________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपरयः ।
अशः विषयः पत्रं-पतिः ४३ प्रस्थकदृष्टान्तेन नयानो शुद्धधशुद्धि.
विवेचने द्विषष्ठि-त्रिषष्ठि-चतुःषष्ठितमपद्य गम-व्यवहारयोरुत्तरोत्तरमुपचाराः शुद्धताभृतो दर्शिताः।
२२५ २ ४४ अतिशुद्धौ नैगम-व्यवहारौ प्रस्थक
पर्यायवन्तं प्रस्थकमाहतुः, सङ्गहनयस्तु- आसादितप्रस्थकपर्यायमाकुट्टितनामानं धान्यविशेषमारूढं च प्रस्थ
कमाहेति पञ्चषष्ठितमपये। २२६ १० ४५ सङ्ग्रहमन्तव्यमुपपादितम् । २२७ ४ ४६ मा मेयं च सूत्रस्य प्रस्थकः, शब्द
समभिरूढैवम्भूतानां त्रयाणां शब्द नयानां मते ज्ञकर्तृगताद् भावानतिरिक्तः
प्रस्थक इत्युपपादितं षट्षष्ठितमे पद्ये । २३१ ४७ वसतिदृष्टान्तेन नयायां शुद्ध पशुद्धि
विवेचने सप्तषष्टितमाष्टषष्ठितमपद्याभ्यां नैगम-व्यवहारो यथोत्तर प्रश्नेषु यथोत्तरशुद्धाशुद्धिः, अतिशुद्धौ तु तौ निवसन्
वसतीत्याहतुः स्मेति दर्शितम् । ४८ अत्र प्रश्नप्रतिविधानाभ्यां समालोचना कृता ।
२३४ । ४९ निराकाङ्क्षतया वसन् वसतीति न प्रमा
णमित्याशङ्कानिवृत्तये तदर्थो दर्शित
एकोनसप्ततितमपद्येन । २३६ १ ५. पाटलिपुत्रादन्यत्र गतस्यापि पाटलि
पुत्रवासित्वकथनमौपचारिकमिति सप्त. तितमपद्ये दर्शितम् । सङ्ग्रहः संस्तारकारूढ एव वसतिमभ्युपैति, जुसूत्रः स्वावगाहकृत्स्वाकाश. प्रदेशेषु वसतिमभ्युपगच्छतीत्येकसप्ततितमपद्ये प्ररूपितम् ।
२३७ ५ . ५२ तेष्वपि विवक्षितवर्तमानकाल एव न
कालान्तरे इति द्विसप्ततितमपद्ये व्यव. स्थापितम् ।
अङ्कः विषयः पत्रं-पतिः ५३ शब्द-समभिरूढवम्भूतात्रयः शब्दनया:
स्वस्मिन् स्ववसतिमभ्युपयन्ति, विचारितेयं दृष्टान्तनययोजनाउनुयोगद्वारेविति त्रिसप्ततितमपद्ये।
२३९ २ ५४ एतेषु नयेषु सूक्ष्मार्थाः शुद्धाः, स्थूलगोचरा
अशुद्धाः, व्यवहारे फलतः शुद्धता, न
निश्चये इति चतुस्सप्ततितमपद्ये दर्शितम्। २३९ १० ५५ नयानां शुद्धत्वाशुद्धत्वे वह्वल्पविषय
भावेन न सम्भवत इति व्यवस्थापितम्। २३९ १४ ५६ यत्र क्रियाऽकियाफलौचित्यं गुरुशिष्यादि
संगतिश्च सा व्यवहारस्य देशना सम्यक्त्वहेतुर्भवतीति पश्चसप्ततितमपद्ये भावितम् ।
२४०१ ५७ यत्र ऋजुसूत्रादौ कुरुतेऽन्यः क्षणो
भुते चान्यः क्षण इत्यादिकानिश्चयस्य देशना, मा पुंसा मिथ्यात्वकारणमिति
षट्सप्ततितमपद्ये दर्शितम् । २४१ २ ५८ ऐदम्पर्यार्थश्रद्धालक्षणपरिणामे सूक्ष्मा
नयाहिताः, उत्सर्गकरुचिलक्षणापरिमामिके, अपवादैकरुचिलक्षणातिपारिगामिके च न हिताः, चक्रिणो भोजनवदल्पोपकारकत्ववहुपकारकत्वतः फलतोऽनर्थनिबन्धनमिति सप्तसप्ततितमपद्ये दर्शितम् ।
२४३ ३ ५९ अपक्वघटन्यस्तजलवदपरिणतशिष्ये नय
गोचरं रहस्यमित्यष्ट सप्ततितमपद्ये दर्शितम् २४४ ३ ६. बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः
सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे सर्वेषां नयानां योजनायां नाधिकारः, नये व्युत्पत्तिमिच्छतां शिष्याणां नैगम-सङ्ग्रह-व्यव. हारैः प्रायोऽधिकारः, अत्र प्रमाणं पार
मर्षमिति भावितमकोनाशीतितमपद्ये । २४४६ ६१ सूत्रोक्तरीत्युल्लङ्घनस्य कृतान्तकोपा
वहत्वेन प्रथमतो निश्चयनयोपन्यासो