीवेश्वरविभागोपदर्शनपुरस्सरमेकजीव वादाख्यो दृष्टिसृष्टिवादो मुख्यवेदान्त सिद्धान्तो दर्शितः। १३९ दृष्टिसृष्टिवादोपपादकं मधुसूदनसरस्वती वचनमद्वैतसिद्धिगतमुल्लिखितम् । ३११ १८ १४० दृष्टिसृष्टिवादान्तरतो विशेष उपदर्शितः। ३११ २ १४९ वस्तुनि विकल्पासंभवात् कथं परस्पर मतप्रामाण्यं कस्य हेयत्वं कस्योपादे यस्वमिति प्रश्नप्रतिविधानम् । ३१३ १ १४२ अत्र विरोधपरिहारे वार्तिकसंवादः। ३१५ ३ १४३ अज्ञानक्येऽज्ञानभेदे च जीवस्य नाना त्वमुपदर्शितम् , बन्धमुक्कव्यवस्था च दर्शिता । १४४ तत्र जीवेऽहंकाराध्यास उपपादितः, स एवान्तःकरणाध्यासः ३१६ ३ १४५ अन्तःकरणं स्मृत्यादिपरिणतिभेदेन चित्त-बुद्धि मनोऽहंकारशब्दव्यपदेश्यं, तदेव चात्मनि सुखाद्याध्यासे उपाधिः, एवं प्राणादीनां तत्राध्याय उपपादितः। ३१६ . १४६ अध्यासव्यवस्थातारतम्यात् प्रेम्णस्तार तम्यम्, तत्र वित्तात् पुत्रः प्रिय इत्यादिवात्र्तिकामृतपद्यसंवादः। ३१५ ५ मका विषयः पत्र-पशि: १४७ आत्मनः परप्रेमास्पदत्वं तत्र द्वयमात्मा परानन्द इति पञ्चदशीपद्यसंवादः । ३१७ ३० १४८ अन्योऽन्याध्यासतश्चिदचिग्रन्थिरूपोऽ ध्यासः, तस्यावश्यमभ्युपगन्तव्यत्वम्, अयमेव संसारः, तस्योत्पादो मायाशवलाञ्चिदात्मनः, तत्रापञ्चीकृतपच्चीकृतभूतोत्पादः, तत्र मतभेद उपदार्शतः। __३१८ १ १४९ अस्य संसारस्य कथं निवृत्तिरिति प्रश्नस्य प्रतिविधानम् । १५. तत्र कश्चित् पुरुषधुरन्धरो नित्याध्ययन विधिनाऽधीतवेदान्तः सामाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छ. तीत्येवं प्रतिज्ञायाध्ययनविधेः प्रश्नपतिविधानतो नित्यत्वमुपपाद्यार्थज्ञानस्या पातता निष्टङ्किता। १५१ तस्यापातज्ञानवतः पुरुषधौरेयस्य शुद्धान्तःकरणस्य नित्यानित्यविवेकादि. लाभः, कर्मणामन्तःकरणशोधकत्वं च व्यवस्थापितम्, अत्र प्रसंगात् पूर्व मीमांसाविचारोऽपि दर्शितः। ३२२६ १५२ नित्यानित्यविवेकस्य स्वरूपमुपददर्शितं ततो जातस्य विरागस्य प्रकटनम् । ३३३ १ १५३ ततः शम-दम-उपरति-तितिक्षा-समा धान-श्रद्धास्वरूप-शमादिषदकस्य प्रत्येक विविक्तलक्षणमुपदर्शितम् । ३३३ ३ १५४ ततो मुमुक्षा, उक्तसाधनचतुष्टयस्य श्रवणाधिकारिविशेषणत्वम्, मुमुक्षाया एव तत्त्वमन्यामिमतमपाकृतम् । ३३३ ६ १५५ उपरतिशब्दवाच्यस्य संन्यासस्य श्रवणा. धिकारत्वानुपपत्त्याशङ्काया अपाकरणम् । ३३४ ८ १५६ उकसाधनचतुष्टयसम्पन्नस्य श्रवणाधि. कारित्वं निगमितम् । ३३५ ५ १५७ तस्य पुरुषधौरेयस्य विशिष्टगुरुवरानु. सरणतः श्रवणादिसम्पादकरवं श्रवणं ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 274