Book Title: Nayopadesha Part 2 Author(s): Yashovijay Upadhyay, Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 7
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपरयः । अशः विषयः पत्रं-पतिः ४३ प्रस्थकदृष्टान्तेन नयानो शुद्धधशुद्धि. विवेचने द्विषष्ठि-त्रिषष्ठि-चतुःषष्ठितमपद्य गम-व्यवहारयोरुत्तरोत्तरमुपचाराः शुद्धताभृतो दर्शिताः। २२५ २ ४४ अतिशुद्धौ नैगम-व्यवहारौ प्रस्थक पर्यायवन्तं प्रस्थकमाहतुः, सङ्गहनयस्तु- आसादितप्रस्थकपर्यायमाकुट्टितनामानं धान्यविशेषमारूढं च प्रस्थ कमाहेति पञ्चषष्ठितमपये। २२६ १० ४५ सङ्ग्रहमन्तव्यमुपपादितम् । २२७ ४ ४६ मा मेयं च सूत्रस्य प्रस्थकः, शब्द समभिरूढैवम्भूतानां त्रयाणां शब्द नयानां मते ज्ञकर्तृगताद् भावानतिरिक्तः प्रस्थक इत्युपपादितं षट्षष्ठितमे पद्ये । २३१ ४७ वसतिदृष्टान्तेन नयायां शुद्ध पशुद्धि विवेचने सप्तषष्टितमाष्टषष्ठितमपद्याभ्यां नैगम-व्यवहारो यथोत्तर प्रश्नेषु यथोत्तरशुद्धाशुद्धिः, अतिशुद्धौ तु तौ निवसन् वसतीत्याहतुः स्मेति दर्शितम् । ४८ अत्र प्रश्नप्रतिविधानाभ्यां समालोचना कृता । २३४ । ४९ निराकाङ्क्षतया वसन् वसतीति न प्रमा णमित्याशङ्कानिवृत्तये तदर्थो दर्शित एकोनसप्ततितमपद्येन । २३६ १ ५. पाटलिपुत्रादन्यत्र गतस्यापि पाटलि पुत्रवासित्वकथनमौपचारिकमिति सप्त. तितमपद्ये दर्शितम् । सङ्ग्रहः संस्तारकारूढ एव वसतिमभ्युपैति, जुसूत्रः स्वावगाहकृत्स्वाकाश. प्रदेशेषु वसतिमभ्युपगच्छतीत्येकसप्ततितमपद्ये प्ररूपितम् । २३७ ५ . ५२ तेष्वपि विवक्षितवर्तमानकाल एव न कालान्तरे इति द्विसप्ततितमपद्ये व्यव. स्थापितम् । अङ्कः विषयः पत्रं-पतिः ५३ शब्द-समभिरूढवम्भूतात्रयः शब्दनया: स्वस्मिन् स्ववसतिमभ्युपयन्ति, विचारितेयं दृष्टान्तनययोजनाउनुयोगद्वारेविति त्रिसप्ततितमपद्ये। २३९ २ ५४ एतेषु नयेषु सूक्ष्मार्थाः शुद्धाः, स्थूलगोचरा अशुद्धाः, व्यवहारे फलतः शुद्धता, न निश्चये इति चतुस्सप्ततितमपद्ये दर्शितम्। २३९ १० ५५ नयानां शुद्धत्वाशुद्धत्वे वह्वल्पविषय भावेन न सम्भवत इति व्यवस्थापितम्। २३९ १४ ५६ यत्र क्रियाऽकियाफलौचित्यं गुरुशिष्यादि संगतिश्च सा व्यवहारस्य देशना सम्यक्त्वहेतुर्भवतीति पश्चसप्ततितमपद्ये भावितम् । २४०१ ५७ यत्र ऋजुसूत्रादौ कुरुतेऽन्यः क्षणो भुते चान्यः क्षण इत्यादिकानिश्चयस्य देशना, मा पुंसा मिथ्यात्वकारणमिति षट्सप्ततितमपद्ये दर्शितम् । २४१ २ ५८ ऐदम्पर्यार्थश्रद्धालक्षणपरिणामे सूक्ष्मा नयाहिताः, उत्सर्गकरुचिलक्षणापरिमामिके, अपवादैकरुचिलक्षणातिपारिगामिके च न हिताः, चक्रिणो भोजनवदल्पोपकारकत्ववहुपकारकत्वतः फलतोऽनर्थनिबन्धनमिति सप्तसप्ततितमपद्ये दर्शितम् । २४३ ३ ५९ अपक्वघटन्यस्तजलवदपरिणतशिष्ये नय गोचरं रहस्यमित्यष्ट सप्ततितमपद्ये दर्शितम् २४४ ३ ६. बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे सर्वेषां नयानां योजनायां नाधिकारः, नये व्युत्पत्तिमिच्छतां शिष्याणां नैगम-सङ्ग्रह-व्यव. हारैः प्रायोऽधिकारः, अत्र प्रमाणं पार मर्षमिति भावितमकोनाशीतितमपद्ये । २४४६ ६१ सूत्रोक्तरीत्युल्लङ्घनस्य कृतान्तकोपा वहत्वेन प्रथमतो निश्चयनयोपन्यासोPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 274