Book Title: Mahabharat Samhita Part 04
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
Catalog link: https://jainqq.org/explore/004324/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE MAHABHARATA TEXT AS CONSTITUTED IN ITS CRITICAL EDITION VOLUME IV ANUSASANA, ASVAMEDHIKA,, ASRAMAVASIKA-, MAUSALA-, AMAHAPRASTHANIKA-, AND SVARGAROHANA-PARVANS. badhItamastu jati nAma PUBLISHED BY THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE POONA 1975 Page #2 -------------------------------------------------------------------------- ________________ All rights reserved Printed by Dr. R. N. Dandekar, at the Bhandarlear Institute Press, Poona 4 and Published by Dr. R. N. Dandekar, Hon. Secretary, Bhandarkar Oriental Research Institute, Poona 411 004 (India). Page #3 -------------------------------------------------------------------------- ________________ चिकित्सितपाठात्मिका महाभारत-संहिता . चतुर्थः खण्डः अनुशासन - आश्वमेधिक - आश्रमवासिक - मौसल - महाप्रस्थानिक - स्वर्गारोहण-पर्वाणि । श्रीतम भाण्डारकरप्राच्यविद्या संशोधनमन्दिरेण प्रकाशिता पुण्यपत्तनम् शकाब्दाः 1897 Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ अनुक्रमणिका प्प्. 2493-2749 2493-2746 13 अनुशासनपर्व अध्यायाः 1-154 . दानधर्मपर्ष 1-152 मृत्युगौतम्यादिसंवादः 1 सुदर्शनोपाल्यानम् 2 विश्वामित्रोपाख्यानम् 3-4. शुक्रवासवसंवादः 5 देवपुरुषकारबळावलम् 6. कर्मफलवर्णनम् . पूज्यवर्णनम् । सुगावानरसंवादः 9 नीचस्योपदेशनिवेधः 10 -भियो, निवासस्थानानि 11 भावनोपाख्यानम् 12 शुभाशुभकर्मफलम् 13 / उपमन्यूपाख्यानम् 14-17 शिवस्तवः 14 शिवसहस्रनाम 17 शिवस्तुतिमाहात्म्यम् 18 मटावऋदिक्संवादः 19-22 पात्रपरीक्षा 23 देवपित्र्यदानफलम् 24 ब्रह्मघातिस्वरूपम् 25 तीर्थप्रशंसा 26 गङ्गाप्रशंसनम् 27 मतगोपाख्यानम् 28 इन्द्रमतङ्गसंवादः 29-30 वीतहग्योपाख्यानम् 31 . पूज्यपुरुषवर्णनम् 32 माझणप्रयांसा 33-36 पृथिवीवासुदेवसंवादः 34 पानपरीक्षा 37 खीखभावकथनम् 38-39विपुलोपाख्यानम् 40-43 विवाहधर्माः 44-46 रेक्थविभागः 47 2493-2496 2496-2499 2499-2502 2602-2503 2503-2506 2505-2506 2506-2507 2507-2508 2508-2511 -2511-2512 2612-2014 2614-2516 2515-2533 2520-2521 2528-2532 2533-2536 2536-2541 2641-2543 2543-2547 2547 2547-2650 2550-2554 2554-2565 2555-2556 2556-2559 2659-2560 2660-2564 2661-2562 2564 ..9864-2566 " 66-2572 2572-2575 5-2577 Page #6 -------------------------------------------------------------------------- ________________ (6 ) 'वर्णसंकरः 44 पुत्रप्रणिधिः 49 व्यवनोपाख्यानम् 50 व्यवननहुषसंवादः 51 व्यवनकृशिकसंवादः 52-56 यमनियमफलानि 57 ब्राह्मणप्रशंसा 58 अतिथियज्ञः 59 क्षत्रियधर्माः 60 भूमिदानप्रशंसा 61 अबदानप्रशंसा 62 नक्षत्रयोगदानम् 63 काञ्चनादिदानम् 64 . तिलादिदानफलम् 65 पानीयदानफलम् 66 विलादिदानप्रशंसा 67 गोदानफलम् 68 नुगोपाख्यानम् 69 नाचिकेतोपाख्यानम् 70 गोप्रदानिकम् 71-73 व्रतनियमफलम् 74 गोप्रदानिकम् 75-80 श्रीगोसंवादः 81 गोकोकप्रश्नः 2 सुवर्णोत्पत्तिः 83-85 कार्तिकेयोत्पत्तिः 84 तारकवधः 86 श्राद्धकल्पः 87-92 प्रतविशेषाः 93 प्रतिग्रहदोषाः 94 शपथाध्यायः 95-96 छनोपानहोत्पत्तिः 97 छत्रोपानहदानम् 98 मारामादिनिर्माणम् 19 बलिप्रदानम् 100 दीपादिदानम् 101 . पुष्पादिदानफलम् 102 दीपादिदानफलम् 103 ब्रह्मस्वहरणम् 104 इशिकूटम् 105.----..... 2577-2579 2579-2580 2580-2581 2581-2583 2583-2591 2591-2593 2593-2594 25952595-2596 2596-2599 2599-2601 2601-2603 2603 2603-2606 2606 2606-2608 2608-2609 2609-2610 2610-2613. 2613-2616 2617-2618 2618-2626 2626-2627 2627-2629 2629-2637 2631-2634 2637-2638 2638-2644 2644-2645 2645-2647 . 2647-2654 2654-2655 2656-2666 2656-2657 2657-2658 2658-2661 2661-2662 2662-2663 9863-2664 2664-2668 Page #7 -------------------------------------------------------------------------- ________________ 'अनशनमाहात्म्यम् 106 मायुष्याख्यानम् 107 ज्येष्ठकनिष्वृत्तिः 108 उपवासविधिः 109 उपवासफलम् 110 शौचानुपृच्छा 111 संसारचक्रम् 112-114 महिंसाफलम् 195-197 कीटोपाख्यानम् 118-120 मैत्रेयभिक्षा 121-123 . शाण्डिलीसुमनासंवादः 124 सान्त्वप्रशंसा 125 . उमामहेश्वरसंवादः126-134 विष्णुसहस्त्रनाम 135 माझणप्रशंसा 136 पवनार्जुनसंवादः 137-142 कृष्णमाहात्म्यम् 143 दुर्वासोमाहात्म्यम् 144 ईश्वरप्रशंसा 145-146 धर्मनिर्णयः 147-148 युधिष्ठिरप्रश्नः 149 धर्मसंशयः 150 वंशानुकीर्तनम् 151 युधिष्ठिरप्रविप्रयाणम् 152 .88 भीष्मस्वर्गारोहणपर्व 153-154 : भीष्मस्वर्गानुज्ञा 153 भीष्मस्वर्गगमनम् 154 15 आश्वमेधिकपर्व अध्यायाः 1-96 3669-2671 2671-2676 2676 2677-2679 2679-2684 2884-2685 2685-2690 2690-2695 2695-2698 2698-2700 2700-2701 2701-2702 2702-2721 2721-2726 2726-2727 2727-2733 3733-2736 2736-2738 2738-2740 3740-2743 2743 2743 2744-2745 2746-2746 2746-3749 2046-3748 . 2748-2749 2750-2859 89 2760-2859 मश्वमेधपर्व 1-96 युधिष्ठिरसांत्वनम् 1 ग्यासवाक्यम् 2 संवर्तमरुत्तीयम् 3-10 वासुदेववाक्यम् 11-13 हास्तिनपुरप्रवेशः 14 इन्द्रप्रस्थे कृष्णार्जुनयोः समाविहारः 15 अनुगीता 16-50 श्रीकृष्णस्य द्वारकां प्रति प्रस्थानम् 51 2760 2750-2761 3761-2764 2764-2766 2766-2767 2767-2768 2768-2807 2807-2809 Page #8 -------------------------------------------------------------------------- ________________ (6) उत्तङ्कोपाख्यानम् 52-57 वासुदेवेन वसुदेवं प्रति युदाख्यानम् 58-60 वसुदेवेन ममिमन्योः भाददानम् 1 . पाण्डवानां मरुत्तनिधिगमः 62-64 परिक्षित्संजीवनम् 65-69 युधिडिरस्य यशदीक्षा 70-71 भईनस अचानुसरणम् 72-79 ब्रइगतविजयः 73 वज्रदत्तपराजयः 74-75 सैन्धवपराजयः 76-77 बभ्रुवाहनयुदम् 78-82 मागधपराजयः 83 एकलब्यसुतपराजयः 84 . गान्धारपराजयः 85.. यशशयतननिर्माणम् 86 / / यज्ञसमृदिः 87 अर्जुनप्रत्यागमनम् 88-89 यूपोच्छ्यः 90. . ... यसमाप्तिः 91 .. नकुलोपाख्यानम् 91-96 2810-2818 2818-2821 2821-2822 2822-2824 2825-2839 2829-2831 2831-2844 2832-2833 2833-2835 -2835-2838 2838-2842 2842-2843 2843-2848 .2844-2845 2845-2846 2846-2847 2847-2848 2848-2850 2850-2851 2861-2859 15 आश्रमवासिकपर्व अध्यायाः 1-47 2860-2901 2860-2888 9. भाभमवासपर्व 1-35 एतराट्रशुश्रूषा 1-3 भीमापनयः 4 धृतराष्ट्रस्य वनगमनसंकल्पः 5-6 स्यासागमनम् . व्यासवाक्यम् 8 युधिष्ठिरानुशासनम् 9-12 धृतराष्ट्रवाक्यम् 13-16 'भीमसेनवाक्यम् 17. अर्जुनयुधिष्ठिरयोः वाक्वे 18 विदुरवाक्यम् 19 श्राद्यज्ञः 20 धृतराष्ट्रस्य वनगमनम् 21 कुन्तीवाक्यम् 22-23 धृतराष्ट्रादीनां व्यासाश्रमगमनम् 25 2860-2862 2862 2862-2864 2864-2866 2866-2866 2866-2869 2869-2873 2873-2874 2874 2874-2875 2876 2875-2876 2876-2878 2879-2880 Page #9 -------------------------------------------------------------------------- ________________ 2881 2881-2882 2882-2884 2884-2885 2885-2887 2887-2888 .2888 2889-2897 शतयूपप्रमः 27 पाण्डवशोकः 28 पाण्डवानां धतराष्ट्राश्रमाभिगमनम् 29-31 पाण्डववर्णनम् 32 विदुरसायुज्यम् 33 . व्यासागमनम् 34 व्यासवाक्यम् 35 91 पुत्रदर्शनपर्व 36-44 कर्णजन्मकथनम् 38 . दुर्योधनादिदर्शनम् 40-41 वैशंपायनवाक्यम् 42 जनमेजयस्य परिक्षिदर्शनम् 43 युधिडिरनिवर्तनम् 44 92 नारदागमनपर्व 45-47 . रतराष्ट्रादीनां दावानौ वाहः 45 युधिष्ठिरशोकः 46 धृतराष्ट्रश्राद्धकरणम् 47 2890 2892-2894 2894-2895 2895 2896-9897 2897-2901 2897-2899 2899-2900 2900-2901 2902-2913 2902-2913 मौसलपर्व अध्यायाः 1-9 मौसपर्व 1-9 मुनिशापात्साम्बस्य मुसलप्रसवः 2 उत्पातदर्शनम् 3 वृष्ण्यन्धकादिविनाशः4 रामकृष्णावतारसमाप्तिः 5 अर्जुनागमनम् । बसुदेव विकापः . वसुदेवनिधनम् । वज्राभिषेकः 8 व्यासार्जुनसमागमः 9 महाप्रस्थानिकपर्व मध्यावाः 1-3 2902-2903 2903-2904 2904-2905 2905-2907 2907-2908 2908-2909 2909-2911 2911-2913 2914-2918 2914-2918 94 महाप्रस्थानिकपर्व 1-3 पाण्डवप्रव्रजनम् 1 भीमादिपतनम् 2 इन्द्रयुधिष्ठिरसंवादः 3 2914-2915 2915-2916 2916-2918 Page #10 -------------------------------------------------------------------------- ________________ (10) 2919-2926 2919-2926 18 स्वर्गारोहणपर्व अध्यायाः 1-5 95 स्वर्गारोहणपर्व 1-5 स्वर्गे नारदवाक्यम् । देवदूतविसर्जनम् । युधिष्ठिरवर्गारोहणम् 3-5 2919-2920 2920-2922 2922-2926 Page #11 -------------------------------------------------------------------------- ________________ चतुर्थः खण्डः Page #12 -------------------------------------------------------------------------- _ Page #13 -------------------------------------------------------------------------- ________________ अनुशासनपर्व अथ तं सायुपाशेन बद्धा सर्पममर्षितः । युधिष्ठिर उवाच । लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥ 11 शमो बहुविधाकारः सूक्ष्म उक्तः पितामह । / तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः । न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ॥ 1 . | ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ 12 अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ । अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥ 2 / न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥ 13 शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च । गौत्म्युवाच्। शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ 3 विस्जैनमबुद्धिस्त्वं न वथ्योऽर्जुनक त्वया । रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् । को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥ त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षा स्विवाम्बुजम् ॥ 4 प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः । अतः कष्टतरं किं नु मत्कृते यत्पितामहः । मजन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ 15 इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे । न चामृत्युभविता वै हतेऽस्मितथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥ 5 को वात्ययः स्यादहतेऽस्मिञ्जनस्य । वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः । अस्योत्सर्गे प्राणयुक्तस्य जन्तोकृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ 6 मृत्योर्लोकं को नु गच्छेदनन्तम् ॥ 16 अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा । लुब्धक उवाच । न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ जानाम्येवं नेह गुणागुणज्ञाः भीष्म उवाच । सर्वे नियुक्ता गुरवो वै भवन्ति । परतत्रं कथं हेतुमात्मानमनुमश्यसि । स्वस्थस्यैते तूपदेशा भवन्ति कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥ 8 तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥ 17 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । समीप्सन्तः कालयोगं त्यजन्ति संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥ 9 ___ सद्यः शुचं त्वर्थविदस्त्यजन्ति । गौतमी नाम कौन्तेय स्थविरा शमसंयुता । श्रेयः क्षयः शोचतां नित्यशो हि सर्पण दृष्टं स्खं पुत्रमपश्यद्गतचेतनम् ॥ 10 तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ॥ 18 - 2493 - Page #14 -------------------------------------------------------------------------- ________________ 13. 1. 19 ] महाभारते [ 13. 1. 36 गौतम्युवाच । यज्ञं हत्वा भागमवाप चैव्। न चैवार्तिर्विद्यतेऽस्मद्विधानां शूली देवो देववृत्तं कुरु त्वं धर्मारामः सततं सज्जनो हि । क्षिप्रं सर्प जहि मा भूद्विशङ्का ॥ 25 नित्यायस्तो बालजनो न चास्ति भीष्म उवाच । धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥ 19 असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति । न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यात्ना। लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥ 26 मार्दवाक्षम्यतां साधो मुच्यतामेष पन्नगः । / 20 ईषदुच्छ्रसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः । लुब्धक उवाच्। उत्ससर्ज गिरं मन्दा मानुषीं पाशपीडितः ॥ 27. हत्वा लाभः श्रेय एवाव्ययं स्या को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश । __त्सद्यो लाभो बलवद्भिः प्रशस्तः । अस्वतनं हि मां मृत्युर्विवशं यदचूचुदत् । / 28 कालाल्लाभो यस्तु सद्यो भवेत तस्यायं वचनाद्दष्टो न कोपेन न काम्यया । हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥ 21 तस्य तत्किल्विषं लुब्ध विद्यते यदि किल्बिषम् ॥ गौतम्युवाच । लुब्धक उवाच । कार्थप्राप्तिर्गृह्य शत्रु निहत्य यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् । का वा शान्तिः प्राप्य शत्रु नमुक्त्वा । कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्विषी ॥ 3. कस्मात्सौम्य भुजगे न क्षमेयं मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा । मोक्षं वा किं कारणं नास्य कुर्याम् ॥ 22 कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग । / 31 लुब्धक उवाच । किल्बिषी चापि मे वध्यः किल्बिषी चासि png। अस्मादेकस्माद्बहवो रक्षितव्या आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम ॥ 32 नैको बहुभ्यो गौतमि रक्षितव्यः । सर्प उवाच । कृतागसं धर्मविदस्त्यजन्ति सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा । सरीसृपं पापमिमं जहि त्वम् ॥ 23 तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ॥ 33 गौतम्युवाच । अथ वा मतमेतत्ते तेप्यन्योन्यप्रयोजकाः । नास्मिन्हते पन्नगे पुत्रको मे कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् । / 34 संप्राप्स्यते लुब्धक जीवितं वै । एवं सति न दोषो मे नास्मि वध्यो न किल्बिस्सी। गुणं चान्यं नास्य वधे प्रपश्ये किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥ ___ तस्मात्सर्प लुब्धक मुश्च जीवम् ॥ 24 लुब्धक उवाच । लुब्धक उवाच । कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत । वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै विनाशे कारणं त्वं च तस्माद्वध्योऽसि me mtH॥ - 2494 - Page #15 -------------------------------------------------------------------------- ________________ 13. 1. 37 ] अनुशासनपर्व [ 13. 1. 60 असत्यपि कृते कार्ये नेह पन्नग लिप्यते । सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुन्ः॥49 तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥ 37 एवं ज्ञात्या कथं मां त्वं सदोषं सर्प मन्यसे । सर्प उवाच । अथ चैवंगते दोषो मयि त्वमपि दोषवान् ॥ 50 कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे । सर्प उवाच । तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥ 38 निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् । यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः । त्वयाहं चोदित इति ब्रबीम्येतावदेव तु ॥ 51 अन्यः प्रयोगे स्यादत्र किल्बिषी jntunaashne॥39 | यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते । लुब्धक उवाच । दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ 52 वथ्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् । निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा । भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥ 40 मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ॥ 53 सर्प उवाच । भीष्म उवाच । यथा हवींषि जुह्वाना मखे वै लुब्धकविजः । सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् । न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् । / 41 नानागसं मां पाशेन संतापयितुमर्हसि ॥ 54 लुब्धक उवाच । भीष्म उवाच । मृत्योः श्रुतं मे वचनं तव चैव भुजंगम । तथा युवति तस्मिंस्तु पन्नगे मृत्युचोदिते । नैव तावद्विदोषत्वं भवति त्वयि पन्नग ॥ 55 भाजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥ 42 मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने । कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् । उभयं कारणं मन्ये न कारणमकारणम् ॥ 56 विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ॥ 43 धिमत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् । यथा वायुर्जलधरान्विकर्षति ततस्ततः । त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥ 57 तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥ 44 मात्त्विका राजसाश्चैव तामसा ये च केचन । भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ 45 विवशौ कालवशगावावां तद्दिष्टकारिणौ । जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि । नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥ 58 सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥ 46 लुब्धक उवाच । प्रवृत्तयश्च या लोके तथैव च निवृत्तयः । युवामुभी कालवशौ यदि वै मृत्युपन्नगौ । तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ 47 हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ॥ 59 आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः । मृत्युरुवाच्। अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ 48 | याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः । सरितः सागराश्चैव भावाभावौ ca pnng। / पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥ 60 - 2495 - मृत्युवाच । Page #16 -------------------------------------------------------------------------- ________________ 13. 1. 61 ] महाभारते [ 13. 2.0 - तस्मादुभी कालवशावावां त्द्दिस्स्त्त्कारिन्नौ। स्वकर्मप्रत्ययाल्लोकांस्त्रीन्विद्धि मनुजर्षभ ॥ 74 नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हि चित् ॥ न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै । भीष्म उवाच्। कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ॥ 75 अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये । वैशंपायन उवाच । अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ॥ 62 इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः । काल उवाच । युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ 76 नैवाई नाप्ययं मृत्यु यं लुब्धक पन्नगः । इति श्रीमहाभारते अनुशासनपर्वणि किल्बिषी जन्तुमरणे न वयं हि प्र्योज्काः॥63 प्रथमोऽध्यायः ॥ 1 ॥ . अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् । प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥ 64 यदनेन कृतं कर्म तेनायं निधनं गतः । युधिष्ठिर उवाच । विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ 65 पितामह महाप्राज्ञ सर्वशास्त्रविशारद । कर्मदायादवाल्लोकः कर्मसंबन्धलक्षणः । श्रुतं मे महदाख्यानमिदं मतिमतां वर ॥ 1 कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ 66 भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप्। यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि ॥ 2 एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ 67 केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जित्ः। यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् । इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ॥ 3 तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः ॥ 68 ... भीष्म उवाच । एवं नाहं न वै मृत्युन सर्पो न तथा भवान् । . अत्राप्युदाहरन्तीममितिहासं पुरातनम् । न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥ 69 यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥ 4 तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप्। मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः । स्वकर्मप्रत्ययाल्लोकान्मत्वार्जुनकमब्रवीत् ॥ 70 तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ 5 नैव कालो न भुजगो न मृत्युरिह कारणम् । दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत । स्वकर्मभिरयं बालः कालेन निधनं गतः ॥ 71 माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥ 6 मया च तत्कृतं कर्म येनायं मे मृतः सुत्ः। दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः । यातु कालस्तथा मृत्यूमुश्चार्जुनक पन्नगम् ॥ 72 सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ 7 भीष्म उवाच । मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः । ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः । धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥ 8 अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ॥ 73 / मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः । / एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप्। महाभागो महातेजा महासत्त्वो महाबलः ॥ 9 -2496 - Page #17 -------------------------------------------------------------------------- ________________ 13. 2. 10 ] अनुशासनपर्व [ 13. 2. 39 पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः । न ह्यल्पं दुष्कृतं नोऽस्ति येनामि शमागतः । धर्मात्मा कोशवांश्चापि देवराज इवापरः । / 10 भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥ 25 सुवीरस्य तु पुत्रोऽभूत्स्र्व्स्ण्ग्राम्दुर्ज्य्ः॥ एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ । दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ॥ 11 नियता वाग्यताश्चैव पावकं शरणं ययुः ॥ 26 दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः । तान्दर्शयामास तदा भगवान्हव्यवाहनः । दुर्योधनो नाम महाराजासीद्राजसत्तम । 12 स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः । / 2. तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः । . ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् । विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ॥ 13 वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥ 28 रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः । ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् । नगरं विषयश्चास्य प्रतिपूर्ण तदाभवत् ॥ 14 ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥ 29 न तस्य विषये चाभूत्कृपणो नापि दुर्गतः । ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् । व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् । / अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥ 30 सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः । प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् । धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविक्त्थ्न्ः॥16 नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति । यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः । | तमाह भगवानमिरेवमस्त्विति पार्थिवम् ॥ 31 न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥ 17 ततः सांनिध्यमद्यापि माहिष्मत्यां विभावसोः । तं नर्मदा देवनदी पुण्या शीतजला शिवा । दृष्टं हि सहदेवेन दिशो विजयता तदा ॥ 32 चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ॥ 18 ततस्तां समलंकृत्य कन्यामहतवाससम् । तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना । ददौ दुर्योधनो राजा पावकाय महात्मने ॥ 33 नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥ 19 प्रतिजग्राह चाग्निस्तां राजपुत्री सुदर्शनाम् । ताहापा न नारीषु भूतपूर्वा युधिष्ठिर । विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥ 34 दुर्योधनसुता याहगभवद्वरवर्णिनी ॥ 20 तस्या रूपेण शीलेन कुलेन वपुषा shriyaa। तामग्रिश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् । अभवत्प्रीतिमानग्निर्गभं तस्यां समादधे ॥ 35 भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ॥ 21 तस्यां समभवत्पुत्रो नाम्नानेयः सुदर्शनः । दरिद्रश्वासवर्णश्च ममायमिति पार्थिवः । शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ॥ 36 न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥ 22 अथौघवान्नाम नृपो नृगस्यासीस्पितामहः । ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः । तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥ 37 ततो दुर्योधनो राजा वाक्यमाहविजस्तदा ॥ 23 / तामोघवान्ददौ तस्मै स्वयमोघवती सुताम् । दुष्कृतं मम किं न स्याद्भवतां वा द्विज्र्स्स्भाः। | सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् । / 38 येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव । / 24 / स गृहस्थाश्रमरतस्तया सह सुदर्शनः । म,भा, 17 - 2497 - Page #18 -------------------------------------------------------------------------- ________________ 13. 2. 39 ] महाभारते [13. 2. 68 कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥ 39 नान्यमात्मप्रदानात्स तस्या वत्रे वरं द्विजः ॥ 54 गृहस्थश्वावजेष्यामि मृत्युमित्येव स प्र्भो॥ सा तु राजसुता स्मृत्वा भ्र्तुर्व्च्न्मादित्ः। प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ॥ 40 तथेति लज्जमाना सा तमुवाच द्विजर्षभम् । / 55 तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् । ततो रहः स विप्रर्षिः सा चैवोपविवेश h। . अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन ॥ 41 संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्गिणः ॥ 56 येन येन च तुष्येत नित्यमेव त्वयातिथिः । अथेमान्समुपादाय स पावकिरुपागमत् । अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ 42 मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥ 57 एतद्रुतं मम सदा हृदि संपरिवर्तते । ततस्त्वाश्रममागम्ब स पावकसुतस्तदा । गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ॥ 43 तामाजुहावौघवली कासि यातेति चासकृत् ॥ 58 प्रमाणं यदि वामोरु वचस्ते मम शोभने । तस्मै प्रतिवचः सा तु भर्ने न प्रददौ तदा । इदं वचनमव्यमा हृदि त्वं धारयेः सदा ॥ 44 कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥ 59 निष्क्रान्ते मयि कल्याणि तथा स्ण्निहितेऽन्घे। उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च । नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव । / 45 तूष्णीभूताभवत्साध्वी न चोवाचाथ किंचन ॥ 60 तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः । अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः । न मे त्वद्वचनात्किचिदकर्तव्यं कथंचन ॥ 46 क्क सा साध्वी व सा याता गरीयः किमतो मम ॥ जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् । पतिव्रता सत्यशीला नित्यं चैवार्ज रता । पृष्ठतोऽन्वगमद्राजरन्ध्रान्वेषी तदा सदा ॥ 47 कथं न प्रत्युदेत्यद्य स्मयमांना यथा पुरा ॥ 62 इध्मार्धं तु गते तस्मिन्नग्निपुत्रे सुदर्शने । उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् । अतिथिआह्मणः श्रीमांस्तामाहौघवतीं तदा ॥ 48 अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् ॥ आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि । अनया छन्द्यमानोऽहं भार्यया तव सत्तम । प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ॥ 49 तैस्तैरतिथिसत्कारैराजवेऽस्या दृढं मनः ॥ 64 इत्युक्ता तेन विप्रेण राजपुत्री yshsvinii। अनेन विधिना सेयं मामर्चति शुभानना । विधिना प्रतिजग्राह वेदोक्तेन विशां पते ॥ 50 अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ॥ 65 आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजात्ये। कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् । प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ 51 हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥ 66 तामब्रवीत्ततो विप्रो राजपुत्री सुदर्शनाम् । सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा। त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ॥ 52 tyakteya'tyaktamanyuzca स्मयमानोऽब्रवीदिदम् ॥ 67 यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः । सुरतं तेऽस्तु विप्राग्य प्रीतिर्हि परमा मम । प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥ 53 गृहस्थस्य हि धर्मोऽत्र्यः संप्राप्तातिथिपूजनम् ॥ 68 तथा स्ण्छ्न्द्य्मानोऽन्यैरीप्सितैर्नृप्क्न्य्या। / अतिथिः पूजितो यस्य गृहस्थस्य -तु गच्छति । -2498 - Page #19 -------------------------------------------------------------------------- ________________ 13. 2. 69] अनुशासनपर्व [ 13. 3. 1 नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ 69 / यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् । / 84 प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु । अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे । अतिथिभ्यो मया देयमिति मे व्रतमाहितम् । / 70 निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥ 85 निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् । पश्च भूतान्यतिक्रान्तः स्ववीर्याच मनोभवः । तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥ 71 / गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ । / 86 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः । बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥ 72 तव शुश्रूषया राजनराजपुत्र्या विनिर्जिताः ॥ 87 नित्यमेते हि पश्यन्ति देशिनां dehsNshritaaH। भीष्म उवाच । सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर । / 73 शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् । यथैषा नानृता वाणी मयाद्य स्मुदाहृता। युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ॥ 88 तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ 74 मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च । ततो नादः समभवद्दिक्षु सर्वासु भारत । बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥ असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः । / 75 तस्माद्गृहाश्रमस्थस्य नान्यदैवतमस्ति वै । उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः । ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥ 90 वपुषा खं च भूमिं च व्याप्य वायुरिवोद्य्त्ः॥76 अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् । खरेण विप्रः शैक्षण त्रील्लोकाननुनादयन् । न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः । / 91 उवाच चैनं धर्मज्ञं पूर्वमामत्र्य नामतः ॥ 77 पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् । धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ । स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ॥ 92 प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् । विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति । यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् । / 93 ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥ 79 धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् । न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम । बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ॥ 94 पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥ 80 / य इदं कथयेद्विद्वानहन्यहनि भारत । रक्षिता त्वद्गुणैरेषा प्तिव्र्त्गुन्नैस्त्था। सुदर्शनस्य चरितं पुण्याललोकानवाप्नुयात् । / 95 अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ 81 इति श्रीमहाभारते अनुशासनपर्वणि एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी । द्वितीयोऽध्यायः ॥ 2 ॥ पावनाथं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥ 82 अर्धेनौघवती नाम त्वामधेनानुयास्यति । युधिष्ठिर उवाच । शरीरेण महाभागा योगो ह्यस्या वशे स्थित्ः॥83 ब्राह्मण्यं यदि दुष्प्रापं त्रिभिवर्णेनराधिप । अनया सह लोकांश्च गन्तासि तपसार्जितान् । कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥ 1 -2499 - Page #20 -------------------------------------------------------------------------- ________________ 13. 3. 2] महाभारते [13. 4. 10 . विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ । किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ । श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥ 2 देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥ 17 तेन पमितवीर्येण वसिष्ठस्य महात्मनः । एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि । हतं पुत्रशतं सद्यस्तपसा प्रपितामह ॥ 3 मतंगस्य यथातत्त्वं तथैवैतद्भवीहि मे ॥ 18 यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः । स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ । मन्युनाविष्टदेहेन सष्टाः कालान्तकोपमाः ॥ 4 चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् ॥ 19 महान्कुशिकवंशश्व ब्रह्मर्षिशतसंकुलः । - इति श्रीमहाभारते अनुशासनपर्वणि स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्यणसंस्तुतः ॥ 5 तृतीयोऽध्यायः ॥ 3 ॥ ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः । विमोक्षितो महासत्रात्पशुतामभ्युपागतः ॥ 6 भीष्म उवाच । हरिश्चन्द्रऋतौ देवांस्तोषयित्वात्मतेजसा । श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा । पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः ॥ 7 ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ॥ 1 नाभिवादयते ज्येष्ठं देवरातं नराधिप । भरतस्यान्वये चैवाजमीढो नाम पार्थिवः । पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ॥ 8 बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ॥ 2 त्रिशङ्कबन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् । तस्य पुत्रो महानासीजहुर्नाम nreshvrH। अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ॥ दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥ 3 विश्वामित्रस्य विपुला नदी राजर्षिसेविता । तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः । कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता ॥ 10 सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥ 4 तपोविनकरी चैव पञ्चचूडा सुस्ण्म्ता। वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः । रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥ 11 कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥ 5 तथैवास्य भयावद्धवा वसिष्ठः सलिले पुरा । कुशिकस्यात्मजः श्रीमानगाधिर्नाम जनेश्वरः । आत्मानं मज्जयामास विपाशः पुनरुत्थितः ॥ 12 अपुत्रः स महाबाहुर्वनवासमुदावसत् ॥ 6 तदाप्रभृति पुण्या हि विपाशाभून्महानदी । कन्या जज्ञे सुता तस्य वने निवसतः सतः । विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥ 13 नाना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥ 7 वाग्भिश्च भगवान्येन देवसेनाप्रगः प्रभुः । तां वव्रे भार्गवः श्रीमांश्यवनस्यात्मजः प्रभुः । स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् ॥ 14 / ऋचीक इति विख्यातो विपुले तपसि स्थित्ः॥8 ध्रुवस्यउत्तानपादस्य ब्रह्मर्षीणां तथैव च । स तां न प्रददौ तस्मै ऋचीकाय महात्मने । मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥ 15 / दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥ 9 तस्यैतानि च कर्माणि तथान्यानि च कौरव । प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः । क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ॥ 16 | शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् ॥ -2500 - Page #21 -------------------------------------------------------------------------- ________________ 13. 4. 11] अनुशासनपर्व [13. 4. 38 ऋचीक उवाच । ततः सा त्वरितं गत्वा तत्सर्व प्रत्यवेदयत् । किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप्॥ मातुश्चिकीर्षितं राजन्नचीकस्तामथाब्रवीत् ॥ 24 दुहितुर्ब्रह्मसंसक्तो मात्राभूत्ते विचारणा ॥ 11 गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः । गाधिरुवाच । जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥ तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे । चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् । अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥ 26 एकत: श्यामकर्णानां सहस्रं देहि भार्गव ॥ 12 ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् । भीष्म उवाच । परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ॥ 27 ततः स भृगुशार्दूलच्यवनस्यात्मजः प्रभुः । चरुद्वयमिदं चैव मत्रपूतं शुचिस्मिते । अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥ 13 त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ॥ 28 एकतः श्यामकर्णानां यानां चन्द्रवर्चसाम् । ततः सत्यवती हृष्टा मातरं प्रत्यभाषत । सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥ 14 यहचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥ 29 तथेति वरुणो देव आदित्यो भृगुसत्तमम् । तामुवाच ततो माता सुतां सत्यवतीं तदा । उवाच यत्र ते छन्दस्तत्रोत्स्थास्यन्ति वाजिनः ॥ 15 पुत्रि मूर्धा प्रपन्नायाः कुरुष्व वचनं मम ॥ 30 ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् । भर्ना य एष दत्तस्ते चर्मत्रपुरस्कृतः । गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥ 16 एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥ 31 अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् । व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते । अश्वतीथं तदद्यापि मानवाः परिचक्षते ॥ 17 . यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥ 32 तत्तदा गाधये तात सहस्रं वाजिनां शुभम् । व्यक्तं भगवता चात्र कृतमेवं भविष्यति । ऋचीकः प्रददौ प्रीतः शुल्काथं जपतां वरः ॥ ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे । ततः स विस्मितो राजा गाधिः शापभयेन च । कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय । / 33 ददौ तां समलंकृत्य कन्यां भृगुसुताय वै ॥ 19 तथा च कृतवत्यौ ते माता सत्यवती च सा । जप्राह पाणिं विधिना तस्या ब्रह्मर्षिसत्तमः । अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥ 34 सा च तं पतिमासाद्य परं हर्षमवाप ह ॥ 20 दृष्ट्वा गर्भमनुप्राप्तां भायां स च महानृषिः । स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत । नवाच तां सत्यवती दुर्मना भृगुसत्तमः ॥ 35 छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥ 21 / व्यत्यासेनोपयुक्तस्ते चर्व्यक्तं भविष्यति । मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् । व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥ 36 अथ तामनवीन्माता सुतां किंचिदवाङ्मुखीम् । / 22 / मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् । / ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति । क्षत्रवीयं च सकलं चरौ तस्या निवेशितम् ॥ 37 अपत्यस्य प्रदानेन समर्थः स महातपाः ॥ 23 त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि । - 2501 - Page #22 -------------------------------------------------------------------------- ________________ 13. 4. 38] महाभारते [ 13. 5.4 सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥ 38 चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥ 53 व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव c। / श्यामायनोऽथ gAya'zca जाबालिः सुश्रुतस्तथा । तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ॥ 39 कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥ 54 क्षत्रियं तूप्रकर्माणं त्वं भद्रे जनयिष्यसि । महानृषिश्च कपिलस्तथर्षिस्तारकायनः । न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥ 40 तथैव चोपगहनस्तथर्षिश्चार्जुनायनः ॥ 55 . सा श्रुत्वा शोकसंतप्ता पपात व्र्व्र्न्निनी। मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः । .. भूमौ सत्यवती राजश्छिन्नेव रुचिरा लता । / 41 / / सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ॥ 56 प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य c। आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा । उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ॥ 42 नवतन्तुर्बकनखः शयोनरतिरेव च ॥ 57 प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां व्र्। शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः । प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ॥ 43 उज्जयोनिरदापेक्षी नारदी च महानृषिः । कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति । विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥ 58 न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥ 44 तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः । एवमस्त्विति होवाच स्वां भाया~ सुम्हात्पाः। ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥ 59 ततः सा जनयामास जमदग्निं सुतं शुभम् ॥ 45 एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ । विश्वामित्रं चाजनयद्गार्भार्या यशस्विनी । विश्वामित्रस्य वै जन्म सोमसूर्याग्मितेजसः ॥ 60 ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षि ब्रह्मवादिनम् ॥ 46 / यत्र यत्र च संदेहो भूयस्ते राजसत्तम । ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः । / तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ॥ क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥ 47 इति श्रीमहाभारते अनुशासनपर्वणि तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः । चतुर्थोऽध्यायः ॥ 4 ॥ तपस्विनो ब्रह्मविदो गोत्रकार एव च ॥ 48 मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् । - युधिष्ठिर उवाच । अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥ 49 आनृशंस्यस्य धर्मस्य गुणान्भक्तजनस्य च । याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः । श्रोतुमिच्छामि कास्न्येन तन्मे हि पितामह ॥ 1 उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥ 50 भीष्म उवाच । कर्णजङ्घश्च भगवान्गालवश्च महानृषिः । विषये काशिराजस्य प्रामान्निष्क्रम्य लुब्धकः । ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ॥ 51 सविषं काण्डमादाय मृगयामास वै मृगम् ॥ 2 लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः । तत्र चामिषलुब्धेन लुब्धकेन महावने । वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ॥ 52 अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ॥ 3 अनिको नैकभृच्चैव शिलायूपः सितः shuciH। तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा । -2502 - Page #23 -------------------------------------------------------------------------- ________________ 13. 5. 4] अनुशासनपर्व [13. 6.1 महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ॥ 4 सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ॥ 19 स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः । / अनतिक्रमणीयानि दैवतानि शचीपते । उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥ 5 यत्राभवस्तत्र भवस्तन्निबोध सुराधिप । 20 तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः । अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः । न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥ बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः ॥ 21 निष्प्रचारो निराहारो ग्लानः शिथिलवागपि । / किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ । कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ॥ 7 आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ॥ 22 वमुदारं महासत्त्वमतिमानुषचेष्टितम् । अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् । समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ॥ 8 अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥ 23 ततश्चिन्तामुपगतः शक्रः कथमयं द्विज्ः। त्वमेव दैवतैः सर्वैः पृच्छयसे धर्मसंशयान् । तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः ॥ 9 अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ॥ 24 अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु। नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः । प्राणिनामिह सर्वेषां सर्व. सर्वत्र दृश्यते ॥ 10 समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥ 25 ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः । तस्य वाक्येन सौम्येन हर्षितः पाकशासनः । अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥ 11 शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥ 26 शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया । वरं वृणीष्वेति तदा स च वव्रे वरं शुकः । पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ॥ आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् । / 27 अथ पृष्ठः शुकः प्राह मूळ समभिवाद्य तम् । विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम् । खागतं देवराजाय विज्ञातस्तपसा मया ॥ 13 प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥ 28 ततो दशशताक्षेण साधु साध्विति भाषितम् । ततः फलानि पत्राणि शाखाश्चापि मनोरमाः । अहो विज्ञानमित्येवं तपसा पूजितस्ततः ॥ 14 शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ॥ 29 तमेवं शुभकर्माणं शुकं परमधार्मिकम् । शुकस्य कर्मणा तेन आनृशंस्यकृतेन ह । विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ॥ 15 आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥ 30 निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् । एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः । किमर्थ सेवसे वृक्षं यदा महदिदं वनम् ॥ 16 सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः । / 31 अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः । इति श्रीमहाभारते अनुशासनपर्वणि शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने ॥ 17 पञ्चमोऽध्यायः ॥ 5 ॥ गतायुषमसामर्थ्य क्षीणसारं हतश्रियम् । विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥ 18 युधिष्ठिर उवाच । तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् । / पितामह महाप्राज्ञ सर्वशास्त्रविशारद । -2503 - Page #24 -------------------------------------------------------------------------- ________________ 13. 6. 1] महाभारते [ 13. 6. 30 देवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत् ॥ 1 शौचेन लभते विप्रः क्षत्रियो विक्रमेण च । भीष्म उवाच । वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥ 16 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नादातारं भजन्त्यर्था न कीवं नापि निष्क्रियम् । वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥ 2 नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥ 17 दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत । गेन लोकाचयः सृष्टा दैत्याः सर्वाश्च देवताः । पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥ 3 म एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥ 18 ततः पद्मोद्भवो राजन्देवदेवः पितामहः । खं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् । स्वाच मधुरं वाक्यमर्थवढेतुभूषितम् ॥ 4 लोको दैवं समालम्ब्य उदासीनो भवेन्न त ॥ 19 नाबीजं जायते किंचिन्न वीजेन विना फलम् । अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । वीजादीजं प्रभवति बीजादेव फलं स्मृतम् ॥ 5 वृथा श्राम्यति संप्राप्य पति कीबमिवाङ्गाना ॥ 20 याशं वपते बीजं क्षेत्रमासाद्य कर्षकः । न तथा मानुषे लोके भयमस्ति शुभाशुभे । सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥ 6 यथा त्रिदशलोके हि भयमल्पेन जायते ॥ 21 यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । कृतः पुरुषकारस्तु दैवमेवानुवर्तते । तथा पुरुषकारेण विना दैवं न सिध्यति ॥ . न दैवमकृते किंचित्कस्यचिदातुमर्हति ॥ 22 क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् । यदा स्थानान्यनित्यानि दृश्यन्ते देवतेष्वपि । क्षेत्रबीजसमायोगात्ततः सत्यं समृध्यते ॥ 8 / कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ॥ 23 कर्मणः फलनिवृत्तिं स्वयमभाति कार्क्ः। . न देवतानि लोकेऽस्मिन्यापारं यान्ति कस्यचित् । प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ 9 व्यासङ्गं जनयन्त्युप्रमात्माभिभवशङ्कया ॥ 24 . शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा । RSINAM देवतानां च सदा भवति विग्रहः । कृतं सर्वत्र लभते नातं भुज्यते कचित् ॥ 1. कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥ 25 कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः । कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते । भकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥ 11 . एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥ 26 तपसा रूपसौभाग्यं रत्नानि विविधानि च । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । . प्राप्यते कर्मणा सर्व न दैवादकृतात्मना ॥ 12 आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ 27 तथा स्वर्गश्च भोगच निष्ठा या च म्नीस्सिता। कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति । सर्व पुरुषकारेण कृतेनेहोपपद्यते ॥ 13 सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥ 28 ज्योतींषि त्रिदशा नागा ykssaashcndraarkmaarutaaH|| देवानां शरणं पुण्यं सर्व पुण्यैरवाप्यते । सर्वे पुरुषकारेण मानुष्यादेवतां गताः ॥ 14 पुण्यशीलं नरं प्राप्य किं देवं प्रकरिष्यति ॥ 29 अर्थो वा मित्रवर्गो वा ऐश्वर्य वा कुलान्वितम् । पुरा ययातिर्विभ्रष्टच्यावितः पतितः क्षितौ । श्रीश्चापि दुर्लभा भोक्तुं त्थैवाकृत्क्र्म्मिः॥ 15 पुनरारोपितः स्वर्ग दौहित्रैः पुण्यकर्मभिः ॥ 30 -2504 - Page #25 -------------------------------------------------------------------------- ________________ 18. 6. 31] अनुशासनपर्व 13. 7.6 पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा । सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं ऐल इत्यभिविख्यातः स्वर्ग प्राप्तो महीपतिः ॥ 31 ___ व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥ 45 अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः । भवति मनुजलोकाद्देवलोको विशिष्टो महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥ 32 ___ बहुतरसुसमृद्ध्या मानुषाणां गृहाणि । अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ । पितृवनभवनाभं दृश्यते चामराणां न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥ 33 न च फलति विकर्मा जीवलोकेन दैवम् ॥ वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः । व्यपनयति विमार्ग नास्ति दैवे प्रभुत्वं मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ 34 ___ गुरुमिव कृतमय्यं कर्म संयाति दैवम् । बलिवैरोचनिर्बद्धो धर्मपाशेन दैवतैः । अनुपहतमदीनं कामकारेण दैवं विष्णोः पुरुषकारेण पातालशयनः कृतः ॥ 35 ___ नयति पुरुषक्कारः संचितस्तत्र तत्र ॥ 47 शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः । एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम । द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ 36 फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥ 48 अज्ञानाद्राह्मणं हत्वा स्पृष्टो बालवधेन c। अभ्युत्थानेन देवस्य समारब्धेन कर्मणा । वैशंपायनविप्रर्षिः किं दैवेन निवारितः ॥ 37 विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ 49 गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो म्हाम्खे। इति श्रीमहाभारते अनुशासनपर्वणि -पुरा नगश्च राजर्षिः कृकलासत्वमागतः । / 38 स्स्स्स्त्थोऽध्याय्ः॥ 6 ॥ धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः । प्रीतिदायं परित्यज्य सुष्वाप स गिरिप्रजे ॥ 39 युधिष्ठिर उवाच । पाण्डवानां हृतं राज्यं धार्तराष्ट्रमहाबलैः । कर्मणां मे समस्तानां शुभानां भरतर्षभ । पुनः 'प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥ 40 फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ॥ 1 तपोनियमसंयुक्ता मुनयः संशितव्रताः । भीष्म उवाच । किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥ 41 रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर । पापमुत्सृजते लोके सर्व प्राप्य सुदुर्लभम् । या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥ 2 लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥ 42 येन येन शरीरेण यद्यत्कर्म करोति य्ः। यथाग्निः पवनोद्भूतः सूक्ष्मोऽपि भवते महान् । तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ 3 तथा कर्मसमायुक्तं दैवं साधु विवर्धते । / 43 यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति । तस्यां तस्यामवस्थावां भुङ्क्ते जन्मनि जन्मनि ॥ 4 तथा कर्मक्षयादेवं प्रम्लानिमुपगच्छति ॥ 44 न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह । विपुलमपि धनौघं प्राप्य भोगान्त्रियो वा ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥ 5 पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् । / चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । .भा. 14 - 2505 - Page #26 -------------------------------------------------------------------------- ________________ 13. 7. 6] महाभारते [ 13. 8.2 अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ 6 योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुख्म्॥ यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ 7 एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ 22 . स्थण्डिले शयमानानां गृहाणि शयनानि च । अचोद्यमानानि यथा पुष्पाणि च फलानि c। चीरवल्कलसंवीते वासांस्याभरणानि च ॥ 8 स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ 23 वाहनासनयानानि योगात्मनि त्पोध्ने। जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । अग्नीनुपशयानस्य राजपौरुषमुच्यते ॥ 9 चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ 24 रसानां प्रतिसंहारे सौभाग्यमनुगच्छति । येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः । भामिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ 10 प्रीणाति मातरं येन पृथिवी तेन पूजिता। अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् । येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥ 25 सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ 11 / सर्वे तस्याद्रता धर्मा यस्यैते त्रय आह्ताः। पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ 26 दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥ 12 वैशंपायन उवाच । वीरासनं वीरशय्यां वीरस्थानमुपासतः । भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः । अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥ 13 आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥ 27 धनं लभेत दानेन मौनेनाज्ञां विशां पते । यन्मश्रे भवति वृथा प्रयुज्यमाने उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ 14 ___ यत्सोमे भवति वृथाभिषयमाणे । रूपमैश्वर्यमारोग्यमहिंसाफलमभुते । यञ्चाग्नौ भवति वृथाभिहूयमाने फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ॥ 15 _____ तत्सर्वं भवति वृथाभिधीयमाने ॥ 28 प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते । इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो । स्वर्ग सत्येन लभते दीक्षया कुलमुत्तमम् ॥ 16 शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥ 29 गवान्यः शाकदीक्षायां स्वर्गगामी तृणाशनः । स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥ इति श्रीमहाभारते अनुशासनपर्वणि सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः । सप्तमोऽध्यायः ॥ 7 ॥ महं साधयतो राज्यं नाकपृष्ठमनाशके ॥ 18 उपवासं च दीक्षां च अभिषेकं च पार्थिव । युधिष्ठिर उवाच । कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ 19 के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत । अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्र्मुच्य्ते। एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥ 1 मानसं हि चरन्धर्म स्वर्गलोकमवाप्नुयात् ॥ 20 / उत्तमापद्गतस्यापि यत्र ते वर्तते मनः । या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्य्त्ः। मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥ 2 -2506 - Page #27 -------------------------------------------------------------------------- ________________ 13. 8. 3] अनुशासनपर्व [ 18.9.1 भीष्म उवाच । यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥ 16 स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् । ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः । येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥ 3 एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् । / 17 येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् । / पश्यामि लोकानमलान्छुचीन्ब्राह्मणयायिनः । उद्वहन्ति न सीदन्ति तेषां वै स्पृह्याम्यहम् ॥ 4 तेषु मे तात गन्तव्यमहाय च चिराय च ॥ 18 विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् । यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर । श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥ 5 स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥ संसत्सु वदतां येषां हंसानामिव संघशः । क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः । मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ 6 पितापुत्रौ च विज्ञेयौ तयोहिं ब्राह्मणः पिता ॥ 20 सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर । / नारी तु पत्यभावे वै देवरं कुरुते पतिम् । शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ 7 पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥ 21 ये चापि तेषां श्रोतारः सदा सदसि संमताः । पुत्रवञ्च ततो रक्ष्या उपास्या गुरुवञ्च ते । विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम् । / 8 अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम । 22 सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति c॥ ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् । ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिस्स्त्थिर्। आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥ 23 ये चापि सततं राजस्तेषां च स्पृहयाम्यहम् ॥ 9 तेजसस्तपसश्चैव नित्यं बिभ्येआधिष्ठिर । शक्यं ह्येवाहवे योद्धं न दातुमनसूयितम् । उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ 24 शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर । व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते । तेषां संख्यायमानानां दानशूरो विशिष्यते ॥ 10 हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ 25 धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा। भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् । कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ 11 / कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥ 26 न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पान्न्द्दुन्न्द्न्॥ दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् । त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ 12 ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥ 27 यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्व्ह्। पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः । तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥ 13 / गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥ 28 न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् । इति श्रीमहाभारते अनुशासनपर्वणि न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥ अस्स्त्त्मोऽध्याय्ः॥8॥ न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह । अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥ 15 युधिष्ठिर उवाच । / कर्मणा मनसा वापि वाचा वापि परंतप । | ब्राह्मणानां तु यो लोके प्रतिश्रुत्य पितामह । -2507 - Page #28 -------------------------------------------------------------------------- ________________ 13. 9. 1] महाभारते [13. 10. 3 न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥ 1 प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥ 15 एतन्मे तत्त्वतो हि धर्म धर्मभृतां व्र्। . ब्राह्मणो ह्याशया पूर्व कृतया पृथिवीपते । प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥ 2 सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥ 16 भीष्म उवाच । यं निरीक्षेत संक्रुद्ध आशया पूर्व्जात्या। यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु । / प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥ 10 आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥ 3 स एव हि यदा तुष्टो वचसा प्रतिनन्दति । यां रात्रिं जायते पापो यां च रात्रिं vinshyti। भवत्यगदसंकाशो विषये तस्य भारत । / 18 एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत । पुत्रान्पौत्रान्पशृंश्चैव वान्ध्वान्स्चिवाण्स्त्था। यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते ॥ 4 पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥ 19 अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः । एतद्धि परमं तेजो ब्राह्मणस्येह dRshyte। .. निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ 5 सहस्रकिरणस्येव सवितुर्धरणीतले ॥ 20 अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः । तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर । अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥ 6 यदीच्छेच्छोभनां जाति प्राप्तुं भरतसत्तम ॥ 21 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । ब्राझणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः । सृगालस्य च संवादं वानरस्य च भारत ॥ 7 शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥ 22 तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप । इतो दत्तेन जीवन्ति देवताः पितरस्तथा । अन्यां योनि समापन्नौ सार्गाली वानरी तथा ॥ 8 तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥ 23 ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् । महद्धि भरतश्रेष्ठ ब्राह्म्न्न्स्तीर्थ्मुच्य्ते। श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् । / 9 / / वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः ॥ 24 किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् । इति श्रीमहाभारते अनुशासनपर्वणि यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥ न्व्मोऽध्याय्ः॥9॥ एवमुक्तः प्रत्युवाच सृगालो वानरं तदा । ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥ 11 युधिष्ठिर उवाच । तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम । मित्रसौहृदभावेन उपदेशं करोति यः । तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ 12 जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ 1 इत्येतद्भवतो राजन्ब्राह्मणस्य मया श्रुतम् । एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह । कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥ 13 सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥ 2 श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते । भीष्म उवाच । कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥ 14 / अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् । एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै। | RSINAM वदतां पूर्वं श्रुतमासीद्यथा मया ॥ 3 -2508 - Page #29 -------------------------------------------------------------------------- ________________ 13. 10. 4 ] अनुशासनपर्व [13. 10. 30 उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् । | विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ॥ 16 उपदेशे महान्दोष उपाध्यायस्य भाष्यते । / 4 गत्वाश्रमपदादूरमुटजं कृतवांस्तु सः । निदर्शनमिदं राजशृणु मे भरतर्षभ । तत्र वेदिं च भूमिं च देवतायतनानि च । दुरुक्तवचने राजन्यथा पूर्व युधिष्ठिर । निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ॥ 17 ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ 5 अभिषेकांश्च नियमान्देवतायतनेषु च । तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् । बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥ 18 बहुगुल्मलताकीणं मृगद्विजनिषेवितम् ॥ 6 संकल्पनियमोपेतः फलाहारो जितेन्द्रियः । सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् । नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ॥ 19 व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ॥ 7 अतिथीन्पूजयामास यथावत्समुपागतान् । ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः । एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ॥ 20 नियमव्रतसंपन्नैः समाकीणं तपस्विभिः । अथास्य मुनिरागच्छत्संगत्या वै तमाश्रमम् । दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ 8 संपूज्य स्वागतेनर्षि विधिवत्पर्यतोषयत् ॥ 21 वेदाध्ययनघोषैश्च नादितं भरतर्षभ । अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत । वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥ 9 ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥ 22 तंत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः । एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ । आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ 10 सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥ 23 सांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः । / अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ । वहतो विविधा दीक्षाः संप्रहृष्यत भारत ॥ 11 पितृकार्य करिष्यामि तत्र मेऽनुग्रहं कुरु ॥ 24 अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ । बाढमित्येव तं विप्र उवाच भरतर्षभ । ततोऽब्रवीत्कुलपति पादौ संगृह्य भारत ॥ 12 शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् । / 25 भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ । अथ दांश्च वन्याश्च ओषधीभरतर्षभ । तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ॥ 13 पवित्रमासनं चैव बृसी च समुपानयत् ॥ 26 वर्णावरोऽहं भगवशद्रो जात्यास्मि सत्तम । अथ दक्षिणमावृत्य बृसी परमशीर्षिकाम् । शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥ 14 कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ॥ 27 कुलपतिरुवाच । कुरुष्वैतां पूर्वशीर्षा भव चोदङ्मुखः शुचिः । न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् । स च तत्कृतवाशूद्रः सर्वं यदृषिरब्रवीत् ॥ 28 आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ 15 यथोपदिष्टं मेधावी दर्भादीस्तान्यथातथम् । भीष्म उवाच । हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥ 29 एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप । / ऋषिणा पितृकार्ये च स च धर्मपथे स्थित्ः। कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे। पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥ 30 - 2509 - Page #30 -------------------------------------------------------------------------- ________________ 13. 10. 31] महाभारते [13. 10. 54 . अथ दीर्घस्य कालस्य स तप्यशूद्रतापसः । मीष्म उवाच । वने पञ्चत्वमगमत्सुकृतेन च तेन वै । बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर । अजायत महाराज राजवंशे महाद्युतिः ॥ 31 यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ 4 ॥ तथैव स ऋषिस्तात कालधर्ममवाप्य h। पुरोहित उवाच । पुरोहितकुले विप्र आजातो भरतर्षभ । / 32 पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् । एवं तौ तत्र संभूतावुभौ शूद्रमुनी तदा । क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥ 33 शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ॥ अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः । सव्रीडं वै भवति हि मनो मे हसता त्वया । कामया शापितो राजन्नान्यथा वक्तुमर्हसि ॥ 45 कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं gtH। भाव्यं हि कारणेनात्र न ते हास्यमकारणम् । सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ॥ 34 कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ 46 पितर्युपरते चापि कृतशौचः स भारत । अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिव । राजोवाच । अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥ 35 एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि । स तं पुरोधाय सुखमवसद्भरतर्षभ । अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥ 47 राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥ 36 पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम । . पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् । जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥ 48 उत्स्मयन्प्राहसञ्चापि दृष्ट्वा राजा पुरोहितम् । शूद्रोऽहमभवं पूर्व तापसो भृशसंयुतः । एवं स बहुशो राजन्पुरोधसमुपाहसत् । / 37 ऋषिरुप्रतपास्त्वं च तदाभूर्द्विजसत्तम ॥ 49 लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् । प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना । उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ॥ 38 पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ । अथ शून्ये पुरोधास्तु सह राज्ञा स्मार्ग्त्ः। बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम । / 5. कथाभिरनुकूलाभी राजानमभिरामयत् ॥ 39 एतेन कर्मदोषेण पुरोधास्त्वमजायथाः । ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ । अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् । वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ 40 / मत्कृते युपदेशेन त्वया प्राप्तमिदं फलम् ॥ 51 राजोवाच । एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम । वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम । न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुभवान् ॥ 52 स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ 41 विपर्ययेण मे मन्युस्तेन संतप्यते मनः । पुरोहित उवाच । जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥ 53 एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव । एवं तवोग्रं हि तप उपदेशेन नाशितम् । यद्ददासि महाराज सत्यं तद्वद मानृतम् ॥ 42 / पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥ 54 - 2510 - Page #31 -------------------------------------------------------------------------- ________________ 13. 10. 55] अनुशासनपर्व [18. 11.6 %3 इतस्त्वमधमामन्यां मा योनि प्राप्स्यसे द्विज । स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥ 69 गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम । / 55 एतत्ते सर्वमाख्यातमुपदेशे कृते सति । भीष्म उवाच । महान्क्लेशो हि भवति तस्मान्नोपदिशेत्कचित् ॥ 70 ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः । इति श्रीमहाभारते अनुशासनपर्वणि ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ 56 दशमोऽध्यायः ॥ 10 ॥ कृच्छ्राणि चीर्वा च ततो यथोक्तानि द्विजोत्तमः । तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥ 57 दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवहिजः । युधिष्ठिर उवाच । तमेव चाश्रमं गत्वा चचार विपुलं तपः । / 58 कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ । ततः सिद्धिं परां प्राप्तो ब्राह्मणो राज्स्त्त्म्। श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥ 1 संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् ॥ 59 भीष्म उवाच एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम । अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् । ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥ 60 रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ॥ 2 वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप । नारायणस्याङ्कगतां ज्वलन्ती उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् । / 61 दृष्ट्या श्रियं पद्मसमानवक्ताम् । एषितव्यं सदा वाचा नृपेण द्विज्स्त्त्मात्॥ कौतूहलाद्विस्मितचारुनेत्रा न प्रवक्तव्यमिह हि किंचिद्वर्णावरे जने ॥ 62 पप्रच्छ माता मकरध्वजस्य । / 3 प्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । कानीह भूतान्युपसेवसे त्वं एतेषु कथयनराजन्ब्राह्मणो न प्रदुष्यति । / 63 संतिष्ठती कानि न सेवसे त्वम् । तस्मात्सद्भिर्न वक्तव्यं कस्यचितीचदप्रतः । तानि त्रिलोकेश्वरभूतकान्ते सूक्ष्मा गतिर्हि धर्मस्य दुर्जेया ह्यकृतात्मभिः ॥ 64 ___ तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥ 4 तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चाह्ताः। एवं तदा श्रीरभिभाष्यमाणा . दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किंचन ॥ 65 देव्या समक्षं गरुडध्वजस्य । धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः । उवाच वाक्यं मधुराभिधानं दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ॥ 66 मनोहरं चन्द्रमुखी प्रसन्ना ॥ 5 उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् । / वसामि सत्ये सुभगे प्रगल्भे उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥ 67 दक्षे नरे कर्मणि व्र्त्माने। विमृश्य तस्मात्प्राज्ञेन वक्तव्यं ध्र्म्मिच्छ्ता। नाकर्मशीले पुरुषे वसामि सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ॥ 68 न नास्तिके सांकरिके कृतघ्ने । वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् । / न भिन्नवृत्ते न नृशंसवृत्ते - 2511 - Page #32 -------------------------------------------------------------------------- ________________ 18. 11. 6] महाभारते [13. 12. 1 न चापि चौरे न गुरुष्वसूये ॥ 6 सरःसु फुल्लोत्पलपङ्कजेषु । ये चाल्पतेजोबलसत्त्वसारा नदीषु हंसस्वननादितासु हृष्यन्ति कुप्यन्ति च यत्र तत्र । क्रौञ्चावघुष्टस्वरशोभितासु ॥ 15 न देवि तिष्ठामि तथाविधेषु विस्तीर्णकूलह्रदशोभितासु नरेषु संसुप्तमनोरथेषु ॥ 7 तपस्विसिद्धद्विजसेवितासु । यश्चात्मनि प्रार्थयते न किंचि वसामि नित्यं सुबहूदकासु यश्च स्व्भावोफ्तान्त्रात्मा। siNhairgjaishcaakulitodkaasu| तेष्वल्पसंतोषरतेषु नित्यं । मत्ते गजे गोवृषभे नरेन्द्र नरेषु नाहं निवसामि देवि ॥ 8 सिंहासने सत्पुरुषे च नित्यम् ॥ 16 वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु । यस्मिन्गृहे हूयते हव्यवाहो वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ॥ 9 gobrAhmaNazcAya'te. देवताश्च । स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च । काले च पुष्पैर्बलयः क्रियन्ते वसामि सत्यशीलासु स्वभावनिरतासु च ॥ 10 ___ तस्मिन्गृहे नित्यमुपैमि वासम् ॥ 17 प्रकीर्णभाण्डामनवेक्ष्यकारिणीं । स्वाध्यायनित्येषु द्विजेषु नित्यं सदा च भर्तुः प्रतिकूलवादिनीम् । क्षत्रे च धर्माभिरते सदैव । परस्य वेश्माभिरतामलज्जा वैश्ये च कृष्याभिरते वसामि ___ मेवंविधां स्त्री परिवर्जयामि ॥ 11 शूद्रे च शुश्रूषणनित्ययुक्ते ॥ 18 लोलामचोक्षामवलेहिनी च नारायणे त्वेकमना वसामि व्यपेतधैर्यां कलहप्रियां च । __ सर्वेण भावेन shriirbhuutaa। निद्राभिभूतां सततं शयाना तस्मिन्हि धर्मः सुमहान्निविष्टो ___ मेवंविधां स्त्री परिवर्जयामि ॥ 12 . ब्रह्मण्यता चात्र तथा प्रियत्वम् । / 19 सत्यासु नित्यं प्रियदर्शनासु नाहं शरीरेण वसामि देवि सौभाग्ययुक्तासु गुणान्वितासु । . नैवं मया शक्यमिहाभिधातुम् । . वसामि नारीषु पतिव्रतासु यस्मिस्तु भावेन वसाभि पुंसि ___ कल्याणशीलासु विभूषितासु ॥ 13 ___sa वर्धते धर्मयशोर्थकामैः ॥ 20 यानेषु कन्यासु विभूषणेषु इति श्रीमहाभारते अनुशासनपर्वणि ___ यज्ञेषु मेघेषु च वृस्स्त्तिम्त्सु। एकादशोऽध्यायः ॥ 11 ॥ वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥ 14 युधिष्ठिर उवाच्। शैलेषु गोष्ठेषु तथा वनेषु स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् । - 2512 - Page #33 -------------------------------------------------------------------------- ________________ 13. 12. 1] अनुशासनपर्व [ 13. 12. 27 एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि । / 1 महता त्वथ खेदेन आरुह्याश्वं नराधिपः । भीष्म उवाच । पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम ॥ 15 अत्राप्युदाहरन्तीममितिहासं पुरातनम । पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते। भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥ 2 किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥ 16 पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः । अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः । अपुत्रः स नरव्याघ्र पुत्रार्थ यज्ञमाहरत् ॥ 3 मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् । अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः । . उद्धान्तः प्राविशं घोरामटवीं दैवमोहितः ॥ 17 प्रायश्चित्तेषु मानां पुत्रकामस्य चेष्यते ॥ 4 अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः । इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः । सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥ 18 अन्तरं तस्य राजरन्विच्छन्नियतात्मनः ॥ 5 तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः । कस्यचित्त्वथ कालस्य मृगयामटतो नृप । अतृप्त इव पुत्राणां दाराणां च धनस्य च ॥ 19 इदमन्तरमित्येव शक्रो नृपममोहयत् ॥ 6 उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः । एकाश्वेन च राजर्पिर्धान्त इन्द्रेण मोहितः । संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः । न दिशोऽविन्दत नृपः क्षुत्पिपासादितस्तदा । / 7 अभिषिच्य स पुत्राणां शतं राजा वनं गतः ॥ 20 इतश्चेतश्च वै धाक श्रमतृष्णार्दितो नृपः । तामाश्रमे स्त्रियं तात ताप्सोऽभ्य्व्प्द्य्त्। सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा । तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् ॥ 21 सोऽवगाह्य सरस्तात पाययामास वाजिनम् । / 8 अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत । अथ पीतोदकं सोऽश्वं वृक्षे बद्धा नृपोत्तमः । पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ॥ 22 अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ॥ 9 एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः । आत्मानं स्वीकृतं. दृष्ट्वा ब्रीडितो नृपसत्तमः । सहिता भ्रातरस्तेन राज्यं बुभुजिरे तदा ॥ 23 चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥ 10 तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् । आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् । चिन्तयामास देवेन्द्रो म्न्युनामिप्रिप्लुत्ः। अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ॥ 11 उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥ 24 जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् । ततो ब्राह्मणरूपेण देवराजः शतक्रतुः । दारेषु चास्मदीयेषु पौरजानपदेषु च । / 12 भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥ 25 मृदुत्वं च तनुत्वं च विल्लवत्वं तथैव च । भ्रातृणां नास्ति सौभ्रानं येऽप्येकस्य पितुः सुताः। स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः । राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥ 26 व्यायामः कर्कशत्वं च वीर्यं च पुरुपे गुणाः ॥ 13 / यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः। पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् । कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा । स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे । / 14 / युष्माकं पैतृकं राज्यं भुज्यते ताप्सात्म्जैः॥27 म.भा.315 -- 2513 - Page #34 -------------------------------------------------------------------------- ________________ 18. 12. 28 ] महाभारते [ 13. 13.2 इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् । कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥ 41 तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह ॥ 28 स्युवाच । ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत । स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै । केन दुःखेन संतप्ता रोदिषि त्वं वरानने ॥ 29 तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥ 42 ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् । भीष्म उवाच । पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥ 30 एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह । अहं राजाभवं विप्र तत्र पुत्रशतं म्या। सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥ 43 समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ॥ 31 वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत । / कदाचिन्मृगयां यात उद्धान्तो गहने वने । पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ॥ 44 अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम । पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥ 32 स्त्युवाच । स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना । स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव ॥ 45 आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ॥ 33 एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच h। तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज्। पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ॥ 46 एतच्छोचामि विप्रेन्द्र देवेनाभिपरिप्लुता ॥ 34 / एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः । इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः । स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा । पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ॥ 35 एतस्मात्कारणाच्छक स्त्रीत्वमेव वृणोम्यहम् ॥ 47 इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते । रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम । इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ॥ 36 स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां tridshaadhip॥48 इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः । / एवमस्त्विति चोक्त्वा तामापृच्छय त्रिदिवं गतः । प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः । एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ 49 इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥ 37 इति श्रीमहाभारते अनुशासनपर्वणि प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ । द्वादशोऽध्यायः ॥ 12 ॥ पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे । स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभ्व्न्॥38 युधिष्ठिर उवाच । किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना । तापसी तु ततः शक्रमुवाच प्र्य्तान्य्ज्लिः॥ स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ॥ 39 कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् । / 1 इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुन्ः। भीष्म उवाच । पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥ 40 कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् । स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः क्थ्म्। / मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥ 2 - 2514 - Page #35 -------------------------------------------------------------------------- ________________ 13. 13. 3] अनुशासनपव [13. 14. 21 प्राणातिपातं स्तैन्यं च परदारमथापि च । भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥ 8 त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥ 3 वैशंपायन उवाच । असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः । चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् । / 4 | उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥ 9 भनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् । वासुदेव उवाच । कर्मणा फलमस्तीति त्रिविधं मनसा चरेत् ॥ 5 शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर । तस्माद्वाकायमनसा नाचरेदशुभं नरः । त्वं चापगेय नामानि निशामय जगत्पतेः ॥ 10 शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ॥ 6 यदवाप्तं च मे पूर्व साम्बहेतोः सुदुष्करम् । इति श्रीमहाभारते अनुशासनपर्वणि यथा च भगवान्दृष्टो मया पूर्वं समाधिना ॥ 11 त्रयोदशोऽध्यायः ॥ 13 ॥ शम्बरे निहते पूर्व रौक्मिणेयेन धीम्ता। अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ 12 युधिष्ठिर उवाच । प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् । पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥ 13 पितामहेशाय विभो नामान्याचक्ष्व शंभवे । शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् । बभ्रवे विश्वमादाय महाभाग्यं च तत्त्वतः । / 1 आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥ 14 भीष्म उवाच । न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किंचन । सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि । लोकान्सजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥ 15 शिवाय विश्वरूपाय यन्मां पृच्छयुधिष्ठिरः ॥ 2 त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता । नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना । आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः॥16 निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ॥ 3 चारुदेष्णः सुचारुश्च चारुवेषो yshodhrH। द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः । चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुरेव च ॥ 17 ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥ 4 यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः । ध्रुवाय नन्दिने होत्रे गोप्ने विश्वसृजेऽग्नये । / तथा ममापि तनयं प्रयच्छ बलशालिनम् ॥ 18 महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने । 5 इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् । वासुदेव उवाच । अनुजानीहि मां राज्ञि करिष्ये वचनं तव । न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः । / 6 | सा च मामब्रवीद्गच्छ विजयाय शिवाय च ॥ 19 हिरण्यगर्भप्रमुखा देवाः सेन्द्रा म्ह्र्स्स्य्ः। ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः । न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः । / क्षेत्रौषध्यो yajJavAhAcchandAMsya'SigaNA धरा ॥ 20 स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥ 7 / समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो प्र्हाः। तस्याहमसुरन्नस्य कांश्चिद्भगवतो गुणान् । | देवपन्यो देवकन्या देवमातर एव च ॥ 21 - 2515 -- Page #36 -------------------------------------------------------------------------- ________________ 18. 14. 22] महाभारते [ 13. 14. 43 मन्वन्तराणि गावश्च चन्द्रमाः सविता ह्रिः। कुरङ्गबर्हिणाकीणं मार्जारभुजगावृतम् । सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ॥ 22 पूगेश्च मृगजातीनां महिषर्कनिषेवितम् ॥ 33 क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः । नानापुष्परजोमिश्रो गजदानाधिवासितः । रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् । दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो क्वौ ॥ 34 अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥ 23 धारानिनादैविहगप्रणादैः एवं कृतस्वस्त्ययनस्तयाहं ___ शुभैस्तथा बृंहितैः कुञ्जराणाम् । . तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् । गीतैस्तथा किंनराणामुदारैः पितुः समीपे नरसत्तमस्य शुभैः स्वनैः सामगानां च वीर ॥ 35 मातुश्च राज्ञश्च तथाहुकस्य ॥ 24 अचिन्त्यं मनसाप्यन्यैः सरोभिः समलंकृतम् । तमर्थमावेद्य यदब्रवीन्मां विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ॥ 36 . विद्याधरेन्द्रस्य सुता भृशार्ता । विभूषितं पुण्यपवित्रतोयया तानभ्यनुज्ञाय तदातिदुःखा ___ सदा च जुष्टं नृप जझुकन्यया । द्दं तथैवातिबलं च रामम् ॥ 25 महात्मभिर्धर्मभृतां वरिष्ठइप्राप्यानुज्ञां गुरुजनादहं tAya'macintayam / महर्षिभिभूषितमग्निकल्पैः ॥ 37 सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ 26 वाय्वाहारैरम्बुपैर्जप्यनित्यैः तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे । ___ स्ण्प्र्क्स्सालैर्य्तिभिर्ध्यान्नित्यैः। क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ॥ 27 धूमाशनैरूष्मपैः क्षीरपैश्च दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः । विभूषितं ब्राह्मणेन्द्रैः समन्तात् ॥ 38 पूजितं देवगन्धर्वइआहया लक्ष्म्या समन्वितम् ॥ 28 गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा । धवककुभकदम्बनारिकेलैः मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥ 39 कुरबककेतकजम्बुपाटलाभिः । सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् । वटवरुणकवत्सनाभबिल्वैः पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ॥ 40 सरलकपित्थप्रियालसालतालैः ॥ 29 सुपूजितं देवगणैर्महात्मभिः बदरीकुन्दपुग्नागैरशोकाम्रातिमुक्तकैः । / _ शिवादिभिर्भारत पुण्यकर्मभिः । भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ॥ 30 रराज तञ्चाश्रममण्डलं सदा वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् । / दिवीव राजरविमण्डलं यथा ॥ 41 पुष्पगुल्मलताकीणं कदलीषण्डशोभितम् । / 31 क्रीडन्ति sapa~rnakulA मृगैर्व्याघ्राश्च मित्रवत् । नानाशकुनिसंभोज्यैः फलवृक्षरलंकृतम् । प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ॥ 42 यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ॥ 32 तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे । रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् । सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥ 43 - 2516 - Page #37 -------------------------------------------------------------------------- ________________ 13. 14. 44] अनुशासनपर्व [13. 14. 70 नानानियमविख्यातैषिभिश्च महात्मभिः । तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः । प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् । / 44 कुशद्वीपं च स ददौ राज्येन भगवानजः । / 57 तेजसा तपसा चैव दीप्यमानं यथानलम् । तथा शतमुखो नाम धात्रा सृष्टो महासुरः । शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् । येन वर्षशतं साग्रमात्ममांस तोऽनलः । शिरसा वन्दमानं मामुपमन्युरभाषत ॥ 45 तं प्राह भगवास्तुष्टः किं करोमीति शंकरः ॥ 58 स्वागतं पुण्डरीकाक्ष सफलानि तपांसि न्ः। तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः । यत्पूज्यः पूजयसि नो द्रष्टव्यो द्र्स्स्त्तुमिच्छ्सि॥46 / बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे ॥ 59 तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथानिषु । स्वायंभुवः क्रतुशापि पुत्रार्थमभवत्पुरा । धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥ 47 आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ॥ 60 ततो मां भगवानाह सान्ना परभवल्गुना । तस्य देवोऽददत्पुत्रान्सहस्रं ऋतुसंमितान् । लप्स्यसे तनयं कृष्ण आत्मतुल्यंमसंशयम् ॥ 48 योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥ 61 तपः सुमहदास्थाय नोपयेशानमीश्वरम् । वालखिल्यां मघवता अवज्ञाताः पुरा किल्। इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥ 49 तैः क्रुद्धभगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥ 62 इहैव देवताश्रेष्टं देवाः सपिंगणाः पुरा । तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः । तपसा ब्रह्मचर्येण सत्येन च दमेन c। सुपर्ण सोमहर्तारं तपसोत्पादयिष्यथ ॥ 63 तोषयित्वा शुभान्कामान्प्राप्नुवंरते जनार्दन ॥ 50 महादेवस्य शेषाच्च आपो नष्टाः पुराभवन् । तेजसां तपसां चैव निधिः स भगवानिह । ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥ 64 शुभाशुभान्वितान्भावान्यि सृजन्संक्षिपन्नपि । अत्रे र्यापि भर्तारं संत्यज्य ब्रह्मवादिनी । आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् । / नाहं तस्य मुनेभूयो वशगा स्यां कथंचन । हिरण्यकशिपुर्योऽभूदानयो मेरुकम्पनः । इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ॥ 65 तेन सर्वामरैश्वर्यं शास्त्राप्त समार्बुदम् ॥ 52 निराहारा अयादत्रस्त्रीणि वर्षशतान्यपि । तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः । अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ॥ 66 महादेववराच्छकं वर्षाबुदमयोधयत् । / 53 तामब्रवीद्धसन्देवो भविता वै सुतस्तव । विष्णोश्चक्रं च तद्वोरं वज्रमाखण्डलस्य च । वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥ शीणं पुराभवत्तात ग्रहस्याङ्गेषु केशव ॥ 54 शाकल्यः संशितात्मा वै नव वर्षशतान्यपि । अद्यमानाश्च विबुधा ग्रहेण सुबलीयसा । आराधयामास भवं मनोयज्ञेन केशव ॥ 68 शिवदत्तवराअनुरसुरेन्द्रान्लुरा भृशम् । / 55 तं चाह भगवांस्तुष्टो अन्थकारो भविष्यसि । शुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् । वत्साक्षया च ते कीर्तिलोक्ये वै भविष्यति । शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् । अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ॥ 69 ममैवानुचरो नित्यं भवितासीति चाब्रवीत् । / 56 / सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे। -2517 - Page #38 -------------------------------------------------------------------------- ________________ 13. 14. 70] महाभारते [13. 14. 97 इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ । / 70 जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् । तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ । मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥ 85 ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ 71 ततोऽहं तप आस्थाय तोषयामास शंकरम् । मयापि च यथा दृष्टो देवदेवः पुरा विभुः । दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाप्रविष्ठितः ॥ 86 साक्षात्पशुपतिस्तात तच्चापि शृणु माधव । / 72 एक वर्षशतं चैव फलाहारस्तदाभवम् । यदर्थ व महादेवः प्रयतेन मया पुरा । द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः । भाराधितो महातेजास्तच्चापि शृणु विस्तरम् । / 73 शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ॥ 8. यदवाप्तं च मे पूर्व देवदेवान्महेश्वरात् । ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः । तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ । 74 शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः । पुरा कृतयुगे तात ऋषिरासीन्महायशाः । सहस्राक्षस्तदा भूत्वा vjrpaannirmhaayshaaH|| 88 व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः । सुधावदातं रक्ताक्षं स्तब्धकणं मदोत्कटम् । तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥ 75 आवेष्टितकरं रौद्रं चतुर्दष्ट्र महागजम् ॥ 89 कस्यचित्त्वथ कालस्य धौम्येन सह माधव । समास्थितश्च भगवान्दीप्यमानः स्वतेजसा । भागच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् । / 76 आजगाम किरीटी तु हारकेयूरभूषितः ॥ 90 तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् । / 77 सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ॥ 91 ततः पिष्टं समालोड्य तोयेन सह माधव । ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम । आवयोः क्षीरमित्येव पानार्थमुपनीयते ॥ 78 वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥ 92 अथ गव्यं पयस्तात कदाचित्प्राशितं म्या। शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् । ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ॥ 79 अब्रुवं च तदा कृष्ण देवराजमिदं वचः ॥ 93 ततोऽहमब्रुवं बाल्याजननीमात्मनस्तदा । नाहं त्वत्तो वरं काझे नान्यस्मादपि दैवतात् । क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ॥ 80 महादेवाहते सौम्य सत्यमेतद्भवीमि ते ॥ 94 ततो मामब्रवीन्माता duHkhshoksmnvitaa| पशुपतिवचनाद्भवामि सद्यः पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव । / 81 ___कृमिरथ वा तरुरप्यनेकशाखः । कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् । अपशुपतिवरप्रसादजा मे वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ 82 त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥ 95 अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् । अपि कीट: पतंगो वा भवेयं shNkraajnyyaa। कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ 83 / | न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥ 96 तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् । यावच्छशाङ्कशकलामलबद्धमौलितत्प्रसादाच कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ 84 / न प्रीयते पशुपतिर्भगवान्ममेशः । - 2518 - Page #39 -------------------------------------------------------------------------- ________________ 13. 14. 97 ] अनुशासनपर्व [13. 14. 123 तावज्जरामरणजन्मशताभिघातै तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् । / 109 1ःखानि देहविहितानि समुद्वहामि ॥ 97 तमास्थितश्च भगवान्देवदेवः shomyaa। दिवसकरशशाङ्कवह्निदीप्तं अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥ 110 त्रिभुवनसारमपारमाधमेकम् । तस्य तेजोभवो वह्निः समेघः स्तनयिनुमान् । अजरममरमप्रसाद्य रुद्रं सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ॥ 111 जगति पुमानिह को लभेत शान्तिम् ॥ 98 ईश्वरः सुमहातेजाः संवर्तक इवानलः । शक्र उवाच । युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ॥ 112 कः पुनस्तव हेतुर्वै ईशे कार्न्न्कार्न्ने। तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः । येन देवादृतेऽन्यस्मात्प्रसाद नाभिकासि ॥ 99 पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ॥ 113 उपमन्युरुवाच । मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश । हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् । / प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ 114 न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ॥ 100 अथापश्यं स्थितं स्थाणु भगवन्तं महेश्वरम् । कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् । / सौरभेयगतं सौम्यं विधूममिव पावकम् । अर्च्यतेऽर्चितपूर्व वा ब्रूहि यद्यस्ति ते shrutiH॥101 सहितं चारुसङ्गिया पार्वत्या परमेश्वरम् । / 115 यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः । नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् । अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि स्ः॥ 102 अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥ 116 तस्माद्वरमहं काङ्के निधनं वापि कौशिक । शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन । / 103 शुक्लध्वजमनाधृष्यं शुल्लयज्ञोपवीतिनम् । / 117 काममेष वरो मेऽस्तु शापो वापि महेश्वरात् । गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः । न चान्यां देवता काङ्ग्रे सर्वकामफलान्यपि ॥ 104 वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ॥ 118 एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः । बालेन्दुमुकुटं पाण्डं शरच्चन्द्रमिवोदितम् । न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् । त्रिभिर्नेत्रैः कृतोद्दयोतं त्रिभिः सूर्येरिवोदितैः । / अथापश्यं क्षणेनैव तमेवैरावतं पुनः ॥ 105 अशोभत च देवस्य माला गात्रे सितप्रभे । हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् । जातरूपमयैः पद्मग्रंथिता रत्नभूषिता । / 120 वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ॥ 106 मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च । कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् । मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥ 121 जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् । / 107 इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः । रक्ताक्षं सुमहानासं सुकणं सुकटीतटम् । पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥ सुपाश्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥ 108 सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः । ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् । ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ 123 -- 2519 - Page #40 -------------------------------------------------------------------------- ________________ 13. 14. 124 महाभारते [13. 14. 151 शरश्च सूर्यसंकाशः कालानलसमद्युतिः । त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता । यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥ 124 जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ 138 अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् । दीप्तधारः सुरौद्रास्यः सर्पकण्ठाप्रवेष्टितः । सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥ 125 अभच्छुलिनोऽभ्याशे दीप्तवह्निशिखोपमः ॥ 139 एकपादं महादंष्ट्र सहस्रशिरसोदरम् । असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः । सहस्रभुज जिह्वाक्षमुनिरन्तमिवानलम् ॥ 126 प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ 140 ब्राह्मानाराणादैन्द्रादाग्नेयादपि वारुणात् । सव्यदेशे तु देवस्य ब्रह्मा लोक्पिताम्ह्ः। . यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् । / 127 दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥ 141 येन तत्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा । वामपार्श्वमतश्चैव तथा नारायणः स्थितः । शरेणैकेन गोविन्द महादेवेन लीलया ॥ 128 वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥ 142 निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् । / स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः । महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ 129 शक्ति कण्ठे समादाय द्वितीय इव पाव्क्ः॥143 नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि । पुरस्ताच्चैव देवस्य नन्दि पश्याम्यवस्थितम् । तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ॥ 130 शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शंकरम् । / 144 गुह्ममस्त्रं परं चापि तत्तुल्याधिकमेव वा । स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा । : यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ 131 शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ 145 दारयेद्यन्महीं कृत्स्ना शोषयेद्वा महोदधिम् । तेऽभिवाद्य महात्मानं परिवार्य समन्ततः । संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥ 532 अस्तुवन्धिविधैः स्तोत्रैर्महादेवं सुरास्तदा ॥ 146 यौवनाश्वो हतो येन मांधाता सबलः पुरा । ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् । चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ 133 ज्येष्ठसाम्ना च देवेशं जगी नाराय्न्न्स्त्दा। महाबलो महावीर्यः शक्रतुल्यपराक्रमः । गृणशक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ॥ 147 करस्थेनैव गोविन्द लवणस्येह रक्षसः । / 534 ब्रह्मा नारायणश्चैव. देवराजश्व कौशिकः । तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् । अशोभन्त महात्मानस्वयत्रय इवामयः । / 148 त्रिशिखां भृकुटीं कृत्वा तर्जमानमिव स्थितम् ॥ तेषां मध्यगतो देवो रराज भगवाशिवः । विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् । शरद्धनविनिर्मुक्तः परिविष्ट इवांशुमान् । सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् । ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ॥ 149 दृष्टवानस्मि गोविन्द तदत्रं रुद्रसंनिधौ । / 136 नमो देवाधिदेवाय महादेवाय वै नमः । परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा । शक्राय शक्ररूपाय शक्रवेषधराय च । / 150 महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः । नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च । कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ 137 / पिनाकपाणये नित्यं खड्गशूलधराय. च ॥ 151 - 2520 - Page #41 -------------------------------------------------------------------------- ________________ 13. 14. 152] अनुशासनपर्व [ 13. 14. 180 नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे । मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् । कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥ 152 तेन नायं मया दत्तं पाद्यं चापि सुरेश्वर ॥ 166 शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च । एवं स्तुत्वाहमीशानं पाद्यमयं च भक्तितः । शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ 153 कृताञ्जलिपुटो भूत्वा सर्व तस्मै न्यवेदयम् ॥ 167 त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः । ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता । आत्मा च सर्वभूतानां सांख्ये पुरुष उच्य्से॥154 / पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ 168 ऋषभस्त्वं पवित्राणां योगिनां निष्कलः shivH। / दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिंकरैः । आश्रमाणां गृहस्थस्त्वमीश्वराणां mheshvrH। ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ कुबेरः सर्वयक्षाणां ऋतूना विष्णुरुच्यसे ॥ 155 ततः प्रीतो महादेवः सपत्नीको वृषध्वजः । पर्वतानां महामेरुनक्षत्राणां च चन्द्रमाः । अब्रवीत्रिदशांस्तत्र हर्षयन्निव मां तदा ॥ 170 वसिष्ठस्त्वमृषीणां च प्रहाणां सूर्य उच्यसे ॥ 156 पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः । भारण्यानां पशूनां च सिंहस्त्वं परमेश्वरः । मयि भक्तिं परां दिव्यामेक्भावाद्व्स्थिताम्॥171 प्राम्याणां गोवृषश्चासि भगवाल्लोकपूजितः ॥ 157 एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना । आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः । ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥ 172 पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ॥ 158 भगवन्देवदेवेश लोकनाथ जगत्पते । सामवेदश्व वेदानां यजुषां शतरुद्रियम् । लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ 173 सनत्कुमारो योगीनां सांख्यानां कपिलो ह्यसि । / एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा । शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि । / आह मां भगवानीशः प्रहसन्निव शंकरः ॥ 174 ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे । / 160 वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुंगव । क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः । दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥ 175 वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः । अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् । आदिस्त्वमसि लोकानां संहर्ता काल एव च ॥ तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्सितान् । यथान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् । एवमुक्तस्य चैवात्र महादेवेन मे विभो । तत्सर्व भगवानेव इति मे निश्चिता मतिः ॥ 162 हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ॥ 177 नमस्ते भगवन्देव नमस्ते भक्तवत्सल । अब्रुवं च तदा देवं हर्षगद्गदया गिरा। योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसंभव ॥ 163 जानुभ्यामवनि गत्वा प्रणम्य च पुनः पुन्ः॥178 प्रसीद मम भक्तस्य दीनस्य कृपणस्य च । अद्य जातो ह्यहं देव अद्य मे सफलं तपः । बनैश्वर्येण युक्तस्य गतिभव सनातन । / 164 यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥ 179 यं चापराधं कृतवानज्ञानात्परमेश्वर । यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् । मद्भक्त इति देवेश तत्सर्व क्षन्तुमर्हसि ॥ 165 / तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥ 180 म.भा. 316 - 2521 - Page #42 -------------------------------------------------------------------------- ________________ 13. 14. 181] महाभारते [13. 15. 7 15 . एवं ध्यायन्ति बिद्वांसः परं तत्त्वं सनातनम् । स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् । / षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् ॥ 181 एवमुक्त्वा स भ्ग्वान्सूर्य्कोत्तिस्म्प्र्भ्ः। स एष भगवान्देवः स्र्व्त्त्त्वादिर्व्य्य्ः। ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ॥ 196 सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥ 182 एवं दृष्टो मया कृष्ण देवदेवः समाधिना । योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम् । तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥ 197 वामपार्धात्तथा विष्णुं लोकरक्षार्थमीश्वरः । / प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् । युगान्ते चैव संप्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ॥ 183 ऋषीन्विद्याधरान्यक्षान्गधर्वाप्सरसस्तथा ॥ 198 स रुद्रः संहरन्कृरलं जगत्स्थावरजङ्गमम् । पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् । कालो भूत्वा महातेजाः संवर्तक इवानलः ॥ 184 सर्वर्तुकुसुमैयुक्तान्निग्धपत्रान्सुशाखिनः । एष देवो महादेवो जगत्सृष्ट्वा चराचरम् । सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ॥ .199 कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिस्स्त्थ्ति॥185 इति श्रीमहाभारते अनुशासनपर्वणि सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः । चतुर्दशोऽध्यायः ॥ 14 ॥ आस्ते सर्वगतो नित्यमदृश्यः स्र्व्दैव्तैः॥ 186 यदि देयो वरं मह्यं यदि तुष्टश्च मे प्रभुः । उप्म्न्युरुवाच्। भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शंकर ॥ 187 etaanshsrshshvaanyaansmnudhyaatvaanhrH| अतीतानागतं चैव वर्तमानं च यद्विभो । कस्मात्प्रसाद भगवान्न कुर्यात्तव माधव ॥ 1 जानीयामिति मे बुद्धिस्त्व्त्प्र्सादात्सुरोत्त्म्॥ 188 त्वादृशेन हि देवानां श्लाघनीयः समागमः । क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः । ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत । आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते॥189 जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् ॥ 2 एवमुक्तः स मां प्राह भगवाल्लोकपूजितः । कृष्ण उवाच । महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ॥ 190 अब्रुवं तमहं ब्रह्मस्त्वत्प्रसादान्महामुने । अजरश्चामरश्चैव भव दुःख्विव्र्जित्ः। द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् ॥ 3 शीलवान्गुणसंपन्नः सर्वज्ञः प्रियदर्शनः ॥ 191 दिनेऽष्टमे च विप्रेण दीक्षितोऽहं य्थाविधि। . अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् । दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ॥ क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ॥ 192 मासमेकं फलाहारो द्वितीयं सलिलाशनः । तत्र ते भविता कामं सांनिध्यं पयसो निधेः । / तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ॥ 5 क्षीरोदनं च भुङ्ख त्वममृतेन समन्वितम् ॥ 193 / एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः । बन्धुभिः सहितः कल्पं ततो मामुप्यास्य्सि। तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ 6 सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ 194 तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन । तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि । इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् । - 2522 - Page #43 -------------------------------------------------------------------------- ________________ 13. 15. 7] अनुशासनपर्व [ 13. 15. 33 नीलशैलचयप्रख्यं बलाकाभूषितं धनम् ॥ 7 मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ 20 तस्मास्थितश्च भगवान्देव्या सह महाद्युतिः । मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः । तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ 8 भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥ 21 रराज भगवांस्तत्र देव्या सह महेश्वरः । छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः । सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥ 9 यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥ 22 संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः । प्रजानां पतयः सर्वे सरितः पन्नगा नगाः । अपश्यं देवसंघानां गतिमातिहरं हरम् ॥ 10 देवानां मातरः सर्वा देवपल्यः सकन्यकाः ॥ 23 किरीटिनं गदिनं शूलपाणि सहस्राणि मुनीनां च अयुतान्यर्बुदानि c। व्याघ्राजिनं जटिलं दण्डपाणिम् । नमस्यन्ति प्रभु शान्तं पर्वताः सागरा दिशः ॥ 24 पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्र गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः । शुभाङ्गदं व्यालयज्ञोपवीतम् ॥ 11 दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् । दिव्यां मालामुरसानेकवर्णा विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ॥ 25 समुद्वहन्तं gulfadezAvalambAm / सर्वाणि चैव भूतानि स्थावराणि चराणि च । चन्द्रं यथा परिविष्टं ससंध्यं नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् । : वर्षात्यये तद्वदपश्यमेनम् ॥ 12 पुरस्ताद्विष्ठितः शर्वो ममासीत्रिदशेश्वरः ॥ 26 प्रमथानां गणैश्चैव समन्तात्परिवारितम् । पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत । शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥ 13 सप्रजापतिशकान्तं जगन्मामभ्युदैक्षत ॥ 27 एकादश तथा चैनं रुद्राणां वृषवाहनम् । ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा । अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ॥ 14 ततो मामब्रवीदेवः पश्य कृष्ण वदस्व च ॥ 28 आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ । / शिरसा वन्दिते देवे देवी प्रीता उमाभवत् । विश्वाभिः स्तुतिभिर्देवं विश्वेदेवं समस्तुवन् ॥ 15 ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मदिभिः सुरैः ॥ 29 शतक्रतुश्च भगवान्विष्णुश्चादि तिनन्दनौ । नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥ 16 ब्रह्माधिपं त्वामृषयो वदन्ति । योगीश्वराः सुबहवो योगदं पितरं गुरुम् । तपश्च सत्त्व च रजस्तमश्च ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥ 17 त्वामेव सत्यं च वदन्ति सन्तः ॥ 30 पृथिवी चान्तरिक्षं च नक्षत्राणि ग्र्हास्त्था। त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः । मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्स्स्न्नाः॥18 / धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ 31 मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः । त्वत्तो जातानि भूतानि स्थावराणि चराणि च । दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ॥ | स्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥ 32 सनत्कुमारो वेदाश्च इतिहासास्तथैव c। ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं -2523 - Page #44 -------------------------------------------------------------------------- ________________ 13. 13. 33] महाभारते [13. 16.5 ये वायवः सप्त तथैव चाग्निः । प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ 45 ये वा दिविस्था देवताश्चापि पुंसां एवमुक्ते मया पार्थ भवे चार्तिविनाशने । तस्मात्परं त्वामृषयो वदन्ति ॥ 33 चराचर जगत्सवं सिंहनादमथाकरोत् ॥ 46 वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः । सविप्रसंघाश्च सुरासुराश्च यज्ञोपगं च यत्किचिद्भगवांस्तदसंशयम् ॥ 34 नागाः पिशाचाः पितरो वयांसि । इष्ट दत्तमधीतं च व्रतानि नियमाश्च ये । / रक्षोगणा भूतगणाश्च सर्वे ह्वीः कीर्तिः श्रीर्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥ महर्षयश्चैव तथा प्रणेमुः ॥ 4. कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ म्त्स्र्ः। मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् । आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥ 36 . राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥ 48 कृतिर्विकारः प्रलयः प्रधानं प्र्भ्वोऽव्य्य्ः। निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः । मनसः परमा योनिः स्वभावश्चापि शाश्वतः । शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शंकरः ॥ 49 भव्यक्तः पावन विभो सहस्रांशो हिर्न्न्म्य्ः॥3. विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् । भादिर्गुणानां सर्वेषां भवान्वै jiivnaashryH। क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ॥ 50 महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः ॥ 38 वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम । बुद्धिः प्रशोपलब्धिश्च संविख्यातिधृतिः स्मृतिः। अहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥ 51 पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥ 39 / इति श्रीमहाभारते अनुशासनपर्वणि त्वां बुद्धा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति । पञ्चदशोऽध्यायः ॥ 15 ॥ हृदयं सर्वभूतानां क्षेत्रसस्त्वमृषिष्टुतः ॥ 40 सर्वतःपाणिपादस्त्वं srvtokssishiromukhH|| कुष्ण उवाच । सर्वतःश्रुतिमालोके सर्वमावृत्य तिष्ठसि ॥ 41 / मूर्धा निपत्य नियतस्तेजःसंनिचये ततः । फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु । / परमं हर्षमागम्य भगवन्तमथाब्रुवम् ॥ 1 त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि स्ण्स्थित्ः। धर्मे दृढत्वं युधि शत्रुघातं अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 42 ___. यशस्तथाऽयं परमं बलं च । त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये। योगप्रियत्वं तव संनिकर्ष ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः॥43 वृणे सुतानां च शतं शतानि ॥ 2 यस्त्वां ध्रुवं वेदयते गुहाशयं एवमस्त्विति तद्वाक्यं मयोक्तः प्राह shNkrH॥ 3 ___ प्रभुं पुराणं पुरुषं विश्वरूपम् । सतो मां जगतो माता धरणी सर्वपावनी । हिरण्मयं बुद्धिमतां परां गतिं उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ॥ 4 स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ 44 दत्तो भगवता पुत्रः साम्बो नाम तवानघ । विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तित्ः। / मत्तोऽप्यष्टौ वरानिष्ठान्गृहाण त्वं ददामि ते । - 2524 - Page #45 -------------------------------------------------------------------------- ________________ 13. 16. 5] अनुशासनपर्व [ 13. 16. 29 प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥ 5 जातीमरणभीरूणां यतीनां यततां विभो । द्विजेष्वकोपं पितृतः प्रसाद निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥ 15 शतं सुतानामुपभोगं परं c। ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः । कले प्रीतिं मातृतश्च प्रसादं न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥ 16 शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥ 6 त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते । देव्युवाच । कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥ 17 एवं भविष्यत्यमरप्रभाव तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः । नाहं मृषा जातु वदे कदाचित् । अधिपौरुषमध्यात्ममधिभूताधिदैवतम् । भार्यासहस्राणि च षोडशैव अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥ 18 तासु प्रियत्वं च तथाक्षयत्वम् ॥ 7 त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि । प्रीति चाश्यां बान्धवानां सकाशा विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ 19 रदामि ते वपुषः काम्यतां च । अनिच्छतस्तव विभो जन्ममृत्युरनेकतः । भोक्ष्यन्ते वै सप्तति शतानि द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ 20 गृहे तुभ्यमतिथीनां च नित्यम् ॥ 8 त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि । ___ वासुदेव उवाच । सत्त्वं रजस्तमश्चैव अधश्चोध्वं त्वमेव हि ॥ 21 एवं दत्त्वा वरान्देवो मम देवी च भारत । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः । अन्तर्हितः क्षणे तस्मिन्सगणो मीमपूर्वज ॥ 9 वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः । / 22 एतदत्यद्भुतं सर्व ब्राह्मणायातितेजसे । भूर्वायुर्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः । उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम ॥ 10 कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च । / 23 नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत । इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्बुवम् । नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे । विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ 24 नास्ति शर्वसमो देवो नास्ति शर्वसमा ग्तिः॥11 यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् । ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः । या गतिः सांख्ययोगानां स भवान्नात्र संशयः ॥ 25 दश वर्षसहस्राणि तेन देवः समाधिना । नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् । आराधितोऽभूद्भक्तेन तस्योदकं निशामय ॥ 12 यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः । / 26 म दृष्ट्वान्महादेवमस्तौषीच्च स्तवैर्विभुम् । .. अहो मूढाः स्म सुचिरमिमं कालमचेतसः । पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर । यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ 27 अत्युनं तेजसा तेजस्तपसां परमं तपः ॥ 13 / / सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया । विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत । भक्तानुग्रहकृदेवो यं ज्ञात्वामृतमभुते ॥ 28 भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥ 14 / देवासुरमनुष्याणां यच्च गुह्यं सनातनम् । - 2525 - Page #46 -------------------------------------------------------------------------- ________________ 13. 16. 29 ] महाभारते [18. 16. 59 गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥ 29 / प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ 44 स एष भगवान्देवः सर्वकृत्सर्वतोमुखः । अयं स देवयानानामादित्यो द्वारमुच्यते । सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ 30 अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥ 45 प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः । / एष कालगतिश्चित्रा स्ण्व्त्स्र्युगादिस्सु। देहकृदेहभृदेही देहभुग्देहिनां गतिः ॥ 31 भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥ 46 अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् । एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः । . अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥ 32 वरयामास पुत्रत्वे नीललोहितसंज्ञितम् ॥ 47 अयं च सर्वभूतानां शुभाशुभगतिप्रदः । ऋम्भिर्यमनुशंसन्ति तंत्रे कर्मणि भुच्ः। अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु । / 33 / यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥ 48 अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः सामभियं च गायन्ति सामगाः शुद्धबुद्धयः । अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥ यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥ 49 भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः । रात्र्यह:श्रोत्रनयनः पक्षमासशिरोभुजः । बिभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ॥ 35 ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥ 50 अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् । मृत्युर्यमो हुताशश्च कालः संहारवेगवान् । अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ 36 | कालस्य परमा योनिः कालश्चायं सनातनः ॥ 51 अयं स सत्यकामानां सत्यलोकः परः सताम् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना । अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥ 37 | ध्रुयः सप्तर्षयश्चैव भुवनाः,सप्त एव च ॥ 52 अयं ब्रह्मादिभिः सिर्गुहायां गोपितः प्रभुः । प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् । देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥ 38 / ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसञ्च यत् ॥ 53 तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् । अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् । मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥ 39 अस्य देवस्य यद्भागं कृत्स्नं संपरिवर्तते ॥ 54 ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत । एतत्परममानन्दं यत्तच्छाश्वतमेव च । तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः । / 40 एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ 55 यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते । एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् । यं विदित्वा परं वेचं वेदितव्यं न विद्यते ॥ 41 शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ 56 यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुन्ः। इयं सा परमा काष्ठा इयं सा परमा क्ला। प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥ 42 / इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ 57 यं सांख्या गुणतत्त्वज्ञाः saaNkhyshaastrvishaardaaH| इयं सा परमा शान्तिरियं सा निर्वृतिः परा । सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ 43 - यं ताप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ॥ 58 यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् । इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः । - 2526 - Page #47 -------------------------------------------------------------------------- ________________ 13. 16. 59] अनुशासनपर्व [13. 17. 11 अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया । / 59 शर्वस्य शास्त्रेषु तथा दश नामशतानि वै । / 74 यजतां यज्ञकामानां यज्ञविपुलदक्षिणैः । गुह्यानीमानि नामानि तण्डिभगवतोऽच्युत । या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥ 60 देवप्रसादाद्देवेश पुरा प्राह महात्मने । / 75 जप्यहोमव्रतैः कृच्छ्निय्मैर्देह्पात्नैः। इति श्रीमहाभारले अनुशासनपर्वगि तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥ 61 षोडशोऽध्यायः ॥ 16 ॥ कर्मन्यासकृतानां च विरक्तानां ततस्ततः । या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन । / 62 वारदेव उवाच । अपुनर्मारकामानां वैराग्ये वर्ततां परे । ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ 63 प्राञ्जलिः प्राह विप्रर्पि मसंहारमादितः ॥ 1 ज्ञानविज्ञाननिष्टानां निरुपाख्या निरञ्जना । उपमन्युरुवाच । कैवल्या या गतिर्देव परमा सा गतिर्भवान ॥ 64 ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसंभवैः । वेदशास्त्रपुराणोक्ताः पश्चैता गतयः स्मृताः॥ सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ॥ त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् । ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ॥ 3 जगौ च परमं ब्रह्म यत्पुरा लोककृजगौ । / 66 यथोक्तीकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः । प्रवरं प्रथमं म्बग्यं सर्वभूतहितं शुभम् । न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥ 67 श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ॥ 4 अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः । यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् । यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः । / 68 वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥ 5 ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् । मत्प्रसादाहिजश्रेष्ठ भविष्यति न संशयः । / 69 तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम ॥ 6 कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे । न शक्यं विस्तरात्कृत्सं वक्तुं शर्वस्य केनचित् । प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ॥ 70 युक्तेनापि विभूतीनामपि वर्षशतैरपि । / 7 एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः । यस्यादिमध्यमन्तश्च सुरैरपि न गम्यते । स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत । / 71 कस्तस्य शक्नुयाद्वक्तुं गुणान्कात्स्न्येन माधव ॥ 8 अन्तर्हिते भगवति सानुगे यादवेश्वर । किं तु देवस्य महतः संक्षिपार्थपदाक्षरम । ऋषिराश्रममागम्य ममैतत्प्रोक्तानिह ॥ 72 शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ॥ 9 यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम । अप्राप्येह ततोऽनुज्ञां न शक्यः स्त तुमीश्वरः । नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥ 73 यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ॥ 10 दश नामसहस्राणि वेदेष्वाह पितामहः । / अनादिनिधनस्याहं सर्वयोनेर्महात्मनः । -2527 ~~ Page #48 -------------------------------------------------------------------------- ________________ 18. 17. 11] महाभारते [13. 17. 39 नाम्नां कंचित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ॥ 11 / शान्तीनामपि या शान्तिद्युतीनामपि या द्युतिः। वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः । दान्तानामपि यो दान्तो धीमतामपि या च धीः॥ शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ॥ 12 देवानामपि यो देवो मुनीनामपि यो मुनिः । दश नामसहस्राणि यान्याह प्रपितामहः । यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ॥ 26 तानि निर्मध्य मनसा दध्नो घृतमिवोद्धृतम् ॥ 13 रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि । गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु । योगिनामपि यो योगी कारणानां च कारणम् ॥ 27 घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ॥ 14 यतो लोकाः संभवन्ति न भवन्ति यतः पुनः । सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् । सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥ 28 प्रयत्नेनाधिगन्तव्यं धायं च प्रयतात्मना । अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे shRnnu। शान्तिदं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ 15 यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥ 29 इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । नाश्रधानरूपाय नास्तिकायाजितात्मने ॥ 16 स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः । यश्वाभ्यसूयते देवं भूतात्मानं पिनाकिनम् । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 30 स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥ 17 जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ 31 इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् । प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ॥ 18 श्मशानचारी भगवान्खचरो गोचरोऽर्दनः । / 32 पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् । अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् । / 19 उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 33 इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । महारूपो महाकायः सर्वरूपो महायशाः । सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ॥ 20 महात्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 34 वदाप्रभृति चैवायमीश्वरस्य महात्मनः । लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । स्तवराजेति विख्यातो जगत्यमरपूजितः । पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 35 ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ॥ 21 / सर्वकर्मा स्वयंभूश्च आदिरादिकरो निधिः । यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् । सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥ 36 स्वर्गाश्चैवात्र भूलोकं तण्डिना ह्यवतारितः ॥ 22 चन्द्रसूर्यगतिः केतुर्ग्रहो प्रहपतिर्वरः । सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । अद्रिरद्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 37 निगविष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥ 23 महातपा घोरतपा अदीनो दीनसाधकः । ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 38 तेजसामपि यत्तेजस्तपसामपि yttpH॥ 24 योगी योज्यो महाबीजो महारेता महातपाः । - 2528 - Page #49 -------------------------------------------------------------------------- ________________ 13. 17. 391 अनुशासनपर्व [ 13. 17. 69 सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः । / 39 हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 54 दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । उग्रतेजा महातेजा जयो विजयकालवित् । विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ॥ 40 ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥ 55 गणकर्ता गणपतिदिग्वासाः काम्य एव c। | शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली । पवित्रं परमं मनः सर्वभावकरो हरः ॥ 41 / वैणवी पणवी ताली कालः कालकटंकटः । / 56 कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः । अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ 42 प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः ॥ 57 स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । विमोचनः सुरगणो हिरण्यकवचोद्भवः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ 43 मेढजो बलचारी च महाचारी स्तुतस्तथा ॥ 58 दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः । सगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ 44 व्यालरूपो विलावासी हेममाली तरंगवित् ॥ 59 अजश्च मृगरूपश्च गन्धधारी कपद्यपि । त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः । ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ॥ 45 बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः । / 60 त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः । सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । अहश्वरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः । / 46 प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ॥ 61 गजहा दैत्यहा लोको लोकधाता गुणाकरः । सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 47 हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ 62 कालयोगी महानादः सर्ववासश्चतुष्पथः । लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 48 संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 63 बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः । मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः । नृत्यप्रियो नित्यन" नर्तकः सर्वलासकः । / 49 सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ 64 घोरो महातपाः पाशो नित्यो गिरिचरो नभः । आकाशनिधिरूपश्च निपाती उरगः खगः । सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ 50 raudrarUpoM'zurAdityo वसुरश्मिः सुवर्चसी ॥ 65 अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः । वसुवेगो महावेगो मनोवेगो निशाचरः । दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ॥ 51 / सर्वावासी श्रियावासी उपदेशकरो हरः ॥ 66 तेजोपहारी बलहा मुदितोऽर्थो जितो व्र्ः। मुनिरात्म्प्तिलोके संभोज्यश्च सहस्रदः । गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ 52 पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ॥ 67 न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । उन्मादो मदनाकारो अर्थार्थकररोमशः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् । / 53 वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः ॥ 68 विष्णुप्रसादितो यज्ञ: समुद्रो व्द्द्वामुख्ः। सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः । म. भा. 317 - 2529 - Page #50 -------------------------------------------------------------------------- ________________ 13. 17. 69 ] महाभारते [ 13. 17.99 भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ॥ 69 महावक्षा महोरस्को अन्तरात्मा मृगालयः ॥ 84 महासेनो विशाखश्च षष्टिभागो गवां प्तिः। / लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ॥ 70 महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 85 ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः । महानखो महारोमा महाकेशो महाजटः । वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥ 71 असपनः प्रसादश्च प्रत्ययो गिरिसाधनः । / 86 ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् । / स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । . ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ॥ 72 वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः । / 87 नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । मण्डली मेरुधामा च देवदानवदर्पहा । भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ॥ 73 अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ 88 चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । यजःपादभुजो गुह्यः प्रकाशो ज्ञ्ग्ग्म्स्त्था। लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ॥ 74 अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ 89 वीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः । उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः । इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः । / 75 नाभिनन्दिकरो भाव्यः पुष्करस्थपतिः स्थिर्ः॥90 दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः । द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । / लोककर्ता पशुपतिर्महाकर्ता महौषधिः ॥ 76 / नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 91 अक्षरं परमं ब्रह्म बलवाञ्शक एव च । सगणो गणकारश्च भूतभावनसारथिः । / नीतियनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ भस्मशायी भस्मगोप्ता भस्मभूतस्तस्र्गणः ॥ 92 बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् । अगणश्चैव लोपश्च महात्मा सर्वपूजितः । / वेदकारः सूत्रकारो विद्वान्समरदर्शनः ॥ 78 शङ्कस्त्रिशङ्कः संपन्नः शुचिर्भूतनिषेवितः ॥ 93 महामेघनिवासी च महाघोरो वशीकरः । आश्रमस्थः कपोतस्थो विश्वकर्मा प्तिर्व्र्ः॥ अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 79 शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजाल: सुनिश्चयः ॥ वृषणः शंकरो नित्यो वर्चस्वी धूम्केत्न्ः। कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः । नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 80 गन्धर्वो ह्यदितिस्तायः सुविज्ञेयः सुसारथिः ॥ 95 स्वस्तिदः स्वस्तिभावश्च भागी भागकरो ल्घुः। परश्वधायुधो देव अर्थकारी सुबान्धवः । उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ 81 तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ॥ 96 कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् । उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । महापादो महाहस्तो महाकायो महायशाः ॥ 82 / सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 97 महामूर्धा महामात्रो महानेत्रो दिगाल्य्ः। बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । महादन्तो महाकर्णो महामेढो महाहनुः ॥ 83 स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ 98 महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् । / बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः । -2530 - Page #51 -------------------------------------------------------------------------- ________________ 13. 17. 99 अनुशासनपर्व 13. 17. 129 अमरेशो महादेभो विश्वदेवः सुरारिहा ॥ 99 महाकेतुर्धनुर्धातुकसानुचरश्चलः ॥ 114 अहिर्बुध्नो निर्जतिश्च चेकितानो ह्रिस्त्था। आवेदनीय आवेशः सर्वगन्धसुखावहः । अजैकपाच कापाली त्रिशङ्करजितः शिवः ॥ 100 तोरणस्तारणो वायुः परिधावति चैकतः । / 115 धन्वन्तरिधूमकेतुः स्कन्दो वैश्रवणस्तथा । संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो ध्र्ः॥ 101 नित्य आत्मसहायश्च देवासुरपतिः पतिः ॥ 116 प्रभावः सर्वगो वायुर्यमा सविता रविः । युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः । उदप्रश्च विधाता च मान्धाता भूतभावनः ॥ 102 आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ॥ 117 रतितीर्थश्च वाग्मी च सर्वकामगुणावहः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः । पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ॥ 103 शिरोहारी विमर्षश्च सर्वलक्षणभूपितः । / 118 बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । अक्षश्च रथयोगी च सर्वयोगी महाबलः । कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 104 समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ॥ 119 सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः । निर्जीवो जीवनो मत्रः शुभाक्षो बहुकर्कशः । देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् । / 105 रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ॥ 120 कैलासशिखरावासी हिमवद्गिरिसंश्रयः । मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः । कूलहारी कुलकर्ता बहुविद्यो बहुप्रदः ॥ 106 आरोहणो निरोहश्च शैलहारी महातपाः । / 121 वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः । सेनाकल्पो महाकल्पो युगायुगकरो हरिः । सारग्रीवो महाजवरलोलश्च महौषधः ॥ 187 युगरूपो महारूप: पवनो गहनो नगः ॥ 122 सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः । न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः । / 108 बहुमालो महामालः सुमालो बहुलोचनः ॥ 123 प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः । विस्तारो लवणः कूपः कुसुमः सफलोदयः । सारङ्गो नवचक्राङ्गः केतुमाली सभावनः । / 109 वृषभो वृषभावाङ्गो मणिविल्यो जटाधरः ॥ 124 भूतालयो भूत्प्तिर्होरात्र्म्निन्दित्ः। इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः । वाहिता सर्वभूतानां निलयश्च विभुर्भवः । / 110 निवेदनः सुधाजातः सुगन्धारो महाधनुः । / 125 अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः । गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् । धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ॥ 111 मन्थानो बहुलो बाहुः सकलः स्र्व्लोच्न्ः॥126 गोपालि[पति मो गोचर्मवसनो ह्र्ः। तरस्ताली करस्ताली ऊर्ध्वसंहननो यहः । हिरण्यबाहुश्च तथा गुहापाल प्रवेशिनाम् । / 112 छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् । प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः । मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः । गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ॥ 113 / / हयक्षः ककुभो वनी दीप्तजिह्वः सहस्रपात् ॥ 128 महागीतो महानृत्तो ह्यप्सरोगणसेवितः । सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः । --- 2531 - Page #52 -------------------------------------------------------------------------- ________________ 13. 17. 129 ] महाभारते [ 13. 17. 158 सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ 129 उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ॥ 144 पवित्रं त्रिमधुर्मत्रः कनिष्ठः कृष्णपिङ्गलः । ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः । ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ॥ 130 विबुधाप्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ 145 पत्नगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः । प्रयुक्तः शोभनो वन ईशानः प्रभुरव्ययः । गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद्राह्मणो गतिः ॥ 131 गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः । अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः । शृङ्गी शृङ्गप्रियो बभ्र राजराजो निरामयः । ऊर्ध्वगात्मा पशुपतितिरंहा मनोजवः ॥ 132 अभिरामः सुरगणो विरामः सर्वसाधनः । / 147 चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः । ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः । कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् । स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । / 148 उमापतिरुमाकान्तो जाह्न्वीधृगुमाध्व्ः॥ सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः । वरो वराहो वरदो वरेशः सुमहास्वनः ॥ 134 व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ॥ 149 महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः । विमुक्तो मुक्ततेजाश्च श्रीमाश्रीवर्धनो जगत् । प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ॥ यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ॥ 150 सर्वपार्श्वसुतस्तायो धर्मसाधारणो वरः । यं न ब्रह्मादयो देवा विदुर्य न महर्षयः । चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः ॥ 136 तं स्तव्यमच्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः । भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः । व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो न्य्ः॥137 ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ॥ 152 ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः । शिवमभिः स्तुवन्देवं नामभिः पुस्स्त्तिव्र्ध्नैः। कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः ॥ नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मान्मात्म्ना॥153 विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः । एतद्धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा । सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥ 135 ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ 154 स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् । स्तूयमानो महादेवः प्रीयते चात्मनामभिः । निर्वाणं ह्रादनं चैव ब्रह्मलोकः परा गतिः ॥ 140 भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ॥ 155 देवासुरविनिर्माता देवासुरपरायणः । तथैव च मनुष्येषु ये मनुष्याः प्रधानतः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ 54 1 आस्तिकाः श्रद्धधानाञ्च बहुभिर्जन्मभिः स्तवैः ॥ देवासुरमहामात्रो देवासुरगणाश्रयः । जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः । देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । / 142 स्तवन्ति स्तुपमानाश्च तष्यन्ति च रमन्ति च । देवातिदेवो देवर्षिर्देवासुरवरप्रदः । जन्मकोटिसहत्रेषु नानासंसारयोनिषु । / 157 देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ 143 जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते । सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसंभवः । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ 158 - 2532 - Page #53 -------------------------------------------------------------------------- ________________ 13. 17. 159 ] अनुशासनपर्व [13. 18. 13 कारणं भावितं तस्य सर्वमुक्तस्तु सर्वतः । एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ 159 वैशंपायन उवाच । निर्विघ्ना निश्चला रुद्रे भ्क्तिर्व्य्भिचारिन्नी। महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः । तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् । पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥ 1 यया यान्ति परां सिद्धिं त्द्भाव्ग्त्चेत्स्ः॥ 160 पुरा पुत्र मया मेरौ तप्यता परमं तपः । ये सर्वभावोपगताः परत्वेनाभवन्नराः । पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः । / 2 प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ 161 लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन । एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् । तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥ 3 मनुष्याणां महादेवादन्यत्रापि तपोबलात् । / 162 चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा । इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः । आलम्बायन इत्येव विश्रुतः करुणात्मकः ॥ 4 कृत्तिवासाः स्तुतः कृष्ण तण्डिना shuddhbuddhinaa||163 मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः । स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् । अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥ 5 ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे । / 164 अजराणामदुःखानां शतवर्षसहस्रिणाम् । मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् । लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥ 6 महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥ 165 वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत । तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः । विवादे साम्नि मुनिभिर्ब्रह्मनो वै भवानिति । वैवस्वताय मनवे गौतमः प्राह माधव ॥ 166 उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ॥ 7 नारायणाय साध्याय मनुरिष्टाय धीमते । सोऽहमीशानमनघमस्तौषं शरणं गतः । यमाय प्राह भगवान्साध्यो नाराय्न्नोऽच्युत्ः॥167 मुक्तश्चास्म्यवशः पापा ततो दुःखविनाशनः । नाचिकेताय भगवानाह वैवस्वतो यमः । आह मां त्रिपुरनो वै यशस्तेऽऽयं भविष्यति ॥ 8 मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ 168 जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः । मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन । ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ॥ 9 तवाप्यहममित्रघ्न स्तवं ददयद्य विश्रुतम् । पितृविप्र्व्धेनाह्मालो वै पाण्डवाग्रज । स्वर्ण्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ॥ 169 शुचिर्भूत्वा महादेवं गतवाशरणं नृप ॥ 10 न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः । नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः । पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥ 140 परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ॥ 11 यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रिय्ः। पापं न भविता तेऽद्य अजेयश्च भविष्यसि । अभग्नयोगो वर्ष तु सोऽश्वमेधफलं लभेत् ॥ 171 न ते प्रभविता मृत्युयशस्वी च भविष्यसि ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि आह मां भगवाने शिखण्डी शिवविग्रहः । सप्तदशोऽध्यायः ॥ 17 ॥ / यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥ 13 -2533 - Page #54 -------------------------------------------------------------------------- ________________ 18. 18. 14 ] महाभारते [ 13. 18.37 D असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् । सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥ 25 शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम । तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् । तन्मे धर्म यशश्चाग्यमायुश्चैवाददद्भवः ॥ 14 आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥ 26 . ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा । पराशर उवाच । प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥ 15 प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप्। वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः । महातपा महातेजा महायोगी महायशाः । शतक्रतोरचिन्त्यस्य सत्रे vrssshsrike। वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ॥ 20 वर्तमानेऽब्रवीद्वाक्यं सान्नि ह्युच्चारिते मया ॥ 16 अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् । . रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते । इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ॥ 28 समीक्षस्व पुनर्बुद्ध्या हर्ष त्यक्त्वा द्विजोत्तम । मयि संभवतस्तस्य फलात्कृष्णो भविष्यति । अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥ 17 सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ॥ 29 एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः । वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा । प्रज्ञया रहितो दुःखी नित्यं भीतो व्नेच्र्ः॥ इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ॥ 30 दश वर्षसहस्राणि दशाष्टौ च शतानि च ॥ 18 भविष्यति महेन्द्रस्य दयितः स महामुनिः । नष्टपानीययवसे मृगैरन्यैश्च वर्जिते । अजरश्चामरश्चैव पराशर सुतस्तव । / 31 : अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते । एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत । भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥ 19 युधिष्ठिर महायोगी वीर्यपानक्षयोऽव्ययः ॥ 32 तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृग्ः॥ माण्डव्य उवाच । / ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥ 20 / अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा । अजरश्चामरश्चैव भविता दुःख्व्र्जित्ः। तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ॥ 33 साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥ 21 मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् । अनुग्रहानेवमेष करोति भगवान्विभुः । रुजा शूलकृता चैव न ते विप्र भविष्यति । परं धाता विधाता च सुखदुःखे च सर्वदा ॥ 22 आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥ 34 अचिन्त्य एष भगवान्कर्मणा मनसा गिरा॥ पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव । न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥ 23 त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥ 35 जैगीषव्य उवाच । तीर्थाभिषेकं सफलं त्वमविनेन चाप्स्यसि । ममाष्टगुणमैश्वर्य दत्तं भगवता पुरा । स्वर्ग चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥ 36 यत्नेनास्पेन बलिना वाराणस्यां युधिष्ठिर ॥ 24 एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः । गार्ग्य उवाच्। महेश्वरी महाराज कृत्तिवासा महाद्युतिः । चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् । सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत । / 37 - 2534 Page #55 -------------------------------------------------------------------------- ________________ 13. 18. 38] अनुशासनपर्व [ 13. 18. 56 गालव उवाच्। विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः । भनवीन्मां ततो माता दुःखिता रुदती भृशम् ॥ 38 कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् । न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥ 39 श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने । नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥ 40 पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः । भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥ 41 अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर । अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ॥ 42 उपस्पृश्य गृहीत्वेमं कृशांश्च शरणाद्गुरून् । तान्विसृज्य च मां प्राह पिता सानाविलेक्स्स्न्न्ः॥43 प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव । दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः । / 44 उवाच । पतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः । प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः । / ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः । युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ॥ 46 आदित्यचन्द्रावनिलानलौ च ___ द्यौर्भूमिरापो वसवोऽथ विश्वे । धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणो वित्तगोपः ॥ 47 ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः । सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा नियमा ये च केचित् । / 48 स्वाहा वषड्ब्राह्मणाः सौरभेया धर्म चक्रं कालचक्रं चरं च । - 2535 यशो दमो बुद्धिमती स्थितिश्च शुभाशुभं मुनयश्चैव सप्त ॥ 49 अग्र्या बुद्धिर्मनसा दर्शने च ___ स्पर्श सिद्धिः कर्मणां या च सिद्धिः । गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्र्ह्म्कायाः॥50 आभास्वरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः । शुद्धाश्च निर्वाणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥ 51 चिन्तागता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ । सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगाश्चारणाश्च ॥ 52 सूक्ष्म स्थूलं मृदु यच्चाप्यसूक्ष्म सुखं दुःखं सुखदुःखान्तरं च । सांख्यं योगं यत्पराणां परं च शर्वाज्जातं विद्धि तत्कीर्तितं मे ॥ 53 तत्संभूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः । आविश्येमां धरणीं येऽभ्यरक्ष न्पुरातनी तस्य देवस्य सृष्टिम् ॥ 54 विचिन्वन्तं मनसा तोष्टुवीमि किंचित्तत्त्वं प्राणहतो तोऽस्मि । ददातु देवः स वरानिहेष्टा नभिष्टुतो नः प्रभुरव्ययः सदा ॥ 55 इमं स्तवं संनियम्येन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत । अभग्नयोगो नियतोऽब्दमेकं स प्राप्नुयादश्वमेधे फलं यत् ॥ 56 - Page #56 -------------------------------------------------------------------------- ________________ 18. 18. 57 ] महाभारते [13. 19. 22 वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच भीष्म उवाच । जयेद्राजा पृथिवीं चापि कृत्स्नाम् । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । वैश्यो लाभं प्राप्नुयान्नैपुणं च अष्टावक्रस्य संवादं दिशया सह भारत ॥ 10 शूद्रो गति प्रेत्य तथा सुखं च ॥ 57 निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः । स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः । ऋषेरथ वदान्यस्य कन्यां वने महात्मनः । / 11 सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् । / 58 सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि । यावन्त्यस्य शरीरेषु रोमकूपाणि भारत । गुणप्रबहा~ शीलेन साध्वीं चारित्रशोभनाम् ॥ 12 तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ॥ 59 सा तस्य दृष्ट्वैव मनो जहार shubhlocnaa। . इति श्रीमहाभारते अनुशासनपर्वणि वनराजी यथा चित्रा बसन्ते कुसुमाचिता ॥ 1 ॥ अष्टादशोऽध्यायः ॥ 18 ॥ ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे । 19 गच्छ तावदिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥ 14 युधिष्ठिर उवाच्। अष्टावक्र उवाच । यदिदं सहधर्मेति प्रोच्यते भरतर्षभ । पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् । / 1 किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् । तथेदानी मया कार्य यथा वक्ष्यति मां भवान् ॥ : आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः । यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥ 2 वदान्य उवाच । संदेहः सुमहानेष विरुद्ध इति में मतिः । धनदं समतिक्रम्य हिमवन्तं तथैव च । इह यः सहधर्मो वै प्रेत्यायं विहितः क नु ॥ 3 रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् । / 16 / स्वर्गे मृतानां भवति सहधर्मः पितामह । प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः । पूर्वमेकस्तु म्रियते क चैकस्तिष्ठते वद ॥ 4 दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ॥ 17 नानाकर्मफलोपेता नानाकर्मनिवासिनः । पाणितालसतालैश्च शम्यातालैः स्मैस्त्था। नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥ 5 संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥ 18 अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति । इष्टं किल गिरौ स्थानं तदिव्यमनुशुश्रुम । . यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृत्ः॥ 6 नित्यं संनिहितो देवस्तथा पारिषदाः shubhaaH॥ 19 अमृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते । तत्र देव्या तपस्तप्तं शंकरार्थ सुदुश्चरम् । धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः ॥ 7 अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥ 20 गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् । तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा । निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥ 8 ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥ 21 यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् । सर्वे देवमुपासन्ते रूपिणः किल तत्र ह । निखिलेन महाप्राज्ञ भवानेतद्भवीतु मे । / 9 / तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥ 22 -2536 - Page #57 -------------------------------------------------------------------------- ________________ 13. 19 23] अनुशासनपर्व [ 13. 20. 24 20 ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम । ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् । रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् । / 23 असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥ तपस्विनी महाभागां वृद्धां दीक्षामनुष्ठिताम् । विदितो भगवानस्य कार्यमागमने च यत् । द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः ॥ 24 पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥ 11 तो रटा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि । ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् । पद्येष समयः सत्यः साध्यतां तत्र गम्यताम ॥ 25 विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि सुखं प्राप्तो भवान्कञ्चित्कि वा मत्तश्चिकीर्षसि । ekonviNsho'dhyaayH|| 19 // ब्रहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ॥ भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम । अष्टावक्र उवाच । सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥ 14 प्राविशद्भवनं खं वै गृहीत्वा तं द्विजोत्तमम् । तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् । आसनं स्वं ददौ चैव पाद्यमयं तथैव च ॥ 15 यत्र स्वं वदसे साधो भवान्भवतु सत्यवाक् ॥ 1 अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः । भीष्म उवाच्। निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः ॥ 16 ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् । ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् । हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् । / 2 भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥ 17 म गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् । आतिथ्यं परमं कार्य शुश्रूषा भ्व्त्स्त्था। अभ्यगच्छन्नदी पुण्यां बाहुदां धर्मदायिनीम् ॥ 3 संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥ 18 अशोके विमले तीर्थे स्नात्वा तय' च देवताः । / अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा । तत्र वासाय शयने कौश्ये सुखमुवास ह । / 4 अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ॥ ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः । मनोहरा सुकेशी च सुमुखी हासिनी प्रभा । मात्वा प्रादुश्चकारामिं हुत्वा चैव विधानतः । / 5 विद्युता प्रशमा दान्ता विद्योता रतिरेव च ॥ 20 रुद्राणीकूपमासाद्य वदे तत्र समाश्वसत् । एताश्चान्याश्च वै बह्वयः प्रनृताप्सरसः shubhaaH। विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥ 6 अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥ 21 सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव shriyaa। अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् । मन्दाकिनी च नलिनी धनदस्य महात्मनः । / 7 दिव्यं संवत्सरं तत्र रमन्वै सुम्हात्पाः॥ 22 अथ से राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् । ततो वैश्रवणो राजा भगवन्तमुवाच ह । प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ॥ 8 साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ॥ 23 स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् । हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः । निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥ 9 / छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥ 24 म. भा. 318 - 2537 - Page #58 -------------------------------------------------------------------------- ________________ 13 20. 25 ] महाभारते [18. 29.51 अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् । मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ॥ 37 सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥ 25 / ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् । अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत । ततोऽभवत्तस्य चिन्ता क मे वासो भवेदिति ॥ 38 अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ॥ 26 / अथ द्वारं सममितो गत्वा स्थित्वा ततोऽब्रवीत् । प्रीतोऽस्मि सदृशं चैव तव सर्व धनाधिप । अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ॥ 39 तव प्रसादाद्भगवन्महर्षेश्च महात्मनः । अथ कन्यापरिवृता गृहात्त्स्माद्विनिःसृताः। नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ॥ 27 नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥ अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः । यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् । कैलासं मन्दरं हैमं सर्वाननुचचार ह ॥ 28 नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ॥ 41 तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् । ततो धृतिः समुत्पन्ना तस्य वित्रस्य धीमतः । प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् । अथ तं प्रमदाः प्राहुभगवान्प्रविशत्विति ॥ 42 धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ॥ 29 स च तासां सुरूपाणां तस्यैव भवनस्य च । स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः । कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः । / 43 समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥ 30 तत्रापश्यजरायुक्तामरजोम्बरधारिणीम् । ततोऽपरं वनोद्देशं रमणीयमपश्यत । वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् । / 44 सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् । स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा । रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ॥ 31 प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥ 45 तत्राश्रमपदं दिव्यं ददर्श भगवानथ । अष्टावक्र उवाच । शैलांश्च विविधाकारान्काश्चनारत्नभूषितान् । सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु । मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च । / 32 सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छ्न्द्त्ः॥46 अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ । / ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा । भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ॥ 33 निराकामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ॥ 47 स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् । अथ तां संविशन्प्राह शयने भास्वरे तदा । ददर्शाद्भुतसंकाशं धनदस्य गृहाद्वरम् ॥ 34 त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥ 48 महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः । संलापात्तेन विप्रेण तथा सा तत्र भाषिता । विमानानि च रम्याणि रत्नानि विविधानि च ॥ द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥ 49 मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी न्दी। अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा । स्वयंप्रभाश्च मणयो वर्भूमिश्च भूषिता ॥ 36 व्यपदिश्य महर्षेः शयनं चाध्यरोहत ॥ 50 नानाविधैश्च भवनैर्विचित्रमणितोरणैः । / स्वागतं स्वागतेनास्तु भगवांस्तामभाषत । मुक्ताजालपरिक्षितैर्मणिरत्नविभूषितैः । सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ । / 51 -2538 - Page #59 -------------------------------------------------------------------------- ________________ 13. 20. 52] अनुशासनपर्व 1 13. 21.2 निर्विकारमृषिं चापि काष्ठकुड्योपमं त्दा। नैता जानन्ति पितरं न कुलं न च मातरम् । दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह । / 52 न भ्रातृन्न च भर्तारं न पुत्रान्न च देवरान् ॥ 66 ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः। लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः । कामेन मोहिता चाहं त्वां भजन्ती भजस्व माम् । / दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत । / 67 प्रहृष्टो भव विप्रर्षे समागच्छ मया सह । भीष्म उवाच । उपगृह च मां विप्र कामार्ताहं भृशं त्वयि ॥ 54 ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत । एतद्धि तव धर्मात्मस्तपसः पूज्यते फलम् । . आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ॥ प्रार्थितं दर्शनादेव भजमानां भजस्व माम् । / 55 सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः । सा चेदं वनं चेदं यच्चान्यदपि पश्यसि । वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ॥ 69 प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ॥ 56 ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर । सर्वान्कामान्विधास्यामि रमस्व सहितो मया । / वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥ 70 रमणीये वने विप्र सर्वकामफलप्रदे । / 57 अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् । त्वद्वशाहं भविष्यामि रंस्यसे च मया सह । चिन्तां परमिकां भेजे संतप्त इव चाभवत् । / 71 सर्वान्कामानुपानानो ये दिव्या ये च. मानुषाः ॥ यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा । नातः परं हि नारीणां कार्यं किंचन विद्यते । नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ॥ 72 यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ 59 देवतेयं गृहस्यास्य शापान्नूनं विरूपिता । आत्मच्छन्देन वर्तन्ते नार्यो म्न्म्थ्चोदिताः। अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ॥ 73 न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः । / 60 इति चिन्ताविषक्तस्य तमर्थं ज्ञ्यातुमिच्छ्त्ः। ___ अष्टावक्र उवाच । व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ॥ 74 परदारानहं भद्रे न गच्छेयं कथंचन । अथ सा स्त्री तदोवाच भगवन्पश्य वै र्वेः। दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ 61 रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ॥ 75 भद्रे निवेष्टकामं मां विद्धि सत्येन चै शपे । स उवाच तदा तां स्त्री स्नानोदकमिहानय । विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः ॥ 62 - उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः ॥ 76 एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः । / इति श्रीमहाभारते अनुशासनपर्वणि भद्रे धर्म विजानीष्व ज्ञात्वा चोपरमस्व ह ॥ 63 विंशतितमोऽध्यायः ॥ 20 ॥ स्वयुवाच । नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज । भीष्म उवाच्। प्रियाः स्त्रीणां यथा कामो रतिशीला हि योस्सित्ः॥ अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति । सहस्रका यता नारी प्राप्नोतीह कदाचन । तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥ 1 तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥ 65 / अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना । =2539 - Page #60 -------------------------------------------------------------------------- ________________ 13. 21.2] महाभारते [ 13. 21. 24 अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥ 2 अष्टावक्र उवाच । शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् । हरन्ति दोषजातानि नरं जातं यथेच्छकम् । भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥ 3 प्रभवामि सदा धृत्या भद्रे स्वं शयनं ब्रज ॥ 14 अथोपविष्टश्च यदा तस्मिन्भद्रासने त्दा। स्वयुवाच । सापयामास शनकैस्तमृर्षि सुखहस्तवत् । शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि । दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥ 4 भूमौ निपतमानायाः शरणं भव मेऽनघ ॥ 15 स तेन सुसुखोष्णेन तस्या हस्तसुखेन c। यदि वा दोषजातं त्वं परदारेषु पश्यसि । व्यतीतां रजनी कृत्स्नां नाजानात्स म्हाव्र्त्ः॥ 5 आत्मानं स्पर्शयाम्यद्य पाणि गृहीष्व मे द्विज ॥ 16 तत उत्थाय स मुनिस्तदा परमविस्मितः । न दोषो भविता चैव सत्येनैतद्भवीम्यहम् । पूर्वस्यां दिशि सूर्य च सोऽपश्यदुदितं दिवि ॥ 6 स्वतत्रां मां विजानीहि योऽधर्मः सोऽस्तु वै म्यि॥ तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् । / अष्टावक्र उवाच । भथोपास्य सहस्रांशु किं करोमीत्युवाच ताम् ॥ 7 स्वतश्रा स्वं कथं भद्रे ब्रूहि कारणमत्र वै । सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् । नास्ति लोके हि काचित्स्त्री या वै स्वातन्यमईति ॥ तस्य स्वादुतयानस्य न प्रभूतं चकार स्ः। पिता रक्षति कौमारे भर्ता रक्षति यौवने । व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः ॥ 8 पुत्राश्च स्थविरीभावे न स्त्री स्वातण्यमर्हति ॥ 19 अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् । स्युवाच । तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥ 9 कौमारं ब्रह्मचर्य मे कन्यवास्मि न संशयः । / __ अष्टावक्र उवाच । कुरु मा विमति विप्र श्रद्धां विजहि मा मम । / 20 न भद्रे परदारेषु मनो मे संप्रसज्जति । अष्टावक्र उवाच । उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥ 10 यथा मम तथा तुभ्यं यथा तव तथा मम । भीष्म उवाच । जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥ 21 सा तदा तेन विप्रेण तथा धृत्या निव्र्तिता। आश्चयं परमं हीदं किं नु श्रेयो हि मे भवेत् । स्वतबास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥ 11 दिव्याभरणवत्रा हि कन्येयं मामुपस्थिता ॥ 22 __ अष्टावक्र उवाच । किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः । नास्ति स्वतन्त्रता स्त्रीणामस्वतत्रा हि योषितः । कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥ 23 प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ 12 यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन । स्युवाच । न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥ 24 बाधते मैथुनं विप्र मम भक्तिं च पश्य वै। इति श्रीमहाभारते अनुशासनपर्वणि अधर्म प्राप्स्यसे विप्र यन्मां त्वं नाभिन्न्द्सि॥13 | .. ekviNshtitmo'dhyaayH||21|| - 2540 - Page #61 -------------------------------------------------------------------------- ________________ 13. 22. 11 अनुशासनपर्व [ 13. 23. 4 22 अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ॥ 13 युधिष्ठिर उवाच । पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् । न विभेति कथं सा स्त्री शापस्य परमातेः । प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥ 14 कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥ 1 भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् । तस्य पोत्तरतो देशे दृष्टं तदैवतं महत् ॥ 15 भीष्म उवाच । तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः । भष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् । श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ॥ 16 न घानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥ 2 तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् । / स्त्र्युवाच्। नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥ 17 सावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम । भीष्म उवाच । शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥ 3 अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्र्भो। उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते । कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥ 18 भव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥ 4 कन्यां तां प्रतिगृह्मैव भार्यां परमशोभनाम् । जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ । उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ॥ 19 स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥ 5 इति श्रीमहाभारते अनुशासनपर्वणि तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः । . dvaaviNshtitmo'dhyaayH|| 22 // स त्वं येन च कार्येण संप्राप्तो भगवानिह ॥ 6 23 प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ । युधिष्ठिर उवाच । वोपदेशं कर्तुं वै तच्च सर्व कृतं मया ॥ 7 किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् । क्षेमी गमिष्यसि गृहाश्रमश्च न भविष्यति । / ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ॥ 1 कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥ काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् । भीष्म उवाच । अनतिक्रमणीयैषा कृत्स्नैलोकैस्त्रिभिः सदा ॥ 9 स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा । गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि । देयमाहुमहाराज उभावेतौ तपस्विनौ ॥ 2 यावद्भवीमि विप्रर्षे अष्टावक्र यथातथम् ॥ 10 युधिष्ठिर उवाच । ऋषिणा प्रसादिता चास्मि तव हेतोजिर्स्स्भ्। श्रद्धया परया पूतो यः प्रयच्छेद्विजातये । तस्य संमाननाथ मे त्वयि वाक्यं प्रभाषितम् ॥ 11 / हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥ 3 मृत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थित्ः। भीष्म उवाच । अनुज्ञातस्तया चापि स्वगृहं पुनरावजत् । / 12 | श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः । गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य c। पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ॥ ॥ 4 -2541 - Page #62 -------------------------------------------------------------------------- ________________ 13. 23. 5] महाभारते [ 13. 23. 24 युधिष्ठिर उवाच । मार्कण्डेय उवाच । न ब्राह्मणं परीक्षेत दैवेषु सततं नरः । अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । . कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥ 5 नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥ 14 भीष्म उवाच । भीष्म उवाच । न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति । इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः । देवप्रसादादिज्यन्ते यजमाना न संशयः ॥ 6 पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ 15 ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः । __युधिष्ठिर उवाच्। मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ॥ 7 यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः । युधिष्ठिर उवाच । भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥ 16 अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत् । भीष्म उवाच । तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥ 8 आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः । भीष्म उवाच । भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ 17 कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् । युधिष्ठिर उवाच । हीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ॥ 9 अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः । तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् । / किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ॥ 18 पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥ 10 भीष्म उवाच्। पृथिव्युवाच । अहिंसा सत्यमक्रोध आनृशंस्यं द्म्स्त्था। यथा महार्णवे क्षिप्तः क्षिप्रं लोष्ठो vinshyti। आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ 19 तथा दुश्चरितं सर्व त्रय्यावृत्त्या विनश्यति ॥ 11 ये तु धर्म प्रशंसन्तश्चरन्ति पृथिवीमिमाम् । काश्यप उवाच्। अनाचरन्तस्तद्धर्म संकरे निरताः प्रभो ॥ 20 सर्वे च वेदाः सह षभिरङ्गैः तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति य्ः। सांख्यं पुराणं च कुले च जन्म । दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ॥ 21 नैतानि सर्वाणि गतिर्भवन्ति मेदानां पुल्कसानां च तथैवान्तावसायिनाम् । शीलव्यपेतस्य नरस्य राजन् ॥ 12 कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ॥ 22 अग्निरुवाच । वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे । अधीयानः पण्डितं मन्यमानो ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥ 23 यो विद्यया हन्ति यशः परेषाम् । युधिष्ठिर उवाच्। ब्रह्मन्स तेनाचरते ब्रह्महत्यां किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् । लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥ 13 / / किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥ 24 -2542 Page #63 -------------------------------------------------------------------------- ________________ 13. 23. 25] अनुशासनपर्व [ 13. 24.8 M भीष्म उवाच । ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् । ब्रह्मचर्य परं तात मधुमांसस्य वर्जनम् । सहस्रगुणमाप्नोति गुणाहय प्रदायकः ॥ 37 मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । युधिष्ठिर उवाच । तारयेत कुलं कृत्नमेकोऽपीह द्विजर्षभः ॥ 38 कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत् । / गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् । कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥ 26 द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ 39 - भीष्म उवाच । तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः । किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् । / 40 काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् । निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् । पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥ 27 दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् ॥ 41 ब्राह्मणांश्चाभिमन्येत guruuNshcaapybhipuujyet| इति श्रीमहाभारते अनुशासनपर्वणि सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ 28 ज्योविंशोऽध्यायः ॥ 23 ॥ अधिकारे यदनृतं राजगामि च पैशुनम् । / 24 गुरोश्वालीककरणं समं तद्ब्रह्महत्यया ॥ 29 युधिष्ठिर उवाच । प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च । श्राद्धकाले च देवे च धर्मे चापि पितामह । भ्रूणहत्यासमं चैतदुभयं यो निषेवते ॥ 30 इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ॥ 1 नाग्निं परित्यजेजातु न च वेदान्परित्यजेत् । भीष्म उवाच्। न च ब्राह्मणमाकोशेत्सम तद्ब्रह्महत्यया ॥ 31 देवं पूर्वाहिके कुर्यादपराह्ने तु पैतृकम् । युधिष्ठिर उवाच । मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान् ॥ 2 कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् । मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः । कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह । / 32 कालहीनं तु यदानं तं भागं रक्षसां विदुः ॥ 3 भीष्म उवाच । लवितं चावलीढं च कलिपूर्वं च यत्कृतम् । अक्रोधना धर्मपराः सत्यनित्या दमे रताः । रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः ॥ 4 तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ | अवघुष्टं च यद्भुक्तमव्रतेन च भारत । अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः । परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ 5 सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् । / 34 केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् । / अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः । / रुदितं चावधूतं च तं. भागं रक्षसां विदुः ॥ 6 स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् । / 35 / निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत । साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः । / दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः । / 7 षड्मयो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥ 36 / परोच्छिष्टुं च यमुक्तं परिभुक्तं च यद्भवेत् । -2543 - Page #64 -------------------------------------------------------------------------- ________________ 13. 24.8] महाभारते [ 13. 24. 38 देवे पिये च सततं तं भागं रक्षसां विदुः । / 8 / अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥ 23 गर्हितं निन्दितं चैव परिविष्टं समन्युना । श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ । दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ॥ 9 / दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः । / 24 मत्रहीनं क्रियाहीनं यच्छ्राद्धं प्रिविस्स्य्ते। चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः । त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ 10 सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥ 25 भाच्याहुति विना चैव यत्किचित्परिविष्यते । क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् । दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥ 11 न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥ 26 थे भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ । अग्निहोत्री च यो विप्रो ग्रामवासी च यो भ्वेत्। भत कवं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥ 12 अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥ 27 गावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च । सावित्री जपते यस्तु त्रिकालं भरतर्षभ । देचे पाप्यथ वा पिज्ये राजन्नाईन्ति केतनम् ॥ 13 भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥ 28 श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च य्ः। उदितास्तमितो यश्च तथैवास्तमितोदितः । अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् । / अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥ 29 चिकित्सका देवलका वृथानियमधारिणः । अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ । सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥ 15 ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥ 30 गायना नर्तकाश्चैव प्लवका वाद्कास्त्था। अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् । स्वका योधकाश्चैव राजन्नाहन्ति केतनम् । / 16 / पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ॥ 31 होतारो वृषलानां च वृषलाध्यापकास्तथा । अर्जयित्वा धनं पूर्व दारुणैः कृषिकर्मभिः । तथा वृषलशिष्याश्च राजन्नाईन्ति केतनम् ॥ 17 भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः । / 32 अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत । ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् । चाइतस्तावपि श्राद्धं ब्रह्मविक्रयिणी हि तौ ॥ 18 अदेयं पितृदेवेभ्यो यच्च कैव्यादुपार्जितम् । / 35 भग्रणीयः कृतः पूर्व वर्णावरपरिग्रहः । क्रियमाणेऽप्यवर्गे तु यो द्विजो भरतर्षभ । ब्राह्मणः सर्वविद्योऽपि राजन्नाईति केतनम् ॥ 19 / न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् । / 34 अनप्रयश्च ये विप्रा मृतनिर्यातकाश्च ये। श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा । स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् । / 20 सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥ 35 भपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत । श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् । पुत्रिकापूर्वपुत्राश्च श्राद्धे नाहन्ति केतनम् ॥ 21 क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥ 31 ऋणकर्ता च यो राजन्यश्च वाधुषिको द्विज्ः। / अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत । प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् । / 22 / अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ 37 स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ । | पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । -2544 Page #65 -------------------------------------------------------------------------- ________________ 18. 24. 38 ] अनुशासनपर्व [ 13. 24. 65 % 3D एतदेव निरोंकारं क्षत्रियस्य विधीयते । तद्भक्तास्तद्गृहा राजस्तद्धनास्तदपाश्रयाः । वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ॥ 38 अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥ 51 कर्मणामानुपूर्वी च विधिपूर्वकृतं शृणु । तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिस्स्त्थिर्। जातकर्मादिकान्सास्त्रिषु वर्णेषु भारत । अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥ 52 ब्रह्मक्षत्रे हि मत्रोक्ता वैश्यस्य च युधिष्ठिर ॥ 39 अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः । विप्रस्य रशना मौञ्जी मौर्वी राज्ञ्य्गामिनी। बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ 53 बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ॥ 40 हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे । दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ shRnnu। अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ 54 ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पात्क्स्ण्ज्ञ्यित्ः। . व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः । चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥ 41 तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ॥ 55 नान्यत्र ब्राह्मणोऽनीयात्पूर्व विप्रेण केतितः । अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च । यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ॥ 42 कृशत्राणाः कृशधनास्तेषु दत्तं महाफलम् ॥ 56 अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः । कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः । यवीयान्पशुहिंसायां भागाधं समवाप्नुयात् । / 43 स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ॥ 57 देवं वाप्यथ वा पित्र्यं योऽश्नीयाब्राह्मणादिषु । तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये । अस्नातो ब्राह्मणो राजस्तस्याधर्मो गवानृतम् । / 44 अर्थिनः किंचिदिच्छन्ति तेषु दन्तं महाफलम् ॥ 58 आशौचो ब्राह्मणो राजन्योऽश्नीयाब्राहाणादिषु । महाफलविधिने श्रुतस्ते भरतर्षभ । ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् । / 45 निरयं येन गच्छन्ति स्वर्ग चैव हि तच्छृणु ॥ 59 अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत । गुर्वथं वाभयाथ वा वर्जयित्वा युधिष्ठिर । आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥ 46 येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥ 60 अवेदव्रतचारित्रातिभिर्वर्णैर्युधिष्ठिर । परदाराभिहर्तारः परदाराभिमर्शिनः । मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् । / 47 परदारप्रयोक्तारस्ते वै निरयगामिनः ॥ 61 युधिष्ठिर उवाच । ये परस्वापहर्तारः परस्वानां च नाशकाः । पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह । / सूचकाश्च परेषां ये ते वै निरयगामिनः ॥ 62 एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ॥ 48 प्रपाणां च सभानां च संक्रमाणां च भारत । भीष्म उवाच । अगाराणां च भेत्तारो नरा निरयगामिनः ॥ 63 येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः । अनाथां प्रमदां बालां. वृद्धां भीतां तपस्विनीम् । उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर । / 49 वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ 64 चारित्रनियता राजन्ये कृशाः शवृत्तयः । वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत । अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ 50 / मित्रच्छेदं तथाशायास्ते वै निरयगामिनः । / 65 म.भा. 19 - 2545 - Page #66 -------------------------------------------------------------------------- ________________ 13. 24. 66] महाभारते [ 13. 24.95 सूचकाः संधिभत्तारः परवृत्त्युपजीवकाः । एते पूर्वर्षिभिदृष्टाः प्रोक्ता निरयगामिनः । अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः । / 66 भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥ 81 पाषण्डा दूषकाश्चैव समयानां च दूषकाः । सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत । ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ 67 हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥ 82 कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् । दानेन तपसा चैव सत्येन च युधिष्ठिर । भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ 68 ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः । / 83 पर्यश्नन्ति च ये दारान्ग्निभृत्यातिथीण्स्त्था। शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भार्त्। . उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ 69 ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ 84 वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । भयात्पापात्तथाबाधादारियाद्व्याधिधर्षणात् । वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ 70 यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥ 85 चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये न्राः। क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः । विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ 71 मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः । / 86 केशविक्रयिका राजन्विषविक्रयिकाश्च ये। निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च । क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ 72 निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ 87 ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर । आश्रमाणां च कर्तारः कुलानां चैव भारत । येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ॥ 73 देशानां नगराणां च ते नराः स्वर्गगामिनः । / 88 शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर । वस्त्राभरणदातारो भ्क्स्स्पानान्न्दास्त्था। शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ 74 कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ॥ 89 शल्यैर्वा शङ्कभिर्वापि श्वभ्रर्वा भरतर्षभ । सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये। ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥ 75 सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ 90 उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ । मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः । ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ॥ 76 / भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः । / 91 अप्राप्तदमकाश्चैव नासानां वेधकास्तथा । ढ्याश्च बलवन्तश्च यौवनस्थाश्च भार्त्। . बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ 77 ये वै जितेन्द्रिया धीरास्ते नराः स्व्र्ग्गामिन्ः॥92 अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः । अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः । समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ 78 आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ॥ 93 क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् । / सहस्रपरिवेष्टारस्तथैव च shsrdaaH। त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ 79 त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ॥ 54 बालानामथ वृद्धानां दासानां चैव ये नराः । / सुवर्णस्य च दातारो गवां च भरतर्षभ । अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः । / 80 / यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ 95 -2546 - Page #67 -------------------------------------------------------------------------- ________________ 13. 24. 96] अनुशासनपर्व [ 13. 26. 7 वैवाहिकानां कन्यानां प्रेष्याणां च युधिस्स्त्थिर्। उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥ 7 दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥ 96 यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम् । विहारावसयोद्यानकूपारामसभाप्रदाः । दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ 8 वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ 97 आत्मजां रूपसंपन्नां महतीं सदृशे वरे । निवेशनानां क्षेत्राणां वसतीनां च भारत । न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥ 9 दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥ 98 अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु । रसानामथ बीजानां धान्यानां च युधिस्स्त्थिर्। दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥ 10 खयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः । / 99 चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा। यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः । हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥ 11 सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ 100 आश्रमे वा वने वा यो प्रामे वा यदि वा पुरे । एतदुक्तममुत्राथं देवं पित्र्यं च भार्त्। अनि समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥ 12 धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ॥ 101 इति भीमहाभारते अनुशासनपर्वणि इति श्रीमहाभारते अनुशासनपर्वणि पञ्चविंशतितमोऽध्यायः ॥ 25 ॥ turviNshtitmo'dhyaayH||24|| 25 युधिष्ठिर उवाच । युधिष्ठिर उवाच्। तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ । इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत । श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ॥ 1 अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ 1 पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ । म उवाच । वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ॥ 2 व्यासमामत्र्य राजेन्द्र पुरा यत्पृष्टवानहम् । भीष्म उवाच । तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥ 2 इममङ्गिरसा प्रोक्तं तीर्थवंशं महायुते । चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने। श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥ 3 अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ 3 तपोवनगतं विप्रमभिगम्य महामुनिम् । इति पृष्टो महाराज पराशरशरीरजः । पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः । / 4 अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥ 4 अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः । ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् । . तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महानुने ॥ 5 त्यान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥ 5 पस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने । मध्यस्थस्येह विप्रस्य योऽनूचानस्य भार्त्। प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ॥ 6 वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥ 6 अङ्गिरा उवाच । गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप । / सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् । -2547 - Page #68 -------------------------------------------------------------------------- ________________ 13. 26.7] महाभारते [ 13. 26. 35 विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ॥ 7 वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा । काश्मीरमण्डले नद्यो याः पतन्ति म्हान्द्म्। निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥ 21 ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥ 8 कालिकाश्रममासाद्य विपाशायां कृतोदकः । पुष्करं च प्रभासं च नैमिषं सागरोदकम् । ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ॥ 22 देविकामिन्द्रमार्ग च स्वर्णबिन्दुं विगाह्य c॥ आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् । विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ॥ 9 तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥ 2 ॥ हिरण्यबिन्दु विक्षोभ्य प्रयतश्चाभिवाद्य तम् । महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः । कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् । / 10 त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥ 24 इन्द्रतोयां समासाद्य ग्न्ध्माद्न्स्ण्निधौ। देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः । करतोयां कुरङ्गेषु त्रिरात्रोपोषितो न्र्ः। देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ॥ 25 अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ॥ 11 कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा । गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते । आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ॥ 26 तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥ 12 चित्रकूटे जनस्थाने तथा मन्दाकिनीजले । अपां हद उपस्पृश्य वाजपेयफलं लभेत् । विगाह्य वै निराहारो राजलक्ष्मी निगच्छति ॥ 27 ब्रह्मचारी जितक्रोधः सत्यसंधस्त्वहिंसकः ॥ 13 श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च । यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् । त्रीस्त्रिरात्रान्स संधाय गन्धर्वनगरे वसेत् । / 28 महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते । रमण्यां च उपस्पृश्य तथा वै गन्धतारिके । एकमासं निराहारः स्वयं पश्यति देवताः ॥ 14 एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ॥ 29 सप्तगने त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् । कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः । सुधां वै लभते भोक्तुं यो नरो जायते पुन्ः॥15 एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥ 30 महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः । मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति । एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ॥ 16 विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥ 31 महाह्रद उपरपृश्य भृगुतुङ्गे त्वलोलुपः । नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः । त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ॥ 17 फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥ 32 कन्याकूप उपस्पृश्य बलाकायां कृतोदकः । गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने । देवेषु कीर्ति लभते यशसा च विराजते ॥ 18 अश्वमेधमवाप्नोति यत्र मासं कृतोदकः ॥ 33 देशकाल उपस्पृश्य तथा सुन्द्रिकाह्दे। गङ्गायमुनयोस्तीर्थे तथा कालंजरे गिरौ॥ अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ॥ 19 षष्टिहद उपस्पृश्य दानं नान्यद्विशिष्यते ॥ 34 महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा । दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः । पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥ 20 / समागच्छन्ति माध्यां तु प्रयागे भरतर्षभ ॥ 35 -2548 - Page #69 -------------------------------------------------------------------------- ________________ 13. 26. 36 ] अनुशासनपर्व [13. 26. 65 माघमासं प्रयागे तु नियतः sNshitvrtH। यस्य कन्यादे वासो देवलोकं स गच्छति ॥ 50 स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥ 36 प्रभासे त्वेकरात्रेण अमावास्यां समाहितः । मरुद्गण उपस्पृश्य पितृणामाश्रमे शुचिः । सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ॥ 51 वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥ 37 उज्जानक उपस्पृश्य आर्टिषेणस्य चाश्रमे । तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः । पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥ 52 एकमासं निराहारः सोमलोकमवाप्नुयात् ॥ 38 कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् । कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः । अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ॥ 53 द्वादशाहं निराहारो नरमेधफलं लभेत् ॥ 39 पिण्डारक उपरपृश्य एकरात्रोषितो नरः । मुखपृष्ठं गयां चैव निरृतिं देवपर्वतम् । . अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥ 54 तृतीयां क्रौञ्चपादी च ब्रह्महत्या विशुध्यति ॥ 40 तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् । कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम । पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ॥ 55 अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः । / मैनाके पर्वते स्नात्वा तथा संध्यामुपास्य च । देवह्नद उपस्पृश्य ब्रह्मभूतो विराजते ॥ 41 कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ॥ 56 पुरापवर्तनं नन्दा महानन्दां च सेव्य वै । विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः । नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥ 42 आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ 57 उर्वशीकृत्तिकायोगे गत्वा यः सुस्माहित्ः॥ शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके । लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥ 43 अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विज्ः॥ रामहृद उपस्पृश्य विशालायां कृतोदकः । अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा । द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥ 44 / / ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ॥ 59 महाह्रद उपस्पृश्य शुद्धेन मनसा नरः । कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् । एकमासं निराहारो जमदग्निगतिं लभेत् ॥ 45 न तेन किंचिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥ 60 विन्ध्ये संताप्य चात्मानं सत्यसंधस्त्वहिंसकः । यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च । षण्मासं पदमास्थाय मासेनैकेन शुध्यति ॥ 46 मनसा तानि गम्यानि सर्वतीर्थसमासतः ॥ 61 नर्मदायामुपस्पृश्य तथा सूर्पारकोदके । इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् । एकपक्षं निराहारो राजपुत्रो विधीयते ॥ 47 / इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ॥ 62 जम्बूमार्गे त्रिभिर्मासैः संयतः सुस्माहित्ः। इदं दद्याहि जातीनां साधूनामात्मजस्य वा॥ अहोरात्रेण चैकेन सिद्धि समधिगच्छति ॥ 48 सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ॥ 63 कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् । / दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः । शाकभक्षश्चीरवासाः कुमारीविन्दते दश । / 49 गुरुभिः समनुज्ञातः काश्यपेन च धीमता ॥ 64 वैवस्वतस्य सदनं न स गच्छेत्कदाचन । महर्षीणामिदं जप्यं पावनानां तथोत्तमम् । - 2549 - Page #70 -------------------------------------------------------------------------- ________________ 13. 28. 65 ] महाभारते [13. 27.25 जपंश्चाभ्युत्थितः शश्वनिर्मलः स्वर्गमाप्नुयात् ॥ 65 ततस्ते भीष्ममामय पाण्डवांश्च महर्षयः । इदं यश्चापि शृणुयाद्रहस्यं त्वगिरोमतम् । अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥ 12 उत्तमे च कुले जन्म लभेजातिं च संस्मरेत् ॥ 66 तानृषीन्सुमहाभागानन्तर्धानगतानपि । इति श्रीमहाभारते भनुशासनपर्वणि पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥ 13 षडिंशोऽध्यायः ॥ 26 ॥ प्रसन्नमनसः सर्वे गाङ्गेयं कुरुस्त्त्माः। 27 उपतस्थुर्यथोद्यन्तमादित्यं मनकोविदाः ॥ 14 पैशंपायन उवाच । प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः । बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् । प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥ 15 पराक्रमे शक्रसममादित्यसमतेजसम् ॥ 1 महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते । गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् । पाण्डवाः सह भीष्मेण kthaashckrstdaashryaaH||16 भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः । / 2 कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः । शयानं वीरशयने कालाकाङ्गिणमच्युतम् । धर्म्य धर्मसुतः प्रश्नं पर्यपृच्छाधिष्ठिरः ॥ 17 आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः । / 3 के देशाः के जनपदा आश्रमाः के च पर्वताः । अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः । / प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥ 18 अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ॥ भीष्म उवाच । विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । उशना बृहस्पतिर्व्यासछ्यवनः काश्यपो ध्रुवः । / 5 / शिलोच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ 19 दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालयः । / इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् । भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा । / 6 असकृतिपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥ 2. स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः । शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः । नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः । / 7 कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ॥ 21 नितंभूर्भुवनो धौम्यः shtaanndo'kRtvrnnH| तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः । जामदग्यस्तथा रामः काम्यश्चेत्येवमादयः । चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः । / 22 . . समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥ 8 शिलवृत्तिः कथान्ते तु सिद्धमामय ytntH। तेषां महात्मनां पूजामागतानां युधिष्ठिरः । प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥ 23 भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ॥ 9 शिलवृत्तिरुवाच । ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः । / के देशाः के जनपदाः केऽऽश्रमाः के च प्र्व्ताः। भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥ 10 | प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् । / 24 भीष्मस्तेषां कथाः श्रुत्वा RSINAM भावितात्म्नाम्॥ सिद्ध उवाच । मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ॥ 11 / ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः । - 2550 - Page #71 -------------------------------------------------------------------------- ________________ 13. 27. 25] अनुशासनपर्व [ 13. 27. 55 येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ 25 / तिष्ठेयथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ 40 तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम । गतिं तां न लभेजन्तुर्गङ्गां संसेव्य यां लभेत् ॥ 26 तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ 41 स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् । भूतानामिह सर्वेषां दुःखोपहतचेतसाम् । न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ 27 गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ 42 सर्वाणि येषां गाङ्गेयस्तोयैः कृत्यानि देहिनाम् । भवन्ति निर्विषाः सर्पा यथा tAya'sya दर्शनात् । गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः । / गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ 43 पूर्वे वयसि कर्माणि कृत्वा पापानि ये न्राः। अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये। पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ 29 तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ 44 . मातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् । प्रकृष्टैरशुभैर्घस्ताननेकैः पुरुषाधमान् । व्युष्टिर्भवति या पुंसां न सा ऋतुशतैरपि । / 30 पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् । / 45 यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । ते संविभक्ता मुनिभिनं देवैः सवासवैः । तावद्वर्षसहस्राणि स्वर्ग प्राप्य महीयते ॥ 31 / / येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः॥ 46 अपहत्य तमस्तीव्र यथा भात्युदये रविः । विनयाचारहीनाश्च अशिवाश्च नराधमाः । तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः । / 32 ते भवन्ति शिवा विप्र ये वै गङ्गां smaashritaaH॥ विसोमा इव शर्वर्यो विपुष्पास्तरवो य्था। यथा सुराणाममृतं पितृणां च यथा स्वधा । तद्वदेशा दिशश्चैव हीना गङ्गाजलैः शुभैः । / 33 सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् । / 48 वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः । उपासते यथा बाला मातरं क्षुधयार्दिताः । कतवश्च यथासोमास्तथा गङ्गां विना जगत् । / 34 श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः । / 49 यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना । स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते । तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ 35 स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते । / 5. त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते । / यथोपजीविनां धेनुर्देवादीनां धरा स्मृता । तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ 36 तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ 51 यस्तु सूर्येण निष्टतं गाङ्गेयं पिबते जलम् । देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः । गवां निरिनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ 37 अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ 52 इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् । जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः । पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ / मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥ 53 तिष्ठेयुगसहस्रं तु पादेनैकेन यः पुमान् । जाह्नवीतीरसंभूतां मृदं मूर्धा बिभर्ति यः । मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ बिभर्ति रूपं सोऽव.स्य तमोनाशात्सुनिर्मलम् ॥ 54 लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान् । / गङ्गामिभिरथो दिग्धः पुरुषं पवनो य्दा। - 2551 - Page #72 -------------------------------------------------------------------------- ________________ 13. 27. 55] महाभारते [18. 27. 82 स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति । / 55 आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ 70 व्यसनैरभितप्तस्य नरस्य विनशिष्यतः । गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः । गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति । / 56 दधार शिरसा देवी तामेव दिवि सेवते ॥ 71 हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् । अलंकृतास्त्रयो लोकाः पथिभिर्विमलैत्रिभिः । पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ 57 यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥ 72 हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् । दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः । गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ 58 देवेशश्च यथा नृणां गङ्गेह सरितां तथा ॥ 73 न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपानतः । मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा । अभवद्या परा प्रीतिगङ्गायाः पुलिने नृणाम् । / 59 न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥ 74 वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह । नारण्यैर्नेष्टविषयैर्न सुतैन धनागमैः । / वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥ 60 तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥ सप्तावरान्सप्त परान्पितॄस्तेभ्यश्च ये परे । पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति । पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ 61 गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥ 76 श्रुतामिलषिता दृष्टा स्पृष्टा पीतावगाहिता । तद्भावस्तद्गतमनास्तन्निष्टस्तत्परायणः । गङ्गा तारयते नृणामुभौ वंशौ विशेषतः ॥ 62 गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् । भूःस्थैः स्वस्थैर्दिविष्टैश्च भूतै रुच्चावचैरपि । पुनात्यपुण्यान्पुरुषाशतशोऽथ सहस्रशः ॥ 63 गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ 78 य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च । त्रिषु लोकेषु पुण्यत्वाद्ङ्गायाः प्रथितं यशः । स पितॄस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ 64 यत्पुत्रान्सगरस्यैषा भस्माख्याननयहिवम् ॥ 79 न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् । वाय्वीरिताभिः सुमहास्वनाभिप्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् । / 65 * द्रुताभिरत्यर्थसमुच्छ्रिताभिः । जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च । गङ्गोर्मिभिर्भानुमतीभिरिद्धः समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् । सहस्ररश्मिप्रतिमो विभाति ॥ 80 . भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् । पयस्विनीं घृतिनीमत्युदारां देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मान्व्ः॥ 67 समृद्धिनी वेगिनी दुर्विगाह्याम् । वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः । गङ्गां गत्वा यैः शरीरं विसृष्टं विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ ___गता धीरास्ते विबुधैः समत्वम् ॥ 81 उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः । / अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ 69 यशस्विनी बृहती विश्वरूपा । न भयेभ्यो भयं तस्य न पापेभ्यो न राज्त्ः। / देवैः सेन्र्मुनिभिर्मानवैश्च . --- 2552 -- Page #73 -------------------------------------------------------------------------- ________________ 13. 27. 82] अनुशासनपर्व [13. 27. 98 निषेविता सर्वकामैर्यनक्ति । / 82 गङ्गोक्षितानां भुवनस्य पन्थाः ॥ 90 ऊर्जावती मधुमती महापुण्यां trivama'gAm । क्षान्त्या मह्या गोपने धारणे च त्रिलोकगोत्रीं ये गङ्गां संश्रितास्ते दिवं ग्ताः॥ ___दीप्त्या कृशानोस्तपनस्य चैव । यो वत्स्यति द्रक्ष्यति वापि मर्त्य- . तुल्या गङ्गा संमता ब्राह्मणानां ___ स्तस्मै प्रयच्छन्ति सुखानि देवाः। ___ गुहस्य ब्रह्मण्यतया च नित्यम् । / 91 तद्भाविताः स्पर्शने दर्शने य ऋषिष्टुतां विष्णुपदी पुराणी _ स्तस्मै देवा गतिमिष्टां दिशन्ति ॥ 84 ___ सुपुण्यतोयां मनसापि लोके । दक्षां पृथ्वीं बृहतीं विप्रकृष्टां सर्वात्मना जाह्नवीं ये प्रपन्नाशिवामृतां सुरसां सुप्रसन्नाम् । / ___ स्ते ब्रह्मणः सदनं संप्रयाताः ॥ 92 विभावरी सर्वभूतप्रतिष्ठां लोकानिमान्नयति या जननीव पुत्रागङ्गां गता ये त्रिदिवं गतास्ते ॥ 85 ___ सर्वात्मना स्र्व्गुन्नोप्प्न्ना। ख्यातिर्यस्याः खं दिवं गां च नित्यं स्वस्थानमिष्टमिह ब्राह्ममभीप्समानपुरा दिशो विदिशश्चावतस्थे । गङ्गा सदैवात्मवशैरुपास्या ॥ 93 तस्या जलं सेव्य सरिद्वराया उनां जुष्टां मिषतीं विश्वतोया- माः सर्वे कृतकृत्या भवन्ति ॥ 86 मिरां वत्री रेवतीं भूधराणाम् । इयं गङ्गेति नियतं प्रतिष्ठा शिष्टाश्रयाममृतां ब्रह्मकान्तां गुहस्य रुक्मस्य च गर्भयोषा । गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ 94 प्रातत्रिमार्गा घृतवहा विपाप्मा प्रसाद्य देवान्सविभून्समस्तागङ्गावतीर्णा वियतो विश्वतोया ॥ 87 न्भगीरथस्तपसोग्रेण गङ्गाम् । सुतावनीध्रस्य हरस्य भार्या गामानयत्तामभिगम्य शश्वदिवो भुवश्चापि कक्ष्यानुरूपा । न्पुमान्भयं नेह नामुत्र विद्यात् ॥ 95 भव्या पृथिव्या भाविनी भाति राज उदाहृतः सर्वथा ते गुणानां नगङ्गा लोकानां पुण्यदा वै त्रयाणाम् ॥ 88 ____ मयैकदेशः प्रसमीक्ष्य बुद्ध्या । मधुप्रवाहा घृतरागोद्धृतामि शक्तिन मे काचिदिहास्ति वक्तुं महोर्मिभिः शोभिता ब्राह्मणैश्च । गुणान्सर्वान्परिमातुं तथैव ॥ 96 दिवश्युता शिरसात्ता भवेन मेरोः समुद्रस्य च सर्वरत्नैः गङ्गावनीध्रात्रिदिवस्य माला ॥ 89 संख्योपलानामुदकस्य वापि। योनिर्वरिष्ठा विरजा वितन्वी वक्तुं शक्यं नेह गङ्गाजलानां शुष्मा इरा वारिवहा yshodaa। गुणाख्यानं परिमातुं तथैव ॥ 97 विश्वावती चाकृतिरिष्टिरिद्धा तस्मादिमान्परया श्रद्धयोक्ताप. मा. 320 -2553 - Page #74 -------------------------------------------------------------------------- ________________ 13. 27.98] महाभारते [ 18. 28. 15 न्गुणान्सञ्जिआह्नवीजांस्तथैव । गुणैः समुदितः सर्वैर्वयसा च समन्वितः । भजेद्वाचा मनसा कर्मणा च तस्माद्भवन्तं पृच्छामि धर्म धर्मभृतां वर ॥ 1 भक्त्या युक्तः परया श्रद्धधानः ॥ 98 क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम । लोकानिमांस्त्रीन्यशसा वितत्य ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ॥ 2 सिद्धि प्राप्य महतीं तां दुरापाम् । तपसा वा सुमहता कर्मणा वा श्रुतेन वा। गङ्गाकृतानचिरेणैव लोका ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥ 3 __ न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ॥ 99 भीष्म उवाच । तव मम च गुगैर्महानुभावा ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभित्रिभिः । जुषतु मतिं सततं स्वधर्मयुक्तैः । परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥ 4 अभिगतजनवत्सला हि गङ्गा बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः । भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥ 100 / पर्याये तात कस्मिंश्चिद्राह्मणो नाम जायते ॥ 5 भीष्म उवाच । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । इति परममतिर्गुणाननेका मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥ 6. शिलरतये त्रिपथानुयोगरूपान् । द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः । बहुविधमनुशास्य तथ्यरूपा मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥ 7 गगनतलं द्युतिमान्विवेश सिद्धः ॥ 101 स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप । शिलवृत्तिस्तु सिद्धस्य वाक्यैः स्ण्बोधित्स्त्दा। प्रायागर्दभयुक्तेन रथेनेहाशुगामिना ॥ 8 गङ्गामुपास्य विधिवत्सिद्धि प्राप्तः सुदुर्लभाम् ॥ स बालं गर्दभं राजन्वहन्तं मातुरन्तिके । तस्मात्त्वमपि कौन्तेय भक्त्या परमया युत्ः। निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥ 9 गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् । / 103 तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी । वैशंपायन उवाच । उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥ 10 श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् । ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते । युधिष्ठिरः परां प्रीतिमगच्छद्भातृभिः सह ॥ 104 आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति । / 11 इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा। अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् । गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ॥ स्वयोनि मानयत्येष भावो भावं निगच्छति ॥ 12 इति श्रीमहाभारते अनुशासनतपर्वणि एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः । सप्तविंशतितमोऽध्यायः ॥ 27 ॥ अवतीर्य रथात्तर्ण रासभी प्रत्यभाषत ॥ 13 बेहि रासभि कल्याणि माता मे येन दूषिता । युधिष्ठिर उवाच । कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥ प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भ्वान्। / केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् । --- 2554 - 28 Page #75 -------------------------------------------------------------------------- ________________ 13. 28. 15 ] अनुशासनपर्व [ 18. 29. 13 29 तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥ 15 / चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन ॥ 28 ग्र्द्भ्युवाच्। इति श्रीमहाभारते अनुशासनपर्वणि ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह । अष्टाविंशोऽध्यायः ॥ 28 ॥ जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् । / एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति । भीष्म उवाच । तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ 17 एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः । मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि । . अतिष्ठदेकपादेन वर्षाणां शतमच्युत ॥ 1 कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥ 18 तमुवाच ततः शक्रः पुनरेव महायशाः । मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ॥ 2 मतङ्ग उवाच । मा कृथाः साहसं पुत्र नैष धर्मपथस्तव । अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् । अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥ 3 कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥ 19 मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् । ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् । चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥ 4 अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् । / 20 तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति । एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः । स जायते पुल्कसो वा चण्डालो वा कदाचन ॥ 5 ततो गत्वा महारण्यमतप्यत महत्तपः ॥ 21 पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते । ततः संतापयामास विबुधास्तपसान्वितः । स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥ 6 मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥ 22 ततो दशगुणे काले लभते शूद्रतामपि । तं तथा तपसा युक्तमुवाच हरिवाहनः । शद्रयोनावपि ततो बहुशः परिवर्तते ॥ 7 मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥ 23 ततत्रिंशद्गुणे काले लभते वैश्यतामपि । वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि । वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥ 8 यच्चाप्यवाप्यमन्यत्ते सर्व प्रब्रूहि माचिरम् ॥ 24 ततः षष्टिगुणे काले राजन्यो नाम जायते । मतङ्ग उवाच । राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥ 9 ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः । ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् । गच्छेयं तदवाप्येह वर एष वृतो मया ॥ 25 ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ॥ 10 एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः । ततस्तु द्विशते काले लभते काण्डपृष्ठताम् । ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥ 26 काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥ 11 श्रेष्ठं यत्सर्वभूतेषु तपो य्न्नातिव्र्त्ते। ततस्तु त्रिशते काले लभते द्विजतामपि । सदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि । / 27 / तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥ 12 देवतासुरमत्र्येषु यत्पवित्रं परं स्मृतम् । ततश्चतुःशते काले श्रोत्रियो नाम जायते । - 2555 - Page #76 -------------------------------------------------------------------------- ________________ 13. 29. 13 ] महाभारते [ 13. 31. 4. श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥ 13 / ब्राह्मण्यं यदि दुष्प्रापं त्रिभिवणैः shtkrto। तदैव क्रोधहा~ च कामद्वेषौ च पुत्र्क्। सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मान्वाः॥9 अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ॥ 14 यः पापेभ्यः पापतमस्तेषामधम एव स्ः। तांश्चेन्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् । ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥ 10 भथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥ 15 हुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् । मतङ्ग संप्रधायैतद्यदहं त्वामचूचुदम् । दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥ 11 वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्ल्भ्म्॥16 एकारामो ह्यहं शक्र निद्वंद्वो निष्परिग्रहः । इति श्रीमहाभारते अनुशासनपर्वणि अहिंसादमदानस्थः कथं नामि विप्रताम् ॥ 1: एकोनत्रिंशोऽध्यायः ॥ 29 ॥ यथाकामविहारी स्यां कामरूपी विहंगमः । ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् । . भीष्म उवाच । यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ॥ 13 एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः । इन्द्र उवाच । भतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ॥ 1 छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भ्विस्स्य्सि॥14 सुदुष्करं वहन्योगं कशो धमनिसंततः । भीष्म उवाच । त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ॥ 2 एवं तस्मै वरं दत्त्वा वास्वोऽन्त्र्धीय्त्। . . तं पतन्तमभिद्रुत्य परिजग्राह वासवः । प्राणांस्त्यत्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ॥ 15 वराणामीश्वरो दाता सर्वभूतहिते रतः । / 3 एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत । शक्र उवाच । तञ्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ॥ 16 मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः । इति श्रीमहाभारते अनुशासनपर्वणि पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ॥ 4 -triNsho'dhyaayH||30|| ब्राह्मणे सर्वभूतानां योगक्षेमः स्माहित्ः। ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ॥ 5 युधिष्ठिर उवाच । ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते । श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह । ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥ 6 सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ॥ 1 बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः । विश्वामित्रण च पुरा ब्राह्मण्यं प्राप्तमित्युत । पर्याये तात कस्मिंश्चिद्राह्मण्यमिह विन्दति ॥ 7 श्रयते वदसे तच्च दुष्प्रापमिति सत्तम ॥ 2 मतङ्ग उवाच । वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः । किं मां तुदसि दुःखातं मृतं मारयसे च माम्। तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥ 3 तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ॥ 8 / स केन कर्मणा प्राप्तो ब्राह्मण्यं राज्स्त्त्म्। . -2556 Page #77 -------------------------------------------------------------------------- ________________ 13. 31. 4) अनुशासनपर्व [ 13 31. 38 वरेण तपसा वापि तन्मे व्याख्यातुमर्हसि ॥ 4 | तत्र तं राजशार्दू निवसन्तं महीपतिम् । भीष्म उवाच्। आगत्य हेहया भूयः पर्यधावन्त भारत ॥ 19 शृणु राजन्यथा राजा वीतहव्यो mhaayshaaH। स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः । क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥ 5 देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥ 20 मनोर्महात्मनस्तात प्रजाधर्मेण शासतः । स तु युद्धे महाराज दिनानां दशतीर्दश । बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥ 6 हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् । / 21 तस्यान्ववाये द्वौ राजनराजानौ स्ण्ब्भूव्तुः। हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः । हेहयस्तालजवश्व वत्सेषु जयतां वर । / 7 दिवोदासः पुरी हित्वा पलायनपरोऽभवत् । / 22 हेयस्य तु पुत्राणां दशसु स्त्रीषु भार्त्। . स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः । शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ॥ 8 जगाम शरणं राजा कृताञ्जलिररिंदम । / 23 तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् । राजोवाच । धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥ 9 भगवन्वैतहव्यमें युद्धे वंशः प्रणाशितः । काशिष्वपि नृपो राजन्दिवोदासपितामहः । अहमेकः परिघुनो भवन्तं शरणं गतः । / 24 हर्यश्व इति विख्यातो बभूव जयतां वरः । / 10 शिष्यस्नेहेन भगवन्स मां रक्षितुमईसि । स बीतहव्यदायादैरागत्य पुरुषर्षभ । निःशेषो हि कृतो वंशो मम तैः पाप्क्र्म्भिः॥25 गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः ॥ 11 तमुवाच महाभागो भरद्वाजः प्रतापवान् । तंतु हत्वा नरवरं हेहयास्ते म्हार्थाः। न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥ 26 प्रतिजग्मुः पुरी रम्यां वत्सानामकुतोभयाः ॥ 12 अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते । हर्यश्वस्य तु दायादः काशिराजोऽभ्यपिच्यत । वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ॥ 27 सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः ॥ 13 ततः इष्टिं चकारर्पिस्तस्य वै पुत्रकामिकीम् । स पालयन्नेव महीं धर्मात्मा kaashinndnH। अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः । / 28 तैर्वीतहव्यैरागत्य युधि सवैर्विनिर्जितः ॥ 14 स जातमात्रो ववृधे समाः सद्यस्त्रयोदश । तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् । वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ॥ 29 सौदेविस्त्वथ काशीशो दिवोदासोऽभ्य्स्सिच्य्त्॥15 योगेन च समाविष्टो भरद्वाजेन धीमता । दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् । तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत् ॥ वाराणसी महातेजा निर्ममे शक्रशासनात् ॥ 16 ततः स कवची धन्वी बाणी दीप्त इवानलः । विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम् । प्रययौ स धनुर्धन्वन्विवर्षरिव तोयदः ॥ 31 नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् । / 17 तं दृष्ट्वा परमं हर्ष सुदेवतनयो ययौ । गङ्गायां उत्तरे कूले वप्रान्ते राजसत्तम । मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥ 32 गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ॥ 18 / ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् । -2557 - Page #78 -------------------------------------------------------------------------- ________________ 13. 31. 33] महाभारते [13. 31. 62 कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत ॥ 33 उत्सादितश्च विषयः काशीनां रत्नसंचयः ॥ 47 ततस्तु वैतहव्यानां वधाय स महीपतिः । एतस्य वीर्यदृप्तस्य हतं पुत्रशतं म्या। पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् ॥ 34 अस्येदानी वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ॥ 48 सरथः स त संतीय गङ्गामाश प्राक्र्मी। तमुवाच कृपाविष्टो भृगुर्धर्मभृतां व्र्ः। प्रययौ वीतहव्यानां पुरी परपुरंजयः ॥ 35 नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥ 49 वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् । एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः । निर्ययुनगराकारैः स्थैः पररथारुजैः ॥ 36 पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ॥ 50 निष्क्रम्य ते तरव्याघ्रा दंशिताश्चित्रयोधिनः । एवमप्यस्मि भगवन्कृतकृत्यो न संशयः । प्रतर्दनं समाजनुः शरवर्षेरुदायुधाः ॥ 37 यदेष राजा वीर्येण स्वजातिं त्याजितो मया ॥ 51 अझैश्च विविधाकारै रथौघैश्च युधिष्ठिर । अनुजानीहि मां ब्रह्मन्ध्यायस्वं च शिवेन माम् । अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥ 38 त्याजितो हि मया जातिमेष राजा भृगूद्वह ॥ 52 अस्त्रैरस्राणि संवार्य तेषां राजा प्रतर्दनः । ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः । जघान तान्महातेजा वज्रानलसमैः शरैः ॥ 39 यथागतं महाराज मुक्त्वा विषमिवोरगः ॥ 53 कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः । भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः । अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥ 40 वीतहव्यो महाराज. ब्रह्मवादित्वमेव च ॥ 54 हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ । तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः । प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥ 41 शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥ 55 ययौ भृगुं च शरणं वीतहव्यो नराधिपः । ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां प्ते। अभयं च ददौ तस्मै राज्ञे राज्ञ्भृगुस्त्था। यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ॥ 56 ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ॥ 42 स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् । अथानुपदमेवाशु त्त्राग्च्छ्त्प्र्त्र्द्न्ः। पुत्रो गृत्समदस्यापि सुचेता अभवद्विजः ॥ 57 स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ 43 वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः । भो भो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः । विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ॥ 58 द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥ 44 वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः । स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा । श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ॥ 59 पूजयामास च ततो विधिना परमेण ह ॥ 45 तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः । उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् । प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ॥ 60 स चोवाच नृपस्तस्मै यदागमनकारणम् ॥ 46 तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः । अयं ब्रह्मन्नितो राजा वीतहव्यो विसयंताम् । / घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ॥ 61 अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः prnnaashitH। प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत । . -2558 - Page #79 -------------------------------------------------------------------------- ________________ 13. 31. 62] अनुशासनपर्व [13. 32. 24 शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥ 62 सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः। एवं विप्रत्वमगमद्वीतहव्यो नराधिपः । सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥ 10 भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥ 63 ये ते तपसि वर्तन्ते वने मूलफलाशनाः । तथैव कथितो वंशो मया गासमदस्तव । असंचयाः क्रियावन्तस्तान्नमस्यामि यादव ॥ 11 विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ 64 ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः। इति श्रीमहाभारते अनुशासनपर्वणि भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ॥ 12 एकत्रिंशत्तमोऽध्यायः ॥ 31 ॥ ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः । 32 . याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥ 13 युधिष्ठिर उवाच । प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः । के पूज्याः के नमस्कार्या मान्वैर्भ्र्त्र्स्स्भ्। आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूज्याम्य्ह्म्॥14 विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ 1 गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः । भीष्म उवाच । शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥ 15 सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥ 16 नारदस्य च संवादं वासुदेवस्य चोभयोः ॥ 2 भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः । नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान । निःसुखा निर्धना ये च तान्नमस्यामि याद्व्॥17 केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ॥ 3 निर्ममा निष्प्रतिद्वंद्वा निटका निष्प्रयोजनाः । बहुमानः परः केषु भवतो यान्नमस्यसि । अहिंसानिरता ये च ये च सत्यव्रता नराः । शक्यं चेच्छ्रोतुमिच्छामि ब्रह्येतद्धर्मवित्तम ॥ 4 दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥ 18 .. नारद उवाच । देवतातिथिपूजायां प्रसक्ता गृहमेधिनः । शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन । कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥ 19 त्वत्तोऽन्यः कः पुमाल्लोके श्रोतुमेतदिहार्हति ॥ 5 | येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते । वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् । शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ 20 स्थाणुं स्कन्दं तथा लक्ष्मी विष्णुं ब्रह्माणमेव च ॥ 6 ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः । वाचस्पतिं चन्द्रमसमपः पृथ्वी सरस्वतीम् । अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥ 21 सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥ 7 अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा । तपोधनान्वेदविदो नित्यं वेदपरायणान् । व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥ 22 mahAnvRiSNizArdUla सदा संपूजयाम्यहम् ॥ 8 अयोनीनग्नियोनींश्च ब्रह्मयोनीस्तथैव च । अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः । सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ॥ 23 संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ 9 / नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् । -2559 - Page #80 -------------------------------------------------------------------------- ________________ 18. 32. 24 ] महाभारते [ 18. 33. 17 लोक्ज्येस्स्त्थान्य्ज्ञ्यान्निस्स्त्थाण्स्त्मोनाल्लोक्भास्क्रान्॥24 / पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् । तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्य्दा॥ सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ॥ 3 पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥ 25 एतत्कृत्यतमं राज्ञो नित्यमेवेति ल्क्स्स्येत्। अस्मिल्लोके सदा ह्येते परत्र च सुख्प्र्दाः। यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ॥ 4 त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥ 26 ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् । ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च । / तेषु शान्तेषु तद्राष्ट्र सर्वमेव विराजते ॥ 5 नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥ 27 ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो य्था। नित्यं शमपरा ये च तथा ये चानसूयकाः । / तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ॥ 6 नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते॥28 अभिचारैरुपायैश्च दहेयुरपि तेज्सा। सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः । निःशेषं कुपिताः कुर्युरुप्राः सत्यपराक्रमाः ॥ 7 अधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ 29 नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः । तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् । कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥ 8 भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥ 30 विद्यन्तेषां साहसिका गुणास्तेषामतीव हि। अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये । कृपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥ 9 प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ 31 प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे । मातापित्रोणुरुषु च सम्यग्वर्तन्ति ये स्दा॥ सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ॥ 10 यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ 32 कृषिगोरक्ष्यमप्यन्ये भक्षमन्येऽप्यनुष्ठिताः । तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् । चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥ 11 सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ॥ 33 सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च । इति श्रीमहाभारते अनुशासनपर्वणि विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ । / 12 द्वात्रिंशत्तमोऽध्यायः ॥ 32 ॥ नानाकर्मसु युक्तानां बटुकर्मोपजीविनाम् । धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् । / 13 पितॄणां देवतानां च मनुष्योरगरक्षसाम् । . युधिष्ठिर उवाच्। पुरोहिता महाभागा ब्राह्मणा वै नराधिप ॥ 14 किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह । नैते देवैन पितृभिन गन्धर्वैन राक्षसैः । किं कुर्वन्कर्म नृपतिरुभौ लोकौ समभुते ॥ 1 नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः । / 15 भीष्म उवाच । अदैवं दैवतं कुर्युदैवतं चाप्यदैवतम् । एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत । यमिच्छेयुः स राजा स्याद्यं द्विष्णुः स पराभवेत् ॥ ब्राह्मणानामनुष्ठानमत्यन्तं सुख्मिच्छ्ता॥ परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः । श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥ 2 निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः । - 2560 - Page #81 -------------------------------------------------------------------------- ________________ 13. 33. 17] अनुशासनपर्व [ 13. 34. 19 परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः । / 17 ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देव्ताः। ब्राह्मणा ये प्रशंसन्ति पुरुषः स प्रवर्धते । पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥ 5 ब्राह्मणेयः पराक्रुष्टः पराभूयात्क्षणाद्धि सः । / 18 आदित्यश्चन्द्रमा वायुभूमिरापोऽम्बरं दिशः । शका यवनकाम्बोजास्तास्ताः क्षात्रेयजातयः । सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ॥ 6 वृषलत्वं परिगता ब्राह्मणानामदर्शनात् । / 15 न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते । मिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः । देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥ 7 कौलाः सर्पा माहिषकास्तास्ताः क्स्स्त्रिय्जात्य्ः॥20 ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा । वृषलत्वं परिगता ब्राह्मणानामदर्शनात् । तथैव देवता राजन्नात्र कार्या विचारणा ॥ 8 श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर । / 21 तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः । यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम । न च प्रेत्य विनश्यन्ति गच्छन्ति परमां ग्तिम्॥9 ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥ 22 / येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः । परिवादो द्विजातीनां न श्रोतव्यः कथंचन । तेन तेनैव प्रीयन्ते पितरो देवतास्तथा । / 10 आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा । / 23 ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्र्जाः। न स जातो जनिष्यो वा पृथिव्यामिह कश्चन । यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥ 11 यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥ 24 वेदेष मार्ग स्वर्गस्य तथैव नरकस्य च । दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी । आगतानागते चोभे ब्राह्मणो द्विपदां वरः । दुर्धरा पृथिवी मूळ दुर्जया ब्राह्मणा भुवि । / 25 ब्राह्मणो भरतश्रेष्ठ स्वधर्म वेद मेधया ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् । त्रयस्त्रिंशत्तमोऽध्यायः ॥ 33 / / न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥ 34 ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः । भीष्म उवाच । कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥ 14 ब्राह्मणानेव सततं भृशं संप्रतिपूजयेत् । क्षत्रियाणां प्रतपतां तेजसा च बलेन च । एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 1 ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥ 15 एते भोगैरलंकारैरन्यैश्चैव किमिच्छ्कैः। भृगधोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् । सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः । / भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥ 16 अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ॥ 2 . चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः । जायतां ब्रह्मवर्चस्वी राष्ट्र वै ब्राह्मणः shuciH। प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥ 17 महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥ 3 यत्किंचित्कथ्यते लोके श्रूयते पश्यतेऽपि वा। ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम् । सर्व तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥ 18 वासयेत गृहे राजन्न तस्मात्परमस्ति वे ॥ 4 / अत्राप्युदाहरन्तीममितिहासं पुरातनम् । म.भा. 121 -2561 - Page #82 -------------------------------------------------------------------------- ________________ 13. 34. 19 ] महाभारते [ 18. 35. 16 संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥ 19 सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः । वासुदेव उवाच । गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥ 2. मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे । सर्वानो द्विषतस्तात ब्राह्मणा जातमन्यवः । केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥ 20 गीर्भिर्न्न्युक्ताभिर्भिह्न्युर्पूजिताः॥ 3 अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः । पृथिव्युवाच । सष्ट्या द्विजातीन्धाता हि यथापूर्व समादधत् ॥ 4 ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् । न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधि । ब्राह्मणान्सेवमानस्य रजः सर्व प्रणश्यति ॥ 21 गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ॥ 5 अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते । स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति । अपरेषां परेषां च परेभ्यश्चैव ये परे ॥ 22 प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ॥ .6 ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते । न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता । अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् । / 23 शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥ 7 यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति । श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी । तथा दुश्चरितं कर्म पराभावाय कल्पते । / 24 स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ॥ 8 पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् । हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः । . तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् ॥ 25 अग्रभोज्याः प्रसूतीनां श्रिया ब्रायानुकल्पिताः । / तेषामेव प्रभावेन सहस्रनयनो ह्यसौ । श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया । शतक्रतुः समभवत्पश्य माधव यादृशम् ॥ 26 दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ । / 10 इच्छन्भूतिं च कीर्ति च लोकांश्च मधुसूदन । यञ्चैव मानुषे लोके यच्च देवेषु किंचन । ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् । / 27 सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ॥ 11 इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः । इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ । साधु साध्वित्यथेत्युक्त्वा मेदिनी प्रत्यपूजयत् । / 28 विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥ 12 एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् । भूयस्तेषां बलं मन्ये यथा राज्ञ्य्स्त्प्स्विन्ः। . सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ 29 दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥ 13 इति श्रीमहाभारते अनुशासनपर्वणि सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे । ctustriNshttmo'dhyaayH||34|| वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे । / 14 कर्पासमृदवः केचित्तथान्ये मकरस्पृशः । भीष्म उवाच । विभाध्यघातिनः केचित्तथा चक्षुहणोऽपरे ॥ 15 जन्मनैव महाभागो ब्राह्मणो नाम जायते । सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे । नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥ 1 विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥ 16 - 2562 - Page #83 -------------------------------------------------------------------------- ________________ 13. 35. 17 ] अनुशासनपर्व [ 13, 36. 19 मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा । ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ॥ 17 प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥ 6 किराता यवनाश्चैव तास्ता क्षत्रियजातयः । ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् । वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥ 18 समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः । / ब्राह्मणानां परिभवादसुराः सलिलेशयाः । यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्नामि मेधया । ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥ 19 समाधिमात्मनो नित्यमनुलोममचिन्तयन् ॥ 8 अशक्यं स्प्रष्टुमाकाशभचाल्यो हिमवान्गिरिः । / | सोऽहं वागग्रसृष्टानां रसानामवलेहकः । अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि । / 20 स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ 9 न ब्राह्मणविरोधेन शक्या शास्तुं व्सुण्ध्रा। एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् । ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥ 21 यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥ 10 तान्पूजयस्व सततं दानेन परिचर्यया । एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा । यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् । / 22 युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत । / 11 प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ । दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् । प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ । / 23 पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि सोम उवाच । पञ्चत्रिंशत्तमोऽध्यायः ॥ 35 ॥ ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा । भुजवीर्या हि राजानो वागस्नाश्च द्विजातयः ॥ 13 भीष्म उवाच । प्रवसन्वाप्यधीयीत बहीर्दुर्वसतीर्वसन् । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ॥ 14 शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर । / 1 अपि चेजातिसंपन्नः सर्वान्वेदान्पितुहे । शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः । श्लाघमान इवाधीयेदाम्य इत्येव तं विदुः ॥ 15 विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् । / 2 / भूमिरेतौ निगिरति सर्पो बिलशयानिव । केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि । राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 16 श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः । / 3 अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः । शम्बर उवाच । गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ 17 नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् । / इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् । शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥ 4 ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥ 18 श्रुत्वा च नावजानामि नापराध्यामि कर्हि चित् । भीष्म उवाच । अभ्याननुपृच्छामि पादौ गृह्णामि धीमताम् ॥ 5. श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् । - 2563 - Page #84 -------------------------------------------------------------------------- ________________ 13. 36. 19 ] महाभारते [ 13. 38.4 द्विजान्संपूजयामास महेन्द्रत्वमवाप च ॥ 19 सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥ 11 .. इति श्रीमहाभारते अनुशासनपर्वणि भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः । षट्त्रिंशत्तमोऽध्यायः ॥ 36 ॥ आन्वीक्षिकी तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ 12 हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः । युधिष्ठिर उवाच । आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥ 13 अपूर्व वा भवेत्पात्रमथ वापि चिरोषितम् । सर्वामिशङ्की मूढश्व बालः कटुकवागपि । दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ॥ 1 बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः॥ 14 भीष्म उवाच । यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते । एवं संभाषणार्थाय सर्वशास्त्रवधाय च । क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम् । अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिसाः ॥ यो यो याचेत यत्किचित्सर्वं दद्याम इत्युत ॥ 2 श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः । अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम । अनुरुन्ध्याद्वहुज्ञांश्च सारज्ञांश्चैव पण्डितान् । / 16 पीडयन्भृत्यवर्ग हि आत्मानमपकर्षति ॥ 3 लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च । अपूर्व वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् । एवं नरो वर्तमानः शाश्वतीरेधते समाः । / 17 दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ॥ 4 ऋणमुन्मुच्य देवानामृषीणां च तथैव च । : ___ युधिष्ठिर उवाच । पितॄणामथ विप्राणामतिथीनां च पञ्चमम् । / 18 अपीडया च भृत्यानां धर्मस्याहिंसया तथा । पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा । पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् ॥ 5 एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥ 19 मीष्म उवाच । इति श्रीमहाभारते अनुशासनपर्वणि ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः । सप्तत्रिंशत्तमोऽध्यायः ॥ 37 ॥ सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥ 6 अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सक्रियाम् । युधिष्ठिर उवाच । तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ॥ 7 स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम । अक्रोधः सत्यवचनमहिंसा दम आर्जवम् । स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह ॥ 1 अद्रोहो नातिमानश्च हीस्तितिक्षा तपः शमः ॥ 8 भीष्म उवाच । यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत । / अत्राप्युदाहरन्तीममितिहासं पुरातनम् । भावतो विनिविष्टानि तत्पात्रं मानमर्हति ॥ 9 / नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥ 2 तथा चिरोषितं चापि संप्रत्यागतमेव c। लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा । अपूर्व चैव पूर्व च तत्पात्रं मानमर्हति ॥ 10 / ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥ 3 अप्रामाण्यं च वेदानां शास्त्राणां चातिल्न्य्च्न्म्। / तां दृष्ट्वा चारुसर्वाङ्गी पप्रच्छाप्सस्सं मुनिः । -2564 - Page #85 -------------------------------------------------------------------------- ________________ 13. 38. 41 अनुशासनपर्व 113. 38. 30 संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥ 4 | न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन । एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् । न ज्ञातिकुलसंबन्धास्त्रियस्तिष्ठन्ति भर्तृषु ॥ 18 विषये सति वक्ष्यामि समर्थां मन्यसे च माम् । / 5 यौवने वर्तमानानां मृष्टाभरणवाससाम् । नारद उवाच । नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः ॥ 19 न त्वामविषये भद्रे नियोक्ष्यामि कथंचन । याश्च शश्वद्वहुमता रक्ष्यन्ते दयिताः स्त्रियः । स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥ 6 अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः ॥ 20 भीष्म उवाच पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिताः नराः । एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः । यदि पुंसां गतिब्रह्म कथंचिन्नोपपद्यते । विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः । अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ 22 न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ॥ 8 अलाभात्पुरुषाणां हि भयात्परिजनस्य च । तामुवाच स देवर्षिः सत्यं vada sumdhyme। वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ 23 मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥ 9 चलस्वभावा दुःसेव्या दु ह्या भावतस्तथा । इत्युक्ता सा कृत्म्तिर्भ्व्च्चारुहासिनी। प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥ 24 स्त्रीदोषाशाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ॥ 10 नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । पञ्चचूडोवाच । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ 25 कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ 11 / दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः ॥ 26 न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै॥ कामानामपि दातारं कर्तारं मानसान्त्वयोः । स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥ 12 रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ 27 समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् । न कामभोगान्बहुलान्नालंकारार्थसंचयान । पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम ॥ 13 तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् । / 28 असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्र्भो। अन्तकः शमनो मृत्युः पातालं वडवामुखम् । पापीयसो नरान्यद्वै लजां त्यक्त्वा भजामहे । / 14 क्षुरधारा विषं सपों वह्निरित्येकतः स्त्रियः ॥ 29 स्त्रियं हि यः प्रार्थयते संनिकर्ष च गच्छति । यतश्च भूतानि महान्ति पञ्च ईपञ्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ 15 यतश्च लोका विहिता विधात्रा । अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । / यतः पुमांसः प्रमदाश्च निर्मितामर्यादायाममर्यादाः स्त्रियस्तिष्टन्ति भर्तृषु । / 16 स्तदैव दोषाः प्रमदासु नारद ॥ 30 नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः । इति श्रीमहाभारते अनुशासनपर्वणि विरूपं रूपवन्तं वा पुमानित्येव भुते ॥ 17 अष्टत्रिंशत्तमोऽध्यायः ॥ 38 ॥ - 2565 - Page #86 -------------------------------------------------------------------------- ________________ 13. 39. 1] महाभारते [13. 40. 14 युधिष्ठिर उवाच । भीष्म उवाच । इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः । एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन । मोहेन परमाविष्टा देवादिष्टेन पार्थिव । यथा ब्रवीषि कौरव्य नारी प्रति जनाधिप ॥ 1 स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ॥ 1 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । अत्र मे संशयस्तीव्रो हृदि संपरिवर्तते । यथा रक्षा कृता पूर्व विपुलेन महात्मना ॥ 2 कथमासां नराः सङ्गं कुर्वते कुरुनन्दन । प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ । . स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ॥ 2 यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥ 3 . इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् । न हि स्त्रीभ्यः परं पुत्र पापीयः किंचिदस्ति वै। प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥ 3 अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो । एता हि मयमायाभिर्वश्चयन्तीह मानवान् । न चासां मुच्यते कश्चित्पुरुषो ह्स्त्माग्त्ः॥ क्षुरधारा विषं सर्पो मृत्युरित्येकत: स्त्रियः ॥ 4 इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् । गावो नवतृणानीव गृहन्त्येव नवान्नवान् ॥ 4 स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ 5 शम्बरस्य च या माया या माया नमुचेरपि । अथाभ्यगच्छन्देवास्ते पितामहमरिंदम । बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥ 5 निवेद्य मानसं चापि तूष्णीमासम्नवाङ्मुखाः । / हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति c। तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः । अप्रियं प्रियवाक्यैश्च गृहते कालयोगतः ॥ 6 मानवानां प्रमोहाथं कृत्या नार्योऽसृज्त्प्र्भुः॥ ॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् । स्त्रीबुद्ध्या न विशिष्यते ताः स्म रक्ष्याः कथं न्रैः॥ असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥ 8 अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । ' ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ 8 ताः कामलुब्धाः प्रमदाः प्रामनन्त नरांस्तदा । / 9 स्त्रीणां बुद्धयुपनिष्कर्षादर्थशास्त्राणि शत्रुहन् । क्रोधं कामस्य देवेशः सहायं चासजत्प्रभुः । बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥ 9 असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥ 10 संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु । न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः । अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रिय्ः॥10 निरिन्द्रिया अमत्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥ 11 कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् । शय्यासनमलंकारमन्नपानमनार्यताम् । तन्मे हि महाबाहो कुरूणां वंशवर्धन ॥ 11 दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्र्जाप्तिः॥12 यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथंचन । न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन । कर्तुं वा कृतपूर्वा वा तन्मे वाख्यातुमर्हसि ॥ 12 अपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥ 13 इति श्रीमहाभारते अनुशासनपर्वणि एकोनत्रिंशत्तमोऽध्यायः ॥ 31 ॥ वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा । - 2566 - Page #87 -------------------------------------------------------------------------- ________________ 13. 40. 14 ] अनुशासनपर्व [ 13. 40. 43 न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ 14 भवत्यथ मुहूर्तेन चण्डालसमदर्शनः । / 29 इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् । शिखी जटी चीरवासाः पुनर्भवति पुत्रक । यथा रक्षा कृता पूर्व विपुलेन गुरुस्त्रियः । / 15 / बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ॥ 30 ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः । गौरं श्यामं च कृष्णं च वर्ण विकुरुते पुनः । तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि । / 16 विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥ 31 तस्या रूपेण संमत्ता देव्ग्न्ध्र्व्दान्वाः। प्राज्ञो जडश्च मूकश्च हस्वो दीर्घस्तथैव च । विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः । / 17 . ब्राह्मणः क्षत्रियश्चैव वैश्यः शस्तथैव च । नारीणां चरितज्ञश्च देवशर्मा महामुनिः । प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥ 32 यथाशक्ति यथोत्साहं भाया तामभ्यरक्षत ॥ 18 शुकवायसरूपी च हंसकोकिलरूपवान् । पुरंदरं च जानीते परस्त्रीकामचारिणम् । सिंहव्याघ्रगजानां च रूपं धारयते पुनः । / 33 तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥ 19 दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च । स कदाचिदृषिस्तात यज्ञं क्र्तुम्नास्त्दा। सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥ 34 भार्यासंरक्षणं कार्य कथं स्यादित्यचिन्तयत् । / 20 चतुष्पाद्वहुरूपश्च पुनर्भवति बालिशः । रक्षाविधानं मनसा स विचिन्त्य महातपाः । मक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥ 35 आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥ 21 न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् । यसकारो गमिष्यामि रुचिं चेमां sureshvrH। अपि विश्वकृता तात येन सृष्टमिदं जगत् ॥ 36 पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥ 22 पुनरन्तर्हितः शक्रो दृश्यते ज्ञ्यान्च्क्स्सुस्सा। अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् । वायुभूतश्च स पुनर्देवराजो भवत्युत । / 37 स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥ 23 एवं रूपाणि सततं कुरुते पाकशासनः । इत्युक्तो विपुलस्तेन तपस्वी निय्तेन्द्रिय्ः॥ तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥ 38 सदैवोग्रतपा राजन्नम्यर्कसदृशा तिः ॥ 24 यथा रुचिं नावलिहेदेवेन्द्रो भृगुसत्तम । धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत । तावुपहितं न्यस्तं हविः श्वव दुरात्मवान ॥ 39 पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥ 25 एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा । कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने। देवशर्मा महाभागस्ततो भरतसत्तम । / 40 वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥ 26 विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् । ततः स भगवांस्तस्मै विपुलाय महात्मने । रक्षां च परमां चक्रे देवराजान्महाबलात् । / 41 पाचचक्षे यथातत्त्वं मायां शक्रस्य भारत । / 27 किं नु शक्यं मया कतुं गुरुदाराभिरक्षणे । बहुमायः स विप्रर्षे बलहा पाकशासनः । मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥ तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः । / 28 / नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः । किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः । | उटजं वा तथा ह्यस्य नानाविधसरूपता ॥ 43 -2567 - Page #88 -------------------------------------------------------------------------- ________________ 13. 40. 44] महाभारते [13. 41. 12 वायुरूपेण वा शक्रो गुरुपत्नी प्रधर्षयेत् । यं कालं नागतो राजन्गुरुस्तस्य महात्मनः । तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै ॥ 44 / क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥ 5 ॥ अथ वा पौरुषेणेयमशक्या रक्षितुं म्या॥ इति श्रीमहाभारते अनुशासनपर्वणि बहुरूपो हि भगवान् यते हरिवाहनः । / 45 चत्वारिंशोऽध्यायः ॥ 40 ॥ सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् । 41 गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् ॥ 46 भीष्म उवाच । याच्छिष्टामिमां पत्नी रुचिं पश्येत मे गुरुः । / ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः । शप्स्यत्यसंशयं कोपादिव्यज्ञानो महातपाः ॥ 47 इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥ 1 न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः । रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप । मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥ दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥ 2 अवश्यकरणीयं हि गुरोरिह हि शासनम् । स ददर्श तमासीनं विपुलस्य कलेवरम् । यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥ 49 निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥ 3 योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् । रुचिं च रुचिरापाङ्गी पीनश्रोणिपयोधराम् । निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥ 50 पद्मपत्रविशालाक्षी संपूर्णेन्दुनिभाननाम् ॥ 4 यथा हि शून्यां पथिकः सभामध्यावसेत्पथि । सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह । तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥ 51 रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥ 5 असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः । उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा। एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥ 52 निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥ 6 इत्येवं धर्ममालोक्य वेदवेदांश्च srvshH। तामावभाषे देवेन्द्रः साना प्र्म्व्ल्गुना। तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥ 53 / त्वदर्थमागतं विद्धिं देवेन्द्रं मां शुचिस्मिते ॥ . इति निश्चित्य मनसा रक्षां प्रति स भार्गवः । क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै । आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥ 54 तत्पर्याप्नुहि मां सुधु पुरा कालोऽतिवर्तते ॥ 8 गुरुपत्नीमुपासीनो विपुलः स म्हात्पाः। तमेक्वादिनं शक्रं शुश्राव विपुलो मुनिः। . उपासीनामनिन्द्याङ्गी कथाभिः समलोभयत् । / 55 गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ॥ 9 नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः । न शशाक च सा राज्ञ्प्र्त्युत्थातुम्निन्दिता। विवेश विपुलः कायमाकाशं पवनो यथा ॥ 56 वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥ 10 लक्षणं लक्षणेनैव वदनं वदनेन च । आकारं गुरुपल्यास्तु विज्ञाय स भृगूद्वहः । अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः । / 57 निजग्राह महातेजा योगेन ब्ल्व्त्प्र्भो। ततो विष्टभ्य विपुलो गुरुपन्याः कलेवरम् । / बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि स्ः॥11 उवास रक्षणे युक्तो न च सा तमबुध्यत । / 58 / तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः । - 2568 - Page #89 -------------------------------------------------------------------------- ________________ 13. 41. 12 ] अनुशासनपर्व [ 13. 42.4 उवाच वीडितो राजस्तां योगबलमोहिताम् ॥ 12 अकिंचिदुक्त्वा ब्रीडितस्तत्रैवान्तरधीयत ॥ 27 एटेहीति ततः सा तं प्रतिवक्तुमियेष c। मुहूर्तयाते शके तु देवशर्मा महातपाः । स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥ 13 कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥ 28 भोः किमागमने कृत्यमिति तस्याश्च निःस्ता। आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् । वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूपिता ॥ 14 रक्षितां गुरवे भायां न्यवेदयदनिन्दिताम् ॥ 29 वीडिता सा त तद्वाक्यमुक्त्वा परवशा त्दा। अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः । पुरंदरश्च संत्रस्तो बभूव विमनास्तदा । / 15 . विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥ 30 स तद्वैकृतमालक्ष्य देवराजो विशां प्ते। विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया । अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा । / 16 निवेदयामास तदा विपुलः शक्रकर्म तत् ॥ 31 ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् । / तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् । प्रतिबिम्बमिवादर्श गुरुपत्न्याः शरीरगम् ॥ 17 बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ 32 स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः । विपुलस्य गुरौ वृत्ति भक्तिमात्मनि च प्रभुः । प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो । / 18 धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥ 33 विमुच्य गुरुपत्नी तु विपुलः सुमहातपाः । प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् । स्वं कलेवरमाविश्य शक्र भीतमथाब्रवीत् ॥ 19 वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः । अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर । अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥ 34 न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥ 20 तथैव देवशर्मापि सभार्यः स महातपाः । किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् । निर्भयो बलवृत्रघ्नाच्चचार विजने जने ॥ 35 गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥ 21 इति श्रीमहाभारते अनुशासनपर्वणि जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् । ekctvaariNsho'dhyaayH||41|| मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् । / 22 नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा । भीष्म उवाच्। कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ॥ 23 विपुलस्त्वकरोत्तीव्र तपः कृत्वा गुरोर्वचः । स च घोरतपा धीमान्गुरुमे पापचेतसम् । तपोयुक्तमथात्मानममन्यत च वीर्यवान् ॥ 1 दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥ 24 स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते । नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः । चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ॥ 2 मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥ 25 / उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः । अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे । कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ 3 मावसंस्था न तपसामसाध्यं नाम किंचन ॥ 26 / अथ काले व्यतिक्रान्ते कस्मिंश्चित्करुनन्दन । तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः । | रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ॥ 4 म. भा. 322 -2569 - Page #90 -------------------------------------------------------------------------- ________________ 13. 42.5] महाभारते [13. 42. 33 एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना । तयोविस्पर्धतोरेवं शपथोऽयमभूत्तदा । बिभ्रती परमं रूपं जगामाथ विहायसा ॥ 5 मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः । / 20 तस्याः शरीरात्पुष्पाणि पतितानि महीतले । आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै । तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ 6 विपुलस्य परे लोके या गतिः सा भवेदिति ॥ 21 तान्यगृहात्ततो राजन्रुचिर्नलिनलोचना । एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् । तदा निमत्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥ 7 एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ॥ 22 तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती । मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः । भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ 8 अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ॥ 23 पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी । एवं संचिन्तयन्नेव विपुलो राजसत्तम । आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेहान् ॥ 9 अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ॥ 24 पुष्पाणि तानि दृष्ट्वाथ त्दान्ग्गेन्द्र्व्रान्ग्ग्ना। ततः षडन्यान्पुरुषानः काश्चनराजतैः । भगिनी चोदयामास पुष्पार्थे चारुलोचना ॥ 10 अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥ 25 सा भत्रे सर्वमाचष्ट रुचिः सुरुचिरान्ना। कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै । भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥ 11 / विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ॥ 26 ततो विपुलमानाय्य देवशर्मा महातपाः । यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् । पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥ 12 विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥ 25 विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः । एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसंकरम् । स तथेत्यब्रवीद्राजस्तं च देशं जगाम ह ॥ 13 जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥ 28 यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् । स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः । अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥ 14 दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥ 29 ततः स तानि जग्राह दिव्यानि रुचिराणि च । तस्य चिन्तयतस्तात बह्वयो दिननिशा ययुः । प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥ 15 इदमासीनन्मनसि च रुच्या रक्षणकारितम् ॥ 30 संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः । लक्षणं लक्षणेनैव वदनं वदनेन च । ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥ 16 विधाय न मया चोक्तं सत्यमेतद्रोस्तदा ॥ 31 स वने विजने तात ददर्श मिथुनं नृणाम् । / एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा । चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥ 17 अमन्यत महाभाग तथा तच्च न संशयः । / 32 तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् । स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ । , एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ॥ 18 पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥ 33 त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नति त्थाप्र्ः। इति श्रीमहाभारते अनुशासनपर्वणि नेति नेति च तौ तात परस्परमथोचतुः ॥ 15 dvictvaariNsho'dhyaayH|| 42 // -2570 - Page #91 -------------------------------------------------------------------------- ________________ 13. 43. 1] अनुशासनपर्व [13. 43. 26 न च त्वं कृतवान्किचिदागः प्रीतोऽस्मि तेन ते॥ 12 भीष्म उवाच । यदि त्वहं त्वा दर्वृत्तमद्राक्षं द्विजसत्तम । तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् । शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥ 13 देवशर्मा महातेजा यत्तच्छृणु नराधिप । / 1 सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः । अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ॥ 14 देवशर्मोवाच । रक्षिता सा त्वया पुत्र मम चापि निवेदिता। किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने । अहं ते प्रीतिमांस्तात स्वस्ति मार्ग गमिष्यसि ॥ 15 ते त्वा जानन्ति निपुण आत्मा च रुचिरेव c॥2 भीष्म उवाच । __ विपुल उवाच । ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो। इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः । ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ॥ 3 मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥ 16 इदमाख्यातवांश्चापि ममाख्यानं महामुनिः । देवशर्मोवाच । मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥ 17 यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् । तस्माद्भवीमि पार्थ त्या स्त्रियः सर्वाः सदैव c। चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥ 4 उभयं दृश्यते तासु सततं साध्वसाधु च ॥ 18 ये च ते पुरुषा विप्र अझइभव्यन्ति हृष्टवत् । स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः । ऋतस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ 5 धारयन्ति महीं राजन्निमां सवनकाननाम् ॥ 19 न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् । असाध्व्यश्चापि दुर्वृत्ताः कुलम्न्यः पापनिश्चयाः । नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ 6 ॥ विज्ञेया लक्षणैदुष्टैः स्वगात्रसहजैर्नृप ॥ 20 कुर्वाणं हि नरं कर्म पापं रहसि स्र्व्दा। एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः । पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥ 7 अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ 21 ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मा निवेदकम् । / एता हि मनुजव्याघ्र तीक्स्स्न्नातीक्स्स्न्न्प्राक्र्माः। स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥ 8 नासामस्ति प्रियो नाम मैथुने संगमे नृभिः ॥ 22 अहोरात्रं विजानाति ऋतवश्चापि नित्यशः । एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ । पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥ 9 न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन । / 23 तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् । नासु स्नेहो नृभिः कार्यस्तथैवेर्ध्या जनेश्वर । नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥ 10 / खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ॥ 24 ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा । विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन । कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ 11 - सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥ 25 तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज । तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः । -2571 - Page #92 -------------------------------------------------------------------------- ________________ 13. 43. 26 ] महाभारते [13. 44. 25 नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योस्सित्ः॥ अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः । इति श्रीमहाभारते भनुशासनपर्वणि शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥ 12 त्रिचत्वारिंशत्तमोऽध्यायः ॥ 3 ॥ त्रिंशद्वर्षो दशवर्षी भार्यां विन्देत नग्निकाम् । एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥ 13 युधिष्ठिर उवाच । यस्यास्तु न भवेद्धाता पिता वा भरतर्षभ । यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च । नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा॥14 पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥ 1 त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती । भीष्म उवाच । चतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत् ॥ 15 अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः । प्रजनो हीयते तस्या रतिश्च भरतर्षभ । कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥ 2 अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥ 16 शीलवृत्ते समाज्ञाय विद्यां योनि च कर्म च । असपिण्डा च या मातुरसगोत्रा च या पितुः । भद्भिरेव प्रदातव्या कन्या गुणवते व्रे। इत्येतामनुगच्छेत तं धर्म मनुरब्रवीत् ॥ 17 ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥ 3 युधिष्ठिर उवाच । भावाह्यमावहेदेवं यो द्द्याद्नुकूल्त्ः। . शुल्कमन्येन दत्तं स्याहदानीत्याह चाप्र्ः। शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥ 4 बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥ 18 आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः । पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह । अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर । तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ 19. गान्धर्वमिति तं धर्म प्राहुर्धर्मविदो जनाः ॥ 5 . भीष्म उवाच । धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् । यत्किचित्कर्म मानुष्यं संस्थानाय प्रकृष्यते । असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥ 6 मत्रवन्मत्रितं तस्य मृषावादस्तु पातकः ॥ 20 हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् । भार्यापत्यत्विगाचार्याः शिष्योपाध्याय एव च । प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ॥ 7 मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥ 21 पश्चानां तु त्रयो धा द्वावधम्यौ युधिष्ठिर । न ह्यकामेन संवादं मनुरेवं प्रशंसति । पैशाच आसुरश्चैव न कर्तव्यौ कथंचन ॥ 8 अयशस्यमधयं च यन्मृषा धर्मकोपनम् ॥ 22 ब्राह्मः क्षात्रोऽथ गान्धर्व एते धा नरर्षभ । नैकान्तदोष एकस्मिंस्तहानं नोपलभ्यते । पृथग्वा यदि वा मिश्राः कर्तव्या नात्र sNshyH॥9 धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥ 23 तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु । बन्धुभिः समनुज्ञातो मत्रहोमो प्रयोजयेत् । वैश्यः स्वजाति विन्देत तास्वपत्यं समं भ्वेत्॥10 तथा सिध्यन्ति ते मत्रा नादत्तायाः कथंचन ॥ 24 ब्राह्मणी तु भवेज्येष्ठा क्षत्रिया क्षत्रियस्य तु। / यस्त्वत्र मत्रसमयो भार्यापत्योर्मिथः कृतः । रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥ 11 / तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥ 25 -2572 - Page #93 -------------------------------------------------------------------------- ________________ 13. 44. 26 अनुशासनपर्व [13. 44. 53 देवदत्तां पतिर्भायर्यां वेत्ति धर्मस्य शासनात् । / अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥ 39 सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति । / 26 ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः । युधिष्ठिर उवाच । आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुन्ः॥40 कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः । ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः । धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा ॥ 27 पिता मम महाराज बाह्रीको वाक्यमब्रवीत् ॥ 41 तस्मिन्नुभयतो दोपे कुर्वञ्छ्रेयः समाचरेत् । यदि वः शुल्कतो निष्टा न पाणिग्रहणं तथा । अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥ 28 लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ॥ 42 तत्त्वं जिज्ञासमानानां चक्षुभवतु नो भवान् । न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् । तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् । / 29 येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥ 43 भीष्म उवाच । प्रसिद्ध भाषितं दाने तेषां प्रत्यसनं पुनः । न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् । ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥ 44 न हि शुल्कपराः सन्तः कन्यां ददति कर्हि चित् । / न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा । अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः । न व भार्या तिव्या न विक्रेया कथंचन ॥ 45 अलंकृत्वा वहरवेति यो दद्यादनुकूलतः । / 31 ये च फ्रीणन्ति दासीवघे च विक्रीणते जनाः । तश्च तां च ददात्येव न शुल्कं विक्रयो न सः । भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥ 46 प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥ 32 अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः । दास्यामि भवते कन्यामिति पूर्व नभाषितम् । कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥ 47 ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥ 33 पाणिग्रहीता चान्यः स्यादत्र नो dhrmsNshyH। तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् । तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः । कन्यावरः पुरा दत्तो मरुद्भिरिति न श्रुतम् ॥ 34 तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् । / 48 नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् । तानेवं युवतः सर्वान्सत्यवान्वाक्यमब्रवीत् । तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥ 35 यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा । समीक्ष्य च भून्दोपान्स्ण्वासाद्विद्विस्सान्न्योः॥ कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥ 49 यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥ 36 / देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः । अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् । तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥ 50 जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् । लिखन्त्येव तु केषांचिदपरेषां शनैरपि । गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥ 37 इति ये संवदन्त्यत्र त एवं निश्चयं विदुः ॥ 51 पाणौ गृहीता तत्रैव विसृज्या इति मे पिता। तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते । अब्रवीदितरां कन्यामावहत्स तु कौरवः । / 38 सर्वमङ्गलमत्रं वै मृपावादस्तु पातकः ॥ 52 अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः । पाणिग्रहणमत्राणां निष्ठा स्यात्सप्तमे पदे । - 2573 - Page #94 -------------------------------------------------------------------------- ________________ 13. 44. 53] महाभारते [ 13. 45. 249 45 पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥ 53 भीष्म उवाच । अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् । यथैवात्मा तथा पुत्रः पुत्रेण दुहिता स्मा। परिक्रम्य यथान्यायं भाया~ विन्देहिजोत्तमः ॥ 54 तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः । ctushctvaariNsho'dhyaayH||44|| दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥ 13 ददाति हि स पिण्डं वै पितुर्मातामहस्य c। युधिष्ठिर उवाच । पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥ 14 कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन । अन्यत्र जातया सा हि प्रजया पुत्र ईहते । तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥ 1 दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते । / 15 भीष्म उवाच । दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् । या पुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् ॥ 2 विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥ 16 अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा। असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः । तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ॥ 3 आसुरादधिसंभूता धर्माद्विषमवृत्तयः ॥ 17 न तस्या मत्रवत्कार्य कश्चित्कुर्वीत किंचन ॥ 4 अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत । धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥ 18 तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः । / 5 यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति । एतत्तु नापरे चक्रुर्न परे जातु साधवः । कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥ साधूनां पुनराचारो गरीयो धर्मलक्षणम् । / 6 सप्तावरे महाघोरे निरये कालसाह्वये । अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् । स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्रुते ॥ 20 नप्ता विदेहराजस्य जनकस्य महात्मनः । / 7 आर्षे गोमिथुनं शुल्कं kecidAhuma'Saiva तत् । / असदाचरिते मार्गे कथं स्यादनुकीर्तनम् । अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥ 21 अनुप्रश्नः संशयो वा सतामेतदुपालभेत् । / 8 यद्यप्याचरितः कैश्चिन्नेष धर्मः कथंचन । असदेव हि धर्मस्य प्रमादो धर्म आसुरः । अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः ॥ 22 नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥ 9 वश्यां कुमारी विहितां ये च तामुपभुञ्जते । भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव स्ः। एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥ 23 रतिः साधारणो धर्म इति चाह स पार्थिवः ॥ 10 अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्र्जाः। अधर्ममूलैहि धनैर्न तैरर्थोऽस्ति कश्चन ॥ 24 युधिष्ठिर उवाच्। इति श्रीमहाभारते अनुशासनपर्वणि अथ केन प्रमाणेन पुंसामादीयते धनम् । पञ्चचत्वारिंशोऽध्यायः ॥ 15 ॥ पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ 11 -9574 - Page #95 -------------------------------------------------------------------------- ________________ 13. 46. 1] अनुशासनपर्व [13. 47. 12 46 लालिता निगृहीता च स्त्री श्रीर्भवति भारत ॥ 14 भीष्म उवाच । इति श्रीमहाभारते अनुशासनपर्वणि प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः । षट्चत्वारिंशत्तमोऽध्यायः ॥ 43 ॥ यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः ॥ 1 अहणं तत्कुमारीणामानृशंस्यतमं च तत् । युधिष्ठिर उवाच । सर्व च प्रतिदेयं स्यात्कन्यायै तदशेषतः । / 2 सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम । पितृभिर्धातृभिश्चैव श्वशुरैरथ देवरैः । अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥ 1 पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः । / 3 कचित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह । पदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् । / अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ॥ 2 अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ॥ 4 यथा नरेण कर्तव्यं यश्च धर्मः सनातनः । पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप । एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति । / 3 अजिताश्च यत्रताः सर्वास्तत्राफलाः क्रियाः। चतस्रो विहिता भार्या ब्राह्मणस्य पितामह । तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ॥ 5 ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥ 4 जामीशप्तानि गेहानि निकृत्तानीव कृत्य्या। तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम । नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव । / 6 आनुपूर्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥ 5 स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् । केन वा किं ततो हार्य पितृवित्तात्पितामह । अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः । / 7 एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ॥ 6 ya'vo मानकामाश्व चण्डा असुहृदोऽबुधाः । भीष्म उवाच । स्त्रियो माननमर्हन्ति ता मानयत मानवाः । / 8 / ब्राह्मणः क्षत्रियो वैश्यनयो वर्णा द्विजातयः । स्त्रीप्रत्ययों हि वो धर्मो रतिभोगाश्च केवलाः । / एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥ 7 परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ॥ 9 वैषम्यादथ वा लोभात्कामाद्वापि परंतप । उत्पादनमपत्यस्य जातस्य परिपालनम् । ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ 8 प्रीत्यर्थ लोकयात्रा च पश्यत स्त्रीनिबन्धनम् ॥ 10 / शुद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् । संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ । प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना । / 9 विदेहराजदुहिता चात्र श्लोकमगायत । 11 तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर । नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् । अतस्ते नियम वित्त संप्रवक्ष्यामि भारत ॥ 10 धर्मस्तु भर्तृशुश्रूषा तया स्वर्ग जयत्युत ॥ 12 / लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् । पिता रक्षति कौमारे भर्ता रक्षति यौवने । ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥ 11 पुत्रास्तु स्थविरीभावे न स्त्री खातत्यमर्हति ॥ 13 / शेषं तु दशधा कार्य ब्राह्मणस्वं युधिष्ठिर । श्रिय एताः स्त्रियो नाम सत्कार्या भूदिमिच्छ्ता। तत्र तेनैव हर्तव्याश्चत्वारोऽशाः पितुर्धनात् ॥ 12 - 2575 --- Page #96 -------------------------------------------------------------------------- ________________ 13. 47. 13] महाभारते [13. 47. 40 क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः । स तु भातृविशेषेण त्रीनंशान्हर्तुमर्हति ॥ 13 वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि । द्विरंशस्तेन हर्तव्यो ब्राह्मणवाद्युधिष्ठिर ॥ 14 शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः । अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ॥ 15 दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः । सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥ 16 भब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् । त्रिषु वर्णेषु जातो हि ब्राह्मणाद्राह्मणो भवेत् ॥ 17 स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते । हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् । / 18 तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । अवश्यं हि धनं देयं शूद्रापुत्राय भारत । / 19 भानृशंस्यं परो धर्म इति तस्मै प्रदीयते । यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ॥ 20 यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् । नाधिकं दशमादद्याच्छुद्रापुत्राय भारत ॥ 21 त्रैवार्षिकाद्यदा भक्तादधिकं स्याहिजस्य तु । यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥ 22 त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै । तञ्च भ; धनं दत्तं नादत्तं भोक्तुमर्हति । / 23 स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् । नापहार स्त्रियः कुर्युः पतिवित्तात्कथंचन ॥ 24 स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिस्स्त्थिर्॥ ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा। सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ॥ 25 एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ । एत्तद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् । / 26 युधिष्ठिर उवाच । शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृत्ः। . केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ 27 ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न sNshyH। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ 28 कस्मात्ते विषमं भागं भजेरन्नृपसत्तम । . यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ 29 भीष्म उवाच । दारा इत्युच्यते लोके नाम्नैकेन परंतप । प्रोक्तेन चैकनानायं विशेषः सुमहान्भवेत् ॥ 30 तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् । सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो ग्रीय्सी॥ स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् । हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ॥ 32 न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति । . ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर । / 33 अन्नं पानं च माल्यं च वासांस्याभरणानि च । ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी । मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन । तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥ 35 अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर । यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ॥ 36 ब्राह्मण्याः सद्दशः पुत्रः क्षत्रियायाश्च यो भवेत् । राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ॥ 37 न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् । ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम । भूयोऽपि भूयसा हायं पितृवित्तायुधिष्ठिर ॥ 38 यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् । क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ॥ श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर । / -2576 Page #97 -------------------------------------------------------------------------- ________________ 13. 47. 40] अनुशासनपर्व [13. 48. 5 विहितं दृश्यते राजन्सागरान्ता च मेदिनी ॥ 40 | पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ॥ 54 क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् । / सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । राजा दण्डधरो राजनरक्षा नान्यत्र क्षत्रियात् ॥ 41 / त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ॥ 55 ब्राह्मणा हि महाभागा देवानामपि देवताः । शूद्रस्य स्यात्सवणैव भार्या नान्या कथंचन । तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥ 42 शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ॥ 56 प्रणीतमृषिभिर्ज्ञात्वा धर्म शाश्वतमव्ययम् । जातानां समवर्णासु putraannaamvishesstH| लुप्यमानः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥ 43 सर्वेषामेव वर्णानां समभागो धने स्मृतः ॥ 57 दस्युमिह्रियमाणं च धनं दाराश्च सर्वशः । ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्र्धान्त्ः। सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥ 44 एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ॥ 58 भूयास्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः । समवर्णासु जातानां विशेषोऽत्यपरो नृप्। भूयस्तेनापि हर्तव्यं पितृवित्ताधुधिष्ठिर । / 45 विवाहवैशेष्यकृतः पूर्वं पूर्वो विशिष्यते ॥ 59 युधिष्ठिर उवाच । हरेज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि । उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह । मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥ 60 इतरेषां तु वर्णानां कथं विनियमो भवेत् ॥ 46 एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः । भीष्म उवाच्। महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ 61 क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन । इति श्रीमहाभारते अनुशासनपर्वणि तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ 47 सप्तचत्वारिंशोऽध्यायः ॥ 17 ॥ एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर । 48 अष्टधातु भवेत्कार्य क्षत्रियस्वं युधिष्ठिर । / 48 युधिष्ठिर उवाच । क्षत्रियाथा haretputrazcaturoM'zAnpiturdhanAt / अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् । युद्धावहारिकं यच्च पितुः स्यात्स हरेञ्च तत् ॥ 49 अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः ॥ 1 पश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् । तेषामेतेन विधिना जातानां वर्णसंकरे । सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥ 50 को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥ 2 एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन । भीष्म उवाच । द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ 51 चातुर्वर्ण्यस्य कर्माणि चातुर्वण्यं च केवलम् । वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ । असजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥ 3 शद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः । / 52 भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते । पञ्चधा तु भवेत्कार्य वैश्यस्वं भ्र्त्र्स्स्भ्। आनुपूर्व्याहयोहीनौ मातृजात्यौ प्रसूयतः ॥ 4 तयोरपत्ये वक्ष्यामि विभागं च जनाधिप । / 53 / / परं शवाब्राह्मणस्यैष पुत्रः वैश्यापुत्रेण hartavyAzcatvAroM'zAH पितुर्धनात् । / शूद्रापुत्रं पारशवं तवाहुः । म. भा. 323 - 2577 - Page #98 -------------------------------------------------------------------------- ________________ 13. 48.5] महाभारते [13. 48. 32 शुश्रूषकः स्वस्य कुलस्य स स्या हीना हीनात्प्रसूयन्ते वर्णाः पश्चदशैव ते ॥ 18 स्वं चारित्रं नित्यमथो न जह्यात् । / 5 अगम्यागमनाच्चैव वर्तते वर्णसंकरः । सर्वानुपायानपि संप्रधार्य व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च । समुद्धरेत्स्वस्य कुलस्य तन्तुम् । प्रसाधनोपचारज्ञमदासं दासजीवनम् । / 19 ज्येष्ठो यवीयानपि यो द्विजस्य व्रतश्चायोगवं सूते वागुरावनजीवनम् । शुश्रषवान्दानपरायणः स्यात् ॥ 6 मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम् ॥ 20 तिस्रः क्षत्रियसंबन्धाहयोरात्मास्य जायते । निषादो मुद्गरं सूते दाशं नावोपजीविनम् । हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥ 7 मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् । / 21 द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते । चतुरो भागधी सूते क्रूरान्मायोपजीविनः । शूद्रः शूद्रस्य चाप्येका शूद्रमेव प्रजायते । / 8 मांसस्वादुकरं सूदं सौगन्धर्मिति संज्ञितम् ॥ 22 अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः । वैदेहकाञ्च पापिष्ठं क्रूरं भार्योपजीविनम् । बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ 9 निषादान्मद्रनाभं च खरयानप्रयायिनम् । / 23 अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् । चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् । वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ 10 मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् । / 24 - शूद्रश्चण्डालमत्युग्रं वध्यन्नं बाह्यवासिनम् । आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः । ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः । क्षुद्रो वैदेहकादन्ध्रो बहिर्यामप्रतिश्रयः । / 25 एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥ 11 कारावरो निषाद्यां तु चर्मकारात्प्रजायते । बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः । चण्डालापाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥ 26 शद्रान्निषादो मत्स्यन्नः क्षत्रियाणां व्यतिक्रमात् ॥ आहिण्डिको निषादेन वैदेह्यां संप्रजायते । शदादायोगवश्वापि वैश्यायां प्रामधर्मिणः । चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥ 27 ब्राह्मणैरप्रतिग्राह्यस्तथा स वनजीवनः ॥ 13 निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् । एतेऽपि सदृशं वर्ण जनयन्ति स्वयोनिषु । श्मशानगोचरं सूते बाबैरपि बहिष्कृतम् ॥ ॥ 28 मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥ 14 इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात् । यथा चतुर्पु वर्णेषु द्वयोरात्मास्य जायते । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥ 15 चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते । ते चापि सदृशं वणं जनयन्ति स्वयोनिषु । वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित् ॥ 30 परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥ 16 यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः । यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते । बाह्या बारितु जायन्ते यथावृत्ति यथाश्रयम् ॥ 31 एवं बाह्यतराद्वाह्यश्चातुर्वात्प्रसूयते । / 17 चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् । प्रतिलोमं तु वर्तन्ते बाह्याद्बाह्यतरं पुन्ः। / युञ्जन्ते चाप्यलंकारास्तथोपकरणानि च ॥ 32 -2578 - Page #99 -------------------------------------------------------------------------- ________________ 13. 48. 33 ] अनुशासनपर्व [ 13. 49. 7 गोब्राह्मणार्थे साहाय्यं कुर्बाणा वै न sNshyH। शरीरमिह सत्त्वेन नरस्य परिकृष्यते । आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥ 33 ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥ 46 स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् । ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् । मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥ 34 अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥ 47 यथोपदेशं परिकीर्तितासु आत्मानमाख्याति हि कर्मभिर्नरः नरः प्रजायेत विचार्य बुद्धिमान् । __ स्वशीलचारित्रकृतैः शुभाशुभैः । विहीनयोनिर्हि सुतोऽवसादये प्रनष्टमप्यात्मकुलं तथा नरः त्तितीर्षमागं सलिले यथोपलम् ॥ 35 - पुनः प्रकाशं कुरुते स्वकर्मभिः । / 48 अविद्वांसमलं लोके विद्वांसमपि वा पुनः । / योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च । नयन्ते ह्युत्पथं नायः कामक्रोधवशानुगम् ॥ 36 यत्रात्मानं न जनयेदुधस्ताः परिवर्जयेत् । / 49 स्वभावश्चैव नारीणां नराणामिह दूषणम् । इति श्रीमहाभारते अनुशासनपर्वणि इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः । / 34 अष्टचत्वारिंशत्तमोऽध्यायः ॥ 48 ॥ युधिष्ठिर उवाच । वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । युधिष्ठिर उवाच । आर्यरूपमिवानायं कथं विद्यामहे नृप । / 38 ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् । भीष्म उवाच । कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते॥ योनिसंकलुषे जातं नानाचारसमाहितम् । विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः । कर्मभिः sajjanAcI"vijJeyA योनिशुद्धता ॥ 39 अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥ 2 अनार्यत्वमनाचारः क्रूरत्वं निस्स्क्रियात्म्ता। भीष्म उवाच । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ 40 आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः । पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् । नियुक्तजश्व विज्ञेयः सुतः प्रसृतजस्तथा ॥ 3 न कथंचन संकीर्णः प्रकृति स्वां नियच्छति ॥ 41 पतितस्य च भार्यायां भ; सुसमवेतया । यथैव सदृशो रूपे मातापित्रोहिं जायते । तथा दत्तकृतौ पुत्रावध्यूढश्च त्थाप्र्ः॥ 4 व्याघ्रश्चित्रैस्तथा योनि पुरुषः स्वां नियच्छति । / षडपध्वंसजाश्चापि कानीनापसदास्तथा । कुलस्रोतसि संछन्ने यस्य स्यायोनिस्ण्क्र्ः। इत्येते ते समाख्यातास्तान्विजानीहि भारत । / 5 संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ 43 युधिष्ठिर उवाच्। आर्यरूपसमाचारं चरन्तं कृतके पथि । षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा । स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥ 44 एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥ 6 नानावृत्तेषु भूतेषु नानाकर्मरतेषु च । भीष्म उवाच । जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥ 45 / त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर । - 2579 - Page #100 -------------------------------------------------------------------------- ________________ 13. 49.7] महाभारते [13. 50.2 वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ 7 / शुक्र क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥ 19 एको द्विवर्ण एवाथ त्थात्रैवोप्ल्क्स्सित्ः। भीष्म उवाच । पडपध्वंसजास्ते हि तथैवापसदाशृणु ॥ 8 मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् । चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च । न चास्य मातापितरौ ज्ञायते स हि कृत्रिमः ॥ 20 यैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदात्रयः ॥ 9 अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत् । मागधो वामकश्चैव द्वौ vaishysyoplkssitau| सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥ 21 ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ 10 ___ युधिष्ठिर उवाच । ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः॥ कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा क्थ्म्। पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥ 11 देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ 22 युधिष्ठिर उवाच । भीष्म उवाच । क्षेत्र केचिदेवाहुः सुतं केचित्तु शुक्रजम् । / भात्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा ॥ 23 तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ 12 त्यक्तो मातापितृभ्यां यः सवर्ण प्रतिपद्यते । ___ भीष्म उवाच । तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ॥ 24 रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् । अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर । अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥ 13 संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ॥ 25 युधिष्ठिर उवाच । कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ । रेतोज विद्म वै पुत्र क्षेत्रजस्यागमः कथम् । तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥ 26 अध्यूढं विद्म वै पुत्रं हित्वा च समयं क्थ्म्॥14 क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ । भीष्म उवाच । आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः । / 2. आत्मजं पुत्रमुत्पाद्य य्स्त्य्जेत्कार्न्नान्त्रे। धर्मशास्त्रेषु वर्णानां निश्चयोऽयं prdRshyte। न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ 15 एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 28 पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते । इति श्रीमहाभारते अनुशासनपर्वणि सत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ 16 एकोनपञ्चाशत्तमोऽध्यायः ॥ 19 ॥ अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ । न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥ 17 युधिष्ठिर उवाच । कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते । दर्शने कीदृशः स्नेहः संवासे च पितामह । न तत्र रेतः क्षेत्र वा प्रमाणं स्याधुधिष्ठिर ॥ 18 महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ॥ 1 युधिष्ठिर उवाच । भीष्म उवाच । कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते । हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते । -2580 - Page #101 -------------------------------------------------------------------------- ________________ 13. 50. 21 अनुशासनपर्व [ 18. 51. 2 नहुषस्य च संवादं महर्षेच्यवनस्य च ॥ 2 प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥ 16 पुरा महर्षि,यवनो भार्गवो भरतर्षभ । अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः । / उदवासकृतारम्भो बभूव सुमहाव्रतः ॥ 3 बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ॥ 17 निहत्य मानं क्रोधं च प्रहर्ष शोकमेव च । तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् । वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥ 4 आकर्षन्त महाराज जालेनाथ यदृच्छया ॥ 18 भाइधत्सर्वभूतेषु विस्रम्भं परमं शुभम् । नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् । जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ॥ 5 लग्गैः शङ्खगणैर्गात्रैः कोष्ठश्चित्ररिवावृतम् ॥ 19 स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च । तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् । गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह ॥ 6 सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥ 20 गङ्गायमुनयोर्वेगं सुमीमं भीमनिःस्वनम् । परिखेदपरित्रासाजालस्याकर्षणेन च । प्रतिजग्राह शिरसा पातवेगसमं जवे ॥ 7 मत्स्या बभूवुपिन्नाः स्थलसंकर्षणेन च ॥ 21 गङ्गा च यमुना चैव सरितश्चानुगास्तयोः । स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् । प्रदक्षिणमूर्षि चक्रुर्न चैनं पर्यपीडयन् । / 8 बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ॥ 22 पन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः । निषादा ऊचुः। ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥ 9 अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु । अलौकसां च सत्त्वानां बभूव प्रियदर्शनः । करवाम प्रियं किं ते तन्नो ब्रूहि महामुने । / 23 उपाजिघन्त च तदा मत्स्यास्तं हृष्टमानसाः । भीष्म उवाच । तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥ 10 | इत्युक्तो मत्स्यमध्यस्थयवनो वाक्यमब्रवीत् । ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः । यो मेऽद्य परमः कामस्तं शृणुध्वं स्माहिताः॥24 तं देशं समुपाजग्मुर्जालहस्ता महायुते ॥ 11 प्राणोत्सर्ग विक्रयं वा मत्स्यैर्यास्याम्यहं सह । निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः । संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ॥ 25 व्यायता बलिनः शूराः स्लिलेस्स्व्निव्र्तिन्ः। इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः । अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥ 12 / सर्वे विषण्णवदना नहुषाय न्यवेदयन् ॥ 26 जालं च योजयामासुर्विशेषेण ज्ञाधिप्। इति श्रीमहाभारते अनुशासनपर्वणि मत्स्योदकं समासाद्य तदा भरतसत्तम । / 13 pnycaashttmo'dhyaayH||50|| ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाशिणः । गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः । / 14 भीष्म उवाच । जालं सुविततं तेषां नवसूत्रकृतं तथा । नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् । विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम् ॥ 15 / त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥ 1 ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् । शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः । - 2581 - Page #102 -------------------------------------------------------------------------- ________________ 13. 51. 2] महाभारते [ 13. 51. 23 - आत्मानमाचचक्षे च च्यवनाय महात्मने ॥ 2 नहुष उवाच । अर्चयामास तं चापि तस्य राज्ञः पुरोहितः । अर्धराज्यं समग्र वा निषादेभ्यः प्रदीयताम् । सत्यव्रतं महाभागं देवकल्पं विशां पते ॥ 3. एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ॥ 12 नहुष उवाच । च्यवन उवाच्। करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि । अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव । सर्व कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥ 4 सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥ 13 च्यवन उवाच । भीष्म उवाच । श्रमेण महता युक्ताः कैवर्ता म्त्स्य्जीविन्ः॥ महर्षेर्वचनं श्रुत्वा नहुषो duHkhkrshitH। मम मूल्यं प्रयच्छेभ्यो मत्स्यानां विक्रयैः सह ॥ 5 स चिन्तयामास तदा सहामात्यपुरोहितः ॥ 14 नहुष उवाच । तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः । सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहितः । नहुषस्य समीपस्थो ग्विजातोऽभ्व्न्मुनिः॥ 15 निष्क्रयाथं भगवतो यथाह भृगुनन्दनः ॥ 6 स समाभाष्य राजानमब्रवीहिजसत्तमः । च्यवन उवाच । तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ॥ 16 नाहं मिथ्यावचो बृयां स्वैरेष्वपि कुतोऽन्यथा । सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप्। भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ॥ 17 सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥ 7 नहुष उवाच । नहुष उवाच । ब्रवीतु भगवान्मूल्यं महर्षः सदृशं भृगोः। . सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् । परित्रायस्व मामस्माद्विषयं च कुलं च मे ॥ 18 स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् । / 8 हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् । __च्यवन उवाच । किं पुनीं तपोहीनं बाहुवीर्यपरायणम् ॥ 19 नाहं शतसहस्रेण निमेयः पार्थिवर्षभ । अगाधेऽम्भसि मनस्य सामात्यस्य shvijH। दीयतां सदृशं मूल्यममात्यैः सह चिन्तय । / 9 प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥ 20 नहुष उवाच । भीष्म उवाच । नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् । कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित । उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥ 21 यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ॥ 10 अनया महाराज द्विजा वर्णमहत्तमाः । च्यवन उवाच । गावश्च पृथिवीपाल गौमूल्यं परिकल्प्यताम् ॥ 22 राजन्नार्हाम्यहं कोटि भूयो वापि म्हाद्युते। / नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप्॥ सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥ 11 / हर्षेण महता युक्तः सहामात्यपुरोहितः ॥ 23 -2582 - Page #103 -------------------------------------------------------------------------- ________________ 13. 51. 24 ] अनुशासनपर्व [ 13. 52. 1 अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् । च्यवन उवाच्। इदं प्रोवाच नृपते वाचा संतपयन्निव ॥ 24 कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च । उत्तिष्ठोत्तिष्ठ विर्षे गवा क्रीतोऽसि भार्गव । नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥ 38 एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥ 25 प्रतिगृह्णाभि वो धेनुं कैवर्ता मुक्तकिल्बिषाः । . च्यवन उवाच । दिवं गच्छत वै क्षिप्रं मत्स्यैआलोद्धृतैः सह ॥ 39 उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ । भीष्म उवाच । गोभिस्तुल्यं न पश्याभि धनं किंचिदिहाच्युत ॥ 26 ततस्तस्य प्रसादात्ते महावितात्मनः । कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव । निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥ 40 गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ 27 ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् । गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते । आरोहमाणांत्रिदिवं मत्स्यांश्च भरतर्षभ । 41 अन्नमेव सदा गावो देवानां परमं हविः ॥ 28 ततस्तौ गविजश्चैव च्यवनश्च भृगद्वहः । स्वाहाकारवषदारी गोषु नित्यं प्रतिष्ठितौ । वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नुपम् ॥ 42 गावो यज्ञप्रणेच्यो वै तथा यज्ञस्य ता मुखम् ॥ 29 ततो राजा महावीर्यो नहुषः पृथिवीपतिः । अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति c॥ परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम । / 43 / अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥ 30 ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः । तेजसा वपुषा चैव गावो वह्निसमा भुवि । तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥ 44 गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥ 31 समाप्तदीक्षच्यवनस्ततोऽगच्छत्स्वमाश्रमम् । निविष्टं गोकुलं यत्र श्वासं मुश्चति निर्भयम् । गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥ 45 विराजयति तं देशं पाप्मानं चापकर्षति । / 32 निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप । गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः । नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ॥ 46 गावः कामदुघा देव्यो नान्यत्किचित्परं स्मृतम् ॥ एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि । इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ । दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर ॥ 47 गुणैकदेशवचनं शवयं पारायणं न तु ॥ 34 महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् । निषादा ऊचुः । किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ दर्शनं कथनं चैव सहास्माभिः कृतं मुने। इति श्रीमहाभारते अनुशासनपर्वणि सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ॥ 35 एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥ हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः । एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान ॥ 36 युधिष्ठिर उवाच । प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् । / संशथो मे महाप्राज्ञ सुमहान्सागरोपमः । अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् । / 37 तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ॥ 1 - 2583 - Page #104 -------------------------------------------------------------------------- ________________ 13. 52.2] महाभारते [13. 52. 30 कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्र्भो। प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ॥ 15 रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥ 2 सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् । कथमेष समुत्पन्नो रामः सत्यपराक्रमः । भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥ 16 कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ॥ 3 यदि राज्यं यदि धनं यदि गाः संशितव्रत । तदस्य संभवं राजनिखिलेनानुकीर्तय । यज्ञदानानि च तथा ब्रूहि सर्व ददामि ते । / 17 कौशिकाच कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ॥ 4 इदं गृहमिदं राज्यमिदं धर्मासनं च ते । अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः । राजा स्वमसि शाध्युवी भृत्योऽहं परवांस्त्वयि ॥ 18 रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ॥ 5 एवमुक्ते सतो वाक्ये च्यवनो भार्गवस्तदा । कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् । कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥ 19 एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ॥ 6 / न राज्यं कामये राजन्न धनं न च योषितः । भीष्म उवाच । न च गा न च ते देशान्न यज्ञाम्श्रयतामिदम् ॥ 2. भत्राप्युदाहरन्तीममितिहासं पुरातनम् । नियमं कंचिदारप्स्ये युवयोर्यदि रोच्ते। च्यवनस्य च संवादं कुशिकस्य च भारत ॥ 7 परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥ 21 एतं दोषं पुरा सृष्ट्वा भार्गवश्च्यवनस्तदा । एवमुक्ते तदा तेन दंपती तौ जहर्षतुः । आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः ॥ 8 प्रत्यव्रतां च तमृषिमेवमस्त्विति भारत ॥ 22 संचिन्त्य मनसा सर्व ग्न्न्दोस्स्ब्लाब्ल्म्। अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् । दग्धुकामः कुलं सर्व कुशिकानां तपोधनः । / 9 गृहोदेशं ततस्तत्र दर्शनीयमदर्शयत् । / 23 च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् । इयं शय्या भगवतो यथाकाममिहोप्यताम् । वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ । / 10 प्रयतिष्यावहे प्रीतिमाहतुं ते तपोधन । / 24 कुशिक उवाच । अथ सूर्योऽतिचक्राम तेषां संवदतां तथा । भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते । अथर्षिश्चोदयामास पानमन्नं तथैव च । / 25 प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥ 11 तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा । यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन । किमन्मजातमिष्टं ते किमुपस्थापयाम्यहम् । / 26 तत्कार्य प्रकरिष्यामि तदनुज्ञातुमर्हसि । / 12 ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् । ___ भीष्म उवाच । औपपत्तिकमाहारं प्रयच्छस्वेति भारत । / 27 अथासनमुपादाय च्यवनस्य महामुनेः । तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः । कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥ 13 यथोपपन्नं चाहारं तस्मै प्रादाजनाधिपः ॥ 28 प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् । ततः स भगवान्भुक्त्वा दंपती प्राह धर्मवित् । कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥ 14 स्वप्नुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥ 29 ततः स राजा च्यवनं मधुपर्क यथाविधि । सतः शय्यागृहं प्राप्य भगवानृषिसत्तमः । - 2584 - Page #105 -------------------------------------------------------------------------- ________________ 13. 52. 30 ] अनुशासनपर्व [ 13. 53. 17 संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ॥ 30 अथ शून्येन मनसा प्रविवेश गृहं नृपः । न प्रबोध्योऽस्मि संसुप्त इत्युराचाथ भार्गवः । / ददर्श शयने तस्मिशयानं भृगुनन्दनम् ॥ 4 संवाहितव्यौ पादौ मे जागर्तव्यं च वां nishi॥31 विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्य विचिन्त्य च । अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् । दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः ॥ 5 न प्रबोधयतां तं च तौ तदा रजनीक्षये । / 32 यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः । यथादेशं महर्षेन्तु शुश्रूषापरमौ तदा । अथापरेण पार्श्वन सुष्वाप स महामुनिः ॥ 6 बभूवतुर्महाराज प्रयतावथ दंपती ॥ 33 . तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् । ततः स भगवान्विप्रः समादिश्य नराधिपम् । न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ ॥ 7 सुष्वापैकेन पार्श्वन दिवसानेकविंशतिम् ॥ 34 प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते । स तु राजा निराहारः सभार्यः कुरुनन्दन । तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥ 8 पर्युपासत तं हृष्टभयवनाराधने रतः ॥ 35 तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ । भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः । शतपाकेन तैलेन महाहेणोपतस्थतुः ॥ 9 अकिंचिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥ 36 ततः सुखासीनमृर्षि वाग्यतौ संववाहतुः । तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ । न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥ 10 भार्यापती मुनिश्रेष्ठो न च ताबवलोकयत् ॥ 37 यदा तौ निर्विकारौ तु लक्षयामास भार्गवः । तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः । तत उत्थाय सहसा स्नानशालां विवेश ह । अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतक्षितौ ॥ 38 क्लप्तमेव तु तत्रासीत्नानीयं पार्थिवोचितम् ॥ 11 स मुहूर्त समाश्वस्य सह देव्या महाद्युतिः । असत्कृत्य तु तत्सर्व तत्रैवान्तरधीयत । पुनरन्वेषणे यत्नमकरोत्परमं तदा । / 39 स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा । इति श्रीमहाभाले अनुशासनपर्वणि नासूयां चक्रतुस्तौ च दंपती भरतर्षभ ॥ 12 द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥ अथ स्नातः स भगवान्सिहासनगतः प्रभुः । दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥ 13 युधिष्ठिर उवाच । संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् । तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा । सिद्धमन्नमिति प्रबो निर्विकारो न्यवेदयत् । / 14 भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥ 1 आनीयतामिति मुनिस्तं चोवाच नराधिपम् । भीष्म उवाच्। राजा च समुपाजढे तदन्नं सह भार्यया ॥ 15 अदृष्ट्वा स महीपालस्तमृषि सह भार्य्या। मांसप्रकारान्विविधाञ्शाकानि विविधानि च । परिश्रान्तो निववृते ब्रीडितो नष्टचेतनः ॥ 2 वेसवारविकारांश्च पानकानि लघनि च ॥ 16 स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन । रसालापूपकांश्चित्रान्मोदकानथ षाडवान् । तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥ 3 / रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥ 17 घ.भा. 324 --2585 -- Page #106 -------------------------------------------------------------------------- ________________ 13. 53. 18] महाभारते [ 13. 53. 47 फलानि च विचित्राणि तथा भोज्यानि भूरिशः । भगवन्क रथो यातु ब्रवीतु भृगुनन्दनः । बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ॥ 18 यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥ 33 गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् । एकमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् । सर्वमाहारयामास राजा शापभयान्मुनेः ॥ 19 / इतःप्रभृति यातव्यं पदकं पदकं शनैः । / 34 अथ सर्वमुपन्यस्तमग्रतच्यवनस्य तत् । श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ । ततः सर्व समानीय तञ्च शय्यासनं मुनिः ॥ 20 सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥ 35 वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह । नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु । सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥ 21 / ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥ 36 न च ती चक्रतुः कोपं दंपती सुमहाव्रतौ । सर्व दास्याम्यशेषेण धनं रत्नानि चैव हि । तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥ 22 क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥ 37 तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा । तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् । सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥ यद्यद्भूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥ 38 नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि । ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् । शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥ 24 कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥ 39 वलं च विविधाकारमभवत्समुपार्जितम् । अन्वगच्छन्त तमृषि राजामात्याश्च सर्वशः । न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥ 25 हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥ 40 पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् । तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ । सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥ 26 पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥ 41 तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् । वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ । क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः ॥ 27 कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् । / 42 इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः । बहुशो भृशविद्वौ तौ क्षरमाणौ क्षतोद्भवम् । च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥ 28 ददृशाते महाराज पुष्पिताविव किंशुको । / 43 सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको mtH। tau दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः । सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥ 29 अभिशापभयात्रस्तो न च किंचिदुवाच ह ॥ 44 कित्रिणीशतनिघोषो युक्तस्तोमरकल्पनैः । द्वन्द्वशश्चावन्सर्वे पश्यध्वं तपसो बलम् । गदाखड्गनिबद्धश्च परमेषुशतान्वितः । / 30 क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥ 45 ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् । अहो भगवतो बीर्य महर्षेर्भावितात्मनः । भाया~ वामे धुरि तदा चात्मानं दक्षिणे तथा ॥ 31 / राज्ञश्चापि सभार्यस्य धैर्य पश्यत यादृशम् ॥ 46 त्रिदंष्ट्र वज्रसूच्यग्रं प्रतोदं तत्र चादधत् । श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः । सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ॥ 32 / न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥ 47 -2586 Page #107 -------------------------------------------------------------------------- ________________ 13. 53. 48 ] अनुशासनपर्व [ 13.54. 3 मीन उवाच ! नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥ 62 ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः । इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा । वसु विश्राणयामास यथा वैश्रवणस्तथा ॥ 48 आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥ 63 तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् । इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् । ततोऽस्य भगवान्प्रीलो बभूव मुनिसत्तमः ॥ 49 प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥ 64 अवतीर्य स्थश्रेष्ठादंपती तो मुमोच ह । तत एनमुपाजग्मुरमात्याः सपुरोहिताः । विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥ 50 बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥ 65 स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया । तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् । ददानि वां वरं श्रेष्टं तद्भूतामिति भारत । / 51 प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥ 66 सुकुमारौ च तो विद्वान्कराभ्यां मुनिसत्तमः । ततः प्रविश्य नगरं कृत्वा सर्वाहिकक्रियाः । पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम । 52 भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥ 67 अथाब्रवीन्नपो वाक्यं श्रमो नास्त्यावयोरिह । ततस्तु तौ नवमभिवीक्ष्य यौवनं विश्रान्ती स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥ 53 परस्परं विगतजराविवामरौ । अथ तो भगवान्प्राह प्रहृष्ट-यवनस्तदा । ननन्दतुः शयनगतौ वपुर्धरौ न वृथा व्याहृतं पूर्व यन्मया तद्भविष्यति । / 54 श्रिया युतौ द्विजवरदत्तया तया ॥ 68 रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् । स चाप्यपि गुकुलकीर्तिवर्धनकंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव । / 55 ___ स्तपोधनो वनमभिराममृद्धिमत् । गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि । मनीषया बहुविधरत्नभूषितं इहस्थं मां सभार्यस्त्वं द्रष्टांस श्वो नराधिप । / 56 ससर्ज यन्नास्ति शतक्रतोरपि । / 69 न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् । इति श्रीमहाभारते अनुशासनपर्वणि यत्काङ्कितं हृदिस्थं ते तत्सर्वं संभावष्यति ॥ 57 त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥ इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना । प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥ 58 भीष्म उवाच । न मे मन्युमहाभाग पूतोऽस्मि भगवस्त्वया । ततः स राजा राज्यन्ते प्रतिबुद्धो महामनाः । संवृत्तौ यौवनस्यौ खो वपुष्मन्ती बलान्वितौ । / 59 कृतपूर्वाह्नकः प्रायात्सभार्यस्तद्वनं प्रति ॥ 1 प्रतोदेन व्रणा ये मे सभायस्य कृतास्त्व्या। ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् । तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्य्या॥ मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् । इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् । तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा । / 2 श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥ 61 पर्वतारम्यसानूंश्च नलिनीश्च सपङ्कजाः । तव प्रसादात्संवृत्तमिदं सर्व महामुने । चित्रशालाश्च विविधास्तोरणानि च भारत । --2587 Page #108 -------------------------------------------------------------------------- ________________ 13. 54. 3] महामारते [13. 54. 32 शाद्वलोपचितां भूमि तथा काञ्चनकुट्टिमाम् ॥ 3 - महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥ 18 सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् । तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया । अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥ 4 अन्तर्हितस्ततो भूयभ्यवनः शयनं च तत् ॥ 19 च्म्प्काण्स्तिल्कान्भ्व्यान्प्न्सान्व्न्य्जुलान्पि। ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् । पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ॥ 5 कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् । श्यामां वारणपुष्पी च तथाष्टापदिकां लताम् । एवं योगबलाद्विप्रो मोहयामास पार्थिवम् । / 20 तत्र तत्र परिक्लप्ता ददर्श स महीपतिः ॥ 6 क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः । वृक्षान्पद्मोत्पलधरान्सर्वतुकुसुमांस्तथा । गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥ 21 विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ॥ 7 निःशब्दमभवच्चापि गङ्गाकूलं पुन्र्नृप्। शीतलानि च तोयानि क्वचिदुष्णानि भारत । कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥ 22 आसनानि विचित्राणि शयनप्रवराणि च ॥ 8 ततः स राजा कुशिकः सभार्यस्तेन कर्मणा । पर्यवान्सर्वसौवर्णान्परास्तिरणास्तृतान् । विस्मयं परमं प्राप्तस्तदृष्ट्वा महदद्भुतम् ॥ 23 भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥ 9 ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः । वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् । पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ॥ 24 कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ॥ 10 प्रसादाद्धगुमुख्यस्य किमन्यत्र तपोबलात् । मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् । तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः । / 25 चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥ 11 त्रैलोक्यराज्यादपि हि तप एव विशिष्यते । समन्ततः प्रणदितान्ददर्श सुमनोहरान् । तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ॥ 26 . कचिदप्सरसा संघान्गन्धर्वाणां च पार्थिव ॥ 12 अहो प्रभावो ब्रह्मर्षेभ्यवनस्य महात्मनः । कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श h। इच्छन्नेष तपोवीर्यादन्याल्लोकान्सृजेदपि ॥ 27 न ददर्श च तान्भूयो ददर्श च पुनर्नृपः । / 13 ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः । गीतध्वनि सुमधुरं तथैवाध्ययनध्वनिम् । उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ॥ 28 हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥ 14 / / ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः । तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा । ब्राह्मणस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ॥ 29 स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥ 15 इत्येवं चिन्तयानः स विदितश्यवनस्य वै। अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् । संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ॥ 30 उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ॥ 16 इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् । किं त्विदं महदाश्चर्य संपश्यामीत्यचिन्तयत् । शिरसा वन्दनीयं तमवन्दत स पार्थिवः । / 31 एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम् । / 17 तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् । तस्मिन्विमाने सौवर्णे म्न्निस्त्म्भ्स्माकुले। निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ॥ 32 -2588 - Page #109 -------------------------------------------------------------------------- ________________ 13. 54. 38 ] अनुशासनपर्व [ 13. 55. 18 ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् । तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम । उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥ 33 समुपानीय विविधं यद्दग्धं जातवेदसा । राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया । निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥ 5 मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ॥ धनानां च विसर्गस्य वनस्यापि च दर्शनम् । सम्यगाराधितः पुत्र त्वयाहं वदतां व्र्। प्रासादानां बहूनां च काश्चनानां महामुने ॥ 6 न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते ॥ 35 मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् । अनुजानीहि मां राजन्गमिष्यामि यथागतम् । पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥ 7 प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥ 36 अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् । कुशिक उवाच । न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् । अग्निमध्यगतेनेदं भगवन्संनिधौ मया । एतदिच्छामि कात्न्येन सत्यं श्रोतुं तपोधन ॥ 8 वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥ 37 च्यवन उवाच । एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन । शृणु सर्वमशेषेण यदिदं येन हेतुना । यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ॥ 38 न हि शक्यमनाख्यातुमेवं पृष्ठेन पार्थिव ॥ 9 एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् । पितामहस्य वदतः पुरा देवसमागमे । एतद्राज्यफलं चैव तपश्चैतत्परं मम ॥ 39 श्रुतवानस्मि यद्राजस्तन्मे निगदतः शृणु ॥ 10 यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन । ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः । अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि । / पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥ 11 ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् । इति श्रीमहाभारते अनुशासनपर्वणि चतुष्पञ्चाशत्तमोऽध्यायः ॥ 54 ॥ चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥ 12 ततोऽहमागम्य पुरा त्वामवोचं महीपते । च्यवन उवाच्। नियमं कंचिदारप्स्ये शुश्रूया क्रियतामिति ॥ 13 वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि । न च ते दुष्कृतं किंचिदहमासादयं गृहे। तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते ॥ 1 तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥ 14 ___ कुशिक उवाच । एतां बुद्धि समास्थाय दिवसानेकविंशतिम् । यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव । सुप्तोऽस्मि यदि मां कश्चिद्वोधयेदिति पार्थिव ॥ 15 कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् । / 2 यदा त्वया सभार्येण संसुप्तो न प्रबोधितः । शयनं चैकपार्श्वेन दिवसानेकविंशतिम् । अहं तदैव ते प्रीतो मनसा राजसत्तम । / 16 अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव । / 3 उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते । अन्तर्धानमकस्माञ्च पुनरेव च दर्शनम् । पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्र्भो॥ पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥ 4 / अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे । -2589 - Page #110 -------------------------------------------------------------------------- ________________ 13. 55. 18 ] महाभारते [ 13. 56.9 योगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥ 18 / तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥ 33 क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप । कुशिक उवाच । एतां बुद्धिं समास्थाय कर्शितौ वां मया क्स्सुधा॥19 एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने । न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव । भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ । मभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥ 20 ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥ 34 भोजनं च समानाय्य यत्तदादीपितं मया । पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै । क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते॥21 कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन । ततोऽहं रथमारुह्य त्वामवोचं नराधिप । कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥ 35 सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥ 22 इति श्रीमहाभारते अनुशासनपर्वणि भविशको नरपते प्रीतोऽहं चापि तेन ते । pnycpnycaashttmo'dhyaayH|| 55 // धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् । / ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव । च्यवन उवाच । सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप । / 24 अवश्यं कथनीयं मे तवैतन्नरपुंगव । प्रीत्यर्थ तव चैतन्मे स्वर्गसंदर्शनं कृतम् । यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप ॥ 1 यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥ 25 भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप । स्वर्गोदेशस्त्वया राजन्सशरीरेण पार्थिव । ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ 2 मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥ 26 क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप । निदर्शनार्थं तपसो धर्मस्य च नराधिप । आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ॥ 3 तत्र यासीस्पृहा राजस्तच्चापि विदितं मम ॥ 27 तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः । ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते । अउओ नाम महातेजा ज्वलनार्कसमद्युतिः ॥ 4 अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव । / 28 स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति । एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् । महीं सपर्वतवनां यः करिष्यति भस्मसात् ॥ 5 ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ 29 कंचित्कालं तु तं वह्निं स एव शमयिष्यति । भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः । समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥ 6 तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥ 30 पुत्रं तस्य महाभागमचीकं भृगुनन्दनम् । वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा । साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥ 7 पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥ 31 क्षत्रियाणामभावाय दैवयुक्तेन हेतुना । यः स देवमनुष्याणां भयमुत्पादयिष्यति । स तु तं प्रतिगृह्मैव पुत्रे संक्रामयिष्यति ॥ 8 त्रयाणां चैव लोकानां सत्यमेतद्भवीमि ते ॥ 32 जमदग्नौ महाभागे तपसा भावितात्मनि । वरं गृहाण राजर्षे यस्ते मनसि वर्तते । स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥ 9 - 2590 - Page #111 -------------------------------------------------------------------------- ________________ 13. 58. 10] अनुशासनपर्व [ 13. 57. 15 कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति । हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम् ॥ 1 उद्भावनाथं भवतो वंशस्य नृपसत्तम । / 10 प्राप्य राज्यानि शतशो महीं जित्वापि भारत । गाधेदुहितरं प्राप्य पौत्रों तब महातपाः । कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥ 2 ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति ॥ 11 का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति । क्षत्रियं विप्रकर्माणं बृह्स्प्तिमिवौज्सा। या हीनाः पतिभिः पुत्रैर्मातुलैर्धातृभिस्तथा । / 3 विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् । वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च । तपसा महता युक्तं प्रदास्यति महायुते । / 12 अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः ॥ 4 स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः । शरीरं योक्तुमिच्छामि तपसोग्रेण भारत । पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥ 13 उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ॥ 5 तृतीये पुरुषे तुभ्यं ब्राझणत्वमुपैष्यति । वैशंपायन उवाच । भविता त्वं च संबन्धी भृगूणां भावितात्मनाम् । / युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः । भीष्म उवाच । परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत । / 6 कुशिकस्तु मुनेर्वाक्यं च्यवनन्य महात्मनः । रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि । श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह । या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ॥ 7 एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥ 15 तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः । च्यवनस्तु महातेजाः पुनरेव नराधिपम् । / आयुःप्रकर्षा भोगाश्च लभ्यन्ते तपसा विभो । / 8 वरार्थ चोदयामास तमुवाच स पार्थिवः ॥ 16 ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च । / पाढमेवं प्रहीष्यामि कार त्यत्रो महामुने । सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ । / 9 ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥ 17 / धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति । एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः। उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् । / 10 अभ्यनुज्ञाय नृपति तीर्थयात्रां ययौ तदा ॥ 18 अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले । एतत्ते कथितं सर्वमशेषेण यथा नृप । फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥ 11 भृगूणां कुशिकानां च प्रति संबन्धकारणम् । / 19 पयोभक्षो दिवं याति लानेन द्रविणाधिकः । यथोक्तं मुनिना चापि तथा तदभवन्नप । गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः ॥ 12 जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह । / 20 गवाड्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् । इति श्रीमहाभारते अनुशावनायणि स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा ऋतुं लभेत् ॥ 13 पटप व शत्तमोऽध्यायः ॥ 56 ॥ नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्द्विजः । मलं साधयतो राज्यं नाकपृष्ठमनाशके ॥ 14 युधिष्ठिर उवाच । स्थण्डिले शयमानानां गृहाणि शयनानि च । मुह्यामीव निशम्याच चिन्तयानः पुनः पुनः । चीरवल्कलवासोभिर्वासांस्याभरणानि च ॥ 15 - 2591 - Page #112 -------------------------------------------------------------------------- ________________ 13. 57. 16 ] महाभारते [ 13. 57. 36 शय्यासनानि यानानि योगयुक्ते तपोधने । यावन्ति लोमानि भवन्ति धेन्वाअग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ॥ 16 स्तावत्फलं प्राप्नुते गोप्रदाता । रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति । पुत्रांश्च पौत्रांश्च कुलं च सर्वआमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ॥ 17 __ मासप्तमं तारयते परत्र ॥ 29 उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् । सदक्षिणां काञ्चनचारुशृङ्गी सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥ 18 कांस्योपदोहां द्रविणोत्तरीयाम् । कीर्तिर्भवति दानेन त्थारोग्य्म्हिण्स्या। धेनुं तिलानां ददतो द्विजाय द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥ 19 ___ लोका वसूनां सुलभा भवन्ति ॥ 30 पानीयस्य प्रदानेन कीर्तिर्भवति shaashvtii। स्वकर्मभिर्मानवं संनिबद्धं अन्नपानप्रदानेन तृप्यते कामभोगतः ॥ 20 तीव्रान्धकारे नरके पतन्तम् । .. सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते । महार्णवे नौरिव वायुयुक्ता देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति । / 21 दानं गवां तारयते परत्र ॥ 31 दीपलोकप्रदानेन चक्षुष्मान्भवते न्र्ः। यो ब्रह्मदेयां तु ददाति कन्यां प्रेक्षणीयप्रदानेन स्मृति मेधां च विन्दति ॥ 22 भूमिप्रदानं च करोति विप्रे। गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुस्स्क्ला। ददाति चान्नं विधिवच्च यश्च केशश्मशून्धारयतामय्या भवति संततिः ॥ 23. ___sa लोकमाप्नोति पुरंदरस्य ॥ 32 उपवासं च दीक्षां च अभिषेकं च पार्थिव्। . नैवेशिकं सर्वगुणोपपन्नं कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥ 24 ___ ददाति वै यस्तु नरो द्विजाय । दासीदासमलंकारान्क्षेत्राणि च गृहाणि च । स्वाध्यायचारित्रगुणान्विताय ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥ 25 तस्यापि लोकाः कुरुषूत्तरेषु ॥ 33 ऋतुभिश्चोपवासैश्च त्रिदिवं याति भारत । / धुर्यप्रदानेन गवां तथाश्वलभते च चिरं स्थानं बलिपुष्पप्रदो नरः ॥ 26 लोकान्वाप्नोति नरो वसूनाम् । सुवर्णशृङ्गैस्तु विभूषितानां स्वर्गाय चाहुर्हि हिरण्यदानं . गवां सहस्रस्य नरः प्र्दाता। ततो विशिष्टं कनकप्रदानम् ॥ 34 प्राप्नोति पुण्यं दिवि देवलोक छत्रप्रदानेन गृहं वरिष्ठं मित्येवमाहुर्मुनिदेवसंघाः ॥ 27 यानं तथोपानहसंप्रदाने । प्रयच्छते यः कपिलां सचैलां वस्त्रप्रदानेन फलं सुरूपं कांस्योपदोहां कनकाग्रशृङ्गीम् । गन्धप्रदाने सुरभिर्नरः स्यात् ॥ 35 तैस्तैर्गुणैः कामदुधास्य भूत्वा पुष्पोपगं वाथ फलोपगं वा नरं प्रदातारमुपैति सा गौः ॥ 28 यः पादपं स्पर्शयते द्विजाय्। -2592 - Page #113 -------------------------------------------------------------------------- ________________ 13. 57. 36 ] अनुशासनपर्व [ 13. 58. 13 स स्त्रीसमृद्धं बहुरत्नपूर्ण लभत्ययत्नोपगतं गृहं वै । / 36 युधिष्ठिर उवाच । भक्षान्नपानीयरसप्रदाता यानीमानि बहिर्वेद्यां दानानि परिचक्षते । सर्वानवाप्नोति रसान्प्रकामम् । तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव ॥ 1 . प्रतिश्रयाच्छादनसंप्रदाता प्राप्नोति तानेव न संशयोऽत्र ॥ 37 कौतूहलं हि परमं तत्र मे वर्तते प्र्भो। स्रग्धूपगन्धान्यनुलेपनानि दातारं दत्तमन्वेति यदानं तत्प्रचक्ष्व मे ॥ 2 स्नानानि माल्यानि च मानवो य्ः। भीष्म उवाच । दद्याहिजेभ्यः स भवेदरोग अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् । स्तथाभिरूपश्च नरेन्द्रलोके ॥ 38 यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥ 3 बीजैरशून्यं शयनैरुपेतं दत्तं मन्येत यहत्त्वा तद्दानं श्रेष्ठमुच्यते । दद्याद्गृहं यः पुरुषो द्विजाय्। . दत्तं दातारमन्वेति यदानं भरतर्षभ ॥ 4 पुण्याभिरामं बहुरत्नपूर्ण . हिरण्यदानं गोदानं पृथिवीदानमेव c। लभत्यधिष्ठानवरं स राजन् ॥ 39 एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ॥ 5 सुगन्धचित्रास्तरणोपपन्नं एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्य्दा। दद्यान्नरो यः शयनं द्विजाय । दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥ 6 रूपान्वितां पक्षवती मनोज्ञां यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे। भार्यामयत्नोपगतां लभेत्सः ॥ 40 तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ 7 पितामहस्यानुचरो वीरशायी भवेन्नरः । प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा । नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ॥ 41 प्रियो भवति भूतानामिह चैव परत्र c॥ 8 वैशंपायन उवाच । याचमानमभीमानादाशावन्तमकिंचनम् । तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः । यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥ 9 नाश्रमेऽरोचयद्वासं वीरमार्गाभिकावया ॥ 42 अमित्रमपि चेदीनं शरणैषिणमागतम् । ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ । व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ 10 पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥ 43 कृशाय ह्रीमते तात वृत्तिक्षीणाय सीद्ते। ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी । अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ॥ 11 युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् । / 44 ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् । / इति श्रीमहाभारते अनुशासनपर्वणि अयाचमानान्कौन्तेय सर्वोपायैर्निमत्रय ॥ 12 सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥ आशिषं ये न देवेषु न मर्येषु च कुर्व्ते। अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ॥ 13 a. भा. 325 - 2593 - Page #114 -------------------------------------------------------------------------- ________________ 13. 58. 14 ] महाभारते [ 13. 58. 40 आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत । यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः । तान्युक्तरुपजिज्ञास्य तथा द्विजवरोत्तमान् ॥ 14 स देवः सा गतिर्नान्या तथास्माकं द्विजातयः ॥ कृतैरावसथैर्नित्यं सप्रेष्यैः स्प्रिच्छ्दैः। यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः । निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ॥ 15 पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥ 30 यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर । अवेदानामकीर्तीनामलोकानामयज्वनाम् । कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥ 16 कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् ॥ विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः । अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः । गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ॥ 17 राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह । तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च । वैश्यो राजन्यमित्येव शद्रो वैश्यमिति shrutiH॥3H यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ॥ दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् । यथाग्निहोत्रं सुहृतं सायं प्रात्र्द्विजातिना॥ संस्पृश्य परिचर्यस्तु वैश्येन क्षत्रियेण च ॥ 33 तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ॥ 19 मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् । एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः । आशीविषानिव क्रुद्धास्तानुपाचरत द्विजान् ॥ 3 ॥ विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् । / 20 अपरेषां परेषां च परेभ्यश्चैव ये परे । निवापो दानसदृशस्तादृशेषु युधिष्ठिर । क्षत्रियाणां प्रतपता तेजसा च बलेन च । निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ॥ 21 ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि c॥3। य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि । न मे पिता प्रियतरोन त्वं तात तथा प्रिय्ः। त एव नः पूज्यतमा ये चान्ये प्रियवादिनः ॥ 22 न मे पितुः पिता राजन्न चात्मा न च जीवितम् ये नो न बहु मन्यन्ते न प्रवर्तन्ति चाप्रे। त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन । पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ॥ 23 त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ 37 ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते। ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन । क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ॥ 24 तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः । / 3 अस्ति मे बलवानस्मि राजास्मीति युधिस्स्त्थिर्॥ पंश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् । ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ॥ 25 तत्र मे तात गन्तव्यमह्नाय च चिराय च । / 39 यच्छोभार्थ बलार्थ वा वित्तमस्ति त्वान्घ्। सोऽहमेतादृशाल्लोकान्दृष्ट्वा भरतसत्तम । तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥ 26 यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव । / 40 नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् । / इति श्रीमहाभारते अनुशासनपर्वणि यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् । / 27 / अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥ को ह्मन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् । वृत्तिमरीत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥ 28 -2594 - Page #115 -------------------------------------------------------------------------- ________________ 13. 59. 1] अनुशासनपर्व [ 13. 60.6 कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 13 युधिष्ठिर उवाच । अपि ते ब्रामणा भुक्त्वा गताः सोद्धरणान्गृहान् । यौ तु स्यातां चरणेनोपपन्नौ येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥ 14 ____यौ विद्यया सदृशौ जन्मना च । अन्नानि प्रातःसवने नियता ब्रह्मचारिणः । ताभ्यां दानं कतरस्मै विशिष्ट ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीप्रीणयन्तु ते ॥ 15 मयाचमानाय च याचते च ॥ 1 माध्यंदिनं ते सक्नं ददतस्तात वर्तताम् । भीष्म उवाच । गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥ 16 श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते । तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर । अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः । / 2 / यदेवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ॥ 17 क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः । अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः । ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥ 3 दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते ॥ 18 / याच्यामाहुरनीशस्य अभिहारं च भारत । एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः । उद्वेजयति याचन्हि सदा भूतानि दस्युवत् ॥ 4 विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् ॥ 19 म्रियते याचमानो वै तमनु म्रियते ददत् । इति श्रीमहाभारते अनुशासनपर्वणि ददत्संजीवयत्येनमात्मानं च युधिष्ठिर ॥ 5 एकोन्स्स्स्स्त्तित्मोऽध्याय्ः॥ 59 ॥ भानशंस्यं परो धर्मो याचते य्त्प्र्दीय्ते॥ अयाचतः सीदमानान्सौंपायेनिमन्त्रय ॥ 6 युधिष्ठिर उवाच्। यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः । दानं यज्ञक्रिया चेह किंस्वित्प्रेत्य महाफलम् । भस्मच्छन्नानिवान्नीस्तान्बुध्येथास्त्वं प्रयत्नतः । / 7 कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥ तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि । एतदिच्छामि विज्ञातुं याथातथ्येन भारत । पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ॥ 8 विद्वजिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥ 2 तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप । अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः । ददद्बहुविधान्दायानुपच्छन्दानयाचताम् ॥ 9 किंखिन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ॥ 3 यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम् । भीष्न उवाच । विद्यावेदव्रतवति तदानफलमुच्यते । / 10 रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते । विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः । तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥ 4 गढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥ 11 न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः । कतैरावसथैहृद्यैः सप्रेष्यैः सपरिच्छदैः । एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ॥ 5 निमनयेथाः कोन्तेय कामेश्चान्यैर्द्विजोत्तमान् ॥ 12 / अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः । अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर । श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ॥ 6 - 2595 - Page #116 -------------------------------------------------------------------------- ________________ 13. 60.7] महाभारते [13. 61.9 ब्राह्मणांस्तर्पयेद्रव्यैस्ततो यज्ञे य्त्व्र्त्ः। अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः । मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ॥ 7 चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥ 22 यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति । शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः । यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥ 8 | चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥ 23 इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा । जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर । पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥ 9 पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ 24 प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः । कुबेरमिव रक्षांसि शतक्रतुमिवामराः । प्रजावांस्तेन भवति यथा जनयिता तथा ॥ 10 ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप ॥ 25 यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत । इति श्रीमहाभारते अनुशासनपर्वणि सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ॥ 11 स्स्स्स्त्तित्मोऽध्याय्ः॥ 60. ॥ समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर । धेनुरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥ 12 युधिष्ठिर उवाच । आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत । इदं देयमिदं देयमितीयं श्रुतिचोदना । अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥ 13 बहुदेयाश्च राजानः किंस्विद्देयमनुत्तमम् ॥ 1 एते देया व्युष्टिमन्तो लघूपायाश्च भारत । __ भीष्म उवाच । अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥ 14 / अति दानानि सर्वाणि पृथिवीदानमुच्यते । उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय । अचला ह्यक्षया भूमिर्दोग्धी कामाननुत्तमान् ॥ : राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥ 15 / दोग्ध्री वासांसि रत्नानि पशून्त्रीहियवांस्तथा । एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि । भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥ 3 संसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि । / 16 यावद्भूमेरायुरिह तावद्भू मिद एधते । ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि c। न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर । / 4 आत्मनश्च परेषां च वृत्ति संरक्ष भारत ॥ 17 अप्यल्पं प्रददुः पूर्व पृथिव्या इति नः श्रुतम् । पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय । भूमिमेते ददुः सर्व ये भूमिं भुञ्जते जनाः ॥ 5 योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥ 18 स्वकर्मैवोपजीवन्ति नरा इह परत्र च । अरक्षितारं हर्तारं विलोप्तारमदायकम् । भूमिभूतिर्महादेवी दातारं कुरुते प्रियम् ॥ 6 तं स्म राजकलिं हन्युः प्रजाः संभूय निघृणम् ॥ य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः । अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः । पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः ॥ 7 स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ 20 यथा दानं तथा भोग इति धर्मेषु निश्चयः । पापं कुर्वन्ति यत्किचित्प्रजा राज्ञा ह्य्र्क्स्सिताः॥ संग्रामे वा तनु ल हायाद्वा पृथिवीमिमाम् ॥ 8 चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ 21 / इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् । -2596 - Page #117 -------------------------------------------------------------------------- ________________ 13. 61.9 ] अनुशासनपर्व [ 13. 61. 37 पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥ 9 यथा जनित्री क्षीरेण स्वपुत्रं भरते स्दा। अपि पापसमाचारं ब्रह्मनमपि वानृतम् । अनुगृह्णाति दातारं तथा सर्वरसैर्मही । / 23 सैव पापं पावयति सैव पापात्प्रमोचयेत् ॥ 10 मृत्योर्वे किंकरो दण्डस्तापो वह्नः सुदारुणः । अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः । घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ 24 पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ॥ 11 / पितॄश्च पितृलोकस्थान्देवलोके च देवताः । नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् । संतर्पयति शान्तात्मा यो ददाति वसुंधराम् ॥ 25 दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् । कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते । तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥ 12 भूमिं वृत्तिकरी दत्त्वा सत्री भवति मानवः ॥ 26 नाभूमिपतिना भूमिरधिष्ठेया कथंचन । यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत । न वा पात्रेण वा गूहेदन्तर्धानेन वा च्रेत्॥ एवमेव महाभाग भूमिर्भवति भूमिदम् ॥ 27 ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् । / 13 हलकृष्टां महीं दत्त्वा सबीजां सफलामपि । यः साधोभूमिमादत्ते न भूमि विन्दते तु स्ः॥ उदीणं वापि शरणं तथा भवति कामदः ॥ 28 भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि । ब्राह्मणं वृत्तसंपन्नमाहिताग्निं शुचितम् । प्रेत्येह च स धर्मात्मा संप्राप्नोति महद्यशः ॥ 14 नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥ 29 यस्य विप्रानुशासन्ति साधोभूमि सदैव हि । यथा चन्द्रमसो वृद्धिरहन्यहनि जायते । न तस्य शत्रवो राजन्प्रशासन्ति वसुंधराम् । / 15 तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते । / 30 यत्किंचित्पुरुषः पापं कुरुते vRttikrshitH। अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः । अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥ 16 याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः । मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ । तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥ 17 अस्मिल्लोके परे चैव ततश्चाजनने पुनः ॥ 32 अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः । य इमां व्याहृति वेद ब्राह्मणो ब्रह्मसंश्रितः । यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ॥ 18 श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥ 33 अपि चेत्सुकृतं कृत्वा शङ्करन्नपि पण्डिताः । कृत्यानामभिशस्तानां दुरिष्टशमनं महत् । अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥ 19 प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश ॥ 34 सुवर्ण रजतं वस्त्रं मणिमुक्तावसूनि च । पुनाति य इदं वेद वेद चाहं तथैव च । सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ॥ 20 प्रकृतिः सर्वभूतानां भूमिवै शाश्वती मता ॥ 35 तपो यज्ञः श्रुतं शीलमलोभः स्त्य्स्ण्ध्ता। अभिषिच्यैव नृपतिं श्रावयेदिममागमम् । गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ॥ 21 यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ॥ 36 भर्तुनिःश्रेयसे युक्तास्यक्तात्मानो रणे हताः । सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् । ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥ 22 / राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥ 37 -2597 - Page #118 -------------------------------------------------------------------------- ________________ 13. 61. 38 ] महाभारते [13. 61. 67 अथ येषामधर्मज्ञो राजा भवति नास्तिकः । न भूमिदानादेवेन्द्र परं किंचिदिति प्र्भो। न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ॥ 38 / विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ॥ 53 सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैनराः । ये शूरा निहता युद्धे स्वता दानगृद्धिनः । योगक्षेमा हि बहवो राष्ट्र नास्याविशन्ति तत ॥ 39 / सर्वे ते विबुधश्रेष्ठ नातिकामन्ति भूमिदम् ॥ 54 अथ येषां पुनः प्राज्ञो राजा भवति धार्मिक्ः॥ भर्तुनिःश्रेयसे युक्तास्यक्तात्मानो रणे हताः । सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥ 40 ब्रह्मलोकगताः शूरा नातिकामन्ति भूमिदम् ॥ 55 तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः । पश्च पूर्वादिपुरुषाः षट् च ये वसुधां गताः । योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥ 41 एकादश ददद्भूमि परित्रातीह मानवः ॥ 56 स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् । रत्नोपकीर्णां वसुधां यो ददाति पुरंदर । स दाता स च विक्रान्तो यो ददाति वसुंधराम् ॥ 42 स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥ 5.7 आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः । / महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् । ददन्ति वसुधां स्फीतां ये वेदविदुपि द्विजे ॥ 43 राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥ 58 यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । सर्वकामसमायुक्तां काश्यपी यः प्रयच्छति । तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥ 44 सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥ 59 आदित्यो वरुणो विष्णुब्रह्मा सोमो हुताशनः । सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् । शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥ 45 ददाति यः सहस्राक्ष स स्वर्ग याति मानवः ॥ 60 भूमौ जायन्ति पुरुषा भूमौ निष्ठी व्रजन्ति च । मधुसर्पिःप्रवाहिन्यः प्योद्धिव्हास्त्था। चतुर्विधो हि लोकोऽयं योऽयं भूमिगुन्नात्म्क्ः॥ 46 सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥ 61 एषा माता पिता चैव जगतः पृथिवीपते । भूमिप्रदानान्पतिर्मुच्यते राजकिल्बिषात् । नानया सदृशं भूतं किंचिदस्ति जनाधिप । / 47 न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥ 62 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् । बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ 48 तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥ 63 इट्वा क्रतुशतेनाथ महता दक्षिणायता । पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर । मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥ 49 न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ॥ 64 भगवन्केन दानेन खर्गतः सुखमेधते । सर्वथा पार्थिवेनेह सततं भूतिमिच्छ्ता। यदक्षयं महाघ च तद्भूहि वदतां वर ॥ 50 भूर्देया विधिवच्छक पात्रे सुखमभीप्सता ॥ 65 इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः । अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये । बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् । / 51 समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥ 66 सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् । सागरान्सरितः शैलान्काननानि च सर्वशः । ददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥ 52 सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥ 67 - 2598 - Page #119 -------------------------------------------------------------------------- ________________ 13. 61. 68 ] अनुशासनपर्व [ 13. 62.2 तडागान्युदपानानि स्रोतांसि च सरांसि च । नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः । स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥ 68 उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि । / 83 ओषधीः क्षीरसंपन्ना नगान्पुष्पफलान्वितान् । मोदते च सुखं स्वर्ग देवगन्धर्वपूजितः । काननोपलशैलांश्च ददाति वसुधां ददत् ॥ 69 यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥ 84 अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणेः । शतभप्सरसश्चैव दिव्यमाल्यविभूषिताः । न तत्फलमवाप्नोति भूभिदानाद्यदभुते ॥ 70 उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् । / 85 दाता दशानुगृह्णाति दश हन्ःइ तथा क्षिपन् । शङ्ख भद्रासनं छत्रं वराश्वा वरवारणाः । पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति । / 71 भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ॥ 86 न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः । आज्ञा सदाप्रतिहता जयशव्दो भवत्यथ । स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् । / 72 भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ॥ 87 आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् । / हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशावलाः । ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥ 73 अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥ 88 ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर । नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः । इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् !! 74 नास्ति सत्यसमो धर्मों नास्ति दानसमो निधिः ॥ नाच्छिन्द्यात्स्पर्शितां भूमि परेण त्रिदशाधिप । एतदाङ्गिरसाच्छ्रुत्वा वासबो वसुधामिमाम् । ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन । / 75 वपुरत्नसमाकीणां ददावाङ्गिरसे तदा । / 90 अथाश्रु पतितं तेषां दीनानामवसीदताम् । य इमं श्रावयेच्छ्राद्ध भूमिदानस्य संस्तवम् । ब्राह्मणानां हृते क्षेत्रे हन्यात्रिपुरुषं कुलम ॥ 76 न तस्य रक्षसां भागो नासुराणां भवत्युत ॥ 91 भूमिपालं च्युतं राष्ट्रावस्तु संस्थापयेत्पुनः । अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः । तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ 77 तस्माच्छ्राद्धेष्पिदं विप्रो भुञ्जतः श्रावयेद्विजान् ॥ 92 इक्षुभिः संततां भूमि यवगोधूमसंकुलाम् । इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ । गोऽश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम् ॥ 78 मया भरतशाईल किं भूयः श्रोतुमिच्छसि ॥ 93 निधिगर्भा ददद्भूमिं सर्वरत्नपरिच्छदाम । इति श्रीमहाभारते अनुशासनपर्वणि अक्षयालभते लोकान्भूमिसत्रं हि तस्य तत् ॥ 71 एकषष्टितमोध्यायः ॥ 61 ॥ विधूय कलुपं सर्वं विरजाः संमतः सताम् । लोके महीयते सद्भिर्यो ददाति वसुंधराम ॥ 80 युधिष्ठिर उवाच्। यथाप्सु पतितः शक्र तैलनिन्दुर्विसर्पति । कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः । तथा भूमिकृतं दानं सस्ये सरये विसर्पति ॥ 81 / गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम । / 1 ये रणाग्रे महीपालाः शूराः smitishobhnaaH। केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत । वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं ब्रजन्ति ते ॥ 82 / शंस मे तन्महाबाहो फलं पुण्यकृतं mahat ॥ 2 - 2599 - Page #120 -------------------------------------------------------------------------- ________________ 18. 62.3] महाभारते [ 13. 62. 31 दत्तं किं फलवद्राजन्निह लोके परत्र च । ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् । भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ 3 अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ॥ 17 भीष्म उवाच । न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा। इममर्थं पुरा पृष्टो नारदो देवदर्शनः । भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ॥ 18 यदुक्तवानसौ तन्मे गदतः शृणु भारत ॥ 4 अन्नदस्यान्नवृक्षाश्च स्र्व्काम्फ्लान्विताः। नारद उवाच । भवन्तीहाथ वामुत्र नृपते नात्र संशयः ॥ 19 अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा । आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः । लोकतनं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ 5 अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ 20 अन्नेन सदृशं दानं न भूतं न भविष्यति । ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते । तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ 6 अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥ अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । ब्राह्मणः सर्वभूतानामतिथिः प्रसृताप्रभुक् । अन्नेन धार्यते सर्व विश्वं जगदिदं प्रभो ॥ 7 विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ॥ 22 अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च । सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते । अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ॥ 8 महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ॥ 23 कुटुम्ब पीडयित्वापि ब्राह्मणाय महात्मने । दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् । दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ 9 मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ 24 ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् । निदधाति निधि श्रेष्ठं पारलौकिकमात्मनः ॥ 10 अन्नदः पशुमा-पुत्री धनवान्भोगवानपि ॥ 25 श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् । प्राणवांश्चापि भवति रूपवांश्च तथा नृप । अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥ 11 अन्नदः प्राणदो लोके सर्वतः प्रोच्यते तु स्ः॥26 क्रोधमुत्पतितं हित्वा सुशीलो वीत्म्त्स्र्ः। अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि । अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥ 12 प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ॥ 27 नावमन्येदभिगतं न प्रणुद्यात्कथंचन । ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ 13 उप्यते तत्र यद्वीजं तद्धि पुण्यफलं महत् ॥ 28 यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । प्रत्यक्षं प्रीतिजननं भोक्तदात्रोर्भवत्युत । श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् । / 14 सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ 29 पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप । अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत । यो नरः प्रीणयत्यन्नस्तस्य पुण्यफलं महत् ॥ 15 धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ॥ 30 कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने । अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः । / ब्राह्मणाय विशेषेण न स पापेन युज्यते ॥ 16 अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ 31 -2600 - Page #121 -------------------------------------------------------------------------- ________________ 13. 62. 32 ] अनुशासनपर्व [13. 63. 5 अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च । बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः । / 32 तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ 46 आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा । अनेकशतभौमानि सान्तर्जलवनानि च । न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥ 33 वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ॥ 47 अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम् । सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः । त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः । / 34 वाप्यो वीथ्यः समाः कूपा दीर्घिकाश्चैव सर्वशः । / अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् । . घोषवन्ति च यानानि युक्तान्यथ shsrshH। कीर्तिश्च वर्धते शश्वत्रिषु लोकेषु पार्थिव । / 35 भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ 49 मेधेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः । क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः । तच्च मेघगतं वारि शक्रो वर्षति भारत ॥ 36 प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः । आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः । तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥ 50 वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ॥ 37 एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् । तद्यदा मेघतो वारि पतितं भवति क्षितौ । तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि । / 51 तदा वसुमती देवी स्निग्धा भवति भारत ॥ 38 / इति श्रीमहाभारते अनुशासनपर्वणि ततः सस्यानि रोहन्ति येन वर्तयते जगत् । द्विषष्टितमोऽध्यायः ॥ 62 ॥ मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ 39 संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते । युधिष्ठिर उवाच । अग्नीषोमौ हि तच्छुकं प्रजनः पुष्यतश्च ह ॥ 40 श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः । एवमन्नं च सूर्यश्च पवनः शुक्रमेव च । नक्षत्रयोगस्येदानी दानकल्पं ब्रवीहि मे ॥ 1 एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ॥ 41 प्राणान्ददाति भूतानां तेजश्च भरतर्षभ । ___ भीष्म उवाच्। गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ॥ 42 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । भीष्म उवाच । देवक्याश्चैव संवादं देवर्षे रदस्य च ॥ 2 नारदेनैवमुक्तोऽहमदामन्नं सदा नृप । द्वारकामनुसंप्राप्तं नारदं देवदर्शनम् । अनसूयुस्त्वमप्यन्नं तस्मादेहि गतज्वरः । / 43 पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ॥ 3 दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्र्भो। तस्याः संपृच्छमानाया देवर्षि रदस्तदा । यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥ 44 आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ॥ 4 अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप । नारद उवाच । भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् । कृत्तिकासु महाभागे पायसेन ससर्पिषा । नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ॥ 45 / संतर्प्य ब्राह्मणान्साधूल्लोकानाप्नोत्यनुत्तमान् ॥ 5 प. भा. 26 - 2601 - Page #122 -------------------------------------------------------------------------- ________________ 13. 63. 6] महाभारते [ 13. 63. 35 रोहिण्यां प्रथितैर्मासैर्माकैरन्नेन स्र्पिस्सा। दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति । पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ॥ 6 नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥ 21 दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते । अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः । गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ॥ 7 दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ 22 आर्द्रायां कृसरं दत्त्वा tailmishrmupossitH| कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् । नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् । / 8 ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ॥ 23 अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने । मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः । यशस्वी रूपसंपन्नो बबन्ने जायते कुले ॥ 9 पितृन्तीणयते चापि गतिमिष्टां च गच्छति ॥ 24 पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च । अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः । / अनालोकेषु लोकेषु सोमवत्स विराजते ॥ 10 कुलवृत्तोपसंपन्ने ब्राह्मणे वेद्पार्गे। . आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति । प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ॥ 25 स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ॥ 11 उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् । मघासु तिलपूर्णानि वर्धमानानि मानवः । दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ॥ 26 प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥ 12 दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् । फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः । धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ 27 भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥ 13 श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च । घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् । श्वेतेन याति यानेन सर्वलोकानसंवृतान् ॥ 28 उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ 14 गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः । यद्यत्प्रदीयते दानमुत्तराविषये नरैः । वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते । / 29 महाफलमनन्तं च भवतीति विनिश्चयः ॥ 15 गन्धाशतभिषग्योगे दत्त्वा सागुरुचन्दनान् । हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः । प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ॥ 30 प्राप्नोति परमाललोकान्पुण्यकामसमन्वितात् ॥ 16 पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु । चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत । / सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ 31 चरत्यप्सरसां लोके रमते नन्दने तथा ॥ 17 औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति । स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः । स पिनृन्प्रीणयति वै प्रेत्य चानन्त्यमभुते ॥ 32 प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥ 18 कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति । विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् । सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥ 33 सपासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ 19 / रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः । पितॄन्देवांश्च प्रीणाति प्रेत्य caanntymshnute। हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले ॥ 34 न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ | भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै । -2602 - Page #123 -------------------------------------------------------------------------- ________________ 13. 63. 35 ] अनुशासनपर्व [ 12. 65. 3 भीष्म उवाच । गाः सुप्रभूताः प्राप्नोति नरः प्रेस यशस्तथा ॥ 35 पिपासया न म्रियते सोपच्छन्दश्च दृश्यते । भीष्म उवाच । न प्राप्नयाञ्च व्यसनं करकान्यः प्रयच्छति ॥ 12 इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः । प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः । देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥ 36 उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥ 13 इति श्रीमहाभारते अनुशासनपर्वणि यः साधनाथ काष्ठानि ब्राह्मणेभ्यः प्रयच्छति । त्रिषष्टितमोऽध्यायः ॥ 63 ॥ प्रतापार्थं च राजेन्द्र वृत्तवद्भयः सदा नरः ॥ 14 सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च । उपयुपरि शत्रूणां वपुषा दीप्यते च सः ॥ 15 सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काश्चनम् । भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः । इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥ 1 न तं त्यजन्ते पशवः संग्रामे च जयत्यपि ॥ 16 पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् । / पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति । सुवर्ण मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् । / 2 चक्षुर्व्याधिं न लभते यज्ञभागमथानुते ॥ 17 पानीयदानं परमं दानानां म्नुर्ब्र्वीत्। निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति । तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥ 3 नास्य कश्चिन्मनोदाहः कदाचिदपि जायते । अर्ध पापस्य हति पुरुषस्येह कर्मणः । कृच्छ्रात्स विषमाञ्चैव विप्र मोक्षमवाप्नुते ॥ 18 कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः । / 4 / / प्रदानं सर्वदानानां शकटस्य विशिष्यते । सर्वं तारयते वंशं यस्य खाते जलाशये । एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥ 19 गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ 5 इति श्रीमहाभारते अनुशासनपर्वणि निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् । च्तुःस्स्स्स्त्तित्मोऽध्याय्ः॥6॥ स दुर्ग विषमं कृच्छ्रे न कदाचिदवाप्नुते ॥ 6 बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च । अश्विनोश्चैव वह्वेश्च प्रीतिभवति सर्पिषा । / 7 युधिष्ठिर उवाच । परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् । दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ । रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥ 8 यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥ 1 फलकामो यशस्कामः पुष्टिकामश्च नित्यदा । भीष्म उवाच । घृतं दद्याहिजातिभ्यः पुरुषः शुचिरात्मवान् ॥ 9 / उपानही प्रयच्छेद्यो ब्राह्मणेभ्यः स्माहित्ः। घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति । मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि । तस्मै प्रयच्छतो रूपं प्रीतो देवाविहाश्विनौ । / 10 स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर ॥ 2 पायसं सर्पिपा मिश्रं द्विजेभ्यो यः प्र्य्च्छ्ति॥ यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते । गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥ 11 / उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् । - 2603 - Page #124 -------------------------------------------------------------------------- ________________ 13. 65.3] महाभारते [ 13. 65. 29 शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ 3 शुभं देशमयाचन्त यजेम इति पार्थिव ॥ 17 युधिष्ठिर उवाच्। देवा ऊचुः । यत्फलं तिलदाने च भूमिदाने च कीर्तितम् । भगवंस्त्वं प्रभुभूमेः सर्वस्य त्रिदिवस्य च । गोप्रदानेऽन्नदाने च भूयस्तद्रूहि कौरव ॥ 4 यजेमहि महाभाग यज्ञं भ्व्द्नुज्ञ्य्या। भीष्म उवाच्। नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्रुते ॥ 18 शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् । त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च । निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम । / 5 प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥ 19 पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा । ब्रह्मोवाच । तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥ 6 ददामि मेदिनीभागं भवद्भयोऽहं सुर्र्स्स्भाः। माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति । यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥ 20 सर्वसत्त्वसमाकीणं नरकं स न पश्यति ॥ 7 सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् । देवा ऊचुः। न चाकामेन दातव्यं तिलश्राद्धं कथंचन ॥ 8 भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः । महर्षेः कश्यपस्यैते गात्रेभ्यः प्र्स्तास्तिलाः। इमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥ 21 ततो दिव्यं गता भावं प्रदानेषु तिलाः प्र्भो॥9 भीष्म उवाच । पौष्टिका रूपदाश्चैव तथा पापविनाशनाः । ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः । तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥ 10 असितो देवलश्चैव देवयज्ञमुपागमन् ॥ 22 आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा । ततो देवा महात्मान ईजिरे यज्ञमच्युत । महर्षिऔतमश्चापि तिलदानैर्दिवं गताः ॥ 11 तथा समापयामासुर्यथाकालं सुरर्षभाः ॥ 23 तिलहोमपरा विप्राः सर्वे संयतमैथुनाः । त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे । समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥ 12 षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे । / 24 सर्वेषामेव दानानां तिलदानं परं स्मृतम् । प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् । अक्षयं सर्वदानानां तिलदानमिहोच्यते । / 13 न सीदति स कृच्छेषु न च दुर्गाण्यवाप्नुते ॥ 25 उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप । शीतवातातपसहां गृहभूमि सुसंस्कृताम् । तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥ 14 प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥ 26 इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् । मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव । विधानं येन विधिना तिलानामिह शस्यते ॥ 15 प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ॥ 27 अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् । अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः । समागमं महाराज ब्रह्मणा वै स्वयंभुवा ॥ 16 / गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्रुते ॥ 28 देवाः समेत्य ब्रह्माणं भूमिभागं यिय्क्स्स्व्ः। / तथा गवार्थे शरणं शीतवर्षसहं mahat । -2604 - Page #125 -------------------------------------------------------------------------- ________________ 13. 65. 29 ] अनुशासनपर्व [13. 65. 58 आसप्तमं तारयति कुलं भरतसत्तम । / 29 अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः । क्षेत्रभूमि ददल्लोके पुत्र श्रियमवाप्नुयात् । तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥ 44 रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ॥ 30 / अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः । न चोषरां न निर्दग्धां महीं दद्यात्कथंचन । तस्माद्ददाति यो धेनुं स होम्यं स्ण्प्र्य्च्छ्ति॥ 45 न श्मशानपरीतां च न च पापनिषेविताम् ॥ 31 स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् । पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु य्ः॥ विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥ 46 तमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ 32 प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ । तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः । तस्माददाति यो धेनुं प्राणान्वै स प्रयच्छति ॥ 47 पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥ गावः शरण्या भूतानामिति वेदविदो विदुः । अटवीपर्वताश्चैव नदीतीर्थानि यानि c। तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति । / 48 सर्वाण्यस्वामिकान्याहुन हि तत्र परिग्रहः ॥ 34 न वधार्थ प्रदातव्या न कीनाशे न नास्तिके । इत्येतद्भमिदानस्य फलमुक्तं विशां पते । / गोजीविने न दातव्या तथा गौः पुरुषर्षभ । / 49 अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ । / 35 / ददाति तादृशानां वै नरो गाः पापकर्मणाम् । गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव c। अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः । / 50 तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ॥ 36 न कृशां पापवत्सां वा बन्ध्या रोगान्वितां तथा । ब्रह्मलोके वसन्त्येताः सोमेन सह भारत । न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥ 51 आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् । / दशगोसहस्रदः सम्यक्शक्रेण सह मोदते । पयसा हविषा दध्ना शकृताप्यथ च्र्म्न्ना। अक्षयालभते लोकान्नरः शतसहस्रदः । / 52 अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥ 38 इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् । नासां शीतातपौ. स्यातां सदैताः कर्म कुर्वते । तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥ 53 न वर्ष विषमं वापि दुःखमासां भवत्युत ॥ 39 अन्नदानं प्रधानं हि कौन्तेय परिचक्षते । ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् । अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ 54 एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥ 40 श्रान्ताय क्षुधितायानं यः प्रयच्छति भूमिप । रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः । स्वायंभुवं महाभागं स पश्यति नराधिप । / 55 ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ॥ 41 न हिरण्यैन वासोभि श्वदानेन भारत । पशुत्वाच्च विनिर्मुक्ताः प्र्दानायोप्क्ल्पिताः। प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ॥ 56 ता इमा विप्रमुख्येभ्यो यो ददाति महीपते । अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा म्ता। निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥ 42 - अन्नात्प्राणः प्रभवति तेजो वीर्य बलं तथा ॥ 57 गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति । सद्भयो ददाति यश्वान्नं सदैकाप्रमना नरः । सर्वत्र विजयं चापि लभते मनुजाधिप ॥ 43 / न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥ 58 -2605 Page #126 -------------------------------------------------------------------------- ________________ 13. 65. 59 ] महाभारते [13. 67.1 अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् । अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत । यदन्नो हि नरो राजस्तदन्नास्तस्य देवताः ॥ 59 प्राणदानाद्धि परमं न दानमिह विद्यते ॥ 8 कौमुद्यां शुक्लपक्षे तु योऽन्नदानं क्रोत्युत्॥ श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः । स संतरति दुर्गाणि प्रेत्य चानन्त्यमभुते । / 60 प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥ 9 अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः । तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते । स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥ 61 गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् । / सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुस्स्स्त्रेत्। अन्नं चापि प्रभवति पानीयात्कुरुसत्तम । पापं तरति चैवेह दुष्कृतं चापकर्षति । / 62 नीरजातेन हि विना न किंचित्संप्रवर्तते ॥ ॥ 11 इत्येतदन्नदानस्य तिलदानस्य चैव h। नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः । भूमिदानस्य च फलं गोदानस्य च कीर्तितम् । / 63 अमृतं च सुधा चैव स्वाहा चैव वषट् तथा ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः । पञ्चषष्टितमोऽध्यायः ॥ 65 ॥ यतः प्राणभृतां प्राणाः संभवन्ति विशां पते ॥ 13 देवानाममृतं चान्नं नागानां च सुधा त्था। युधिष्ठिर उवाच । पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥ श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् । अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः । अन्नं तु ते विशेषेण प्रशस्तमिह भारत । / 1 तच्च सर्व नरव्याघ्र पानीयात्संप्रवर्तते ॥ 15 पानीयदानं परमं कथं चेह महाफलम् । तस्मात्पानीयदानाद्वै न परं विद्यते कचित् । इत्येतच्छोतुमिच्छामि विस्तरेण पितामह ॥ 2 / तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ॥ 16. भीष्म उवाच्। धन्यं यशस्यमायुष्यं जलदानं विशां पते । हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ । शत्रूश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥ 17 गदतस्तन्ममाघेह शृणु सत्यपराक्रम । सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् । पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥ 3 प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ॥ 18 यदन्नं यच्च पानीयं संप्रदायाश्नुते न्र्ः। तोयदो मनुजव्याघ्र स्वगं गत्वा महाद्युते । न तस्मात्परमं दानं किंचिदस्तीति मे मतिः ॥ 4 अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥ 19 अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि srvshH। इति श्रीमहाभारते अनुशासनपर्वणि तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥ 5 / स्स्त्त्स्स्स्स्त्तित्मोऽध्याय्ः॥66॥ अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा । अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥ 6 युधिष्ठिर उवाच । सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् । तिलानां कीदृशं दानमथ दीपस्य चैव ह । यतश्चैतद्यथा चैतदेवसत्रे महामते । / 7 | अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥ 1 -2606 - Page #127 -------------------------------------------------------------------------- ________________ 13. 67. 2] अनुशासनपर्व [ 13. 67. 28 भीष्म उवाच । सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥ 14 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यम उवाच्। ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥ 2 शृणु तत्त्वेन विवर्षे प्रदानविधिमुत्तमम् । मध्यदेशे महान्यामो ब्राह्मणानां बभूव h। तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥ 15 गगायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ 3 तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभ । पर्णशालेति विख्यातो रमणीयो नराधिप । नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥ 16 विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥ 4 तिलाश्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् । अथ प्राह यमः कंचित्पुरुष कृष्णवाससम् । तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥ 17 रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् । / 5 तिला भक्षयितव्याश्च सदा त्वालभनं च तैः । गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय । कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥ 18 अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥ 6 तथापः सर्वदा देयाः पेयाश्चैव न संशयः । शमे निविष्टं विद्वांसमध्यापकमनादृतम् । पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥ 19 मा चान्यमानयेथास्त्वं संगोत्रं तस्य पाश्वतः । / 7 एतत्सुदुर्लभतरमिह लोके द्विजोत्तम । स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना । आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् । / 20 अपत्येषु तथा वृत्ते समस्तेनैव धीम्ता। प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम । तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥ 8 भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥ 21 स गत्वा प्रतिकूलं तच्चकार यमशासनम् । इत्युक्ते स तदा तेन यमदूतेन वै गृहान् । तमाक्रम्यानयामास प्रतिषिद्धो यमेव यः । / 9 नीतश्चकार च तथा सर्वं तद्यमशासनम् । / 22 तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् । नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा । प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ 10 ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥ 23 एवमुक्ते तु वचने धर्मराजेन स द्विजः । तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् । उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै । कृत्वा च संविदं तेन विसस यथागतम् ॥ 24 यो मे कालो भवेच्छेपस्तं वसेयमिहाच्युत ॥ 11 तस्यापि च यमः सर्वमुपदेशं चकार ह । यम उवाच । प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥ 25 नाहं कालस्य विहितं प्राप्नोमीह कथंचन । तथा प्रशंसते दीपान्यमः पितृहितेप्सया । यो हि धर्म चरति वै तं तु जानामि केवलम् ॥ 12 तस्मादीपप्रदो नित्यं संतारयति वै पितृन् । / 26 गच्छ विप्र त्वमद्यैव आलयं वं महाद्युते । दातव्याः सततं दीपास्तस्माद्भरतसत्तम । बहि वा त्वं यथा स्त्रैरं करवाणि क्रिमित्युत । / 13 / देवानां च पितृणां च चक्षुष्यास्ते मताः प्र्भो॥ ब्राह्मण उवाच । रत्नदानं च सुमहापुण्यमुक्तं जनाधिप । यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्भवीहि मे। तानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः ॥ 28 ----- 2607 -- Page #128 -------------------------------------------------------------------------- ________________ 13. 67. 29 ] महाभारते [18. 68. 20 यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै। प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् । उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥ 29 पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन ॥ 8 . यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् । प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः । उभयोरक्षयं धर्म तं मनुः प्राह धर्मवित् । / 30 तृषिता हभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥ वाससां तु प्रदानेन स्वदारनिरतो न्र्ः। पितृसद्मानि सततं देवतायतनानि च । सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥ 31 पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥ 10 गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः । ग्रासमुष्टि परगवे दद्यात्संवत्सरं तु यः । बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥ 32 अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ 11 विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत c। स हि पुत्रान्यशोऽथं च श्रियं चाप्यधिगच्छति । पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ 33 नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति । / 12 इति श्रीमहाभारते अनुशासनतपर्वणि युधिष्ठिर उवाच । सप्तषष्टितमोऽध्यायः ॥ 67 ॥ देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् । 68 कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥ 13 युधिष्ठिर उवाच । भीष्म उवाच । भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् । / असद्वृत्ताय पापाय लुब्धायानृतवादिने । . कथयस्व महाभाग भूमिदानं विशेषतः ॥ 1 हव्यकव्यव्यपेताय न देया गौः कथंचन ॥ 14 पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्व्क्र्म्न्ना। भिक्षवे बहुपुत्राय श्रोत्रियायाहितामये । विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥ 2 दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥ 15 सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाटिभिः । यं चैव धर्म कुरुते तस्य पुण्यफलं च यत् । वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥ 3 सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः । / 16 भीष्म उवाच । यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् । तुल्यनामानि देयानि त्रीणि तुल्यफलानि च । यश्चास्य कुरुते वृत्ति सर्वे ते पितरत्रयः ॥ 17 सर्वकामफलानीह गावः पृथ्वी सरस्वती । / 4 कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः । यो याच्चापि शिष्याय धया ब्राह्मीं सरस्वतीम् । अपुत्रतां त्रयः पुत्रा अवृत्ति दश धेनवः ॥ 18 पृथिवीगोप्रदानाभ्यां स तुल्यं फलमभुते । / 5 वेदान्तनिष्ठस्य बहुश्रुतस्य तथैव गाः प्रशंसन्ति न च देयं ततः परम् । प्रज्ञानतृप्तस्य जितेन्द्रियस्य । संनिकृष्टफलास्ता हि लध्वर्थाश्च युधिष्ठिर । शिष्टस्य दान्तस्य यतस्य चैव मातरः सर्वभूतानां गावः सर्वसुखप्रदाः । / 6 भूतेषु नित्यं प्रियवादिनश्च ॥ 19 वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः । यः क्षुद्भयाद्वै न विकर्म कुर्यामङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥ 7 न्मृदुर्दान्तश्चातिथेयश्च. नित्यम् । -2608 - Page #129 -------------------------------------------------------------------------- ________________ 18. 68. 20] अनुशासनपर्व [13. 69. 22 वृत्तिं विप्रायातिसृजेत तस्मै शतं सहस्राणि शतं गवां पुनः यस्तुल्यशीलश्च सपुत्रदारः ॥ 20 पुनः शतान्यष्ट शतायुतानि । शुभे पात्रे ये गुणा गोप्रदाने त्वया पुरा दत्तमितीह शुश्रुम ___तावान्दोषो ब्राह्म्न्न्स्वाफारे। नृप द्विजेभ्यः क नु तद्गतं तव ॥ 9 सर्वावस्थं ब्राह्मणस्वापहारो नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः । दाराश्चैषां दूरतो वर्जनीयाः ॥ 21 प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥ 10 इति श्रीमहाभारते अनुशासनपर्वणि गवां सहस्र संख्याता तदा सा पशुपैर्मम । अष्टषष्टितमोऽध्यायः ॥ 68 ॥ सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्कता ॥ 11 अपश्यत्परिमार्गश्च तां यां परगृहे द्विजः । भीष्म उवाच । ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥ 12 अत्रैव कीर्त्यते सद्भिआह्मणस्वाभिमर्शने । तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ । नृगेण सुमहत्कृच्छं यदवाप्तं कुरूद्वह ॥ 1 भवान्दाता भवान्हर्तेत्यथ तौ मां त्दोच्तुः॥ 13 निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः । शतेन शतसंख्येन गवां विनिमयेन वै । अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥ 2 याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥ 14 प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाजलार्थिनः । देशकालोपसंपन्ना दोग्ध्री क्षान्ताविवत्सला । श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥ 3 स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥ 15 ददृशुस्ते महाकायं कृकलासमवस्थितम् । कृशं च भरते या गौर्मम पुत्रमपस्तनम् । तस्य चोद्धरणे यत्नमकुर्वस्ते सहस्रशः ॥ 4 न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥ प्रग्रहैश्चर्मपट्टैश्च तं बवा पर्वतोपमम् । ततस्तमपरं विप्रं याचे विनिमयेन वै। नाशक्नुवन्समुद्धतुं ततो जग्मुर्जनार्दनम् ॥ 5 गवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥ 17 समावृत्योदपानस्य कृकलासः स्थितो महान् । ब्राह्मण उवाच । तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥ 6 न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे । स वासुदेवेन समुद्धृतश्च सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥ 18 ___पृष्टश्च कामान्निजगाद राजा। रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा । नृगस्तदात्मानमथो न्यवेदय न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥ 19 त्पुरातनं यज्ञसहस्रयाजिनम् ॥ 7 एतस्मिन्नेव काले तु चोदितः कालधर्मणा । तथा ब्रुवाणं तमाह माधवः पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥ 20 शुभं त्वया कर्म कृतं न पापकम् । यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् । कथं भवान्दुर्गतिमीदृशीं गतो नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः ॥ 21 .. नरेन्द्र तब्रूहि किमेतदीदृशम् ॥ 8 अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया । म. भा. 327 -2609 - Page #130 -------------------------------------------------------------------------- ________________ 13. 69. 22] महाभारते [ 13. 70. 14 चरस्व पापं पश्चाद्वा पूर्व वा त्वं यथेच्छसि ॥ 22 भीष्म उवाच । रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥ 23 ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥ 2 पूर्वं कृच्छं चरिष्येऽहं पश्चाच्छुभमिति प्र्भो। ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् । धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥ 24 त्वं मामुपचरस्वेति नाचिकेतमभाषत । अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः । समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥ 3 वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ 25 उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च । पूणे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते । इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् । प्राप्स्यसे शाश्वताल्लोकाञ्जितान्स्वेनैव क्र्म्न्ना॥26 विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥ 4 कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च h। गत्वानवाप्य तत्सर्व नदीवेगसमाप्लुतम् । तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ॥ 27 न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥ 5 त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् । क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा । अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै॥28 यमं पश्येति तं पुत्रमशपत्स महातपाः ॥ 6 अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् । तथा स पित्राभिहतो वाग्वत्रेण कृताञ्जलिः । विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥ 29 प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्धवि ॥ 7 ततस्तस्मिन्दिवं प्राप्ते नृगे भ्र्त्स्त्त्म्। नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः । वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥ 30 किं मया कृतमित्युक्त्वा निपपात महीतले ॥ 8 ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजान्ता। तस्य दुःखपरीतस्य स्वं पुत्र्मुप्गृह्त्ः। ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥ 31 व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥ 9 सतां समागमः सद्भिर्नाफलः पार्थ विद्यते । पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह । विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥ 32 प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ 10 प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः । स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः । अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥ 33 दिव्यैर्गन्धैः समादिग्धं क्स्सीन्न्स्व्प्न्मिवोत्थित्म्॥11 इति श्रीमहाभारते अनुशासनपर्वणि अपि पुत्र जिता लोकाः शुभास्ते स्वेन क्र्म्न्ना। एकोन्स्प्त्तित्मोऽध्याय्ः॥ 69 ॥ दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो म्हात्म्ना। अन्वथं तं पितुर्मध्ये महर्षीणां न्यवेदयत् । / 13 युधिष्ठिर उवाच्। कुर्वन्भवच्छासनमाशु यातो दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ । ह्यहं विशालां रुचिरप्रभावाम् । विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥ 1 / वैवस्वतीं प्राप्य सभामपश्यं -2610 - 70 Page #131 -------------------------------------------------------------------------- ________________ 13. 70. 14] अनुशासनपर्व [13. 70. 32 सहस्रशो योजनहैमभौमाम् ॥ 14 तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ 23 दृष्ट्वैव मामभिमुखमापतन्तं भक्ष्यभोज्यमयाशैलान्वासांसि शयनानि च । गृहं निवेद्यासनमादिदेश । सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥ 24 वैवस्वतोऽआदिभिरर्हणैश्च नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः । भवत्कृते पूजयामास मां सः । / 15 घोषवन्ति च यानानि युक्तान्येव सहस्रशः ॥ 25 ततस्त्वहं तं शनकैरवोचं क्षीरस्रवा वै सरितो गिरीश्च ___ वृतं सदस्यैरभिपूज्यमानम् । ___ सर्पिस्तथा विमलं चापि तोयम् । प्राप्तोऽस्मि ते विषयं धर्मराज वैवस्वतस्यानुमतांश्च देशालोकानहे यान्स्म तान्मे विधत्स्व ॥ 16 ___ नदृष्टपूर्वान्सुबहूनपश्यम् ॥ 26 यमोऽब्रवीन्मां न मृतोऽसि सौम्य सर्वं दृष्ट्वा तदहं धर्मराजयमं पश्येत्याह तु त्वां तपस्वी । __मवोचं वै प्रभविष्णु पुराणम् । पिता प्रदीप्ताग्निसमानतेजा क्षीरस्यैताः सर्पिषश्चैव नद्यः न तच्छक्यमनृतं विप्र कर्तुम् ॥ 17 शश्वत्स्रोताः कस्य भोज्याः प्र्दिस्स्त्ताः॥27 दृष्टस्तेऽहं प्रतिगच्छस्व तात यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता शोचत्यसौ तव देहस्य क्र्ता। ये दातारः साधवो गोरसानाम । ददामि किं चापि मनःप्रणीतं अन्ये लोकाः शाश्वता वीतशोकाः प्रियातिथे तव कामान्वृणीष्व ॥ 18 __ समाकीर्णा गोप्रदाने रतानाम् ॥ 28 तेनैवमुक्तस्तमहं प्रत्यवोचं न त्वेवासां दानमात्र प्रशस्तं प्राप्तोऽस्मि ते विषयं durnivaya'm । पात्रं कालो गोविशेषो विधिश्च । इच्छाम्यहं पुण्यकृतां समृद्धा ज्ञात्वा देया विप्र गवान्तरं हि ल्लोकान्द्रष्टं यदि तेऽहं वराहः ॥ 19 दुःखं ज्ञातुं पावकादित्यभूतम् ॥ 29 यानं समारोप्य तु मां स देवो स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी वाहैर्युक्तं सुप्रभं भानुमन्तम् । वैतानस्थो ब्राह्मणः पात्रमासाम् । संदर्शयामास तदा स्म लोका कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च . सर्वास्तदा पुण्यकृता द्विजेन्द्र ॥ 20 __द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ 30 अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् । तिस्रो रात्रीरद्भिपोष्य भूमौ नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥ 21 __ तृप्ता गावस्तर्पितेभ्यः प्र्देयाः। चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च । वत्सैः प्रीताः सुप्रजाः सोपचाराअनेकशतभौमानि सान्त लवनानि च ॥ 22 ____स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यं ॥ 31 वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च । दत्त्वा धेनुं सुव्रतां कांस्यदोहां =2611 - Page #132 -------------------------------------------------------------------------- ________________ 13. 70. 32] महाभारते [13. 70.49 कल्याणवत्सामपलायिनीं c। प्राप्तो मया तात स मत्प्रसूतः यावन्ति लोमानि भवन्ति तस्या ___ प्रपत्स्यते वेदविधिप्रवृत्तः ॥ 42 . स्तावद्वर्षाण्यभुते स्वर्गलोकम् ॥ 32 शापो ह्ययं भवतोऽनुपहाय तथानड्वाहं ब्राह्मणाय प्रदाय प्राप्तो मया यत्र दृष्टो यमो मे। . दान्तं धुर्यं बलवन्तं युवानम् । दानव्युष्टिं तत्र दृष्ट्वा महार्थी कुलानुजीवं वीर्यवन्तं बृहन्तं निःसंदिग्धं दानधर्माश्चरिष्ये ॥ 43 भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥ 33 इदं च मामब्रवीद्धर्मराजः गोषु क्षान्तं गोशरण्यं कृतज्ञं पुनः पुनः संप्रहृष्टो द्विजर्षे । ___ वृत्तिग्लानं तादृशं पात्रमाहुः । दानेन तात प्रयतोऽभूः सदैव वृत्तिग्लाने संभ्रमे वा महार्थे विशेषतो गोप्रदानं च कुर्याः ॥ 44 ___ कृष्यर्थे वा होमहेतोः प्रसूत्याम् ॥ 34 शुद्धो ह्यों नावमन्यः स्वधर्मागुर्वर्थे वा बालपुष्ट्याभिषङ्गा त्पात्रे देयं देशकालोपपन्ने । गावो दातुं देशकालोऽविशिष्टः । तस्माद्गावस्ते नित्यमेव प्रदेया अन्तर्जाताः सुक्रयज्ञानलब्धाः ___ मा भूञ्च ते संशयः कश्चिदत्र ॥ 45 प्राणक्रीता निर्जिताश्चउदकाश्च ॥ 35 एताः पुरा अददन्नित्यमेव नाचिकेत उवाच्। शान्तात्मानो दानपथे निविष्टाः । श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् । तपांस्युग्राण्यप्रतिशङ्कमानाअगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ॥ 36 ___स्ते वै दानं प्रददुश्चापि शक्त्या ॥ 46 ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् । काले शक्त्या मत्सरं वर्जयित्वा गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ॥ 37 शुद्धात्मानः श्रद्धिनः पुण्यशीलाः । अलाभे यो गवां दद्याद्धृतधेनुं य्त्व्र्त्ः। दत्त्वा तप्त्वा लोकममुं प्रपन्ना तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥ 38 देदीप्यन्ते पुण्यशीलांश्च नाके ॥ 47 घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः । एतद्दानं न्यायलब्धं द्विजेभ्यः स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ 39 पात्रे दत्तं प्रापणीयं परीक्ष्य । तिलालाभे च यो दद्याजलधेनुं यतव्रतः । काम्याष्टम्यां वर्तितव्यं दशाह स कामप्रवहां शीतां नदीमेतामुषाभुते ॥ 40 __रसैर्गवां शकृता प्रस्नवैर्वा ॥ 48 एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् । वेदव्रती स्याद्वृषभप्रदाता दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥ 41 वेदावाप्तिर्गोयुगस्य प्रदाने निवेदये चापि प्रियं भवत्सु तीर्थावाप्तिगोप्रयुक्तप्रदाने क्र्तुर्म्हान्ल्प्ध्न्प्र्चार्ः। पापोत्सर्गः कपिलायाः प्रदाने ॥ 49 - 2612 - Page #133 -------------------------------------------------------------------------- ________________ 13. 70. 50] अनुशासनपर्व [13. 71. 12 गामप्येकां कपिलां संप्रदाय न्यायोपेतां कल्मषाद्विप्रमुच्येत् । युधिष्ठिर उवाच । गवां रसात्परमं नास्ति किंचि उक्तं वै गोप्रदानं ते नाचिकेतमृषि प्रति । गवां दानं सुमहत्तद्वदन्ति ॥ 50 माहात्म्यमपि चवोक्तमुद्देशेन गवां प्रभो ॥ 1 गावो लोकान्धारयन्ति क्षरन्त्यो नृगेण च यथा दुःखमनुभूतं महात्मना । गावश्चान्नं संजनयन्ति लोके । एकापराधादज्ञानात्पितामह महामते ॥ 2 यस्तज्जानन्न गवां हार्दमेति द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः । - स वै गन्ता निरयं पापचेताः ॥ 51 मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥ 3 यत्ते दातुं गोसहस्रं शतं वा किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो । शताध वा दश वा साधुवत्साः । तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ॥ 4 अप्येकां वा साधये ब्राह्मणाय भीष्म उवाच । सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥ 52 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्राप्त्या पुष्ट्या लोकसंरक्षणेन यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥ 5 गावस्तुल्याः सूर्यपादैः पृथिव्याम् । शक्र उवाच्। शब्दश्चैकः संततिश्चोपभोग स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा । स्तस्माद्गोदः सूर्य इवाभिभाति ॥ 53 / / गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ॥ 6 गुरुं शिष्यो वरयेद्गोप्रदाने कीदृशा भगवल्लोका गवां तब्रूहि मेऽनघ । ___ स वै वक्ता नियतं स्वर्गदाता । यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥ 7 विधिज्ञानां सुमहानेष धर्मो कीदृशाः किंफलाः कःस्वित्परमस्तत्र वै गुणः । विधिं ह्याद्यं विधयः संश्रयन्ति ॥ 54 कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥ 8 एतदानं न्यायलब्धं द्विजेभ्यः कियत्कालं प्रदानस्य दाता च फलमनुते । पात्रे दत्त्वा प्रापयेथाः परीक्ष्य । कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥ 9 त्वय्याशंसन्त्यमरा मानवाश्च बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् । * वयं चापि प्रसृते पुण्यशीलाः ॥ 55 अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ॥ 10 इत्युक्तोऽहं धर्मराज्ञा महर्षे कथं च बहुदाता स्यादल्पदात्रा समः प्र्भो। धर्मात्मानं शिरसाभिप्रणम्य । अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर ॥ 11 अनुज्ञातस्तेन वैवस्वतेन कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते । प्रत्यागमं भगवत्पादमूलम् ॥ 56 एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि इति श्रीमहाभारते अनुशासनपर्वणि सप्ततितमोऽध्यायः ॥ 7 ॥ एकसप्ततितमोऽध्यायः ॥ 71 ॥ - 2613 - Page #134 -------------------------------------------------------------------------- ________________ 13. 72.1] महाभारते [13. 72. 23 % 3D 72 मृदुर्दान्तो देवपरायणश्च ब्रह्मोवाच । सर्वातिथिश्चापि तथा दयावान् । योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवात् । ईदृग्गुणो मानवः संप्रयाति नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि shtkrto॥ लोकं गवां शाश्वतं चाव्ययं च ॥ 12 सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि । न पारदारी पश्यति लोकमेनं पश्यामि यानहं लोकानेकपन्यश्च याः स्त्रियः ॥ 2 ____ न वै गुरुघ्नो न मृषाप्रलापी । कर्मभिश्चापि सुशुभैः सुव्रता ऋस्स्य्स्त्था। सदापवादी ब्राह्मणः शान्तवेदो सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥ 3 दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥ 13 . शरीरन्यासमोक्षेण मनसा निर्मलेन च । न मित्रध्रु.कृतिकः कृतघ्नः स्वप्नभूतांश्च ताल्लोकान्पश्यन्तीहापि सुव्रताः ॥ 4 ____ shttho'nRjurdhrmvidvesskshc| .. ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः । न ब्रह्महा मनसापि प्रपश्येन तत्र क्रमते कालो न जरा न च पापकम् । द्रवां लोकं पुण्यकृतां निवासम् ॥ 14 तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्ल्म्ः॥ 5 एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर । यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव । गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥ 15 तत्सर्व प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् । दायाद्यलब्धैरथैर्यो गाः क्रीत्वा स्ण्प्र्य्च्छ्ति। कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥ 6 धर्मार्जितधनकीतान्स लोकानश्नुतेऽक्षयान् ॥ 16 वाप्यः सरांसि सरितो विविधानि वनानि c। यो वै ब्रूते धनं जित्वा गाः क्रीत्वा स्ण्प्र्य्च्छ्ति। गृहाणि पर्वताश्चैव यावद्र्व्यं च किंचन ॥ 7 स दिव्यमयुतं शक्र वर्षाणां फलमभुते ॥ 17 मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र prdRshyte। दायाद्या यस्य वै गावो न्याय्पूर्वैरुपार्जिताः। ईदृशान्विद्धि ताल्लोकान्नास्ति लोकस्ततोऽधिकः ॥ प्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः ॥ 18 तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः । प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा । अहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥ 9 तस्यापीहाक्षयाल्लोकान्ध्रुवान्विद्धि शचीपते ॥ 19 यः सर्वमांसानि न भक्षयीत जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः । . पुमान्सदा यावदन्ताय युक्तः । गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा ग्तिः॥20 मातापित्रोरर्चिता सत्ययुक्तः न जातु ब्राह्मणो वाच्यो यदवाच्यं shciipte। शुभूषिता ब्राह्मणानामनिन्द्यः ॥ 10 मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥ 21 अक्रोधनो गोषु तथा द्विजेषु सत्ये धर्मे च निरतस्तस्य शक्र फलं shRnnu। धर्मे रतो गुरुशुश्रूषकश्च । गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥ 22 यावज्जीवं सत्यवृत्ते रतश्च क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु । दाने रतो यः क्षमी चापराधे ॥ 11 / तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥ 23 -2614 Page #135 -------------------------------------------------------------------------- ________________ 13. 72. 24 ] अनुशासनपर्व [13. 72. 41 वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् । यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति । शद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥ 24 यावतीः स्पर्शयेगा वै तावत्तु फलमश्नुते । एतचैवं योऽनुतिष्ठेत युक्तः लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः॥ __ सत्येन युक्तो गुरुशुश्रूषया च । संग्रामेष्वजयित्वा तु यो वै गाः स्ण्प्र्य्च्छ्ति। दान्तः क्षान्तो देवता! प्रशान्तः आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥ शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥ 25 अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः । महत्फलं प्राप्नुते स द्विजाय दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ 35 दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् । न त्वेवासां दानमात्रं प्रशस्तं नित्यं दद्यादेकभक्तः सदा च पात्रं कालो गोविशेषो विधिश्च । सत्ये स्थितो गुरुशुश्रूषिता च ॥ 26 कालज्ञानं विप्र गवान्तरं हि वेदाध्यायी गोषु यो भक्तिमांश्च दुःखं ज्ञातुं पावकादित्यभूतम् ॥ 36 ___ नित्यं दृष्ट्वा योऽभिनन्देत गाश्च । स्वाध्यायाढ्यं शुद्धयोनि प्रशान्तं आ जातितो यश्च गवां, नमेत वैतानस्थं पापभीरं कृतज्ञम् । इदं फलं शक्र निबोध तस्य ॥ 27 गोषु क्षान्तं नातितीक्ष्णं शरण्यं यत्स्यादिष्ट्वा राजसूये फलं तु वृत्तिग्लानं तादृशं पात्रमाहुः ॥ 37 __ यत्स्यादिष्ट्वा बहुना काञ्चनेन । वृत्तिग्लाने सीदति चातिमात्रं एतत्तुल्यं फलमस्याहुरग्र्यं ___ कृष्यर्थं वा होमहेतोः प्रसूत्याम् । ___ सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥ 28 गुर्वर्थ वा बालसंवृद्धये वा योऽयं भक्तान्किचिदप्राश्य दद्या धेनुं दद्याद्देशकाले विशिष्टे ॥ 38 गोभ्यो नित्यं गोव्रती सत्यवादी । अन्तर्जाताः सुक्रयज्ञानलब्धाः शान्तो वृद्धो गोसहस्रस्य पुण्यं प्राणक्रीता निर्जिताश्चौकजाश्च । - संवत्सरेणाप्नुयात्पुण्यशीलः ॥ 29 कृच्छोत्सृष्टाः पोषणाभ्यागताश्च य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् । द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ 39 दश वर्षाण्यनन्तानि गोवती गोनुकम्पकः ॥ 30 बलान्विता शीलवयोपपन्नाः एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति । ___ सर्वाः प्रशंसन्ति सुगन्धवत्यः । यावन्ति यस्य प्रोक्तानि दिवसानि shtkrto। यथा हि गङ्गा सरितां वरिष्ठा चावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥ 31 __तथार्जुनीनां कपिला वरिष्ठा ॥ 40 ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं shRnnu। तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् । __ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः । ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥ 32 / / वत्सैः पुष्टैः क्षीरपैः सुप्रचारा -2615 - Page #136 -------------------------------------------------------------------------- ________________ 18. 72. 41] महाभारते [13. 73. 15 स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ 41 घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥ 3 दत्त्वा धेनुं सुव्रतां साधुवत्सां घातकः खादको वापि तथा यश्चानुमन्यते । कल्याणवृत्तामपलायिनी c। यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ॥ 4 यावन्ति लोमानि भवन्ति तस्या ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके । स्तावन्ति वर्षाणि वसत्यमुत्र ॥ 42 विक्रये चापहारे च ते दोषा वै स्मृताः प्र्भो॥5 तथानड्वाहं ब्राह्मणायाथ धुर्य अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति । __दत्त्वा युवानं बलिनं विनीतम् । यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ॥ 6 हलस्य वोढारमनन्तवीर्य सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते । प्राप्नोति लोकान्दशधेनुदस्य ॥ 43 सुवर्णं परमं युक्तं दक्षिणार्थमसंशयम् ॥ 7 कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक । गोप्रदानं तारयते सप्त पूर्वांस्तथा प्रान्|. क्षेमेण च विमुच्येत तस्य पुण्यफलं shRnnu॥ सुवर्ण दक्षिणां दत्त्वा तावहिगुणमुच्यते । / 8 अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥ 44 सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते । सुवर्ण पावनं शक्र पावनानां परं स्मृतम् ॥ 9 लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥ 45 कुलानां पावनं प्राहुर्जातरूपं shtkrto। तत्सर्वं समवाप्नोति कर्मणा तेन मानवः । एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥ 10 गोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥ 46 भीष्म उवाच । यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति । एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ । तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥ 47 इन्द्रो दशरथायाह रामायाह पिता तथा ॥ 11 अकामं तेन वस्तव्यं मुदितेन shtkrto। राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशखिने । मम लोके सुरैः साधं लोके यत्रापि चेच्छति ॥ 48 ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि पारंपर्यागतं चेदमृषयः संशितव्रताः । द्वासप्ततितमोऽध्यायः ॥ 72 ॥ दुर्धरं धारयामासू राजानश्चैव धार्मिकाः। 73 उपाध्यायेन गदितं मम चेदं युधिष्ठिर । / 13 इन्द्र उवाच । य इदं ब्राह्मणो नित्यं वदेब्राह्मणसंसदि । जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् । यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥ 14 एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ॥ 1 तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा । ब्रह्मोवाच । इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥ 15 भक्षार्थ विक्रयार्थं वा येऽपहारं हि कुर्व्ते। इति श्रीमहाभारते अनुशासनपर्वणि दानार्थ वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ॥ 2 त्रिस्प्त्तित्मोऽध्याय्ः॥73॥ विक्रया हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः । / -2616 - Page #137 -------------------------------------------------------------------------- ________________ 13. 74. 1] अनुशासनपर्व [13. 74. 28 74 दाता कुप्यति नो दान्तस्तस्मादानात्परो दमः ॥ 14 युधिष्ठिर उवाच्। यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः । विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो। क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ॥ 15 प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥ 1 अदृश्यानि महाराज स्थानान्ययुतशो दिवि । व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते । RSINAM सर्वलोकेषु यानीतो यान्ति देवताः ॥ 16 नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥ दमेन यानि नृपते गच्छन्ति परमर्षयः । दमस्येह फलं किं च वेदानां धारणे च किम् । / कामयाना महत्स्थानं तस्माद्दानात्परो दमः ॥ 17 अध्यापने फलं किं च सर्व मिच्छामि वेदितुम् ॥ 3 अध्यापकः परिक्लेशादक्षयं फलमभुते । अप्रतिग्राहके किं च फलं लोके पितामह । विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ॥ 18 तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति । / 4 अधीत्यापि हि यो वेदान्न्यायविद्भयः प्रयच्छति । स्वकर्मनिरतानां च शूराणां चापि किं फलम् । / गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ॥ 19 सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥ क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि । पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा । युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥ 20 आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ॥ 6 वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् । एतत्सर्वमशेषेण पितामह यथातथम् । शूद्रः स्वकर्मनिरतः स्वर्ग शुश्रूषयार्च्छति ॥ 21 वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥ 7 शूरा बहुविधाः प्रोक्तास्तेषामांश्च मे शृणु । भीष्म उवाच । शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ॥ 22 यो व्रतं वै यथोद्दिष्टं तथा स्ण्प्र्तिप्द्य्ते। यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे । अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ॥ 8 युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥ 23 नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते । बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे । नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ॥ 9 आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ॥ 24 खधीतस्यापि च फलं दृश्यतेऽमुत्र चेह c। तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे । इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥ ॥ 10 वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥ 25 दमस्य तु फलं राजशृणु त्वं विस्तरेण मे। गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे । दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः॥ मातूशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ॥ 26 यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः । सांख्यशूराश्च बहवो योगशूरास्तथापरे । प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥ 12 अरण्ये गृहवासे च शूराश्चातिथिपूजने । युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव । / सर्वे यान्ति पराल्लोकान्स्वकर्मफलनिर्जितान् ॥ 27 खर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ॥ 13 / धारणं सर्ववेदानां सर्वतीर्थावगाहनम् । दानयज्ञैश्च विविधैर्यथा दान्ताः क्स्स्मान्विताः। / सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् । / म, भा, 328 - 2617 - Page #138 -------------------------------------------------------------------------- ________________ 13. 74. 29 ] महाभारते [ 13. 75. 10 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ 29 युधिष्ठिर उवाच । सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते । विधि गवां परमहं श्रोतुमिच्छामि तत्त्वतः । सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ॥ 30 येन ताशाश्वताल्लोकानखिलानभुवीमहि ॥ 1 सत्येन देवान्प्रीणाति पितृन्वै ब्राह्म्न्नाण्स्त्था॥ सत्यमाहुः परं धर्म तस्मात्सत्यं न लञ्चयेत् ॥ 31 भीष्म उवाच्। मुनयः सत्यनिरता मुनयः सत्यविक्रमाः । न गोदानात्परं किंचिद्विद्यते वसुधाधिप । मुनयः सत्यशपथास्तस्मात्सत्यं vishissyte। गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥ 2 सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥ 32 सतामर्थे सम्यगुत्पादितो यः दमः सत्यफलावाप्तिरुक्ता सर्वात्मना म्या। स वै क्लुप्तः सम्यगिष्टः प्रजाभ्यः । असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ॥ 33 तस्मात्पूर्व ह्यादिकाले प्रवृत्तं ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप । गवां दाने शृणु राजन्विधि मे ॥ 3 आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह । पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना । न तम्य किंचिदप्राप्यमिति विद्धि जनाधिप ॥ 34 मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥ 4 बह्वयः कोट्यस्त्वृषीणां तु ब्रह्मलोके व्स्न्त्युत्। द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च । सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥ 35 प्रदानार्थे नियुञ्जीत रोहिणी नियतव्रतः ॥ 5 ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् । आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च । ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥ 36 प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥ 6 प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु । गौ माता गोवृषभः पिता मे बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः । दिवं शर्म जगती मे प्रतिष्ठा । तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ॥ 37 प्रपद्यैवं शर्वरीमुष्य गोषु मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु । मुनिर्वाणीमुत्सृजेद्गोप्रदाने ॥ 7 शुश्रूषते यः पितरं न चासूयेत्कथंचन । स तामेकां निशां गोभिः समसख्यः smvrtH। मातरं वानहंवादी गुरुमाचार्यमेव च ॥ 38 ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥ 8 तस्य राजन्फलं विद्धि स्व्लोके स्थानमुत्तमम् । उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने । न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ॥ 39 त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥ 9 ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो इति श्रीमहाभारते अनुशासनपर्वणि गर्भोऽमृतस्य जगतश्च प्रतिष्ठा । चतुःसप्ततितमोऽध्यायः ॥ 74 ॥ क्षितौ राधःप्रभवः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादः ॥ 10 - 2618 - Page #139 -------------------------------------------------------------------------- ________________ 13. 75. 11] अनुशासनपर्व [ 13. 75. 27 गावो ममैनः प्रणुदन्तु सौर्या वेदव्रती स्याद्वृषभप्रदाता स्तथा सौम्याः स्वर्गयानाय सन्तु । वेदावाप्तिर्गोयुगस्य प्र्दाने। आम्नाता मे ददतीराश्रयं तु तथा गवां विधिमासाद्य यज्वा तथानुक्ताः सन्तु सर्वाशिषो मे ॥ 11 लोकानग्र्यान्विन्दते नाविधिज्ञः ॥ 20 शेषोत्सर्गे कर्मभिर्देहमोक्षे कामान्सर्वान्पार्थिवानेकसंस्थासरस्वत्यः श्रेयसि स्ण्प्र्वृत्ताः। न्यो वै दद्यात्कामदुघां च धेनुम् । यूयं नित्यं पुण्यकर्मोपवाह्या सम्यक्ताः स्युर्हव्यकव्यौघवत्यदिशध्वं मे गतिमिष्टां प्रपन्नाः ॥ 12 स्तासामुक्ष्णां ज्यायसां संप्रदानम् ॥ 21 या वै यूयं सोऽहमद्यैकभावो न चाशिष्यायाव्रतायोपकुर्या__युष्मान्दत्त्वा चाहमात्मप्रदाता । नाश्रद्धधानाय न वक्रबुद्धये । मनभ्युता मनएवोपपन्नाः गुह्यो ह्ययं सर्वलोकस्य धर्मो संधुक्षध्वं सौम्यरूपोग्ररूपाः ॥ 13 __नेमं धर्म यत्र तत्र प्रजल्पेत् ॥ 22 एवं तस्याने पूर्वमधु वदेत सन्ति लोके श्रद्धधाना मनुष्याः गवां दाता विधिवत्पूर्वदृष्टम् । सन्ति क्षुद्रा राक्षसा मानुषेषु । प्रतिव्याच्छेषमधु द्विजातिः येषां दानं दीयमानं ह्यनिष्टं प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥ 14 नास्तिक्यं चाप्याश्रयन्ते ह्य्पुन्न्याः॥23 गां ददानीति vktvymy'vstrvsuprdH| बार्हस्पत्यं वाक्यमेतन्निशम्य अधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥ ये राजानो गोप्रदानानि कृत्वा । नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वै । लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ताफलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥ 16 स्तान्मे राजन्कीर्त्यमानान्निबोध ॥ 24 एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् । उशीनरो विष्वगश्वो नृगश्च गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥ 17 भगीरथो विश्रुतो यौवनाश्वः । गोदः शीली निर्भयश्चार्घदाता मान्धाता वै मुचुकुन्दश्च राजा न स्याहुःखी वसुदाता च कामी । भूरिद्युम्नो नैषधः सोमकश्च ॥ 25 ऊधस्योढा भारत यश्च विद्वा पुरूरवा भरतश्चक्रवर्ती व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥ 18 यस्यान्वये भारताः सर्व एव । गा वै दत्त्वा गोव्रती स्यात्रिरात्रं तथा वीरो दाशरथिश्च रामो निशां चैकां संवसेतेह ताभिः । ये चाप्यन्ये विश्रुताः कीर्तिम्न्त्ः॥26 काम्याष्टम्यां वर्तितव्यं त्रिरात्रं तथा राजा पृथुकर्मा दिलीपो रसर्वा गोः शकृता प्रस्नवैर्वा ॥ 19 दिवं प्राप्तो गोप्रदाने विधिज्ञ्य्ः। . - 2619 - Page #140 -------------------------------------------------------------------------- ________________ 13. 75. 27] महाभारते [13. 76. 13 यज्ञैर्दानैस्तपसा राजधर्में भीष्म उवाच । र्मान्धाताभूद्रोप्रदानैश्च युक्तः ॥ 27 वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् । तस्मात्पार्थ त्वमपीमां मयोक्तां दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥ 4 बाईस्पती भारती धारयस्व । असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति । द्विजायेभ्यः संप्रयच्छ प्रतीतो पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥ 5 गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥ 28 जरोग्रामुपयुक्तार्था जीर्णा कूपमिवाजलम् । वैशंपायन उवाच । दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥ 6 तथा सर्व कृतवान्धर्मराजो दुष्टा रुष्टा व्याधिता दुर्बला वा ___ भीष्मेणोक्तो विधिव्द्गोप्र्दाने। न दातव्या याश्च मूल्यैर्द्त्त्ः। स मान्धातुर्देवदेवोपदिष्टं क्लेशैविप्रं योऽफलैः संयुनक्ति सम्यग्धर्म धारयामास राजा ॥ 29 तस्यावीर्याश्चाफलाश्चैव लोकाः ॥ 7 इति नृप सततं गवां प्रदाने बलान्विताः शीलवयोपपन्नाः यवशकलान्सह गोमयैः पिबानः । सर्वाः प्रशंसन्ति सुगन्धवत्यः । क्षितितलशयनः शिखी यतात्मा यथा हि गङ्गा सरितां वरिष्ठा । वृष इव राजवृषस्तदा बभूव ॥ 30 तथार्जुनीनां कपिला वरिष्ठा ॥ 8 स नृपतिरभवत्सदैव ताभ्यः युधिष्ठिर उवाच । __प्रयतमना ह्यभिसंस्तुवंश्च गा वै । कस्मात्समाने बहुलाप्रदाने नृपधुरि च न गामयुक्त भूय ___ सद्भिः प्रशस्तं कपिलाप्रदानम् । स्तुरगवरैरंगमञ्च यत्र तत्र ॥ ॥ 31 विशेषमिच्छामि महानुभाव इति श्रीमहाभारते अनुशासनपर्वणि श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥ 9 पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥ भीष्म उवाच्। वैशंपायन उवाच । वृद्धानां ब्रुवतां तात श्रुतं मे य्त्प्र्भास्स्से। ततो युधिष्ठिरो राजा भूयः शांतनवं नृप । वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥ 10 गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥ 1 प्रजाः सजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । युधिष्ठिर उवाच । असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥ 11 गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत । यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः । न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥ 2 / तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो॥12 इत्युक्तो धर्मराजेन तदा शांतनवो नृप । अचरेभ्यश्च भूतेभ्यश्वराः श्रेष्ठास्ततो नराः । सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥ 3 / | ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्र्तिस्स्त्थिताः॥13 - 2620 - Page #141 -------------------------------------------------------------------------- ________________ 13. 76. 14] अनुशासनपर्व [13. 76. 35 यज्ञैराप्यायते सोमः च स गोषु प्रतिष्ठितः । ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥ 28 सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥ 14 ततो देवैर्महादेवस्तदा पशुपतिः कृत्ः। एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्ख्या । ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥ 29 वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥ 15 एवमव्यप्रवर्णानां कपिलानां महौजसाम् । इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः । प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥ 30 प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥ 16 लोकज्येष्ठा लोकवृत्तिप्रवृत्ता स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् । . रुद्रोपेताः सोमविष्यन्दभूताः । ददर्शोद्गारसंवृत्तां सुरभि मुखजां सुताम् ॥ 17 सौम्याः पुण्याः कामदाः प्राणदाश्च सासृजत्सौरभेयीस्तु सुर्भिर्लोक्मात्र्ः। .. ___gA वै दत्त्वा सर्वकामप्रदः स्यात् ॥ 31 सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥ 18 इमं गवां प्रभवविधानमुत्तमं तासाममृतवर्णानां क्षरन्तीनां समन्ततः । पठन्सदा shucirtimngglpriyH| बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥ 19 विमुच्यते कलिकलुषेण मानवः स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः । प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥ 32 शिरस्यवाप तत्क्रुद्धः स तदोदक्षत प्रभुः । हव्यं कव्यं तर्पणं शान्तिकर्म ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥ 20 यानं वासो वृद्धबालस्य पुष्टिम् । तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते । एतान्सर्वान्गोप्रदाने गुणान्वै नानावर्णत्वमनयन्मेघानिव दिवाकरः । / 21 दाता राजन्नाप्नुयाद्वै सदैव ॥ 33 यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः । वैशंपायन उवाच्। यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥ 22 पितामहस्याथ निशम्य वाक्यं अथ छुद्धं महादेवं प्रजापतिरभाषत । / राजा सह भ्रातृभिराजमीढः । अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥ 23 सौवर्णकांस्योपदुहास्ततो गाः यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः । पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥ 34 तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः ॥ 24 तथैव तेभ्योऽभिददौ द्विजेभ्यो न दुष्यत्यनिलो नाग्निर्न सुवर्ण न चोदधिः । गवां सहस्राणि शतानि चैव्। नामृतेनामृतं पीतं वत्सपीता न वत्सला । / 25 यज्ञान्समुद्दिश्य च दक्षिणार्थे इमाल्लोकान्भरिष्यन्ति हविषा प्रसवेन c। लोकान्विजेतुं परमां च कीर्तिम् ॥ 35 आसामैश्वर्यमश्रीहि सर्वामृतमयं शुभम् ॥ 26 वृषभं च ददौ तस्मै सह ताभिः प्र्जाप्तिः। इति श्रीमहाभारते अनुशासनपर्वणि प्रसादयामास मनस्तेन रुद्रस्य भारत ॥ 27 षट्सप्ततितमोऽध्यायः ॥ 76 ॥ प्रीतश्चापि महादेवश्चकार वृषभं तदा । -2621 - Page #142 -------------------------------------------------------------------------- ________________ 13. 77.1] महाभारते [13. 78.1 युवानमिन्द्रियोपेतं शतेन सह यूथपम् । भीष्म उवाच गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् ॥ 13 एतस्मिन्नेव काले तु वसिष्ठमुनिसत्तमम् । वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप । इक्ष्वाकुवंशजो राजा सौदासो ददतां व्र्ः॥ 1 ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः ॥ 14 सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् । नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् । ' पुरोहितमिवं प्रष्टुमभिवाद्योपचक्रमे ॥ 2 सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥ 15 सौदास उवाच्। गवां मूत्रपुरीषस्य नोद्विजेत कदाचन । न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ॥ 16 त्रैलोक्ये भगवन्किस्वित्पवित्रं कथ्यतेऽनघ । गाश्च संकीर्तयेन्नित्यं नावमन्येत गास्त्था। यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥ 3 अनिष्टं स्वप्नमालक्ष्य गां नरः संप्रकीर्तयेत् ॥ 17 भीष्म उवाच । गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् । तस्मै प्रोवाच वचनं प्रणताय हितं त्दा। श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥ 18 गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ॥ 4 सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणी दिशम् । गावः सुरभिगन्धिन्यस्तथा गुग्गुलुग्न्धिकाः। वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाभुते ॥ 19 गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥ 5 | घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । गावो भूतं भविष्यच्च गावः पुष्टिः स्नात्नी। घृतं दद्याद्भुतं प्राशेगवां व्युष्टिं तथाश्रुते ॥ 20 गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति । गोमत्या विद्यया धेनुं तिलानामभिमत्र्य यः । अन्नं हि सततं गावो देवानां परमं हविः ॥ 6 रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥ 21 स्वाहाकारवषदारौ गोषु नित्यं प्र्तिस्स्त्थितौ। गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः । गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ॥ 7 सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ॥ 22 सायं प्रातश्च सततं होमकाले म्हाम्ते। गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं सदा । गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ । / 8 गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥ 23 कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च । एवं रात्रौ दिवा चैव समेषु विषमेषु च । तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥ 9 महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥ 24 एकां च दशगुर्दद्याद्दश दद्याच्च गोशती । इति श्रीमहाभारते अनुशासनपर्वणि शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥ 10 स्प्त्स्प्त्तित्मोऽध्याय्ः॥ 77 ॥ अनाहिताग्निः शतगुरयज्वा च सहस्रगुः । 78 समृद्धो यश्च कीनाशो nAya'marhanti ते त्रयः ॥ 11 वसिष्ठ उवाच । कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् । / शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् । सुव्रतां वनसंवीतामुभौ लोकौ जयन्ति ते ॥ 12 / गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥ 1 -2622 - Page #143 -------------------------------------------------------------------------- ________________ 13. 78. 2] अनुशासनपर्व [13. 79. 1 लोकेऽस्मिन्दक्षिणानां च सर्वासां व्य्मुत्त्माः। पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् । भवेम न च लिप्येम दोषेणेति परंतप । / 2 प्रदाय वस्त्रसंवीतां पितृलोके महीयते । / 17 स एव चेतसा तेन हतो लिप्येत स्र्व्दा। सवत्सां पीवरी दत्त्वा शितिकण्ठामलंकृताम् । शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥ 3 वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते ॥ 18 तथा सर्वाणि भूताति स्थावराणि चराणि च । समानवत्सां गौरी तु धेनुं दत्त्वा पयस्विनीम् । प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ॥ 4 सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ॥ 19 ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्र्भुः। पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् । एवं भवत्विति विभुर्लोकांस्तारयतेति च । / 5 प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ॥ 20 उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः । वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम् । तपसोऽन्ते महाराज गावो लोकपरायणाः । / 6 प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ॥ 21 तस्माद्गावो महाभागाः पवित्रं प्र्मुच्य्ते॥ वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् । तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि । / 7 गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥ 22 समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् । शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम् । सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ 8 दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥ 23 रोहिणी तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् । गोप्रदानरतो याति भित्त्वा जलदसंचयान् । सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते । / 9 विमानेनार्कवर्णेन दिवि राजविराजता ॥ 24 समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् । तं चारुवेवाः सुश्रोण्यः सहस्रं वरयोषितः । सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥ 10 रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् । / 25 समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् । वीणानां वल्लकीनां च नपुराणां च शिञ्जितैः । सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते । / 11 हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ॥ 26 समानवत्सां कृष्णां तु दत्त्वा धेनुं पयस्विनीम् । यावन्ति लोमानि भवन्ति धेन्वासुव्रतां वनसंवीतामग्निलोके महीयते । / 12 ___ स्तावन्ति वर्षाणि महीयते सः । समानवत्सां धूम्रां तु दत्त्वा धेनुं पयस्विनीम् । स्वर्गाच्युतश्चापि ततो नृलोके सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥ 13 कुले समुत्पत्स्यति गोमिनां सः ॥ 27 अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् । इति श्रीमहाभारते अनुशासनपर्वणि प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ॥ 14 अष्टसप्ततितमोऽध्यायः ॥ 78 ॥ वातरेणुसवणां तु सवत्सां कांस्यदोहनाम् । - 79 प्रदाय वस्त्रसंवीतां वायुलोके महीयते । / 15 वसिष्ठ उवाच । हिरण्यवर्णा पिङ्गाक्षी सवत्सां कांस्यदोहनाम् । घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः । प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते । / 16 / घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥ 1 -2623 - Page #144 -------------------------------------------------------------------------- ________________ 13. 79.2] महाभारते [ 13. 80.6 घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् । त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेद्सा। घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥ 2 यज्ञं वहन्ति संभूय किमस्त्यभ्यधिकं ततः ॥ 14 गावो ममाप्रतो नित्यं गावः पृष्ठत एव च । यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् । गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥ 3 तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ 15 इत्याचम्य जपेत्सायं प्रातश्च पुरुषः स्दा। गुणवचनसमुच्चयैकदेशो यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥ 4 नृवर मयैष गवां प्रकीर्तितस्ते । / प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा । न हि परमिह दानमस्ति गोभ्यो गन्धर्वाप्सरसो यत्र तत्र यान्ति shsrdaaH॥ 5 भवति न चापि परायणं तथान्यत् ॥ 16 नवनीतपङ्काः क्षीरोदाः ddhishaivlsNkulaaH| भीष्म उवाच । पहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ॥ 6 परमिदमिति भूमिपो विचिन्त्य . गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि । प्रवरमृषेर्वचनं ततो म्हात्मा। परामृद्धिमवाप्याथ स गोलोके महीयते ॥ 7 व्यसृजत नियतात्मवान्द्विजेभ्यः दश चोभयतः प्रेत्य मातापित्रोः पितामहान् । सुबहु च गोधनमाप्तवांश्च लोकान् ॥ 17 दधाति सुकृताल्लोकान्पुनाति च कुलं नरः ॥ 8 इति श्रीमहाभारते अनुशासनपर्वणि धेन्वाः प्रमाणेन समप्रमाणां एकोनाशीतितमोऽध्यायः ॥ 79 ॥ धेनुं तिलानामपि च प्रदाय । पानीयदाता च यमस्य लोके युधिष्ठिर उवाच । न यातनां कांचिदुपैति तत्र ॥ 9 पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् । पवित्रमय्यं जगतः प्रतिष्ठा पावनं परमं चैव तन्मे ब्रूहि पितामह ॥ 1 दिवौकसां मातरोऽथाप्रमेयाः । भीष्म उवाच । अन्वालभेदक्षिणतो व्रजेच्च गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् । दद्याश पात्रे प्रसमीक्ष्य कालम् ॥ 10 धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥ 2 घेनुं सवत्सां कपिलां भूरिशृङ्गां न हि पुण्यतमं किंचिद्रोभ्यो भरतसत्तम । कास्योपदोहां वसनोत्तरीयाम् । एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥ 3 प्रदाय तां गाहति दुर्विगाह्यां देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै । याम्यां सभां वीतभयो मनुष्यः ॥ 11 दत्त्वा चैता नरपते यान्ति स्वर्ग मनीषिणः ॥ 4 सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः । मान्धाता यौवनाश्वश्च ययातिनहुषस्तथा । गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥ 12 गावो ददन्तः सततं सहस्रशतसंमिताः । नातः पुण्यतरं दानं नातः पुण्यतरं फ्ल्म्॥ गताः परमकं स्थानं देवैरपि सुदुर्लभम् । / 5 नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥ 13 / अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥ 6 -2624 - Page #145 -------------------------------------------------------------------------- ________________ 13. 80.7] अनुशासनपर्व [13. 80. 34 ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः । रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः । अभिवाद्याह्निकं कृत्वा शुचिः प्र्य्त्मान्म्ः। तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः ॥ 20 पितरं परिपप्रच्छ दृष्टलोकपरावरम् ॥ 7 महार्हमणिपत्रैश्च काश्चनप्रभकेसरैः । को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते । नीलोत्पलविमित्रैश्च सरोभिर्बहुपङ्कजैः ॥ 21 किं च कृत्वा परं स्वर्ग प्राप्नुवन्ति मनीषिणः ॥ 8 करवीरवनैः फुलैः सहस्रावर्तसंवृतैः । केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो। संतानकवनैः फुलवृक्षैश्च समलंकृताः ॥ 22 किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥ 9 निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । दानानामुत्तमं किं च किं च सत्रमतः परम् । उद्धृतपुलिनास्तत्र जातरूपैश्च निम्नगाः । / 23 पवित्राणां पवित्रं च यत्तद्रूहि ममानघ ॥ 10 सर्वरत्नमयश्चित्रैरवगाढा नगोत्तमैः । एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् । जातरूपमयैश्वान्यैर्हताशनसमप्रभैः ॥ 24 पुत्रायात्कथयत्सर्वं तत्त्वेन भरतर्षभ ॥ 11 सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः । व्यास उवाच । सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥ 25 गावः प्रतिष्ठा भूतानां तथा गावः परायणम् । नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥ 12 दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥ 26 पूर्वमासन्नशृङ्गा वै गावः इत्यनुशुश्रुमः । रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर । शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥ 13 सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥ 27 ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य h। विमानेषु विचित्रेषु रमणीयेषु भारत । ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥ मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥ 28 तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् । उपक्रीडन्ति तान्राजशुभाश्चाप्सरसां गणाः । नानावर्णाः शृङ्गय त्यस्ता व्यरोचन्त पुत्रक ॥ 15 एताल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥ 29 ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः shubhaaH। यासामधिपतिः पूषा मारुतो ब्ल्वान्ब्ली। पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः । ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः ॥ 30 गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥ 16 सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः । ये चैताः संप्रयच्छन्ति साधवो वीत्म्त्स्राः। प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥ 31 ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते । गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः । गवां लोकं तथा पुण्यमाप्नवन्ति च तेऽनघ ॥ 17 तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥ 32 यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः । न द्रुह्येन्मनसा चापि गोषु ता हि सुख्प्र्दाः। पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥ 18 | अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् । सर्वा मणिमयी भूमिः सूक्स्स्म्कान्य्च्न्वालुका। दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाभुते ॥ 33 सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥ 19 / येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् । .म.भा. 329 - 2625 - Page #146 -------------------------------------------------------------------------- ________________ 13. 80. 34 ] महाभारते [13. 81. 12 यत्पवित्रं पवित्राणां तद्भुतं शिरसा वहेत् ॥ 34 / / एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥ 1 घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । भीष्म उवाच । घृतं प्राशेद्धृतं दद्याद्गवां व्युष्टिं तथाभुते ॥ 35 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । व्यहमुष्णं पिबेन्मूत्रं व्यहमुष्णं पिबेत्पयः । गोभिर्नृपेह संवादं श्रिया भरतसत्तम ॥ 2 . गवामुष्णं पयः पीत्वा व्यहमुष्णं पुतं पिबेत् । श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश h। म्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेश्यहम् ॥ 36 गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम् ॥ 3 निर्हतैश्च यवैर्गोभिर्मासं प्रसृतयावकः । गाव ऊचुः। ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥ 37 कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि । पराभवार्थ दैत्यानां देवैः शौचमिदं कृत्म्। विस्मिताः स्म महाभागे तव रूपस्य संपदा ॥ 4 देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ॥ 38 इच्छामस्त्वां वयं ज्ञातुं का त्वं क च गमिष्यसि । गावः पवित्राः पुण्याश्च पावनं परमं महत् । . तत्त्वेन च सुवर्णाभे सर्वमेतद्भवीहि नः ॥ 6 ताश्च दत्त्वा द्विजातिभ्यो नरः स्व्र्ग्मुपाक्स्सुते॥ 39 श्रीरुवाच । गवां मध्ये शुचिर्भूत्वा गोमती मनसा जपेत् । लोककान्तास्मि भद्रं वः श्री स्नेह परिश्रुता । पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥ 40 अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि । मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥ इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च । विद्यावेदव्रतस्माता ब्राह्मणाः पुण्यकर्मिणः ॥ 41 मयाभिपना ऋध्यन्ते ऋषयो देवतास्तथा ॥ . अध्यापयेरशिष्यान्वै गोमती य्ज्ञ्य्स्ण्मिताम्॥ त्रिरात्रोपोषितः श्रुत्वा गोमती लभते वरम् ॥ 42 यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः । धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ॥ 8 पुत्रकामश्च लभते पुत्रं धनमथापि च । पतिकामा च भर्तारं सर्वकामांश्च मानवः । एवंप्रभावां मां गावो विजानीत सुखप्रदाम् । गावस्तुष्टाः प्रयच्छन्ति सेविता वै न sNshyH॥43 इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा । एवमेता महाभागा यज्ञियाः स्र्व्काम्दाः। आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ॥ 9 रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥ 54 __ गाव ऊचुः। इत्युक्तः स महातेजाः शुकः पित्रा म्हात्म्ना। अनुवां पश्चलां च त्वां सामान्यां बहुभिः सह । पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥ 45 न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते ॥ 10 इति श्रीमहाभारते अनुशासनपर्वणि वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाध वै। ashiititmo'dhyaayH|| 8 // यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥ 11 श्रीरुवाच । युधिष्ठिर उवाच । किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ । मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् । न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां स्तीम्॥12 -2626 - Page #147 -------------------------------------------------------------------------- ________________ 13. 81. 13] अनुशासनपर्व [13. 82. 10 सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः । भीष्म उवाच । वयं प्राप्त परिभवो भवतीति विनिश्चयः ॥ 13 एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत । महदुपं तपः कृत्वा मां निषेवन्ति मानवाः । पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥ 25 देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥ 14 एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् । क्षममेतद्धि वो गावः प्रतिगृहीत मामिह । माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ 26 नावमन्या यहं सौम्यालोक्ये सचराचरे ॥ 15 / इति श्रीमहाभारते अनुशासनपर्वणि गाव ऊचुः। एकाशीतितमोऽध्यायः ॥ 81 ॥ नावमन्यामहे देवि न त्वां परिभवामहे । अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥ 16 भीष्म उवाच । बहुनात्र किमुक्तेन गम्यतां यत्र वाठछसि । ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये । वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ॥ 17 तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥ 1 ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते । श्रीरुबाच । तेन यज्ञस्य यज्ञत्वमतोमूलं च लभ्यते ॥ 2 अवज्ञाता भविष्यामि सर्वलोकेषु मान्दाः॥ दानानामपि सर्वेषां गवां दानं prshsyte। प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ॥ 18 गावः श्रेष्ठाः पवित्राश्च पावनं घेतदुत्तमम् ॥ 3 महाभागा भवत्यो वै शरण्याः शरणागताम् । पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह । परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् । पयो दधि घृतं यासां सर्वपापप्रमोचनम् ॥ 4 माननां त्वहमिच्छामि भवत्यः सततं शुभाः ॥ 19 गावस्तेजः परं प्रोक्तमिह लोके परत्र च । अप्येकाने तु वो वस्तुमिच्छामि च सुकुत्सिते। न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ ॥ 5 नवोऽस्ति कुत्सितं किण्चिद्नेस्स्वाल्क्स्स्य्तेऽन्घाः॥20 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत । पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ 6 बसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ॥ 21 पराभूतेषु दैत्येषु शके त्रिभुवनेश्वरे । भीष्म उवाच । प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ 7 एवमुक्तास्तु ता गावः शुभाः क्रुन्न्व्त्स्लाः। अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः । संमन्य सहिताः सर्वाः श्रियमूचुनराधिप ॥ 22 देवासुरसुपर्णाश्च प्रजानां पतयस्तथा । अवश्यं मानना कार्या तवास्माभिर्यशस्विनि । पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥ 8 शकुन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ॥ 23 नारदः पर्वतश्चैव विश्वावसुहहाहुहू । shriiruvaac। दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥ 9 दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः । तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा । एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥ 24 / आजदुरृतवश्वापि सुगन्धीनि पृथक्पृथक् ॥ 10 -2627 - Page #148 -------------------------------------------------------------------------- ________________ 13. 82. 11 ] महाभारते [ 13. 82. 38 तस्मिन्देवसमावाये सर्वभूतसमागमे । अदित्यास्तप्यमानायास्तपो घोरं सुदुश्वरम् । दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते । पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥ 25 इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥ 11 तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः । देवानां भगवन्कस्माल्लोकेशानां पितामह । दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥ 26 उपरिष्टाद्वां लोक एतदिच्छामि वेदितुम् ॥ 12 अतप्यत तपो घोरं हृष्टा धर्मपरायणा । / किं तपो ब्रह्मचर्य वा गोभिः कृतमिहेश्वर । कैलासशिखरे रम्ये देवगन्धर्वसेविते । / 27 देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥ 13 व्यतिष्ठदेकपादेन परमं योगमास्थिता । ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् । दश वर्षसहस्राणि दश वर्षशतानि च ॥ 28 अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ॥ 14 संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः । तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो । तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥ 29 गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥ 15 अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् । यज्ञाझं कथिता गावो यश एव च वासव । किमर्थ तप्यसे देवि तपो घोरमनिन्दिते ॥ 30 एताभिश्चाप्यते यज्ञो न प्रवर्तेत्कथंचन ॥ 16 प्रीतस्तेऽहं महाभागे तपसानेन शोभने । धारयन्ति प्रजाश्चैव पयसा हविषा तथा । वरयस्व वरं देवि दातास्मीति पुरंदर ॥ 31 एतासां तनयाश्चापि कृषियोगमुपासते ॥ 17 / सुरभ्युवाच । जनयन्ति च धान्यानि बीजानि विविधानि c॥ वरेण भगवन्मह्यं कृतं लोकपितामह । ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥ 18 | एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥ 32 पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप । ब्रह्मोवाच । वहन्ति विविधान्भारान्क्षुत्तष्णापरिपीडिताः ॥ 19 | तामेवं ब्रुवती देवीं सुरभी त्रिदशेश्वर । मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा । प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥ 33 पासवाकूटवाहिन्यः कर्मणा सुकृतेन च । अलोभकाम्यया देवि तपसा च शुभेन च । उपरिष्टात्तत्तोऽस्माकं वसन्त्येताः सदैव हि ॥ 20 | प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥ 34 एतत्ते कारणं शक्र निवासकृतमद्य वै । त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि । गवां देवोपरिष्टाद्धि समाख्यातं shtkrto॥ 21 मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ॥ एता हि वरदत्ताश्च वरदाश्चैव वासव । मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव । सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥ 22 निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥ 36 यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम । मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः । तच्च मे शृणु कात्स्न्येन वदतो बलसूदन ॥ 23 / यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे ॥ 37 पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु । / तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः । त्रील्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥ 24 / न तत्र क्रमते मृत्युन जरा न च पावकः । - 2628 - Page #149 -------------------------------------------------------------------------- ________________ 13. 82. 38 ] अनुशासनपर्व [ 18. 83. 16 न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव । / 38 / परिवारेण वै दुःखं दुर्धरं चाकृतात्म्भिः। तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च । भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ 2 विमानानि च युक्तानि कामगानि च वासव ॥ 39 / पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम् । वतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् । / पूर्व च कथिता धर्मास्त्वया मे कुरुनन्दन ॥ 3 तपसा महता चैव सुकृतेन च क्र्म्न्ना। एवमेव गवामुक्तं प्रदानं ते नृगेण ह । शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥ 40 ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥ 4 एतत्ते सर्वमाख्यातं मया shkraanupRcchte| वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा । न ते परिभवः कार्यो गवामरिनिसूदन ॥ 41 सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥ 5 भीष्म उवाच । तत्र श्रुतिस्तु परमा सुवर्ण दक्षिणेति वै । एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्य्दा। एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥ 6 गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ 42 किं सुवर्ण कथं जातं कस्मिन्काले किमात्मकम् । एतत्ते सर्वमाख्यातं पावनं च महायुते । किं दानं किं फलं चैव कस्माञ्च परमुच्यते ॥ 7 पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् । कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः । कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥ 43 कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥ 8 य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः । कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् । हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह । परमं दक्षिणार्थे च तद्रवीहि पितामह । / 9 सार्वकामिकमक्षय्यं पितृस्तस्योपतिष्ठति ॥ 44 भीष्म उवाच । गोषु भक्तश्च लभते यद्यदिच्छति मानवः । शृणु राजन्नवहितो बहुकारणविस्तरम् । स्त्रियोऽपि भक्ता या गोषु ताश्व कामानवाप्नुयुः ॥ जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥ 10 पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् । पिता मम महातेजाः शंतनुर्निधनं गतः । धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥ 46 तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् । / 11 विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् । तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् । न किंचिदुर्लभं चैव गवां भक्तस्य भारत । / 47 माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि ततोऽग्रतस्तपःसिद्धानुपवेश्य बहुनृषीन् । द्वयशीतितमोऽध्यायः ॥ 82 ॥ तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥ 13 तत्समाप्य यथोदिष्टं पूर्वकर्म समाहितः । युधिष्ठिर उवाच । दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥ 14 उक्तं पितामहेनेदं गवां दानमनुत्तमम् । ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः । विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ॥ 1 / / प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते । / 15 राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः। तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् । -2629 - Page #150 -------------------------------------------------------------------------- ________________ 13. 28. 18] महाभारते [13. 83. 48 प्रतिप्रहीता साक्षान्मे पितेति भरतर्षभ । 16 / ततो जित्वा महीं कृत्सां रामो राजीवलोचनः । ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः । आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥ 31 नायं वेदेषु विहितो विधिहस्त इति प्र्भो। वाजिमेधं महाराज सर्वकामसमन्वितम् । पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥ 17 पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् । / 32 साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्चित्॥ विपाप्मापि स तेजस्वी तेन ऋतुफलेन वै। गृहन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ॥ 18 नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ॥ 35 ततोऽहं तदनात्य पितुर्हस्तनिदर्शनम् । स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता । शाचप्रमाणात्सूक्ष्मं तु विधि पार्थिव संस्मरन् ॥ 19 पप्रच्छागमसंपन्नानृषीन्देवांश्च भार्गवः ॥ 34 ततो दर्भेषु तत्सर्वमददं भ्र्त्र्स्स्भ्। पावनं यत्परं नृणामुने कर्मणि वर्तताम् । शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥ 20 / तदुच्यतां महाभागा इति जातघृणोऽप्रवीत् । ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप । इत्युक्ता वेदशास्त्रज्ञास्ते तमूचुर्महर्षयः ॥ 35 ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा । / 21 बसिष्ठ उवाच । प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ । विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥ 22 / देवतास्ते प्रयच्छन्ति सुवर्ण ये ददत्युत । त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव । अग्निहि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥ 36 आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ॥ 23 तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः । साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः । भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥ 37 प्रमाणमुपनीता वै स्थितिश्च न विचालिता ॥ 24 . भूय एव च माहात्म्यं सुवर्णस्य निबोध मे। . तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ । गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥ 38 किं तु भूमेर्गवां चार्थे सुवर्ण दीयतामिति ॥ 25 / मया श्रुतमिदं पूर्व पुराणे भृगुनन्दन । एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः । प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै ॥ 39 पाविता वै भविष्यन्ति पावनं परमं हि तत् ॥ 26 शूलपाणेर्भगवतो रुद्रस्य च महात्मनः । दश पूर्वान्दश परांस्तथा संतारयन्ति ते । गिरी हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥ 40 सुवर्ण ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् । / 27 | देव्या विवाहे निवृत्ते रुद्राण्या भृगुनन्दन । ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते । समागमे भगवतो देव्या सह महात्मनः । सुवर्णदानेऽकरवं मतिं भरतसत्तम ॥ 28 ततः सर्वे समुद्विमा भगवन्तमुपागमन् ॥ 41 इतिहासमिमं चापि शृणु राजन्पुरातनम् । ते महादेवमासीनं देवीं च वरदामुमाम् । जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥ 29 | प्रसाद्य शिरसा सर्वे रुद्रमूभृगद्वह ॥ 42 जामदग्न्येन रामेण तीव्ररोषान्वितेन वै । अयं समागमो देव देव्या सह तवानघ । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ 30 ] तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः । - 2630 - Page #151 -------------------------------------------------------------------------- ________________ 13. 83. 43 ] अनुशासनपर्व [ 13. 84. 11 अमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥ 43 प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम ॥ 57 अपत्यं युवयोर्देव बलवद्भविता प्रभो । इति श्रीमहाभारते अनुशासनपर्वणि तन्ननं त्रिषु लोकेषु न किंचिच्छेषयिष्यति ॥ 44 त्र्यशीतितमोऽध्यायः । / 83 ॥ तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोच्न्। घरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया । देवा ऊचुः । भपत्यार्थ निगृहीष्व तेजो ज्वलितमुत्तमम् ॥ 45 असुरस्तारको नाम त्वया दत्तवरः प्र्भो। इति तेषां कथयतां भ्ग्वान्गोवृस्स्ध्व्ज्ः। .. सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥ 1 एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥ 46 तस्माद्भयं समुत्पन्नमस्माकं वै पितामह । इत्युक्त्वा चोर्ध्वमनयत्तद्रवो वृषवाहनः । परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥ 2 कलरेताः समभवत्ततःप्रभृति चापि स्ः॥ 47 ब्रह्मोवाच । रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते । समोऽहं सर्वभूतानामधर्म नेह रोचये । पेवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥ 48 हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ॥ 3 यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः । वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः । तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ । / 49 विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥ 4 मजोच्छेदो मम कृतो तस्माद्यष्माभिरद्य वै । देवा ऊचुः । तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति । / वरदानाद्भगवतो दैतेयो बलगर्वितः । पावकस्तु न तत्रासीच्छापकाले भृगूढह । देवैर्न शक्यते हन्तुं स कथं प्रशभं व्रजेत् । / 5 देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ॥ 51 स हि नैव स्म देवानां नासुराणां न रक्षसाम् । रुद्रस्तु. तेजोऽप्रतिमं धारयामास त्त्त्दा। वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥ 6 प्रस्कनं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि ॥ 52 देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते । तत्पपात तदा चामौ ववृधे चाद्भुतोपमम् । न भविष्यति वोऽपत्यमिति सर्वजगत्पते ॥ 7 तेजस्तेजसि संपृक्तमेकयोनित्वमागतम् ॥ 53 ब्रह्मोवाच । एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः । हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः । असुरस्तारको नाम तेन संतापिता भृशम् । / 54 स उत्पादयितापत्यं वधार्थ त्रिदशद्विषाम् । / 8 श्रादित्या वसवो रुद्रा मरुतोऽथाश्विनावपि । तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् । साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात । / 55 / मानुषानथ गन्धर्वान्नांगानथ च पक्षिणः । / 9 पानानि देवतानां हि विमानानि पुराणि च । | अस्त्रेणमोघपातेन शक्त्या तं घातयिष्यति । अषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥ 56 यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः । / 10 से दीनमनसः सर्वे देवाश्च ऋषयश्च h। सनातनो हि संकल्पः काम इत्यभिधीयते । -2631 - Page #152 -------------------------------------------------------------------------- ________________ 13. 84. 11] महाभारते [ 13. 84. 38 रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ॥ 11 तत्रैनमभिगच्छध्वं कार्य वो यदि वह्निना ॥ 25 तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् । गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः । वधार्थ देवशत्रूणां गङ्गायां जनयिष्यति । / 12 एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥ 26 स तु नावाप तं शापं नष्टः स हुत्भुक्त्दा॥ हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् । तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः । / 13 शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥ 2 ॥ अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्य्ताम्॥ तं स संयुज्य शापेन मण्डूकं पावको ययौ । तारकस्य वधोपायः कथितो वै मयानघाः । / 14 अन्यत्र वासाय विभुनं च देवानदर्शयत् ॥ 28 न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै । / देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह । बलान्यतिबलं प्राप्य नबलानि भवन्ति वै॥ 15 यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥ 29 हन्यादवध्यान्वरदानपि चैव तपस्विनः । देवा ऊचुः। .. संकल्पाभिरुचिः कामः सनातनतमोऽनलः ॥ 16 अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः । / जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः । सरस्वती बहुविधां यूयमुच्चारयिष्यथ । / 30 हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥ 17 बिलवासगतांश्चैव निरादानान्चेत्स्ः। अन्विष्यतां स तु क्षिप्रं तेजोराशिहुताशनः । गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति । स वो मनोगतं कामं देवः संपादयिष्यति ॥ 18 तमोगतायामपि च निशायां विचरिष्यथ ॥ 31 एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः । इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् । जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् ॥ 19 परीयुर्बलनस्यार्थे न चाबिन्दन्हुताशनम् ॥ 32 ततम्रलोक्यमृषयो व्यचिन्वन्त सुरैः सह । अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः । कान्तो दर्शनं वह्नः सर्वे तद्गतमानसाः ॥ 20 अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ॥ 33 परेण तपसा युक्ताः श्रीमन्तो lokvishrutaaH॥ शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः । लोकानन्वचरन्सिद्धाः सर्व एव भृगूढह । प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ॥ 34 नष्टमात्मनि संलीनं नाधिजग्मुर्हताशनम् ॥ 21 इत्युक्त्वा niHsto'shvtthaadgnirvaarnnsuucitH| ततः संजातसंत्रासानग्नेर्दर्शनलालसान् । प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥ 35 जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः । अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्र्भो। उवाच देवान्मण्डूको रसातलतलोत्थितः । / 22 देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ॥ 36 रसातलतले देवा वसत्यग्निरिति प्र्भो। देवा ऊचुः। संतापादिह संप्राप्तः पावकप्रभवादहम् ॥ 23 प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ । स संसुप्तो जले देवा भगवान्हव्यवाहनः । वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् । अपः संसृज्य तेजोभिस्तेन संतापिता वयम् । / 24 इत्युक्त्वा पुनरेवाग्निमनुसर्दिवौकसः ॥ 37 तस्य दर्शनमिष्टं वो यदि देवा विभावसोः । अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगृतस्तदा । -- 2632 - Page #153 -------------------------------------------------------------------------- ________________ 13. 84. 38 ] अनुशासनपर्व [ 13. 84. 65 शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥ 38 अन्यत्र भवतो वीर्य तस्मात्रायस्व नस्ततः ॥ 51 शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि । / इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् । जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ॥ 39 जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥ 52 दृष्ट्वा तु ज्वलनं देवाः shukmuucurdyaanvitaaH| तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा । भविता न त्वमत्यन्तं शकुने नष्टवागिति ॥ 40 ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥ 53 आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति । तेजसा तस्य गर्भस्य गङ्गा विह्व्ल्चेत्ना। बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥ 41 संतापमगमत्तीव्र सा सोढुं न शशाक ह ॥ 54 इत्युक्त्वा तं शमीगर्ने वह्निमालक्ष्य देवताः । आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते । तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥ 42 गङ्गायामसुरः कश्चिद्भरवं नादमुत्सृजत् ॥ 55 ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते । अबुद्धापतितेनाथ नादेन विपुलेन सा । उत्पादने तथोपायमनुजग्मुश्च मानवाः ॥ 43 वित्रस्तोद्धान्तनयना गङ्गा विप्लुतलोचना । आपो रसातले यास्तु संसृष्टाश्चित्रभानुना । विसंज्ञा नाशकद्गर्भ संधारयितुमात्मना ॥ 56 ताः पर्वतप्रस्रवणैरूष्मां मुश्चन्ति भार्गव । सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी । पावकेनाधिशयता संतप्तास्तस्य तेजसा ॥ 44 उवाच वचनं विप्र तदा गर्भबलोद्धता । ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा । न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ॥ 57 किमागमनमित्येवं तानपृच्छत पावकः ॥ 45 विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् । तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः । विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ॥ 58 त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति । धारणे नास्य शक्ताहं गर्भस्य तपतां वर । कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥ 46 उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन ॥ 59 अग्निरुवाच । न चेतसोऽस्ति संस्पर्शो मम देव विभाव्सो। ब्रूत यद्भवतां कार्य सर्व कर्तास्मि तत्सुराः । आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते ॥ 60 भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ॥ यदत्र गुणसंपन्नमितरं वा हुताशन । / - देवा ऊचुः । त्वय्येव तदहं मन्ये धर्माधर्मों च केवलौ ॥ 61 असुरस्तारको नाम ब्रह्मणो वरदर्पितः । तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् । अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् । / 48 गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥ 62 इमान्देवगणांस्तात प्रजापतिगणांस्तथा । शक्ता ह्यसि महीं कृत्स्ना वोढुं धारयितुं तथा । ऋषींश्चापि महाभागान्परित्रायस्व पावक ॥ 49 न हि ते किंचिदप्राप्यं मद्रेतोधारणाहते ॥ 63 अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो । सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा । यद्यं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥ 50 समुत्ससर्ज तं गर्भ मेरौ गिरिवरे तदा ॥ 64 शप्तानां नो महादेव्या नान्यदस्ति परायणम् । / समर्था धारणे चापि रुद्रतेजःप्रधर्षिता । -2633 - Page #154 -------------------------------------------------------------------------- ________________ 13. 84. 65 ] महाभारते [ 13. 85.9 नाशकत्तं तदा गर्भ संधारयितुमोजसा ॥ 65 एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः । सा समुत्सृज्य तं दुःखादीप्तवैश्वानरप्रभम् । तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥ 78 दर्शयामास चाग्निस्तां तदा गङ्गां भृगूढह । ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् । पप्रच्छ सरितां श्रेष्ठां कञ्चिद्गर्भः सुखोदयः ॥ 66 / यत्सुवर्ण स भगवानग्निरीशः प्रजापतिः ॥ 79 कीदृग्वर्णोऽपि वा देवि कीपश्च dRshyte॥ पवित्राणां पवित्रं हि कनकं द्विजसत्तम । . तेजसा केन वा युक्तः सर्वमेतद्रवीहि मे ॥ 67 अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥ 80 गङ्गोवाच । रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् । जातरूपः स गर्भो वै तेजसा त्व्मिवान्ल्। पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ 86 सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥ 68 इति श्रीमहाभारते अनुशासनपर्वणि पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः । चतुरशीतितमोऽध्यायः ॥ 84 ॥ गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥ 69 तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः । वसिष्ठ उवाच । यद्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा । अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । तत्सर्वं काश्चनीभूतं समन्तात्प्रत्यदृश्यत । / 70 पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ 1 पर्यधावत शैलांश्च नदीः प्रस्रवणानि च । देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् । व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् । / 71 ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥ 2 एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन । आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः । सूर्यवैश्वानरसमः कान्त्या सोम इवापरः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ 3 एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥ 72 मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । पावकश्चापि तेजस्वी कृत्वा कार्य दिवौकसाम् । ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥ 4 जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥ 73 लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः । एतैः कर्मगुणैर्लोके नामानेः परिगीयते । ओंकारश्वावसन्नत्रे निग्रहप्रग्रहौ तथा । / 5 हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा । वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च । पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥ 74 भूतं भव्यं भविष्यच्च दधार भगवाशिवः । स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः । जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ॥ 6 दिव्यं शरवणं प्राप्य vvRdhe'dbhutdrshnH|| 75 देवपल्यश्च कन्याश्च देवानां चैव मातरः । ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् । / आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥ 7 जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः । / 76 यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः । ततः स कार्तिकेयत्वमवाप परमद्युतिः । स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि । / 8 स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्नुहोऽभवत् । / 77 / / तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्म भूमितः । - 2634 - Page #155 -------------------------------------------------------------------------- ________________ 13. 85. 9] अनुशासनपर्व [13. 85. 36 प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ 9 उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः । / ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके । आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्र्वम् । ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥ 10 सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् । / 24 स्कन्नमात्रं च तच्छु- सुवेण प्रतिगृह्य सः । ततोऽनवीन्महादेवो वरुणः परमात्मकः । आज्यवन्मावच्चापि सोऽजुहोभृगुनन्दन ॥ 11 मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ 25 ततः संजनयामास भूतग्रामं स वीर्यवान् । त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः । ततस्तु तेजसस्तस्माजज्ञे लोकेषु तैजसम् ॥ 12 इति जानीत खगमा मम यज्ञफलं हि तत् । / 26 तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् । अग्निरुवाच । सगुणस्तेजसो नित्यं तमस्याकाशमेव च ॥ 13 मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च । सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः । ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः । / 27 शुक्रे हुतेऽनौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥ 14 अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः । पुरुषा वपुषा युक्ता युक्ताः प्रसपजैर्गुणैः । ममैव तान्यपत्यानि मम शुक्र हुतं हि तत् ॥ 28 भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् । / 15 अहं वक्ता च मत्रस्य होता शुक्रस्य चैव ह । अङ्गारसंश्रयाञ्चैव कविरित्यपरोऽभवत् । यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् । / 29 सह ज्वालाभिरुत्पन्नो भृगुस्तस्मागुः स्मृतः ॥ 16 ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै । मरीचिभ्यो मरीचिन्तु मारीचः कश्यपो ह्यभूत् । कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥ 30 अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् । वयं च भगवन्सर्वे जगच्च सचराचरम् । अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ 17 तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः । तथा bhasmavyapohebhyo brhmrssignnsNmitaaH| वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ 31 वैखानसाः समत्पन्नास्तपःश्रुतगुणेप्सवः । निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः । अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ॥ 18 जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम् । / 32 शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे । ईश्वरोऽङ्गिरसं cAgnerapatyArtha'bhyakalpayat / ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ॥ पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥ 33 एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः । तदा स दारुणः ख्यातो भृगुः प्रसवकर्मकृत् । ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् । / 20 आग्नेयस्त्वङ्गिराः श्रीमान्कविआझो महायशाः । यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः । भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ ॥ 34 अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥ 21 एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः । रौद्रं लोहित्मित्याहुलोहितात्क्न्क्ण् स्मृतम् । सर्वं संतानमेतेषामिदमित्युपधारय । / 35 तन्मैत्रमिति विज्ञेयं धूमाञ्च वसवः स्मृताः ॥ 22 भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोगुणैः । अर्चिषो याश्च ते रुद्रास्तथादित्या म्हाप्र्भाः। / च्यवनो वज्रशीर्षश्व शुचिरौर्वस्तथैव च ॥ 36 12635 Page #156 -------------------------------------------------------------------------- ________________ 13. 85. 37 ] महाभारते [13. 85. 66 शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते । ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्र्जाः। भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥ 37 स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥ 52 अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः । एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः । बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ॥ 38 देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् । / 53 घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृत्ः। अग्निब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः । एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥ 39 अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥ 54 ब्राह्मणस्य कवेः पुत्रा वारुन्नास्तेऽप्युदाहृताः॥ अन्यभावे च कुर्वन्ति वह्रिस्थानेषु काश्चनम् । अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥ 40 जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥ 55 कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा । कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् । भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥ 41 हुते प्रीतिकरीमृद्धि भगवांस्तत्र मन्यते ॥ 56 अष्टौ कविसुता ह्येते स्र्व्मेमिर्ज्ग्त्त्त्म्। तस्मादग्निपराः सर्वा देवता इति शुश्रुम । प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥ 42 ब्रह्मणो हि प्रसूतोऽग्निरनेरपि च काञ्चनम् ॥ 50 एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः । तस्माद्ये वै प्रयच्छन्ति सुवर्ण धर्मदर्शिनः । भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥ 43 / देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥ 58 वरुणश्चादितो विप्र जग्राह prbhuriishvrH। तस्य चातमसो लोका गच्छतः परमां गतिम् । कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ॥ 44 स्व्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥ 59 जग्राहाङ्गिरसं देवः शिखी तस्माद्भुताशनः । आदित्योदयने प्राप्ते विधिमत्रपुरस्कृतम् । तस्मादङ्गिरसो ज्ञेयाः सर्व एव त्द्न्व्याः॥ 45 ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति स्ः॥60 ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः । ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते । इमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥ 46 मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥ 61 सर्वे प्रजानां पतयः सर्वे चातितपस्विनः । ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः । त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ॥ 47 ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥ 62 तथैव वंशकर्तारस्तव तेजोविवर्धनाः । सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् । भवेयुर्वेद विदुषः सर्वे वाक्पतयस्तथा ॥ 48 इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ॥ 63 देवपक्षधराः सौम्याः प्राजापत्या महर्षयः । ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः स्दा। आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥ 49 अनावृतगतिश्चैव कामचारी भवत्युत ॥ 64 सर्वे हि वयमेते च तवैव प्रसवः प्र्भो। न च क्षरति तेभ्यः स शश्वञ्चैवाप्नुते महत् । देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥ 50 / सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ॥ 65 मरीचिमादितः कृत्वा सर्वे चैवाथ भार्ग्वाः। यस्तु संजनयित्वाग्निमादित्योदयनं प्रति । अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह ॥ 51 / दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नते ॥ 66 -2336 - Page #157 -------------------------------------------------------------------------- ________________ 13. 85. 67 ] अनुशासनपर्व [ 13. 86.23 अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् । ततस्ता वर्धमानस्य कुमारस्य महात्मनः । यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम् । / 67 तेजसाभिपरीताङ्गयो न कचिच्छर्म लेभिरे॥9 भीष्म उवाच । ततस्तेजःपरीताङ्गयः सर्वाः काल उपस्थिते । इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् । समं गर्भ सुषुविरे कृत्तिकास्ता नरर्षभ ॥ 10 ददौ सुवर्ण विप्रेभ्यो व्यमुच्यत च किल्विषात् ॥ ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् । एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते । पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः ॥ 11 प्रदानस्य फलं चैव जन्म चाग्र्यमनुत्तमम् ॥ 69 स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः । तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु । दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ 12 ददत्सुवर्ण नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ 70 ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् । इति श्रीमहाभारते अनुशासनपर्वणि जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ॥ 13 पञ्चाशीतितमोऽध्यायः ॥ 85 ॥ अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे । स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्नुहोऽभवत् । / 14 युधिष्ठिर उवाच्। ततो देवास्त्रयस्त्रिंशदिशश्च सदिगीश्वराः । उक्ताः पितामहेनेह सुवर्णस्य विधानतः । रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ॥ विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥ 1 अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ । यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् । आपो वायुनभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ 16 स कथं तारकः प्राप्तो निधनं तद्भवीहि मे ॥ 2 पृथग्भूतानि चान्यानि यानि देवार्पणानि वै । उक्तः स देवतानां हि अवध्य इति पार्थिव । आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् । न च तस्येह ते मृत्युविस्तरेण प्रकीर्तितः । / 3 ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ॥ 17 एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह । षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् । कास्न्येन तारकवधं परं कौतूहलं हि मे ॥ 4 पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ॥ 18 भीष्म उवाच्। शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः । विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा । लेभिरे परमं हर्ष मेनिरे चासुरं हतम् ॥ 19 कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥ 5 ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् । न देवतानां काचिद्धि समर्था जात्वेद्स्ः। क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह । 20 एकापि शक्ता तं गर्भ संधारयितुमोजसा ॥ 6 सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् । घण्णां तासां ततः प्रीतः पावको गर्भधारणात् । राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥ 21 स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥ 7 कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् । तासु षट्कृत्तिका गर्भ पुपुषुर्जातवेदसः । चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥ 22 पटसु वर्त्मसु तेजोऽनेः सकलं निहितं प्र्भो॥ 8 गवां माता च गा देवी ददौ shtshsrshH। -2637 - Page #158 -------------------------------------------------------------------------- ________________ 13. 86. 23 ] महाभारते [13. 87. 15 छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ॥ 23 वैशंपायन उवाच्। सुधन्वा शकटं चैव रथं चामितकूबरम् । युधिष्ठिरेणैवमुक्तो भीष्मः शांतनवस्तदा । वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान् । इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ॥ 2 सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः ॥ ___मीष्म उवाच । श्वापदांश्च बहून्धोरांश्छत्राणि विविधानि च । शृणुष्वावहितो राजश्राद्धकल्पमिमं शुभम् । राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम् ॥ 25 धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप ॥ 3 वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः । / देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥ 26 पिशाचकिंनराणां च पूज्या वै पितरः सदा ॥ 4 सेनापत्येन तं देवाः पूजयित्वा गुहालयम् । पितॄन्पूज्यादितः पश्चादेवान्सतर्पयन्ति वै। शशंसुर्विप्रकारं तं तस्मै तारककारितम् । / 27 तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा ॥ 5 स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः । अन्वाहार्य महाराज पितॄणां श्राद्धमुच्यते । जघानामोघया शक्त्या दानवं तारकं गुहः ॥ 28 तच्चामिषेण विधिना विधिः प्र्थ्म्क्ल्पित्ः॥ 6 तेन तस्मिन्कुमारेण क्रीडता निह्तेऽसुरे। सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः । सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥ 29 प्रवक्ष्यामि तु ते सर्वास्तिथ्यां तिथ्यां गुणागुणान् ॥ स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् । येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ । : ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च ॥ 30 तत्सवं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥ 8 हिरण्यमूर्तिभंगवानेष एव च पावकिः । पितॄनय' प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रिय्ः। सदा कुमारो देवानां सेनापत्यमवाप्तवान् ॥ 31 अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥ 9 तस्मात्सुवर्ण मङ्गल्यं रत्नमक्षय्यमुत्तमम् । स्त्रियो द्वितीयां जायन्ते तृतीयायां तु व्न्दिन्ः। सहजं कार्तिकेयस्य वह्नस्तेजः परं मतम् ॥ 32 चतुर्थ्या क्षुद्रपशवो भवन्ति बहवो गृहे ॥ 10 एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा । पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप । तस्मात्सुवर्णदानाय प्रयतस्व नराधिप । / 33 कुर्वाणास्तु नराः षष्ठयां भवन्ति द्युतिभागिनः ॥ रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः । कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमी नृप्। त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ 34 अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभ्माप्नुयात्॥12 इति श्रीमहाभारते अनुशासनपर्वणि नवम्यां कुर्वतः श्राद्धं भवत्येकशर्फ बहु । षडशीतितमोऽध्यायः ॥ 86 ॥ विवर्धन्ते तु दशमी गावः श्राद्धानि कुर्वतः ॥ 13 कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप । युधिष्ठिर उवाच । ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥ 14 चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ । द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते । तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥ 1 / रजतं बहु चित्रं च सुवर्णं च मनोरमम् । / 15 -2638 - Page #159 -------------------------------------------------------------------------- ________________ 18. 87. 16 ] - अनुशासनपर्व [13. 89.7 ज्ञातीनां तु भवेच्छेष्ठः कुर्वश्राद्धं tryodshiim। | वाध्रीणसस्य मांसेन तृप्तिआदशवार्षिकी ॥ 9 अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥ 16 / आनन्त्याय भवेदत्तं खड्गमांसं पितृक्षये । युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वश्चतुर्दशीम् । कालशाकं च लौहं चाप्यानन्त्यं छाग उच्य्ते॥10 अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् । / 17 गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर । कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ॥ 11 भाद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः । / 18 अपि नः स कुले जायाद्यो नो दद्यात्रयोदशीम् । यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । मघासु सर्पिषा युक्तं पायसं दक्षिणायने ॥ 12 तथा श्राद्धस्य पूर्वाहादपराहो विशिष्यते । / 19 आजेन वापि लौहेन मघारवेव यतव्रतः । इति श्रीमहाभारते अनुशासनपर्वणि . . हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥ 13 सप्ताशीतितमोऽध्यायः ॥ 87 ॥ एष्टव्या बहवः पुत्रा यद्यकोऽपि गयां व्रजेत् । 88 यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ 14 युधिष्ठिर उवाच । आपो मूलं फलं मांसमन्नं वापि पितृक्षये । किंस्विदत्तं पितृभ्यो वै bhvtykssymiishvr| यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥ 15 किं हविश्चिररात्राय किमानन्त्याय कल्पते ॥ 1 इति श्रीमहाभारते अनुशासनपर्वणि . भीष्म उवाच । assttaashiititmo'dhyaayH|| 88 // हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः । तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ 2 भीष्म उवाच । तिलैईहिय्यैरिद्भिमूल्फ्लैस्त्था। यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे । दत्तेन मासं प्रीयन्ते श्राद्धन पितरो नृप । / 3 / / तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ॥ 1 वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् । श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः । सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः॥4 अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥ 2 द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह । / अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे । श्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु । / 5 फ्रूरकर्मा ददच्छाद्धमार्द्रायां मानवो भवेत् ॥ 3 भाजेन मासान्प्रीयन्ते पश्चैव पितरो नृप्। कृषिभागी भवेन्मर्त्यः कुर्वश्राद्धं पुनर्वसौ । वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ॥ 6 पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥ 4 मासानष्टौ पार्षतेन रौरवेण नवैव तु । आश्लेषायां ददच्छाद्धं वीरान्पुत्रान्प्रजायते । गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी । / 7 ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥ 5 मासानेकादश प्रीतिः पितृणां माहिपेण तु। फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् । व्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥ 8 अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् । / 6 यथा गव्यं तथा युक्तं पायसं सर्पिषा sh। चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् । - 2639 - Page #160 -------------------------------------------------------------------------- ________________ 13. 89.7] महाभारते [13. 90. 19 स्वातियोगे पितॄनय' वाणिज्यमुपजीवति ॥ 7 एषामन्ये पतिदूषास्तथान्ये पतिपावनाः । बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः । अपातेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥ अनुराधासु कुर्वाणो राजचक्र प्रवर्तयेत् ॥ 8 कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः। आधिपत्यं व्रजेन्मयो ज्येष्ठायामपवर्जयन् । ग्रामप्रेष्यो वाधुषिको गायनः सर्वविक्रयी ॥ 6 नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ॥ 9 अगारदाही गरदः कुण्डाशी सोम्विक्र्यी। मूले त्वारोग्यमच्छेत यशोऽषाढास्वनुत्तमम् । सामुद्रिको राजभृत्यस्तै लिकः कूटकारकः ॥ 7 उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ॥ 10 पित्रा विवदमानश्च यस्य चोप्प्तिहे। . श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् । अभिशस्तस्तथा स्तेनः शिल्पं यश्वोपजीवति ॥ 8 श्रवणे तु ददच्छाद्धं प्रेत्य गच्छेत्परां गतिम् ॥ 11 पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः । राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः । अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥ .9 नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ 12 श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च । पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् । परिवित्तिश्च यश्च स्यादुश्चर्मा गुरुतल्पगः । उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ॥ 13 कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥ 10 बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः । एतानिह विजानीयादपातेयान्द्विजाधमान् । अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् । / 14 शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥ 11 इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् । षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति । अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ॥ 15 पतयां समुपविष्टायां तावदूषयते नृप । / 12 इति श्रीमहाभारते अनुशासनपर्वणि यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । एकोननवतितमोऽध्यायः ॥ 89 ॥ सोपानत्कश्च यद्भुङ्क्ते सर्व विद्यात्तदासुरम् ॥ 13 असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् । . युधिष्ठिर उवाच । सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ 14 कीदृशेभ्यः प्रदातव्यं भवेच्छाद्धं पितामह । श्वानश्च पतिदूषाश्च नावेक्षेरन्कथंचन । द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥ 1 तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् ॥ 15 भीष्म उवाच । तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः । ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् । / यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ 16 दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ॥ 2 यावद्ध्यपतयः पतयां वै भुञ्जानाननुपश्यति । देवताः पूजयन्तीह दैवेनैवेह तेजसा । / तावत्फलाद्धंशयति दातारं तस्य बालिशम् ॥ 17 उपेत्य तस्मादेवेभ्यः सर्वेभ्यो दापयेन्नरः ॥ 3 / इमे तु भरतश्रेष्ठ विज्ञेयाः पतिपावनाः । श्राद्धे त्वथ महाराज प्रीक्स्सेद्राह्म्न्नान्बुध्ः। ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥ 18 कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥ 4 वेदविद्याव्रतस्माता ब्राह्मणाः सर्व एव हि । -2640. - 90 Page #161 -------------------------------------------------------------------------- ________________ 13. 90. 19 ] अनुशासनपर्व [13. 90. 42 पाङ्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पतिपावनाः ॥ स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ॥ 33 त्रिणाचिकेत: पञ्चाग्निनिसुपर्णः षडङ्गवित् । यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः ॥ 20 न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ॥ 34 मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः । ___ यश्च श्राद्ध कुरुते संगतानि ऋतुकालाभिगामी च धर्मपत्नीषु यः स्दा। ___ न देवयानेन पथा स याति । वेदविद्याव्रतस्नातो विप्रः पति पुनात्युत ॥ 21 स वै मुक्तः पिप्पलं बन्धनाद्वा अथर्वशिरसोऽध्येता ब्रह्मचारी य्त्व्र्त्ः। . स्वर्गाल्लोकाच्यवते श्राद्धमित्रः ॥ 35 सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ॥ 22 तस्मान्मित्रं श्राद्धकृन्नाद्रियेत ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । दद्यान्मित्रेभ्यः संग्रहार्थं धनानि । मखेषु च समत्रेषु भवन्त्यवभृथाप्लुताः ॥ 23 यं मन्यते नैव शत्रु न मित्रं अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः । __तं मध्यस्थं भोजयेद्धव्यकव्ये ॥ 36 सर्वभूतहिता ये च श्राद्धेष्वेतान्निमत्रयेत् । यथोषरे बीजमुप्तं न रोहेएतेषु दत्तमक्षय्यमेते वै पतिपावनाः ॥ 24 न्न चास्योप्ता प्राप्नुयाद्वीजभागम् । इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः । एवं श्राद्धं भुक्तमनर्हमाणेयतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ॥ 25 न चेह नामुत्र फलं ददाति ॥ 37 ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् । ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥ तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥ 38 अधीयते पुराणं ये धर्मशास्त्राण्यथापि च । संभोजनी नाम पिशाचदक्षिणा अधीत्य च यथान्यायं विधिवत्तस्य कारिणः । / 27 सा नैव देवान्न पितृनुपैति । उपपन्नों गुरुकुले सत्यवादी सहस्रदः । इहैव सा भ्राम्यति क्षीणपुण्या अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च । / 28 शालान्तरे गौरिव नष्टवत्सा ॥ 39 यावदेते प्रपश्यन्ति पङ्क्तयास्तावत्पुनन्त्युत । यथाग्नौ शान्ते घृतमाजुहोति ततो हि पावनात्पतयाः पतिपावन उच्यते ॥ 29 तन्नैव देवान्न पितृनुपैति । क्रोशादर्धतृतीयात्तु पावयेदेक एव हि । तथा दत्तं नर्तने गायने च ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः । / 30 ___यां चानृचे दक्षिणामावृणोति ॥ 40 अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् । उभौ हिनस्ति न भुनक्ति चैषा वत्विग्भिरननुज्ञातः पतया हरति दुष्कृतम् । / 31 / या चानृचे दक्षिणा दीयते वै । अथ चेद्वेदवित्सर्वैः पतिदोषैविवर्जितः । आघातनी गर्हितैषा पतन्ती न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥ 32 तेषां प्रेतान्पातयेद्देवयानात् ॥ 41 तस्मात्सर्वप्रयत्नेन परीक्ष्यामत्रयेहिजान् । | RSINAM समयं नित्यं ये चरन्ति युधिष्ठिर । -2641 - Page #162 -------------------------------------------------------------------------- ________________ 13. 90. 42] महाभारते [ 13. 91. 22 निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥ 42 संतापमगमत्तीव्र पुत्रशोकपरायणः ॥ 7 स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च । अथ कृत्वोपहार्याणि चतुर्दश्यां म्हाम्तिः। . तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ 43 तमेव गणयशोकं विरात्रे प्रत्यबुध्यत ॥ 8 कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्टाप्यानि भारत । तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः । तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते व्राः॥ मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ॥ 9 ये तु निन्दन्ति जल्पेषु न ताब्श्राद्धेषु भोजयेत् । ततः संचिन्तयामास श्राद्धकल्पं समाहितः । ब्राह्मणा निन्दिता राजन्हन्युखिपुरुषं कुलम् ॥ 45 यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ वैखानसानां वचनमृपीणां श्रूयते नृप्। उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह । दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् । तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥ 11 प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् । / अमावास्यां महाप्राज्ञ विप्रानानांय्य पूजिताम् । यः सहस्रं सहस्राणां भोजयेदनृचां नरः । दक्षिणावर्तिकाः सर्वा वृसीः स्वयमथाकरोत् ॥ 12 एकस्तान्मत्रवित्प्रीतः सर्वानह ति भारत । / 47 सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् । इति श्रीमहाभारते अनुशासनपर्वणि ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥ 13 नवतितमोऽध्यायः ॥ 9 ॥ दक्षिणायास्ततो दर्भा विष्टरेषु निवेशिताः । पादयोश्चैव विप्राणां ये त्वन्त्रमुपभुञ्जते ॥ 14. युधिष्ठिर उवाच्। कृत्वा च दक्षिणायान्वै दर्भान्सुप्रयतः शुचिः । केन संकल्पितं श्राद्ध कस्मिन्काले किमात्मकम् । प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥ 15 भृग्वङ्गरसके काले मुनिना कतरेण वा । / 1 / तत्कृत्वा स मुनिश्रेष्टो धर्मसंकरमात्मनः । कानि श्राद्धेषु वानि तथा मूलफलानि c॥ पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥ 16 धान्यजातिश्च का वा तन्मे ब्रूहि पितामह ॥ 2 अकृतं मुनिभिः पूर्व किं मयैतदनुष्ठितम् । भीष्म उवाच । कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥ 17 यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम् । ततः संचिन्तयामास वंशकर्तारमात्मनः । येन संकल्पितं चैव तन्मे शृणु जनाधिप । 3 ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः । / 18 स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् । अथात्रि तथा दृष्ट्वा पुत्रशोकेन कर्शितम् । तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥ 4 भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥ 19 दत्तात्रेयस्य पुत्रोऽभून्निमि म तपोधनः । निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनः । निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः । / 5 मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् । / पूर्ण वर्षसहस्रान्ते स कृत्वा दुष्करं तपः । सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया । कालधर्मपरीतात्मा निधनं समुपागतः । / 6 ऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् । / 2 / निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा । आख्यास्यामि च ते भूयः श्राद्धेयं बिधिमुत्तमम् । -2642 - Page #163 -------------------------------------------------------------------------- ________________ 13. 91. 22] अनुशासनपर्व [ 13. 92. 4 स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे ॥ 22 कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥ 37 कृत्वाग्निकरणं पूर्व मत्रपूर्व तपोधन । अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा । ततोऽयम्णे च सोमाय वरुणाय च नित्यशः ॥ 23 / हिङ्गु द्रव्येषु शाकेषु पलाण्डं लशुनं तथा ॥ 38 विश्वेदेवाश्च ये नित्यं पितृभिः सह गोच्राः। पलाण्डुः सोभञ्जनकस्तथा गृञ्जनकादयः । तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा ॥ 24 - कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥ 39 स्तोतव्या चेह पृथिवी निवापस्येह धारिन्नी। ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् । वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥ 25 कृष्णाजाजी विडश्चैव शीतपाकी तथैव च । उदकानयने चैव स्तोतव्यो वरुणो विभुः । अङ्कराद्यास्तथा वा इह शृङ्गाटकानि च ॥ 40 ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ । / 26 वर्जयेल्लवणं सर्व तथा जम्बूफलानि च । देवास्तु पितरो नाम निर्मिता वै स्वयंभुवा । अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयत् ॥ 41 ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः । निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् । ते zrAddhanAca'mAnA वै विमुच्यन्ते ह किल्बिषात् । / पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ॥ 42 सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा ॥ 28 चण्डालश्वपचौ वज्यौ निवापे समुपस्थिते । विश्व चाग्निमुखा देवाः संख्याताः पूर्वमेव ते। काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ॥ 43 तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् । / संकीर्णयोनिविप्रश्च संबन्धी पतितश्च यः । सहः कृतिविपाप्मा च पुन्न्य्व्त्पाव्न्स्त्था। वर्जनीया बुधैरेते निवापे समुपस्थिते ॥ 44 प्राग्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ॥ 30 इत्येवमुक्त्वा भगवान्स्ववंशजमृर्षि पुरा । विवस्वान्वीर्यवान्हीमान्कीर्तिमान्कृत एव c। पितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥ 45 विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ॥ 31 इति श्रीमहाभारते अनुशासनपर्वणि सोमपः सूर्यसावित्री दत्तात्मा पुष्करीयकः । एकनवतितमोऽध्यायः ॥ 11 ॥ उष्णीनाभो नभोदश्च विश्वायुःप्तिरेव च ॥ 32 चमूहरः सुवेषश्च व्योमारिः शंकरो भवः । भीष्म उवाच । ईशः कर्ता कृतिदक्षो भुवनो दिव्यकर्मकृत ॥ 33 तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः । गणितः पञ्चवीर्यश्च आदित्यो rshmimaaNstthaa| पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा । / 1 सप्तकृत्सोमवर्चाश्च विकृत्कविरेव च ॥ 34 ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत । अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च । तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभियतव्रताः ॥ 2 जितात्मा मुनिवीर्यश्च दीप्तलोमा भयंकरः । / 35 निवापैईयमानैश्च चातुर्वर्ण्यन भारत । अतिकर्मा प्रतीतश्च प्रदाता चां शुमांस्तथा । तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ॥ 3 शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा । / 36 / अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह । स्रजी वत्री वरी चैव विश्वेदेवाः सनातनाः । / सोममेवाभ्यपद्यन्त निवापान्नाभिपीद्दिताः॥ 4 - 2643 - Page #164 -------------------------------------------------------------------------- ________________ 13. 92.5] महाभारते [13. 93.6 तेऽब्रुवन्सोममासाद्य pitaro'jIrNa'pIDitAH / पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः । निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् । सदा नाबि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ॥ तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः। मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै। स्वयंभूसदनं यात स वः श्रेयो विधास्यति ॥ 6 पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः । / 19 ते सोमवचनाद्देवाः पितृभिः सह भारत । पितामहः पुलस्त्यश्च वसिष्ठः पुल्ह्स्त्था। मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥ 7 अङ्गिराश्च ऋतुश्चैव कश्यपश्च म्हानृस्सिः। पितर ऊचुः। एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥ 20 निवापान्नेन भगवन्भृशं पीड्यामहे वयम् । / एते च पितरो राजन्नेष श्राद्धविधिः परः । प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥ 8 प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा ॥ 21 इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत् । इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् । . . एष मे पार्श्वतो वहिर्युष्मच्छेयो विधास्यति ॥ 9 ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ॥ 22 ___ अग्निरुवाच । इति श्रीमहाभारते अनुशासनपर्वणि सहितास्तात भोक्ष्यामो निवापे समुपस्थिते । द्विनवतितमोऽध्यायः ॥ 92 ॥ जरयिष्यथ चाप्यन्नं मया साधं न संशयः ॥ 10 एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् । युधिष्ठिर उवाच । एतस्मात्कारणाचाग्नेः प्राक्तनं दीयते नृप ॥ 11 द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते । निवप्ते चाग्निपूर्वे वै निवापे पुरुस्स्र्स्स्भ्। अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ 1 न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत । ___ भीष्म उवाच । रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ॥ 12 अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः । पूर्व पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे । वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥ 2 प्रपितामहाय च तत एष श्राद्धविधिः स्मृत्ः॥ 13 याच्छ्राद्धे च सावित्री पिण्डे पिण्डे समाहितः । युधिष्ठिर उवाच । सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ 14 यदिदं तप इत्याहुरुपवासं पृथग्जनाः । रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या। तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ॥ 3 निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः ॥ 15 भीष्म उवाच । जलं प्रप्तरमाणश्च कीर्तयेत पितामहान् । मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः । नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥ 16 आत्मतत्रोपघाती यो न तपस्वी न धर्मवित् । / 4 पूर्व स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः । त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम् । सुहृत्संबन्धिवर्गाणां ततो दद्याजलाञ्जलिम् ॥ 17 सदोपवासी स भवेद्ब्रह्मचारी तथैव च ॥ 5 कल्माषगोयुगेनाथ युक्तेन तरतो जलम् । | मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् । -- 2644 - Page #165 -------------------------------------------------------------------------- ________________ 13. 93. 6 ] अनुशासनपर्व [ 13. 94. 13 कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ॥ 6 अमृताशी सदा च स्यात्पवित्री च सदा भवेत् । युधिष्ठिर उवाच । ऋतवादी सदा च स्यान्नियतश्च सदा भवेत ॥ 7 / ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च । विघसाशी सदा च स्यात्सदा चैवातिथिप्रिय्ः॥ दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ॥ 1 अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् । / ___ भीष्म उवाच । __ युधिष्ठिर उवाच । साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः । कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव । / गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥ 2 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥ 9 वृषादर्भश्च संवादं सप्तर्षीणां च भारत ॥ 3 भीष्म उवाच । कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः । अन्तरा सायमाशं च प्रातराशं तथैव च । विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुधन्ती ॥ 4 सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः । / 10 सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका । भार्या गच्छन्ब्रह्मचारी सदा भवति चैव h। शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥ 5 ऋतवादी सदा च स्यादानशीलश्च मानवः ॥ 11 ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् । अभक्षयन्वृथा मांसममांसाशी भवत्युत । समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् । / 6 दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन ॥ 12 अथाभवदनावृष्टिमहती कुरुनन्दन । भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः स्दा। कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्स्सुधान्वित्ः॥ 7 अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर । / 13 / कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसनुना । अभुक्तवत्सु नानाति ब्राह्मणेषु तु यो नरः । दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ॥ अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ 14 / तस्मिन्कालेऽथ सोऽल्पायुर्दिस्स्त्तान्त्म्ग्म्त्प्र्भो। देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह । / ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे ॥ 9 अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥ 15 याज्यात्मजमथो दृष्ट्वा गतासमषिसत्तमाः । तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः । अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥ 10 उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ॥ 16 निराये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः । देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते । कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥ 11 रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ 17 अटमानोऽथ तान्मार्गे पचमानान्महीपतिः । राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह । / 12 इति श्रीमहाभारते अनुशासनपर्वणि वृषादभिरुवाच । त्रिन्व्तित्मोऽध्याय्ः॥ 93 ॥ प्रतिग्रहस्तारयति पुष्टिवै प्रतिगृह्णताम् । मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ॥ 13 - 2645 - Page #166 -------------------------------------------------------------------------- ________________ 13. 94. 14 ] महाभारते [ 13.94. 34 प्रियो हि मे ब्राह्मणो याचमानो इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् । ___ दद्यामहं वोऽश्वतरीसहस्रम् । अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ॥ 25 एकैकशः सवृषाः संप्रसूताः वसिष्ठ उवाच । सर्वेषां वै शीघ्रगाः श्वेतलोमाः ॥ 14 शतेन निष्कं गणितं सहस्रेण च संमितम् । कुलंभराननडुहः शतंशता यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ॥ 26 न्धुर्याशुभान्सर्वशोऽहं ददानि । कश्यप उवाच । पृथ्वीवाहान्पीवरांश्चैव ताव यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रिय्ः। ___ दग्र्या गृष्ट्यो धेनवः सुव्रताश्च ॥ 15 सर्व तन्नालमेकस्य तस्माद्विद्वाशमं व्रजेत् । / 27 वरान्नामान्त्रीहियवं रसांश्च रत्नं चान्यदुर्लभं किं ददानि । भरद्वाज उवाच । मा स्माभक्ष्ये भावमेवं कुरुध्वं उत्पन्नस्य रुरोः शृङ्ग वर्धमानस्य व्र्ध्ते। . पुष्टयथं वै किं प्रयच्छाम्यहं वः ॥ 16 प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ 28 ऋषय ऊचुः। गौतम उवाच । राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः । न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् । तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥ 7 समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥ 29 क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् । विश्वामित्र उवाच्। अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः । / 18 कामं कामयमानस्य यदा कामः समृध्यते । अह्नापीह तपो जातु ब्राह्म्न्न्स्योप्जाय्ते। अथैनमपरः कामस्तृष्णा विध्वति बाणवत् ॥ 30 तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः । / 19 जमदग्निवाच । कुशलं सह दानेन राजन्नस्तु सदा तव । प्रतिग्रहे संयमो चै तपो धारयते ध्रुवम् । अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ॥ तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥ 31 अपक्कमेव तन्मांसमभूत्तेषां च धीमताम् । ___ अरुन्धत्युवाच । अथ हित्वा ययुः सर्वे वनमाहारकाविणः ॥ 21 धर्मार्थ संचयो यो वै द्रव्याणां पक्षसंमतः । ततः प्रचोदिता राज्ञा वनं गत्वास्य मत्रिणः । तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् । / 32 प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ॥ 22 उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् । गण्डोवाच । / भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥ 23 उग्रादितो भयाद्यस्माद्विभ्यतीमे ममेश्वराः । गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् । बलीयांसो दुर्बलवद्विभेम्यहमतः परम् ॥ 33 न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः । पशुसख उवाच । हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम्ः॥24 / यद्वै धर्मे परं नास्ति ब्राह्मणास्त द्धनं विदुः । -2646 - Page #167 -------------------------------------------------------------------------- ________________ 13. 94 34] अनुशासनपर्व [13.95. 10 विनयायं सुविद्वांसमुपासेथं यथातथम् । / 34 ऋषय ऊचुः। भीष्म उवाच । कुशलं सह दानाय तस्मै यस्य प्रजा इमाः । अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः । फलान्युपधियुक्तानि य एवं नः प्रयच्छसि । / 35 व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥ 1 भीष्म उवाच्। अथापश्यन्सुपीनांसपाणिपादमुखोदरम् । इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते । परिव्रजन्तं स्थूलाङ्ग परिव्राजं शुनःसखम् ॥ 2 ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः । / 36 अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं shubhaa। भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन । / 3 __ मन्त्रिणः ऊचुः। वसिष्ठ उवाच । उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै । ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥ 37 नैतस्येह यथास्माकमग्निहोत्रमनिर्हतम् । इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चकोप h। सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः । / 4 तेषां संप्रतिकर्तुं च सर्वेषामगमगृहम ॥ 38 अविरुवाच । स गत्वाहवनीयेऽसौ तीव्र निय्म्मास्थित्ः। नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् । जुहाव संस्कृतां मत्रैरेकैकामाहुतिं नृपः । / 39 कृच्छाधीनं प्रनष्टं च तेन पीवाञ्शुनःसखः ॥ 5 तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी । विश्वामित्र उवाच । तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥ 40 / नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः । सा कृत्या कालरात्रीव कृतान्य्ज्लिरुप्स्थिता। अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ॥ 6 वृषादर्भि नरपतिं किं करोमीति चाब्रवीत् ॥ 41 जमदग्निरुवाच । वृषादर्भिरुवाच । नैतस्येह यथास्माकं भक्तमिन्धनमेव च । RSINAM गच्छ सप्तानामरुन्धत्यास्तथैव च । संचिन्त्य वार्षिकं किंचित्तेन पीवाशुनःसखः ॥ 7 दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥ 42 कश्यप उवाच । ज्ञात्वा नामानि चैतेषां सर्वानेनान्विनाशय । नैतस्येह यथास्माकं चत्वारश्च सहोदराः । विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ॥ 43 / देहि देहीति भिक्षन्ति तेन पीवाञ्शुनसखः । / 8 ना तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी । भरद्वाज उवाच । जगाम तद्वनं यत्र विचेरुरते महर्षयः ॥ 44 नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः । इति श्रीमहाभारते अनुशासनपर्वणि शोको भार्यापवादेन तेन पीवाशुनःसखः ॥ 9 चतुर्नवतितमोऽध्यायः । / 94 ॥ गौतम उवाच्। नैतस्येह यथास्माकं त्रिकौशेयं हि रावम् । -2647 - Page #168 -------------------------------------------------------------------------- ________________ 13. 95. 10 ] महाभारते [13. 95. 32 एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः । / 10 यातुधान्युवाच । भीष्म उवाच । समयेन विसानीतो गृहीध्वं कामकारतः । अथ दृष्ट्वा परिवाट्स तान्महर्षीशुनःसखः । / एकैको नाम मे प्रोक्त्वा ततो गृहीत माचिर्म्॥2॥ अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥ 11 भीष्म उवाच । परिचर्या वने तां तु क्षुत्प्रतीघातकारिकाम् । 'विज्ञाय यातुधानी तां कृत्यामृषिवधैषिणीम् । अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥ 12 अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥ 24 एकनिश्चयकार्याश्च व्यचरन्त वनानि ते। अरात्रिरत्रेः सा रात्रिया~ नाधीते त्रिरद्य वै । आददानाः समुद्धृत्य मूलानि च फलानि च ॥ 13 अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥ 25 कदाचिद्विचरन्तस्ते वृक्षरविरलैर्वृताम् । यातुधान्युवाच । शुचिवारिप्रसन्नोदां ददृशुः पद्मिनी शुभाम् ॥ 14 यथोदाहृतमेतत्ते मयि नाम म्हामुने। ' बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् । दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥ 26 वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥ 15 वसिष्ठ उवाच । नानाविधैश्च विह्गइज्ल्प्र्क्र्सेविभिः॥ वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि । एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥ 16 वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्॥27 वृषादर्भिप्रयुक्ता तु कृत्या vikRtdrshnaa। यातुधान्युवाच । यातुधानीनि विख्याता पद्मिनी तामरक्षत ॥ 17 नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । शुनःसखसहायास्तु बिसार्थं ते महर्षयः । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् । / 28 पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥ 18 __कश्यप उवाच । ततस्ते यातुधानी तां दृष्ट्वा विकृतदर्शनाम् । / कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः । स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः । / 19 काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥ 29 एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् ॥ ____ यातुधान्युवाच्। पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥ 20 यथोदाहृतमेतत्ते मयि नाम महामुने । यातुधान्युवाच । दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥ 30 यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन । भरद्वाज उवाच । आरक्षिणीं मां पद्मिन्या वित्त सर्वे त्पोध्नाः॥21 भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् । ऋषय ऊचुः। भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ॥ 31 सर्व एव क्षुधार्ताः स्म न चान्यत्किचिदस्ति नः । यातुधान्युवाच । भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत । / 22 / नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । -2648 -- Page #169 -------------------------------------------------------------------------- ________________ 13. 95. 32 ] अनुशासनपर्व [13. 95. 52 नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 32 यातुधान्युवाच । गौतम उवाच । नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 42 विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ॥ पशुसख उवाच । यातुधान्युवाच । सखा सखे यः सख्येयः पशूनां च सखा स्दा। यथोदाहृतमेतत्ते मयि नाम महामुने । गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे ॥ 43 नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 34 ___यातुधान्युवाच । विश्वामित्र उवाच । नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां त्था॥ नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 44 विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ॥ 35 शुनःसख उवाच । यातुधान्युवाच । एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे । नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । शुनःसखसखायं मां यातुधान्युपधारय । / 45 नैतद्वारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 36 यातुधान्युवाच । नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा। जमदग्निरुवाच । तस्यात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥ 46 जाजमद्यजजा नाम मृजा माह जिजायिषे । . शुनःसख उवाच । जमदग्निरिति ख्यातमतो मां विद्धि शोभने ॥ 37 सकृदुक्तं मया नाम न गृहीतं यदा त्वया । यातुधान्युवाच । तस्मात्रिदण्डाभिहता गच्छ भस्मेति माचिर्म्॥47 यथोदाहृतमेतत्ते मयि नाम म्हामुने। भीष्म उवाच्। नैतद्वारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 38 सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता त्दा। अरुन्ध्त्युवाच्। कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ॥ 48 धरां धरित्री वसुधां भर्तुस्तिष्ठाम्यनन्तरम् । शुनःसखश्च हत्वा तां यातुधानी महाबलाम् । मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् । / 39 भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥ 49 यातुधान्युवाच । ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च । नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥ 50 नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 40 श्रमेण महता युक्तास्ते बिसानि कलापशः । गण्डोवाच । तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ 51 गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता । अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् । गण्डगण्डेव गण्डेति विद्धि मानलसंभवे ॥ 41 / नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ॥ 52 -2649 - म.भा. 332 Page #170 -------------------------------------------------------------------------- ________________ 13. 95. 53] महाभारते [ 13. 95.75 ऋषय ऊचुः। अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥ केन क्षुधाभिभूतानामस्माकं पापकर्मणा । गौतम उवाच । नृशंसेनापनीतानि बिसान्याहारकाविणाम् ॥ 53 अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु । ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः । विक्रीणातु तथा सोमं बिसस्तैन्यं करोति य्ः॥65 त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥ 54 उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् । तस्य सालोक्यतां यातु विसस्तैन्यं करोति यः । / 66 क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥ 55 विश्वामित्र उवाच । ___ अत्रिरुवाच । जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः । स गां स्पृशतु पादेन सूर्य च प्रतिमेहतु । अगतिर्बहुपुत्रः स्याद्विसस्तैन्यं करोति यः ॥ 67 अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥ 56 अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः । वसिष्ठ उवाच्। कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति य्ः॥68 अनध्यायपरो लोके शुनः स परिकर्षतु । वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः । परिव्रावामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ॥ 57 अयाज्यस्य भवेत्विग्बिसस्तैन्यं करोति यः । / 69 शरणागतं हन्तु मित्रं स्वसुतां चोप्जीव्तु। अरुन्धत्युवाच । अर्थान्काङ्क्षतु कीनाशाद्विसस्तैन्यं करोति यः ॥ 58 नित्यं परिवदेच्छश्रृं भर्तुर्भवतु दुर्मनाः । कश्यप उवाच । एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥ 70 सर्वत्र सर्व पणतु न्यासलोपं करोतु c। ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये । कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ 59 अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ॥ 71 वृथामांसं समश्नातु वृथादानं करोतु च । गण्डोवाच । यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति य्ः॥60 अनृतं भाषतु सदा साधुभिश्च विरुध्यतु । भरद्वाज उवाच । ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ 72 नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु c। साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह । ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति य्ः॥61 / विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥ 73 उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च । / पशुसख उवाच । जुहोतु च स कक्षाग्नौ विसस्तैन्यं करोति यः ॥ 62 / / दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः । जमदग्निरुवाच । दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ 74 पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् । शुनःसख उवाच । अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥ 63 / / अध्वर्यवे दुहितरं ददातु द्वेष्यो भार्योपजीवी स्याहूरबन्धुश्च वैरवान् । च्छन्दोगे वा चरितब्रह्मचर्ये । -2650 - Page #171 -------------------------------------------------------------------------- ________________ 13. 95. 75 ] अनुशासनपर्व [13. 96.8 आथर्वणं वेदमधीत्य विप्रः यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ 86 स्नायीत यो वै हरते बिसानि । / 75 इति श्रीमहाभारते अनुशासनपर्वणि पञ्चनवतितमोऽध्यायः ॥ 15 ॥ ऋषय ऊचुः। इष्टमेतद्विजातीनां योऽयं ते शपथः कृतः । भीष्म उवाच । त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥ 76 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । शुनःसख उवाच । यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ 1 न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः । पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम । सत्यमेतन्न मिथ्यैतद्विसस्तैन्यं कृतं मया ॥ 77 राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ 2 मया ह्यन्तर्हितानीह बिसानीमानि पश्यत । ऋषयः समेताः पश्चिमे वै प्रभासे परीक्षार्थ भगवतां कृतमेतन्मयानघाः । समागता मत्रममत्रयन्त । रक्षणार्थं च सर्वेषां भवतामहमागतः ॥ 78 चराम सर्वे पृथिवीं पुण्यतीर्थी यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी । तन्नः कार्य हन्त गच्छाम सर्वे ॥ 3 वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ॥ 79 शुक्रोऽङ्गिराश्चैव कविश्च विद्वांदुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा । स्तथागस्त्यो नारदपर्वतौ च । तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ॥ 80 भृगुर्वसिष्ठः कश्यपो गौतमश्च अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः । विश्वामित्रो जमदग्निश्च राजन् ॥ 4 उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥ 81 ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः । .. भीष्म उवाच । शिबिर्दिलीपो नहुषोऽम्बरीषो ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् । राजा ययातिधुन्धुमारोऽथ पूरुः ॥ 5 सहैव त्रिदशेन्द्रेण सर्वे जग्मुत्रिविष्टपम् ॥ 82 जग्मुः पुरस्कृत्य महानुभावं एवमेते महात्मानो भोगैर्बहुविधैरपि । शतक्रतुं वृत्रहणं नरेन्द्र । क्षुधा परमया युक्ताश्छन्द्यमाना म्हात्म्भिः। तीर्थाणि सर्वाणि परिक्रमन्तो नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥ 83 माध्यां ययुः कौशिकी पुण्यतीर्थाम् ॥ 6 तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् । / सर्वेषु तीर्थेष्वथ धूतपापा एष धर्मः परो राजन्नलोभ इति विश्रुतः ॥ 84 जग्मुस्ततो ब्रह्मसरः सुपुण्यम् । इदं नरः सञ्चरितं समवायेषु कीर्तयेत् । देवस्य तीर्थे जलमग्निकल्पा मुखभागी च भवति न च दुर्गाण्यवाप्नुते ॥ 85 _ विगाह्य ते भुक्तबिसप्रसूनाः । / 7 प्रीयन्ते पितरश्चास्य ऋषयो देव्तास्त्था। केचिद्विसान्यखनस्तत्र राज-2651 - . Page #172 -------------------------------------------------------------------------- ________________ 13. 96.8] महाभारते [13. 96.24 नन्ये मृणालान्यखनस्तत्र विप्राः । सहैव ते पार्थिव पुत्रपौत्रैः ॥ 15 / / अथापश्यन्पुष्करं ते ह्रियन्तं भृगुरुवाच । हृदादगस्त्येन समुद्धृतं वै ॥ 8 प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् । तानाह सर्वानृषिमुख्यानगस्त्यः खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ 16 केनादत्तं पुष्करं मे सुजातम् । ___ वसिष्ठ उवाच्। युष्माशङ्के दीयतां पुष्कर मे अस्वाध्यायपरो लोके श्वानं च परिकर्षतु । न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ 9 पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥ 17 शृणोमि कालो हिंसते धर्मवीयं सेयं प्राप्ता वर्धते धर्मपीडा । ___ कश्यप उवाच । पुराधर्मो वर्धते नेह याव सर्वत्र सर्व पणतु न्यासे लोभं करोतु च । त्तावद्गच्छामि परलोकं चिराय ॥ 10 कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥ 18 पुरा वेदान्ब्राह्मणा ग्राममध्ये गौतम उवाच । घुष्टस्वरा वृषलाश्रावयन्ति । जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन स्ः। पुरा राजा व्यवहारानधा कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥ 19 न्पश्यत्यहं परलोकं व्रजामि ॥ 11 ___ अङ्गिरा उवाच । पुरावरान्प्रत्यवरान्गरीयसो अशुचिब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु । ___ यावन्नरा नावमंस्यन्ति सर्वे । ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥ 20 तमोत्तरं यावदिदं न वर्तते धुन्धुमार उवाच । __ तावद्जामि परलोकं चिराय ॥ 12 अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु । पुरा प्रपश्यामि परेण मा एकः संपन्नमनातु यस्ते हरति पुष्करम् ॥ 21 ___ न्बलीयसा दुर्बलान्भुज्यमानान् । पूरुरुवाच । तस्माद्यास्यामि परलोकं चिराय चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु । __ न ह्युत्सहे द्रष्टुमीहड्नृलोके ॥ 13 श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥ 22 तमाहुरार्ता ऋषयो महर्षि __na ते वयं पुष्करं चोरयामः । दिलीप उवाच । . मिथ्याभिषङ्गो भवता न कार्यः उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । ___शपाम तीक्ष्णाञ्शपथान्महर्षे ॥ 14 तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥ 23 ते निश्चितास्तत्र महर्षयस्तु शुक्र उवाच । संमन्यन्तो धर्ममेवं nrendr। पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् । ततोऽशपशपथात्पर्ययेण प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥ 24 -2652 - Page #173 -------------------------------------------------------------------------- ________________ 13. 96. 25 ] अनुशासनपर्व [13. 96. 43 जमदग्निरुवाच । शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥ 34 अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् । भरद्वाज उवाच्। श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ 25 सर्वपापसमादानं नृशंसे चानृते च यत् । शिबिरुवाच । तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥ 35 अनाहिताग्निम्रियतां यज्ञे विघ्नं करोतु c। ___ अष्टक उवाच । तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ॥ 26 स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् । - य्यातिरुवाच्। अधर्मेणानुशास्तूर्वी यस्ते हरति पुष्करम् ॥ 36 अनृतौ जटी वतिन्यां वै भार्यायां संप्रजायतु । गालव उवाच । निराकरोतु वेदांश्च यस्ते हरति पुष्करम् । / 27 पापिष्ठेभ्यस्त्वनर्धार्हः स नरोऽस्तु स्वपापकृत् । नहुष उवाच । दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥ 37 अतिथि गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः । अरुन्धत्युवाच । विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥ 28 श्वश्वापवाद वदतु भर्तुर्भवतु दुर्मनाः । __ अम्बरीष उवाच । एका स्वादु समभातु या ते हरति पुष्करम् ॥ 38 नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च । वालखिल्या ऊचुः। ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् । / 29 एकपादेन वृत्त्यर्थं प्रामद्वारे स तिष्ठतु । . नारद उवाच । धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ॥ 39 गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् । __पशुसख उवाच । गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥ 30 अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः । नाभाग उवाच । परिव्रावामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥ 40 अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु । ' सुरभ्युवाच । शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ॥ 31 बाल्वजेन निदानेन कांस्यं भवतु दोहनम् । कविरुवाच । दुह्येत परवत्सेन या ते हरति पुष्करम् ॥ 41 पदा स गां ताडयतु सूर्यं च प्रति मेहतु । __ भीष्म उवाच । शरणागतं च त्यजतु यस्ते हरति पुष्करम् ॥ 32 ततस्तु तैः शपथैः शप्यमानैविश्वामित्र उवाच । __ र्नानाविधैर्बहुभिः कौरवेन्द्र । मोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः । सहस्राक्षो देवराट् संप्रहृष्टः ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥ 33 समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ 42 पर्वत उवाच । अथाब्रवीन्मघवा प्रत्ययं स्वं प्रामे चाधिकृतः सोऽस्तु खरयानेन ग्च्छ्तु। समाभाष्य तमृर्षि जातरोषम् । - 2653 - Page #174 -------------------------------------------------------------------------- ________________ 13. 96. 43] महाभारते [ 13. 97. 12 ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये सगच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ 54 यत्तन्निबोधेह ममाद्य राजन् । / 43 इति श्रीमहाभारते अनुशासनपर्वणि शक उवाच । षण्णवतितमोऽध्यायः ॥ 96 ॥ अध्वर्यवे दुहितरं ददातु ___ 97 च्छन्दोगे वा चरित ब्रह्मचर्ये । युधिष्ठिर उवाच । आथर्वणं वेदमधीत्य विप्रः यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ । स्नायेत यः पुष्करमाददाति ॥ 44 छत्रं चोपानही चैव केनैतत्संप्रवर्तितम् । सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः । कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ॥ 1 ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥ 45 न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते । एतद्विस्तरतो राजश्रोतुमिच्छामि तत्त्वतः ॥ 2 अगस्त्य उवाच । भीष्म उवाच । आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन । शृणु राजन्नवहितश्छतोपानहविस्तरम् । दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥ 46 यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ॥ 3 इन्द्र उवाच । यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् । न मया भगवल्लोभाद्धृतं पुष्करमद्य वै । सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ॥ 4 धर्म तु श्रोतुकामेन हृतं न क्रोडुमर्हसि ॥ 47 इतिहासं पुरावृत्तमिमं शृणु न्राधिप्। धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः । जमदग्नेश्च संवादं सूर्यस्य. च महात्मनः ॥ 5 आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया shrutH॥48 पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्र्भो। तदिदं गृह्यतां विद्वन्पुष्करं मुनिस्त्त्म्॥ संधाय संधाय शरांश्चिक्षेप किल भार्गवः ॥ 6 अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥ 49 / / तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः । आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ॥ 7 इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् । अथ तेन स शब्देन ज्यातलस्य शरस्य च । जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥ 50 प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् ॥ 8 प्रययुस्ते ततो भूयस्तीर्थानि व्न्गोच्राः। ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे । पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ॥ 51 स सायकान्द्विजो विद्धा रेणुकामिदमब्रवीत् ॥ आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि । गच्छानय विशालाक्षि शरानेतान्धनु,युतान् । न मूर्ख जनयेत्पुत्रं न भवेच्च निराकृतिः ॥ 52 / यावदेतान्पुनः सुभ्र क्षिपामीति जनाधिप ॥ 10 न तमापस्पृशेत्काचिन्न ज्वरो न रुजश्च h। सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी । विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥ 53 तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च ॥ 11 यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् । / स्थिता सा तु मुहूर्त वै भर्तुः shaapbhyaacchubhaa| -2654 - Page #175 -------------------------------------------------------------------------- ________________ 13. 97. 12 ] अनुशासनपर्व [ 12. 98.8 ययावानयितुं भूयः सायकानसितेक्षणा । सत्राणि दानानि तथा संयोगा वित्तसंचयाः । प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥ 12 अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥ 25 सा प्रस्विन्ना सुचार्वङ्गी पद्धयां दुःखं नियच्छती । रमणीयानि यावन्ति यावदारम्भकाणि च । उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥ 13 सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥ 26 स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् । सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया । रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥ 14 प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ॥ 27 रेणुकोवाच । इति श्रीमहाभारते अनुशासनपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥ शिरस्तावत्प्रदीप्तं मे पादौ चैव त्पोध्न्। . सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ॥ 15 युधिष्ठिर उवाच । एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया । एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः । एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ॥ 16 जमदग्निर्महातेजाः किं कार्य प्रत्यपद्यत ॥ 1 जमदग्निरुवाच । भीष्म उवाच्। अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् । तथा प्रयाचमानस्य मुनिरग्निसमप्रभः । शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥ 17 जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ 2 भीष्म उवाच । ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् । स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूशरान् । कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ॥ 3 अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः । / 18 चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः । अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् । कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥ 4 द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ॥ 19 जमदग्निरुवाच । आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः । स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा । रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ॥ 20 अवश्यं विनयाधानं कार्यमद्य मया तव । / 5 ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् । अपराह्ने निमेषाधं तिष्ठसि त्वं दिवाकर । अन्नं प्राणा इति यथा वेदेषु परिपठ्यते । / 21 तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥ अथाभ्रेषु निगूढश्व रश्मिभिः परिवारितः । सर्य उवाच्। सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥ 22 असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर । ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् । / अपकारिणं तु मां विद्धि भगवशरणागतम् ॥ 7 सर्व वर्षाभिनिवृत्तमन्नं संभवति प्रभो ॥ 23 भीष्म उवाच । जातकर्माणि सर्वाणि व्रतोपनयनानि च । ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् । गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥ 24 / न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥ 8 -2655 - Page #176 -------------------------------------------------------------------------- ________________ 18. 98.9] महाभारते [ 13. 99.12 ब्राह्मणेष्वार्जवं यच्च स्थैर्य च धरणीतले । | छत्रोपानहदानस्य फलं भरतसत्तम ॥ 22 सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥ 9 इति श्रीमहाभारते अनुशासनपर्वणि दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य c। ___ अष्टनवतितमोऽध्यायः ॥ 98 ॥ एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥ 10 भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् । युधिष्ठिर उवाच । सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ॥ 11 आरामाणां तडागानां यत्फलं कुरुन्न्द्न्। एतस्य त्वपनीतस्य समाधिं तात चिन्त्य्। तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥ 1 यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥ 12 भीष्म उवाच । भीष्म उवाच । सुप्रदर्शा वनवती चित्रधातुविभूषिता । एतावदुक्त्वा स तदा तूष्णीमासीभृगूद्वहः । उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ॥ 2 अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ॥ 13 तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् । सूर्य उवाच । . औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ 3 महर्षे शिरसनाणं छत्रं मद्रश्मिवारणम् । तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः । प्रतिगृह्णीष्व पद्भयां च त्राणार्थ चर्मपादुके ॥ 14 त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ 4 अद्यप्रभृति caivaitalloke sNprcrissyti| atha vA मित्रसदनं मैत्रं मित्र्विव्र्ध्न्म्। . पुण्यदानेषु सर्वेषु परमक्षय्यमेव च ॥ 15 कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ॥ 5 भीष्म उवाच । धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् । तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ॥ 6 पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥ 16 चतुर्विधानां भूतातां तडागमुपलक्षयेत् । तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् । तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ 7 धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥ 17 देवा मनुष्या गन्धर्वाः पित्रोर्ग्राक्स्स्साः। छत्रं हि भरतश्रेष्ठ यः प्रदद्याहि जातये । स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ 8 शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ 18 तस्मात्तास्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः। स शक्रलोके वसति पूज्यमानो द्विजातिभिः । या च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥ 9 अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥ 19 वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति । दह्यमानाय विप्राय यः प्र्य्च्छ्त्युपान्हौ। अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ 10 स्नातकाय महाबाहो संशिताय द्विजातये ॥ 20 / शरत्काले तु सलिलं तडागे यस्य तिष्ठति । सोऽपि लोकानवाप्नोति देवतैरभिपूजितान् । गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥ 11 गोलोके स मुदा युक्तो वसति प्रेत्य भारत । / 21 हेमन्तकाले सलिलं तडागे यस्य तिष्ठति । एतत्ते भरतश्रेष्ठ मया कात्स्न्ये न कीर्तितम् । स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ 12 -2656 - Page #177 -------------------------------------------------------------------------- ________________ 13. 99. 18] अनुशासनपर्व [ 13. 100. 5 यस्य वै शैशिरे काले तडागे सलिलं भ्वेत्। पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् । अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ॥ 13 छायया चातिथींस्तात पूजयन्ति महीरुहाः ॥ 28 तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् । किंनरोरगरक्षांसि देवगन्धर्वमानवाः । अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ 14 तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहाः ॥ 29 निदाघकाले पानीयं तडागे यस्य तिष्ठति । पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् । वाजपेयसमं तस्य फलं वै मुनयो विदुः॥ 15 वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ॥ 30 स कुलं तारयेत्सर्व यस्य खाते जलाशये । तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा । गावः पिबन्ति पानीयं साधवश्च नराः सदा ॥ 16 पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृतः ॥ 31 तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् । तडागकदृक्षरोपी इष्टयज्ञश्च यो द्विजः । मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥ 17 एते स्वर्गे महीयन्ते ये चान्ये स्त्य्वादिन्ः॥ 32 यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति c। तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् । तडागदस्य तत्सर्व प्रेत्यानन्त्याय कल्पते ॥ 18 यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ 33 दुर्लभं सलिलं तात विशेषेण परत्र वै। इति श्रीमहाभारते अनुशासनपर्वणि पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती । / 19 एकोनशततमोऽध्यायः ॥ 99 ॥ तिलान्ददत पानीयं दीपान्ददत जाग्रत । 100 शातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ॥ 20 युधिष्ठिर उवाच्। सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । गार्हस्थ्यं धर्ममखिलं प्रबेहि भरतर्षभ । पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥ 21 ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥ 1 एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् । अत ऊर्ध्व प्रवक्ष्यामि वृक्षाणामपि रोपणे ॥ 22 अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप । स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः । वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥ 2 वृक्षगुल्मलतावल्लयस्त्वक्सारास्तृणजातयः । / 23 संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् । एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे । पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥ 3 कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥ 24 लभते नाम लोके च पितृभिश्च च म्हीय्ते। वासुदेव उवाच्। देवलोकगतस्यापि नाम तस्य न नश्यति ॥ 25 गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा । अतीतानागते चोभे पितृवंशं च भारत । किमवश्यं धरे कार्य किं वा कृत्वा सुखी भवेत् ॥ तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ॥ 26 पृथिव्युवाच्। तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः । - ऋषयः पितरो देवा मनुष्याश्चैव माधव । परलोकगतः स्वर्ग लोकांश्चाप्नोति सोऽव्ययान् ॥ 27 / इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥ 5 म. भा. 333 - 2657 - भीष्म उवाच । Page #178 -------------------------------------------------------------------------- ________________ 13. 100. 6] महाभारते [13. 101.1 सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् । गृहस्थः पुरुष कृष्ण शिष्टाशी च सदा भवेत् ॥ छन्दतश्च यथानित्यमन्युइञ्जीत नित्यशः । राजविजं स्नातकं च गुरुं श्वशुरमेव च । तेन दृषिगणाः प्रीता भवन्ति मधुसूदन ॥ 6 अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥ 21 नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म c। श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि । कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥ 7 वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ 22 कुर्यादहरहः श्राद्धमन्नाद्यनोदकेन वा। एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः । पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥ 8 स इहर्द्धि परां प्राप्य प्रेत्य नाके महीयते ॥ 23 सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि । भीष्म उवाच । अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥ 9 इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् । प्रजानां पतये चैव पृथग्योमो विधीयते । तथा चकार सततं त्वमप्येवं समाचर ॥ 24 तथैव चानुपूर्येण बलिकर्म प्रयोजयेत् ॥ 10 एवं गृहस्थधर्म त्वं चेतयानो नराधिप । दक्षिणायां यमायेह प्रतीच्यां वरुणाय c॥ इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि । / 25 सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव । shttmo'dhyaayH|| 10 // मनोः इति च प्राहुबलिं द्वारे गृहस्य वै । 101 मरुद्भयो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥ 12 युधिष्ठिर उवाच्। तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् । आलोकदानं नामैतत्कीदृशं भ्र्त्र्स्स्भ्। निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥ कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ॥ 1 एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये । भीष्म उवाच । अलाभे ब्राह्मणस्याग्नावप्रमुरिक्षप्य निक्षिपेत् ॥ 14 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः । मनोः प्रजापतेर्वाद सुवर्णस्य च भारत ॥ 2 तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥ 15 तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः । पितृसंतर्पयित्वा तु बलिं कुर्याद्विधानतः । वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे । / 3 वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥ 16 कुलशीलगुणोपेतः स्वाध्याये च परं गतः । ततोऽनेनावशेषेण भोजयेदतिथीनपि । बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ॥ 4 अर्चापूर्व महाराज ततः प्रीणाति मानुषान् ॥ 17 स कदाचिन्मनुं विप्रो ददर्शोपससर्प च । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ 18 कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ॥ 5 आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः॥ ततस्तौ सिद्धसंकल्पौ मेरौ काश्चनपर्वते । इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥ 19 / रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥ 6 ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते । तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः । - 2658 - Page #179 -------------------------------------------------------------------------- ________________ 13. 101.7] अनुशासनपर्व [13. 101. 35 ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥ 7 यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो । सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् । मङ्गलाथं स तेनास्य प्रीतो भवति दैत्यप ॥ 21 हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि । / 8 ज्ञेयास्तूप्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् । सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर । ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ॥ 22 किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ॥ 9 यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे। म्नुरुवाच्। आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः। शुक्रस्य च बलेश्चैव संवादं वै समागमे ॥ 10 पितॄणां मानुषाणां च कान्तायास्त्वनुपूर्वशः । / 24 बलेवैरोचनस्येह त्रैलोक्यमनुशासतः । वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः । समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥ 11 अकण्टकाः कण्टकिन्यो ग्न्ध्रूप्र्सान्विताः॥25 तमादिभिरभ्यर्च्य भार्गवं सोऽसुराधिप्ः। द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः । निषसादासने पश्चाद्विधिवद्भरिदक्षिणः ॥ 12 इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ॥ 26 कथेयमभवत्तत्र या त्वया परिकीर्तिता । अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः । सुमनोधूपदीपानां संप्रदाने फलं प्रति ॥ 13 तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥ 27 ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् । जलजानि च माल्यानि पद्मादीनि च यानि च । सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम । गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥ 28 प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥ 14 ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः । शुक्र उवाच्। शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥ 29 तपः पूर्व समुत्पन्नं धर्मस्तस्मादनन्तरम् । तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः । एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥ 15 रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥ 30 सोमस्यात्मा च बहुधा संभूतः पृथिवीतले । मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः । अमृतं च विषं चैव yaashcaanyaastulyjaatyH||16 चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥ 31 अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति c। न तु श्मशानसंभूता न देवाय्त्नोद्भ्वाः। मनो ग्लपयते तीव्र विषं गन्धेन सर्वशः । / 17 संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥ 32 अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् । गिरिसानुरुहाः सौम्या देवानामुपपादयेत् । ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम् । / 18 प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति । / मनो हादयते यस्माच्छ्रियं चापि दधाति h। गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः । तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥ 19 / नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥ 34 देवताभ्यः सुमनसो यो ददाति नरः shuciH। सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत । तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ॥ 20 / संकल्पसिद्धा मानामीप्सितैश्च मनोरथैः ॥ 35 - 2659 - Page #180 -------------------------------------------------------------------------- ________________ 13. 101. 36] महाभारते [13. 101. 65 देवाः प्रीणन्ति सततं मानिता मानयन्ति c। हविषा प्रथमः कल्पो द्वितीय्स्त्वौस्स्धीर्सैः। अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥ 36 वसामेदोस्थिनिर्यासैन कार्यः पुष्टिमिच्छता । / 51 अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् । / गिरिप्रपाते गहने चैत्यस्थाने च्तुस्स्प्थे। धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥ 37 दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ 52 निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः । कुलोहयोतो विशुद्धात्मा प्रकाशत्वं च गच्छति । इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ॥ 38 ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥ 53 निर्यासाः सल्लकीवा देवानां दयितास्तु ते । बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् । गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥ 39 देवयक्षोरगनृणां भूतानामथ रक्षसाम् । / 54 . अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । येषां नाप्रभुजो विप्रा देवतातिथिबालकाः । दैत्यानां सल्लकीजश्व काशितो यश्च तद्विधः ॥ 40 राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥ 55 अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥ 41 तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् । देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । शिरसा प्रणतश्चापि हरेद्वलिमतन्द्रितः ॥ 56 येऽन्ये वैहारिकारते तु मानुषाणामिति स्मृताः ॥ गृह्या हि देवता नित्यमाशंसन्ति गृहात्स्दा। य एवोक्ताः सुमनसां प्रदाने गुणहेतवः । / बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥ 57 धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः । / 43 इतो दत्तेन जीवन्ति देवताः पित्र्स्त्था। दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् । ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ॥ 58 यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ 44 बलयः सह पुष्पैस्तु देवानामुपहारयेत् । ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि vrnnyte। दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ॥ 59 प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् । / 45 कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् । अन्धं तमस्तमिस्रं च दक्षिणायनमेव च । सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ॥ 60 उत्तरायणमेतस्माज्योतिर्दानं प्रशस्यते ॥ 46 नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः । यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् । तिलान्गुडसुसंपन्नान्भूतानामुपहारयेत् ॥ 61 तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ॥ 47 अग्रदाताग्रभोगी स्वादलवर्णसमन्वितः । देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः । तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥ 62 तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ॥ 48 ज्वलत्यहरतो वेश्म याश्चास्य गृहदेवताः । आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भ्वेन्न्र्ः। ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥ 63 तान्दत्त्वा नोपहिंसेत न हरेनोपनाशयेत् ॥ 49 इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः । दीपहर्ता भवेदन्ध स्तमोगतिरसुप्रभः । सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥ 64 दीपप्रदः स्वर्गलोके दीपमाली विराजते । / 50 / नारदोऽपि मयि प्राह गुणानेतान्महाद्युते । -2660 - Page #181 -------------------------------------------------------------------------- ________________ 13. 101. 65] अनुशासनपर्व [13. 102. 26 त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ 65 अथ पर्यायश ऋषीन्वाहनायोपचक्रमे । इति श्रीमहाभारते अनुशासनपर्वणि पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥ 13 ekottrshttmo'dhyaayH|| 101 // अथागम्य महातेजा भृगुब्रह्मविदां वरः । 102 अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥ 14 युधिष्ठिर उवाच । एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः । श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् । नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ 15 फलं बलिविधाने च तद्भूयो वक्तुमर्हसि । 1 अगस्त्य उवाच । धूपप्रदानस्य फलं प्रदीपस्य तथैव च । कथमेष मया शक्यः शप्तुं यस्य महामुने । बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥ 2 वरदेन वरो दत्तो भवतो विदितश्च सः ॥ 16 भीष्म उवाच । यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति । भत्राप्युदाहरन्तीममितिहासं पुरातनम् । इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ॥ 17 नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ॥ 3 एवं न दग्धः स मया भवता च न संशयः । नहुषो हि महाराज राजर्षिः सुमहातपाः । अन्येनाप्यषिमुख्येन न शप्तो न च पातितः ॥ 18 देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥ 4 अमृतं चैव पानाय दत्तमस्मै पुरा विभो । तत्रापि प्रयतो राजन्नहुषत्रिदिवे वसन् । महात्मने तदर्थं च नास्माभिर्विनिपात्यते ॥ 19 मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥ 5 प्रायच्छत वरं देवः प्रजानां दुःखकारकम् । मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः । द्विजेष्वधर्मयुक्तानि स करोति नराधमः । / 20 प्रवृत्तास्रिदिवे राजन्दिव्याश्चैव स्नात्नाः॥6 अत्र यत्प्राप्तकालं नस्तद्भहि वदतां वर । अग्निकार्याणि समिधः कुशाः सुमनसस्तथा । भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ॥ 21 बलयश्चान्नलाजाभिधूपनं दीपकर्म च ॥ 7 भृगुरुवाच्। सर्व तस्य गृहे राज्ञः प्रावर्तत महात्मनः । पितामहनियोगेन भवन्तमहमागतः । जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार स्ः॥ 8 प्रतिकर्तुं वलवति नहुषे दर्पमास्थिते ॥ 22 दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः । अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् । सर्वाण्येव यथान्यायं यथापूर्वमरिंदम ॥ 9 / अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥ 23 अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत् । अद्येन्द्र स्थापयिष्यामि पश्यतस्ते शतक्रतुम् । सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ॥ 10 संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ॥ 24 स ऋषीन्वायामास वरदानमदान्वितः । अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति । परिहीन क्रियश्चापि दुर्बलत्वमुपेयिवान् ॥ 11 दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥ 25 तस्य वाहयतः कालो मुनिमुख्यास्तपोधनान् । व्युत्क्रान्तधर्म तमहं धर्षणामर्षितो भृशम् । , अहंकाराभिभूतस्य सुमहानत्यवर्तत ॥ 12 अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥ 26 -2661 - Page #182 -------------------------------------------------------------------------- ________________ 13. 102. 27 ] महाभारते [ 13. 103.22 तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् । इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः । धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ॥ 27 सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥ 9 नहुषं पापकर्माणमैश्वर्यबलमोहितम् । कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते । यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥ 28 सर्वमेतदवज्ञाय न चकारतदीदृशम् ॥ 10 एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः । ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः । अगस्त्यः परमप्रीतो बभूव विग्त्ज्व्र्ः॥ 29 धूपदीपोदकविधिं न यथावच्चकार ह । इति श्रीमहाभारते अनुशासनपर्वणि ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥ 11 द्वयधिकशततमोऽध्यायः ॥ 102 ॥ अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव h। द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥ 12 युधिष्ठिर उवाच । ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् । / ' कथं स वै विपन्नश्च कथं वै पातितो भुवि । निमीलयस्व नयने जटा यावद्विशामि ते ॥ 13 कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥ 1 स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः । भीष्म उवाच । भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥ 14 एवं तयोः संवदतोः क्रियास्तस्य महात्मनः । ततः स देवराट प्राप्तस्तमृर्षि वाहनाय वै। सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ॥ 2 ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ॥ 15 तथैव दीपदानानि सर्वोपकरणानि च । योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते। बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः । यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ॥ 16 सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ॥ 3 इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् । देवलोके नृलोके च सदाचारा बुधैः स्मृताः। भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ॥ 15 ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः । न चापि दर्शनं तस्य चकार स भृगुस्तदा । धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥ 4 वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥ 18 यथा सिद्धस्य चान्नस्य द्विजाया प्रदीयते । न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै । बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥ 5 तं तु राजा प्रतोदेन चोदयामास भारत ॥ 19 यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा । न चुकोप स धर्मात्मा ततः पादेन देवराट् । तथा शतगुणा प्रीतिर्देवतानां स्म जायते । / 6 अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥ 20 एवं धूपप्रदानं च दीपदानं च साध्व्ः। तस्मिशिरस्यभिहते स जटान्तर्गतो भृगुः । प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ॥ 7 शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् । / 21 स्नानेनाद्भिश्च यत्कर्म क्रियते वै vipshcitaa। भृगुरुवाच । नमस्कार प्रयुक्तेन तेन प्रीयन्ति देवताः । यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् । गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः॥ 8 / तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥ 22 -2662 - Page #183 -------------------------------------------------------------------------- ________________ 13. 103. 23 ] अनुशासनपर्व [13. 104. 10 इत्युक्तः स तदा तेन सर्पो भूत्वा पपात h। दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः । अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ 23 पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥ 36 भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते । यावदक्षिनिमेषाणि ज्वलते तावतीः समाः । न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ॥ 24 रूपवान्धनवांश्चापि नरो भवति दीपदः ॥ 37 स तु तैस्तैः प्रदानैश्च त्पोभिर्निय्मैस्त्था। इति श्रीमहाभारते अनुशासनपर्वणि पतितोऽपि महाराज भूतले स्मृतिमानभूत् । / ध्यधिकशततमोऽध्यायः ॥ 103 ॥ प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥ 25 104 ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् । युधिष्ठिर उवाच । शापान्तार्थ महाराज स च प्रादात्कृपान्वितः ॥ 26 ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ । भृगुरुवाच । नृशंसकारिणो मूढाः क ते गच्छन्ति मानवाः ॥ 1 राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः । भीष्म उवाच । स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ॥ 27 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अगस्त्योऽपि महातेजाः कृत्वा कार्य shtkrtoH॥ चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥ 2 खमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः । / 28 राजन्य उवाच । नहुषोऽपि त्वया राजस्तस्माच्छापात्समुद्धृतः । वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे । जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ॥ 29 श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥ 3 तदा तु पातयित्वा तं नहुषं भूतले भृगुः । साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते । जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् । / 30 कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिश्चसि ॥ 4 तत शक्रं समानाय्य देवानाह पितामहः । चण्डाल उवाच । वरदानान्मम सुरा नहुषो राज्यमाप्तवान् । ब्राह्मणस्य गवां राजन्हियतीनां रजः पुरा । स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः । / 31 / सोममुद्धसयामास तं सोमं येऽपिबन्द्विजाः ॥ 5 न च शक्यं विना राज्ञा सुरा वर्तयितुं कचित् । दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् । तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥ 32 सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥ 6 एवं संभाषमाणं तु देवाः पार्थ पितामहम् । येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः । एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ॥ 33 ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥ 7 सोऽभिषिक्तो भगवता देवराज्येन वासवः । जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः । ब्रह्मणा राजशार्दूल यथापूर्व व्यरोचत ॥ 34 पशूनवेक्षमाणाश्च साधुवृत्तेन दंपती ॥ 8 एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् । अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः । स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥ 35 / तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥ 9 तस्माद्दीपाः प्रदातव्याः सायं वै गृह्मेधिभिः। चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः । -2663 - Page #184 -------------------------------------------------------------------------- ________________ 18. 104. 10 ] महाभारते [ 13. 105.1 ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥ 10 / त्वमिमं मे प्रपन्नाय संशयं हि पृच्छ्ते। तस्माद्धरेन्न विप्रस्वं कदाचिदपि किंचन । चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥ 25 ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य yaadRshm॥11 राजन्य उवाच । तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता । चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि । विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ॥ 12 ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥ 26 ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः । दत्त्वा शरीरं क्रव्याद्भयो रणानौ द्विजहेतुकम् । ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥ 13 हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥ 27 सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् । भीष्म उवाच । श्रोत्रियो वाधुषी भूत्वा चिररात्राय नश्यति । इत्युक्तः स तदा राजन्ब्रह्मस्वार्थ परंतप । नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ॥ 14 हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥ 28 श्वचर्यामतिमानं च सखिदारेषु विप्लवम् । तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ । तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥ 15 यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् । / 29 श्वानं वै पापिनं पश्य विवणं हरिणं कृशम् । इति श्रीमहाभारते अनुशासनपर्वणि अतिमानेन भूतानामिमां गतिमुपागतम् ॥ 16 चतुरधिकशततमोऽध्यायः ॥ 104 ॥ अहं वै विपुले जातः कुले धनसमन्विते । अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ॥ 17 युधिष्ठिर उवाच । अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा । एको लोकः सुकृतिनां सर्वे त्वाहो पितामह । संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ॥ 18 उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह ॥ 1 . सोऽहं तेन च वृत्तेन भोजनेन च तेन वै । भीष्म उवाच । इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम् । / 19 कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः । आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् । पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ॥ 2 धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ॥ 20 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः । गौतमस्य मुनेस्तात संवादं वासवस्य च ॥ 3 दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः । / 21 ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः । तथा पापकृतं विप्रमाश्रमस्थं म्हीप्ते। महावने हस्तिशिशु परिघुनममातृकम् ॥ 4 सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत । / 22 / तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः । अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ । स तु दीर्पण कालेन बभूवातिबलो महान् ॥ 5 निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥ 23 / तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् । जातिस्मरत्वं तु मम केन्चित्पूर्व्क्र्म्न्ना। धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ॥ 6 शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥ 24 / ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः । -2664 - Page #185 -------------------------------------------------------------------------- ________________ 13. 105.7 ] अनुशासनपर्व [13. 105. 20 अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥ 7 धृतराष्ट्र उवाच । मा मे हार्षीहस्तिनं पुत्रमेनं ये निष्क्रिया नास्तिका श्रद्दधानाः दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ । ___ पापात्मान इन्द्रियार्थे निविष्टाः । मित्रं सतां सप्तपदं वदन्ति यमस्य ते यातनां प्राप्नुवन्ति मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ॥ 8 परं गन्ता धृतराष्ट्रो न तत्र ॥ 15 इध्मोदकप्रदातारं शून्यपालकमाश्रमे । गौतम उवाच्। विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥ 9 . वैवस्वती संयमनी जनानां शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम । यत्रानृतं नोच्यते यत्र सत्यम् । / न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् । / 10 यत्राबला बलिनं यातयन्ति धृतराष्ट्र उवाच । तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 16 गवां सहस्रं भवते ददामि धृतराष्ट्र उवाच । दासीशतं निष्कशतानि पञ्च । ज्येष्ठां स्वसारं पितरं मातरं च अन्यच्च वित्तं विविधं महर्षे गुरुं यथा मानयन्तश्चरन्ति । किं ब्राह्मणस्येह गजेन कृत्यम् ॥ 11 तथाविधानामेष लोको महर्षे गौतम उवाच । परं गन्ता धृतराष्ट्रो न तत्र ॥ 17 त्वामेव गावोऽभि भवन्तु राज - गौतम उवाच । न्दास्यः सनिष्का विविधं च रत्नम् । मन्दाकिनी वैश्रवणस्य राज्ञो अन्यच्च वित्तं विविधं नरेन्द्र __ महाभोगा bhogijnprveshyaa| __किं ब्राह्मणस्येह धनेन कृत्यम् ॥ 12 गन्धर्वयक्षैरप्सरोभिश्च जुष्टा धृतराष्ट्र उवाच्। तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 18 ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं धृतराष्ट्र उवाच । राजन्यानां नागकुलानि विप्र । अतिथिव्रताः सुव्रता ये जनावै खं वाहनं नयतो नास्त्यधर्मो प्रतिश्रयं ददति ब्राह्म्न्नेभ्य्ः। नागश्रेष्ठागौतमास्मान्निवर्त । / 13 शिष्टाशिनः संविभज्याश्रितांश्च गौतम उवाच्। मन्दाकिनी तेऽपि विभूषयन्ति ॥ 19 यत्र प्रेतो नन्दति पुण्यकर्मा गौतम उवाच्। यत्र प्रेतः शोचति पाप्क्र्मा। मेरोरग्रे यद्वनं भाति रम्यं वैवस्वतस्य सदने महात्मन सुपुष्पितं किंनरगीतजुष्टम् । स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 14 / सुदर्शना यत्र जम्बूविशाला .भा. 4 -2665 - Page #186 -------------------------------------------------------------------------- ________________ 13. 105. 20 ] महाभारते [ 13. 105. 38 ___ तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 20 धृतराष्ट्र उवाच । धृतराष्ट्र उवाच । ये सर्वभूतेषु निवृत्तकामा ये ब्राह्मणा मृदवः सत्यशीला ___ अमांसादा न्यस्तदण्डाश्चरन्ति । बहुश्रुताः स्र्व्भूताभिरामाः। न हिंसन्ति स्थावरं जगमं घ येऽधीयन्ते सेतिहासं पुराणं ___ भूतानां ये सर्वभूतात्मभूताः ॥ 27 मध्वाहुत्या जुह्वति च द्विजेभ्यः ॥ 21 निराशिषो निर्ममा वीतरागा तथाविधानामेष लोको महर्षे ___ लाभालाभे tulynindaaprshNsaaH|| ___ परं गन्ता धृतराष्ट्रो न तत्र । तथाविधानामेष लोको महर्षे यद्विद्यते विदितं स्थानमस्ति परं गन्ता धृतराष्ट्रो न तत्र ॥ 28 तहि त्वं त्वरितो ह्येष यामि ॥ 22 गौतम उवाच्। गौतम उवाच्। ततः परं भान्ति लोकाः सनातनाः सुपुष्पितं किंनरराजजुष्टं _ प्रियं वनं नन्दनं नारदस्य । ___ सुपुण्यगन्धा निर्मला वीतशोकाः । गन्धर्वाणामप्सरसां च सन सोमस्य राज्ञः सदने महात्मन स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 29 तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 23 धृतराष्ट्र उवाच । धृतराष्ट्र उवाच । ये नृत्तगीतकुशला जनाः सदा ये दानशीला न प्रतिगृहते सदा ह्ययाचमानाः सहिताश्वरन्ति । __na चाप्यर्थानाददते परेभ्यः । तथाविधानामेष लोको महर्षे येषामदेयमईते नास्ति किंचिपरं गन्ता धृतराष्ट्रो न तत्र ॥ 24 त्सर्वातिथ्याः सुप्रसादा जनाश्च ॥ 30 गौतम उवाच । ये क्षन्तारो नाभिजल्पन्ति चान्यायत्रोत्तराः कुरवो भान्ति रम्या . व्शक्ता भूत्वा सततं पुण्यशीलाः । ___ देवैः साधं मोदमाना nrendr। तथाविधानामेष लोको महर्षे यत्राग्मियौनाश्च वसन्ति विप्रा परं गन्ता धृतराष्ट्रो न तत्र ॥ 31 ह्ययोनयः पर्वतयोनयश्च ॥ 25 गौतम उवाच । यत्र शक्रो वर्षति सर्वकामा ततः परं भान्ति लोकाः सनातना न्यत्र स्त्रियः कामचाराश्चरन्ति । विरजसो वितमस्का विशोकाः । यत्र चेआ नास्ति नारीनराणां आदित्यस्य सुमहान्तः सुवृत्तातत्र त्वाहं हस्तिनं यातयिष्ये ॥ 26 स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 32 - 2666 - Page #187 -------------------------------------------------------------------------- ________________ 13. 105. 33 ] अनुशासनपर्व [ 13. 105. 45 'धृतराष्ट्र उवाच्। वेदाध्यायी यश्च यज्वाप्रमत्तः । स्वाध्यायशीला गुरुशुश्रूषणे रता एते सर्वे शक्रलोकं व्रजन्ति स्तपस्विनः सुव्रताः सत्यसंधाः । परं गन्ता धृतराष्ट्रो न तत्र ॥ 39 आचार्याणामप्रतिकूलभाषिणो गौतम उवाच्। नित्योत्थिता गुरुकर्मस्वचोद्याः ॥ 3 ॥ प्राजापत्याः सन्ति लोका महान्तो तथाविधानामेष लोको महर्षे नाकस्य पृष्ठे पुष्कला वीतशोकाः । विशुद्धानां भावितवाङ्मतीनाम् । मनीषिताः सर्वलोकोद्भवानां सत्ये स्थितानां वेदविदां महात्मनां तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 40 परं गन्ता धृतराष्ट्रो न तत्र ॥ 34 धृतराष्ट्र उवाच । गौतम उवाच । ये राजानो राजसूयाभिषिका ततः परे भान्ति लोकाः सनातनाः धर्मात्मानो रक्षितारः प्रजानाम् । __सुपुण्यगन्धा विरजा विशोकाः । ये चाश्वमेधावभृथाप्लुतानावरुणस्य राज्ञः सदने महात्मन- . स्तेषां लोका धृतराष्ट्रो न तत्र । / 41 : स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 35 गौतम उवाच्। धृतराष्ट्र उवाच । ततः परं भान्ति लोकाः सनातनाः चातुर्मास्यैर्ये यजन्ते जनाः सदा सुपुण्यगन्धा विरजा वीतशोकाः । तथेष्टीनां दशशतं प्राप्नुवन्ति । तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये ये चाग्निहोत्रं जुह्वति श्रद्दधाना गवां लोके हस्तिनं यातयिष्ये ॥ 42 . यथान्यायं त्रीणि वर्षाणि विप्राः ॥ 36 धृतराष्ट्र उवाच । स्वदारिणां धर्मधुरे महात्मनां यो गोसहस्री शतदः समां समां यथोचिते वर्त्मनि सुस्थितानाम् । / यो गोशती दश दद्याच्च shktyaa। धर्मात्मनामुद्वहतां गतिं तां तथा दशभ्यो यश्च दद्यादिहेकां __ परं गन्ता धृतराष्ट्रो न तत्र ॥ 37 ___पञ्चभ्यो वा दानशीलस्तथैकाम् ॥ 43 गौतम उवाच । ये जीर्यन्ते ब्रह्मचर्येण विप्रा इन्द्रस्य लोका विरजा विशोका ब्राह्मी वाचं परिरक्षन्ति चैव । / दुरन्वयाः काविता मानवानाम् । मनस्विनस्तीर्थयात्रापरायणातस्याहं ते भवने भूरितेजसो स्ते तत्र मोदन्ति गवां विमाने ॥ 44 राजन्निमं हस्तिनं यातयिष्ये ॥ 38 प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः । शतवर्षजीवी यश्च शूरो मनुष्यो पुण्यं च नैमिषं तीर्थ बाहुदां करतोयिनीम् ॥ 45 -2667 - Page #188 -------------------------------------------------------------------------- ________________ 13. 105. 46] महाभारते [13. 105.62 गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् । मन्वागमं पदवादे गजस्य तूष्णींगङ्गां दशगङ्गां महाद्वदमथापि च ॥ 46 तस्माद्भवान्प्रणतं मानुशास्तु गौतमी कौशिकी पाका महात्मानो धृतव्रताः । ब्रवीषि यत्तत्करवाणि सर्वम् ॥ 56 सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च । / 47 गौतम उवाच । तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः । श्वेतं करेणुं मम पुत्रनागं प्रयान्ति. पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥ 48 ___ यं मेऽहार्दिशवर्षाणि बालम् । . गौतम उवाच । यो मे वने वसतोऽभूहितीययत्र शीतभयं नास्ति न चोष्णभयमण्वपि । स्तमेव मे देहि सुरेन्द्र नागम् । / 57 न क्षुत्पिपासे न ग्लानिन दुःखं न सुखं तथा । शक्र उवाच । न द्वेष्यो न प्रियः कश्चिन्न बन्धुन रिपुस्त्था। अयं सुतस्ते द्विजमुख्य नाग- .. न जरामरणे वापि न पुण्यं न च पातकम् ॥ 50 श्वाघ्रायते त्वामभिवीक्षमाणः । तस्मिन्विरजसि रफीते प्रज्ञासत्त्वव्यवस्थिते । / पादौ च ते नासिकयोपजिघ्रते स्वयंभुभवने पुण्ये हस्तिनं मे यतिष्यति ॥ 51 ___ श्रेयो मम ध्याहि नमश्च तेऽस्तु । / 58 गौतम उवाच्। धृतराष्ट्र उवाच । शिवं सदैवेह सुरेन्द्र तुभ्यं निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो य्त्व्र्ताः। ध्यायामि पूजां च सदा प्रयुञ्ज । अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः ॥ 52 ममापि त्वं शक्र शिवं ददस्व ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः । त्वया दत्तं प्रतिगृह्णामि नागम् ॥ 59 न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥ 53 शक्र उवाच । गौतम उवाच्। येषां वेदा निहिता वै गुहायां रथन्तरं यत्र बृहच्च गीयते * मनीषिणां सत्त्ववतां महात्मनाम् । यत्र वेदी पुण्डरीकैः स्तृणोति । तेषां त्वयैकेन महात्मनास्मि यत्रोपयाति हरिभिः सोमपीथी बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ॥ 60 तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 54 हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना । बुध्यामि त्वां वृत्रहणं शतक्रतुं प्राप्नुहि त्वं शुभाल्लोकानहाय च चिराय च ॥ 61 व्यतिक्रमन्तं भुवनानि विश्वा । भीष्म उवाच । कच्चिन्न वाचा वृजिनं कदाचि स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना । दकार्ष ते मनसोऽभिषङ्गात् ॥ 55 दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥ 62 शक्र उवाच । इति श्रीमहाभारते अनुशासनपर्वणि यस्मादिमं लोकपथं प्रजाना पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥ - 2668 - Page #189 -------------------------------------------------------------------------- ________________ 13. 106. 1] अनुशासनपर्व [13. 106. 23 106 युधिष्ठिर उवाच । दानं बहुविधाकारं शान्ति सत्यमहिंसता । खदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥ 1 पितामहस्य विदितं किमन्यत्र तपोबलात् । / तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ॥ 2 भीष्म उवाच्। तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर । मतं मम तु कौन्तेय तपो नानशनात्परम् । / 3 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । भगीरथस्य संवादं ब्रह्मणश्च महात्मनः । / 4 अतीत्य सुरलोकं च गवां लोकं च भारत । ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ॥ 5 तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् । कथं भगीरथागास्त्वमिमं देशं दुरासदम् ॥ 6 न हि देवा न गन्धर्वा न मनुष्या भगीरथ । आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥ 7 __ भगीरथ उवाच । निःशङ्कमन्नमददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम् । ब्राह्मं व्रतं नित्यमास्थाय विद्धि न त्वेवाहं तस्य फलादिहागाम् ॥ 8 दशैकरात्रान्दश पञ्चरात्रा नेकादशैकादशकान्क्रतूंश्च । ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् ॥ 9 यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् । अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् ॥ 10 / दशायुतानि चाश्वानामयुतानि च विंशतिम् । पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ॥ 11 सुवर्णचन्द्रोडुपधारिणीनां __ कन्योत्तमानामददं स्रग्विणीनाम् । षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ॥ 12 दशार्बुदान्यददं गोसवेज्या स्वेकैकशो दश गा लोकनाथ । समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥ 13 अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् । गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ॥ 14 दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह । प्रादा दशगुणं ब्रह्मन्न च तेनाहमागतः ॥ 15 वाजिनां बाह्रिजातानामयुतान्यददं दश । कर्काणां हेममालानां न च तेनाहमागतः ॥ 16 कोटीश्च काश्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् । एकैकस्मिन्क्रतो तेन फलेनाहं न चागतः ॥ 17 वाजिनां श्यामकर्णानां हरितानां पितामह । प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च । / 18 ईषादन्तान्महाकायान्काश्चनस्रग्विभूषितान् । पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ॥ 19 अलंकृतानां देवेश दिव्यैः कनकभूषणैः । रथानां काञ्चनाङ्गानां सहस्राण्यददं दश । सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः ॥ 20 दक्षिणावयवाः केचिद्वदैर्ये संप्रकीर्तिताः । वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ॥ 21 शक्रतुल्यप्रभावानामिज्यया विक्रमेण च । सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ॥ 22 विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह । -2669 - Page #190 -------------------------------------------------------------------------- ________________ 13. 106. 23 ] महाभारते [ 13. 106. 42 अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥ 23 मक्रोधनोऽकरवं त्रिंशतोऽब्दान् । स्रोतश्च यावद्गङ्गायाश्छन्नमासीजगत्पते । शतं गवामष्ट शतानि चैव दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥ 24 दिने दिने ह्यददं ब्राह्मणेभ्यः ॥ 35 वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते । पयस्विनीनामथ रोहिणीनां वरं प्रामशतं चाहमेकैकस्य त्रिधाददम् । तथैव चाप्यनडुहां लोकनाथ । / तपस्वी नियताहारः शममास्थाय वाग्यतः ॥ 25 प्रादां नित्यं ब्राह्मणेभ्यः सुरेश दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् । नेहागतस्तेन फलेन चाहम् ॥ 34 मूर्धा धारां महादेवः शिरसा यामधारयत् । त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा । न तेनाप्यहमागच्छं फलेनेह पितामह ॥ 26 अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ 35 शम्याक्षेपैरयजं यच्च देवा दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः । __ सद्यस्कानामयुतैश्चापि यत्तत् । त्रयोदशद्वादशाहांश्च देव न चैव तेषां देवेश फलेनाहमिहागतः ॥ 36 सपौण्डरीकान्न च तेषां फलेन ॥ 27 सरय्वां बाहुदायां च गङ्गायामथ नैमिषे । भष्टौ सहस्राणि ककुद्मिनामहं । गवां शतानामयुतमददं न च तेन वै ॥ 3. शुक्लर्षभाणामददं ब्राह्मणेभ्यः । इन्द्रेण गुह्यं निहितं वै गुहायां एकैकं वै काञ्चनं शृङ्गमेभ्यः यद्भार्गवस्तपसेहाभ्यविन्दत् । पत्नीश्चैषामददं निष्ककण्ठीः ॥ 28 जाज्वल्यमानमुशनस्तेजसेह हिरण्यरत्ननिचितानददं रत्नपर्वतान् । तत्साधयामासमहं वरेण्यम् ॥ 38 धनधान्यसमृद्धांश्च प्रामाशतसहस्रशः ॥ 29 ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते । शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः । सहस्रमृषयश्चासन्ये वै तत्र समागताः । इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥ 30 उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥ 3 ॥ एकादशाहैरयजं सदक्षिण प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्र्भो। ईदशाहैरश्वमेधैश्च देव । इम लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥ 40 आर्कायणैः षोडशभिश्च ब्रह्म कामं यथावद्विहितं विधात्रा स्तेषां फलेनेह न चागतोऽस्मि ॥ 31 पृष्टेन वाच्यं तु मया यथावत् । निष्कैककण्ठमददं योजनायतं तपो हि नान्यच्चानशनान्मतं मे तद्विस्तीर्ण काञ्चनपादपानाम् । नमोऽस्तु ते देववर प्रसीद ॥ 41 वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ॥ 32 भीष्म उवाच । तुरायणं हि व्रतमप्रधृष्य इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् । -2670 - Page #191 -------------------------------------------------------------------------- ________________ 13. 106. 42] अनुशासनपर्व [ 18. 107. 27 पूजयामास पूजाह~ विधिदृष्टेन कर्मणा ॥ 42 सर्वलक्षणहीनोऽपि समुदाचारवान्नरः । इति श्रीमहाभारते अनुशासनपर्वणि श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ 13 षडधिकशततमोऽध्यायः ॥ 106 ॥ अक्रोधनः सत्यवादी भूतानामविहिंसकः । 107 अनसयुरजिमश्च शतं वर्षाणि जीवति ॥ 14 युधिष्ठिर उवाच्। लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः । शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके। नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत् । / 15 कस्मान्नियन्ते पुरुषा बाला अपि पितामह ॥ 1 ब्राह्मे मुहूर्ते बुध्येत धर्मार्थो चानुचिन्तयेत् । आयुष्मान्केन भवति स्वल्पायुर्वापि मान्व्ः। उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृतान्य्ज्लिः॥16 केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ 2 एवमेवापरां संध्यां समुपासीत वाग्यतः । तपसा ब्रह्मचर्येण जपैहोमैस्तथौषधैः । नेक्षेत्यादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ 17 जन्भना यदि वाचारात्तन्मे ब्रूहि पितामह ॥ 3 ऋषयो दीर्घसंध्यत्वादीर्घमायुरवाप्नुवन् । - भीष्म उवाच । तस्मात्तिष्ठेत्सदा पूर्व पश्चिमां caiva vaagytH॥18 atra te वर्तयिष्यामि यन्मां त्वमनुपृच्छसि । ये न पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् । अल्पायुर्येन भवति दीर्घायुर्वापि मानवः । / 4 सांस्तान्धार्मिको राजा शुद्रकर्माणि कारयेत् ॥ 19 येन वा लभते कीर्तिं येन वा लभते श्रियम् । परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । यथा च वर्तन्पुरुषः श्रेयसा संप्रयुज्यते । / 5 न हीदृशमनायुष्यं लोके किंचन विद्यते । भाचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । यारशं पुरुषस्येह परदारोपसेवनम् ॥ 20 भाचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ 6 प्रसाधनं च केशानामञ्जनं दन्तधावनम् । दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । पूर्वाह एव कुर्वीत देवतानां च पूजनम् । / 21 त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ॥ 7 पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन । तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः । उदक्यया च संभाषां न कुर्वीत कदाचन ॥ 22 अपि पापशरीरस्य आचारो हन्त्यलक्षणम् । / 8 नोत्सजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके । भाचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः । उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥ 23 साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥ 9 प्रामुखो नित्यमनीयाद्वाग्यतोऽन्नमकुत्सयन् । अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् । प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥ 24 भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ 10 आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलचिनः । धन्यं पश्चान्मुखो भुते ऋतं भुङ्क्ते उदङ्मुखः ॥ 25 अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥ 11 / नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः । विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः । अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् । / 26 अल्पायुषो भवन्तीह नरा निरयगामिनः । / 12 शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् । -2671 - Page #192 -------------------------------------------------------------------------- ________________ 13. 107. 27 ] महाभारते [13. 107. 56 निषण्णश्वापि खादेत न तु गच्छन्कथंचन ॥ 27 / उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः । मूत्रं न तिष्ठता कार्यं न भस्मनि न गोनजे ॥ 28 दक्षिणाभिमुखो रात्रौ तथास्यायुन रिष्यते ॥ 42 आर्द्रपादस्तु भुञ्जीत नापादस्तु संविशेत् । त्रीन्कृशान्नावजानीयादीर्घमायुर्जिजीविषुः । / आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ॥ 29 ब्राह्मणं क्षत्रियं सर्प सर्वे ह्याशीविपाश्रयः ॥ 43 त्रीणि तेजांसि नोच्छिष्ट आलभेत क्दाच्न्। दहत्याशीविषः क्रुद्धो यावत्पश्यति च्क्स्सुस्सा। अमिं गां ब्राह्मणं चैव तथास्यायुन रिष्यते ॥ 30 क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥ 4 ॥ त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन । ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन c। . सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ 31 तस्मादेतत्रयं यत्नादुपसेवेत पण्डितः ॥ 45 ऊवं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 32 अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥ 46 अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् । सम्यमिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह । कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् । / 33 गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ 47 न चासीतासने भिन्न भिन्नं कांस्यं च वर्जयेत् । दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति । उच्छिष्टोत्सर्जनं चैव दूरे कार्य हितैषिणा ॥ 48 स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ॥ नातिकल्पं नातिसायं न च मध्यंदिने स्थिते । उच्छिष्टो न स्पृशेच्छीर्ष सर्वे प्राणास्तदाश्रयाः । नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ 49 केशाहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ॥ 35 / / पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च । न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै shirH। वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ 50 न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिस्स्य्ते॥36 प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् । शिरःस्नातश्च तैलेन नाङ्गं किंचिदुपस्पृशेत् । चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ॥ 51 तिलपिष्टं न चानीयात्तथायुर्विन्दते महत् । / 37 मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा । नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन । चतुष्पथान्न सेवेत उभे संध्ये तथैव च ॥ 52 वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ॥ 38 उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् । अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविद्ः॥ ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥ 53 आयुरस्य निकृन्तामि प्रजामस्याददे तथा ॥ 39 अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः । य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति । अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥ 54 यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः । वृथा मांसं न खादेत पृष्ठमांसं तथैव c। तस्माद्युक्तोऽप्यनध्याचे नाधीयीत कदाचन ॥ 40 | आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ 55 प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् । / नारंतुदः स्यान्न नृशंसवादी ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः । / 41 / न हीनतः परमभ्याददीत । -2672 Page #193 -------------------------------------------------------------------------- ________________ 13. 107. 56] अनुशासनपर्व [ 13. 107. 83 ययास्य वाचा पर उद्विजेत अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन । न तां वदेद्रुशती पापलोक्याम् ॥ 56 अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ 70 वाक्सायका वदनान्निष्पतन्ति अवलोक्यो न चादर्शो मलिनो बुद्धिम्त्त्रैः। यैराहतः शोचति राज्यहानि । न चाज्ञातां स्त्रियं गच्छेद्गर्भिणी वा कदाचन ॥ 71 परस्य नामर्मसु ते पतन्ति उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न c। तान्पण्डितो नावसृजेत्परेषु ॥ 57 प्राक्शिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ॥ 72 रोहते सायकैर्विद्धं वनं परशुना हतम् । . न भन्ने नावदीर्णे वा शयने प्रस्वपेत च । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ॥ 73 हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् । न नग्नः कर्हि चित्स्नायान्न निशायां कदाचन । रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् । / 59 स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ॥ 74 नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । / न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निधुनेत् । द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ॥ 60 आर्द्र एव तु वासांसि नित्यं सेवेत मानवः । परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपात्येत्। स्रजश्च नावकर्पत न बहिर्धारयेत च । / 75 अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ॥ रक्तमाल्यं न धार्य स्याच्छुक्लं धायं तु पण्डितैः । न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् । वर्जयित्वा तु कमलं तथा कुवलयं विभो ॥ 76 तिथि पक्षस्य न ब्रूयात्तथास्यायुन रिष्यते ॥ 62 रक्तं शिरसि धार्य तु तथा वानेयमित्यपि । कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुन्ः। काश्चनी चैव या माला न सा दुष्यति कर्हिचित् । पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥ 63 स्नातस्य वर्णकं नित्यमा दद्याद्विशां पते ॥ 77 त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः । अदृष्टमंद्भिनिर्णित्तं यच्च वाचा प्रशस्यते ॥ 64 तथा नान्यधृतं धार्य न चापदशमेव च ॥ 78 संयावं कृसरं मांसं शष्कुली पायसं तथा । अन्यदेव भवेद्वासः शयनीये नरोत्तम । आत्मार्थ न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ 65 अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥ 79 नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा । प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च । वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् । पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥ 80 न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ॥ उपवासं च कुर्वीत स्नातः शुचिरलंकृतः । मातापितरमुत्थाय पूर्वमेवाभिवादयेत् । / पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ॥ 81 आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ॥ 67 नालीढया परिहतं भक्षयीत कदाचन । वर्जयेद्दन्तकाष्टानि वर्जनीयानि नित्यशः । तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ॥ 82 भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वजयेत् ॥ 68 न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च । उदङ्मखश्च सततं शौचं कुर्यात्समाहितः । / 69 प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ॥ 83 म. भा. 335 -2673 - Page #194 -------------------------------------------------------------------------- ________________ 13. 107. 84] महाभारते [ 13. 107. 113 पिप्पलं च वटं चैव शणशाकं तथैव च । पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् । उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः । / 84 संसर्ग च न गच्छेत तथायुर्विन्दते महत् ॥ 99 आज गव्यं च यन्मांसं मायूरं चैव वर्जयेत् । / न दिवा मैथुनं गच्छन्न कन्यां न च बन्धकीम् । वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥ 85 न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ॥ न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिस्सु। स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते । दधिसक्तन्न भुञ्जीत वृथामांसं च वर्जयेत् ॥ 86 त्रिः पीत्वापो द्विः प्रमृज्य कृतशोचो भवेन्नरः । / वालेन तु न भुञ्जीत परश्राद्धं तथैव च । इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः । सायं प्रातश्च भुञ्जीत नान्तराले समाहितः । / 87 कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ 182 वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन । ब्राह्मगार्थे च यच्छौचं तच्च मे शृणु कौरव । भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ॥ 88 प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ॥ तोयपूर्व प्रदायान्नमतिथिभ्यो विशां पते । सर्वशौचेषु ब्राह्मण तीर्थेन समुपस्पृशेत् । पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः । / 89 निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥ समानमेकपतयां तु भोज्यमन्नं नरेश्वर । वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि । विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥ 90 गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥ 105 पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि । गृहे पारावता धन्याः शुकाश्च सहसारिकाः । निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् । / 91 गृहेष्वेते न पापाय तथा वै तैलपायिकाः । / 106 भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् । उद्दीपकाश्च गृध्राश्च कपोता भ्र्म्रास्त्था। दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥ 92 निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ॥ 107 आचम्य चैव हस्तेन परिस्राव्य तथोदकम् । अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् । अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥ 93 महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित् । / पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः । अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा । ज्ञातिश्रेष्ठयमवाप्नोति प्रयोगकुशलो नरः ॥ 94 वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥ 109 अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च । बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च । स्पृशंश्चैव प्रतिष्ठेत न चाप्याट्टैण पाणिना ॥ 95 संबन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ॥ 110 अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् । ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् । कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥ 96 तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ 111 अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत । संध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् । तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ॥ 97 / न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ॥ 112 परापवादं न ब्रूयान्नाप्रियं च कदाचन । नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् । न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ 98 / पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥ -- 2674 - Page #195 -------------------------------------------------------------------------- ________________ 13. 107. 114] अनुशासनपर्व [13. 107. 142 वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत । अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥ 128 शेषाणि चावदातानि पानीयं चैव भोजने । / 114 अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः । सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् । / | वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ न चेआ स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः । महाकूलप्रसूनां च प्रशस्ता लक्षणैस्तथा । अनायुष्या भवेदीर्ध्या तस्मादीर्ध्या विवर्जयेत् ॥ वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ॥ 116 अनायुष्यो divaasvpnstthaabhyuditshaayitaa| अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा । प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ॥ पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ॥ 117 / पारदार्यमनायुष्यं नापितोच्छिष्टता तथा । कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते । यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ॥ 132 पुत्रा निवेश्याश्च कुलाद्धृत्या लभ्याश्च भारत । संध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् । शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च । प्रयतश्च भवेत्तस्यां न च किंचित्समाचरेत् ॥ 133 नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः । / ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप । न प्रोष्ठपदयोः कार्य तथाग्नेये च भारत ॥ 119 / देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥ 134 दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् । अनिमनितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः । ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ / अनिभत्रिते ह्यनायुष्यं गमनं तत्र भारत ॥ 135 प्राङ्मुखः श्मश्रुकर्माणि कारयेत स्माहित्ः। न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि । उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महन । / 121 अनागतायां संध्यायां पश्चिमायां गृहे व्सेत्॥136 परिवादं न च यात्परेषामात्मनस्तथा । मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् । परिवादो न धर्माय प्रोच्यते भरतर्षभ ॥ 122 / हितं वाप्यहितं वापि न विचार्य नरर्षभ ॥ 137 वर्जयेद्व्यङ्गिनी नारी तथा कन्यां नरोत्तम । धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप । समाषां व्यङ्गितां चैव मातुः स्वकुलजां तथा ॥ हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह । वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् । यत्नवान्भव राजेन्द्र यज्ञवान्सुखमेधते ॥ 138 तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् । / 124 अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च । अयोनि च वियोनि च न गच्छेत विचक्षणः । प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ॥ 139 पिङ्गलां कुष्ठिनी नारी न त्वमावोढुमर्हसि । / 125 युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत । अपस्मारिकुले जातां निहीनां चैव वर्जयेत् । गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप । / 140 श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ॥ 126 / पुराणमितिहासाश्च तथाख्यानानि यानि च । लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः । महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥ 141 मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ॥ 127 / पत्नी रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् । महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर । स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥ 142 - 2675 - Page #196 -------------------------------------------------------------------------- ________________ 13. 107. 143] महाभारते [ 13. 108. 19 पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् । अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः । एतेन विधिना पत्नीमुपगच्छेत पण्डितः ॥ 143 अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥ 7 ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः । निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् । यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः । विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ॥ 8 भतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥ 144 सर्वानर्थः कुले यत्र जायते पापपूरुषः । एष ते लक्षणोदेश आयुष्याणां प्रकीर्तितः । अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥ 9 शेषविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ 145 सर्वे चापि विकर्मस्था भागं नाईन्ति सोदराः । भाचारो भूतिजनन आचारः कीर्तिवर्धनः । नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ 10 भाचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ 146 अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः । भागमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते । स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥ 11 आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥ 147 भ्रातृणामविभक्तानामुत्थानमपि चेत्सह । एतद्यशस्यमायुष्यं स्वयं स्वस्त्ययनं महत् । न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ 12 अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥ 148 न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा। इति श्रीमहाभारते अनुशासनपर्वणि यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् । sptaadhikshttmo'dhyaayH|| 107 // धर्म हि श्रेय इत्याहुरिति धर्मविदो विदुः । / 13 दशाचार्यानुपाध्याय उपाध्यायान्पिता दश । युधिष्ठिर उवाच । दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ॥ 14 यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ । गौरवेणाभिभवति नास्ति मातृसमो गुरुः । / कनिष्ठाश्च यथा ज्येष्ठे वर्तेरस्तद्रवीहि मे ॥ 1 माता गरीयसी यच्च तेनैतां मन्यते जनः ॥ 15 भीष्म उवाच । ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत । ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् । स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ॥ 16 गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ॥ 2 कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः । न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्जितुम् । तमेव चोपजीवेरन्यथैव पितरं तथा ॥ 17 गुरोहिं दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥ 3 शरीरमेतौ सृजतः पिता माता च भारत । अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः । आचार्यशास्ता या जातिः सा सत्या साज्राम्रा॥ परिहारेण तद्भूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥ 4 ज्येष्ठा मातृसमा चापि भगिनी भ्र्त्र्स्स्भ्। प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं न्राः। भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् । / श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ॥ 5 ___ इति श्रीमहाभारते अनुशासनपर्वणि ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । अष्टोत्तरशततमोऽध्यायः ॥ 108 ॥ हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ॥ 6 / -2676 - Page #197 -------------------------------------------------------------------------- ________________ 13. 109. 1 ] अनुशासनपर्व [13. 109. 28 पञ्चम्यां चैव षष्ठयां च पौर्णमास्यां च भार्त्। युधिष्ठिर उवाच । क्षमावान्रूपसंपन्नः श्रुतवांश्चैव जायते । / 14 सर्वेषामेव वर्णानां म्लेच्छानां च पितामह । नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन । उपवासे मतिरियं कारणं च न विद्महे ॥ 1 यजिष्णुः पञ्चमी षष्ठी क्षपेद्यो भोजयेहिजान् ॥ 15 ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् । अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् । उपवासे कथं तेषां कृत्यमस्ति पितामह ॥ 2 उपोष्य व्याधिरहितो वीर्यवानभिजायते । / 16 नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव । मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत् । भवाप्नोति गतिं कां च उपवासपरायणः ॥ 3 भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिस्सैः॥ उपवासः परं पुण्यमुपवासः परायणम् । सर्वकल्याणसंपूर्णः सर्वोषधिसमन्वितः । पोप्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥ 4 कृषिभागी बहुधनो बहुपुत्रश्च जायते । / 18 अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् । पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् । स्वर्ग पुण्यं च लभते कथं भरतसत्तम । / 5 सुभगो दर्शनीयश्च यशोभागी च जायते ॥ 19 पोष्य चापि किं तेन प्रदेयं स्यान्नराधिप । पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् । धर्मेण च सुखानाल्लभेद्येन ब्रवीहि तम् ॥ 6 श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥ 20 - वैशंपायन उवाच । भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् । एवं ब्रुवाणं कौन्तेयं धर्मज्ञं ध्र्म्त्त्त्व्वित्॥ स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ धर्मपुत्रमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥ 7 चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् । इदं खलु महाराज श्रुतमासीत्पुरातनम् । सुवर्णमणिमुक्ताढ्ये कुले महति जायते । / 22 उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ । 8 निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः । प्राजापत्ये ह्यगिरसं पृष्टवानस्मि भारत । नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् । / 9 ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षपेत् । प्रश्नमेतं मया पृष्टो भगवानग्निसंभवः । ऐश्वर्यमतुलं श्रेष्ठं पुमान्त्री वाभिजायते ॥ 24 उपवासविधि पुण्यमाचष्ट भरतर्षभ ॥ 10 आषाढमेकभक्तेन स्थित्वा मास्म्त्न्द्रित्ः। . अङ्गिरा उवाच । बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ 25 ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन । श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् । द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ । / 11 यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥ 26 पैश्यशद्रौ तु यौ मोहादुपवासं प्रकुर्वते । प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः । त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ॥ 12 / धनाढ्यं स्फीतमचलमैश्वर्य प्रतिपद्यते ॥ 27 चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते । तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् । विरानं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः । / 13 / प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ 28 - 2677 - Page #198 -------------------------------------------------------------------------- ________________ 13. 109. 29] महाभारते [ 13. 109.57 कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम् । / अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप । शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥ 29 गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 44. इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः । हंससारसयुक्तेन विमानेन स गच्छति । तिथीनां नियमा ये तु शृणु तानपि पार्थिव । / 30 पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥ 45 पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत । पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु । गवाट्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥ 31 षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् । ' मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश । षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥ 46 गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् । / 32 वीणानां वल्लकीनां च वेणूनां च विशां प्ते। एते तु नियमाः सर्वे कर्तव्याः शरदो दश । सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥ 47 द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता । / 33 संवत्सरमिहैकं तु मासि मासि पिबेत्पयः । यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् । फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥ 48 अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ 34 सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति । षभिः स वषैर्नृपते सिध्यते नात्र संशयः । सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥ 49 अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 35 मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते । अधिवासे सोऽप्सरसां नृत्यगीतविनादिते । विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥ 50 तप्तकाञ्चनवर्णाभं विमानमधिरोहति ॥ 36 अनार्को व्याधिरहितो गच्छेदनशनं तु य्ः। पूर्ण वर्षसहस्रं तु ब्रह्मलोके महीयते । पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥ 51 तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ 37 दिवं हंसप्रयुक्तेन विमानेन स गच्छति । यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः । शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ॥ 53 अतिरात्रस्य यज्ञस्य स फलं समुपानते । / 38 आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः । दशवर्षसहस्राणि स्वर्गे च स महीयते । शतं वर्षसहस्राणां मोदते दिवि स प्र्भो। तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ 39 काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥ 53 यस्तु संवत्सरं पूर्ण चतुर्थं भक्तमभुते । सहस्रहंससंयुक्त विमाने सोमवर्चसि । अहिंसानिरतो नित्यं सत्यवाङियतेन्द्रियः ॥ 40 स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥ 54 वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते । क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम । त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ॥ 41 व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥ 55 षष्ठ काले तु कौन्तेय नरः संवत्सरं क्षपेत् । दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 42 न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ॥ 56 चक्रवाकप्रयुक्तेन विमानेन स गच्छति । अतः स कामसंयुक्तो विमाने हेमसंनिभे । चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते । / 43 / रमते स्त्रीशताकीर्णे पुरुषोऽलंकृतः शुभे ॥ 57 -2678 - Page #199 -------------------------------------------------------------------------- ________________ 13. 109. 58] अनुशासनपर्व [13. 110. 13 स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः । अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥ 58 युधिष्ठिर उवाच्। बालसूर्यप्रतीकाशे विमाने हेमवर्चसि । पितामहेन विधिवद्यज्ञाः प्रोक्ता म्हात्म्ना। वैडूर्यमुक्ताखचिते वीणामुरजनादिते । / 59 गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ 1 ताकादीपिकाकीर्णे दिव्य्घ्न्न्त्तानिनादिते। न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह । श्रीसहस्रानुचरिते स नरः सुखमेधते । / 60 बहूपकरणा यज्ञा नानासंभारविस्तराः ॥ 2 पावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव । पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह । वन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥ 61 / नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥ 3 रास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः । / यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् । न धर्मात्परमो लाभस्तपो नानशनात्परम् । / 62 तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥ 4 बाह्मणेभ्यः परं नास्ति पावनं दिवि चेह च । भीष्म उवाच । पवासैस्तथा तुल्यं तपःकर्म न विद्यते । / 63 इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् । पोष्य विधिवद्देवास्त्रिदिवं प्र्तिपेदिरे। विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर । / 5 हषयश्च परां सिद्धिमुपवासरेवाप्नुवन् ॥ 64 यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् । देव्यं वर्षसहस्रं हि विश्वामित्रेण धीम्ता। अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ 6 मान्तमेकेन भक्तेन तेन विप्रत्वमागतः ॥ 65 षभिरेव तु वर्षेः स सिध्यते नात्र संशयः । व्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः । तप्तकाञ्चनवणं च विमानं लभते नरः ॥ 7 सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥ 66 देवस्त्रीणामधीवासे नृत्यगीतनिनादिते । दमङ्गिरसा पूर्व महर्षिभ्यः प्रदर्शितम् । प्राजापत्ये वसेत्पमं वर्षाणामग्निसंनिभे ॥ 8 पः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥ 67 त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् । इमं तु कौन्तेय यथाक्रमं विधिं धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् । / 9 प्रवर्तितं ह्यङ्गिरसा म्ह्र्स्सिन्ना। द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् । पठेत यो वै शृणुयाच्च नित्यदा सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् । . न विद्यते तस्य नरस्य किल्बिषम् ॥ 68 यज्ञं बहुसुवर्ण वा वासवप्रियमाहरेत् ॥ 10 विमुच्यते चापि स सर्वसंकरै सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः । न चास्य दोषैरभिभूयते मनः । क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् । / वियोनिजानां च विजानते रुतं पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे । ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ 69 / द्वे समाप्ते ततः पने सोऽप्सरोभिर्वसेत्सह ॥ 12 इति श्रीमहाभारते अनुशासनपर्वणि तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् । nvaadhikshttmo'dhyaayH|| 109 // / सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् । / 13 - 2679 - Page #200 -------------------------------------------------------------------------- ________________ 13. 110. 14 ] महाभारते [13. 110. 48 अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् । मयूरहंससंयुक्तं विमानं लभते नरः ॥ 14 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 29 सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह । सरस्वती गोपयानो ब्रह्मचर्य समाचरन् । निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥ 15 सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् । / 30 दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् । पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति । / सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 16 तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥ 31 वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । फलं बहुसुवर्णस्य यज्ञस्य लभते न्र्ः। इन्द्रकन्यामिरूढं च विमानं लभते नरः ॥ 17 संख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥ 32 सागरस्य च पर्यन्ते वासवं लोकमावसेत् । यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः । देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥ 18 देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥ 33 दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् । पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 19 पद्मवर्णनिभं चैव विमानमधिरोहति ॥ 34 अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः । कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः । अनसूयुरपापस्थो द्वादशाहफलं लभेत् । / 20 वयोरूपविलासिन्यो लभते नात्र संशयः ॥ 35 जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् । / यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि । सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् । / 21 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 3 आवर्तनानि चत्वारि तथा पद्मानि द्वादश । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः । शराग्निपरिमाणं च तत्रासौ वसते सुखम् । / 22 पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ 37 दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् । दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् । / 23 नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् । / 3 सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः । अष्टादशसहस्राणि वर्षाणां कल्पमेव च । गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । / 24 कोटीशतसहस्रं च तेषु लोकेषु मोदते । / 39 अग्निज्वालासमाभासं हंसबहिणसेवितम् । यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते । शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् । / 25 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 40 तथैवाप्सरसामने प्रसुप्तः प्रतिबुध्यते । ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे । नपुराणां निनादेन मेखलानां च निस्वनैः । / 26 अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ 41 कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि c। रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् । पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥ 27 नीलोत्पलनिभैर्वणे रक्तोत्पलनिभैस्तथा । / 42 अयुतानि च पश्चाशदृक्षचर्मशतस्य c। विमानं मण्डलावर्तमावर्तगहनावृतम् । लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥ 28 सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥ 43 -2680 - Page #201 -------------------------------------------------------------------------- ________________ 13. 110. 44 ] अनुशासनपर्व [ 13. 110. 71 विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः । तत्र शङ्कपताकं च युगान्तं कल्पमेव च । स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् । / 44 अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥ 58 आरोहति महद्यानं हंससारसवाहनम् । गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः । एकादशे तु दिवसे यः प्राप्ते प्राशते हविः । सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥ 59 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 45 चतुर्दशे तु दिवसे यः पूर्ण प्राशते हविः । परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा। सदा द्वादश मासान्वै महामेधफलं लभेत् ॥ 60 अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥ 46 अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः । अभिगच्छेन्महादेवं विमानस्थं महाबलम् । मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥ 61 स्वयंभुवं च पश्येत विमानं समुपस्थितम् ॥ 47. कलहंसविनिर्घोषपुराणां च निस्वनैः । कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् । / काश्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥ 62 रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥ 48 देवकन्यानिवासे च तस्मिन्वसति मानवः । वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् । जाह्नवीवालुकाकीर्णे पूर्ण संवत्सरं नरः ॥ 63 कोटीशतसहस्रं च दश कोटिशतानि च ॥ 49 यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः । रुद्रं नित्यं प्रणमते देवदानवसंमतम् । / सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् । स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥ 50 | राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ 64 दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः । यानमारोहते नित्यं हंसबर्हिणसेवितम् । सदा द्वादशमासान्दै सर्वमेधफलं लभेत् ॥ 51 मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥ 65 आदित्यैदशैस्तस्य विमानं संविधीयते । दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् । मणिमुक्ताप्रवालैश्च महाहरुपशोभितम् ॥ 52 एकस्तम्भं चतुरि सप्तभौमं सुमङ्गलम् । हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् । वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥ 66 मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥ 53 दिव्यं दिव्यगुणोपेतं विमानमधिरोहति । अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् । मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् । नित्यमावसते राजन्नरनारीसमावृतम् । वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥ 67 ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥ 54 षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः । त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः । सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥ 68 उदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥ 55 सोमकन्यानिवासेषु सोऽध्यावसति नित्य्दा। एक्लपद्मोदयं नाम विमानं साधयेन्नरः । सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥ 69 जातरूपप्रयुक्तं च रत्नसंचयभूषितम् ॥ 56 - सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च । देवकन्याभिराकीर्णं दिव्याभरणभूषितम् । अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥ 70 पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥ 57 / फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् । - 2681 - Page #202 -------------------------------------------------------------------------- ________________ 13. 110. 71] महाभारते [ 13. 110. 101 आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥ 71 / विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥ 86 दिवसे सप्तदशमे यः प्राप्त प्राशते हविः । एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् । . सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 72 सदा द्वादश मासान्दै जुह्वानो जातवेदसम् ॥ 87 स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति । लोकमौशनसं दिव्यं शक्रलोकं च गच्छति । मारुतौशनसे चैव ब्रह्मलोकं च गच्छति । / 73 अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥ 88 तत्र देवतकन्याभिरासनेनोपचर्यते । अनभिज्ञश्च दुःखानां विमान्व्र्मास्थित्ः। भूर्भुवं चापि देवर्षि विश्वरूपमवेक्षते ॥ 74 सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥ 89 तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् । द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् । द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः ॥ 75 सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 90 चन्द्रादित्यावुभौ यावद्गगने चरतः प्र्भो। धृतिमानहिंसानिरतः सत्यवागनसूयकः । . . तावञ्चरत्यसौ वीरः सुधामृतरसाशनः । / 76 लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥ 91 अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् । कामचारी सुधाहारो विमानवरमास्थितः । सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ 77 रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ 92 रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते । त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् । देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥ 78 सदा द्वादश मासांन्तु मिताहारो जितेन्द्रियः ॥ 93 व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् । वायोरुशनसश्चैव रुद्रलोकं च गच्छति । विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति । / 79 कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥ 94 तत्र कल्पसहस्रं स कान्ताभिः सह मोदते । अनेकगुणपर्यन्तं विमानवरमास्थितः । सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥ 80 रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ 55 एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् । चतुर्विशे तु दिवसे यः प्राशेदेकभोजनम् । सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ 81 सदा द्वादश मासान्वै जुह्वानो जातवेदसम् । / 96 उत्तमं लभते स्थानमप्सरोगणसेवितम् । आदित्यानामधीवासे मोदमानो वसेञ्चिरम् । गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥ 82 दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ 97 तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः । / विमाने काश्चने दिव्ये हंसयुक्ते म्नोर्मे। दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥ 83 रमते देवकन्यानां सहरयुतैस्तथा ॥ 98 पूर्णेऽथ दिवसे विशे यो भुङ्क्ते हकभोजनम् । पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् । सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥ 84 सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥ 99 अमांसाशी ब्रह्मचारी सर्वभूतहिते र्त्ः। सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः । स लोकान्विपुलान्दिव्यानादित्यानामुपाभुते ॥ 85 रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥ 100 गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः । / देवकन्यासमारूढैः राजतैर्विमलैः-शुभैः । - 2682 - Page #203 -------------------------------------------------------------------------- ________________ 13. 110. 101 ] अनुशासनपर्व [ 13. 110. 131 विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥ 101 विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥ 116 तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते । जातरूपमयं युक्तं सर्वरत्नविभूषितम् । सुधारसं चोपजीवनमृतोपममुत्तमम् ॥ 102 अप्सरोगणसंपूर्ण गन्धर्वैर भिनादितम् । / 117 षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् । तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः । सदा द्वादश मासांस्तु नियतो नियताशनः ॥ 103 मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥ 118 जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् । भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः । स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥ दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥ 119 सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्ते । वसूनां मरुतां चैव साध्यानामश्विनोस्तथा । विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते ॥ 105 रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥ गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते । यस्त मासे गते भुङ्क्ते एकभक्तं शमात्मकः । द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ 106 सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् । / 121 सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् । सुधारसकृताहारः श्रीमान्सर्वमनोहरः । सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥ 107 तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥ 122 फलं प्राप्नोति विपुलं देवलोके च पूज्यते । दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः । अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥ 108 सुखेष्वभिरतो योगी दुःखानामविजानकः ॥ 123 देवर्षिचरितं राजनराजर्षिभिरधिष्ठितम् । स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते । अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥ 109 रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥ 124 स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः । नानाविधसुरूपाभिर्नानारागाभिरेव च । युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥ 110 नानामधुरभाषाभिर्नानारतिभिरेव च ॥ 125 योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् । विमाने नगराकारे सूर्य्व्त्सूर्य्स्ण्निभे। सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः । / पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे ॥ 126 फलं देवर्षिचरितं विपुलं समुपाश्रुते । दक्षिणायां तु रक्ताभे अध्स्तान्नील्म्न्न्द्द्ले। भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥ 112 ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः ॥ 127 सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः । यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति । पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥ 113 तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीम्त्ः॥128 रमयन्ति मनः कान्ता विमाने सूर्यसंनिमे । विघुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् । सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥ 114 / वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥ 129 एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् । मासोपवासी वषैस्तु दशभिः स्वर्गमुत्तमम् । सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥ 115 महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥ 130 तस्य लोकाः शुभा दिव्या देव्राज्र्स्सिपूजिताः। / मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा । -2683 - Page #204 -------------------------------------------------------------------------- ________________ 13. 110. 131 ] महाभारते [ 13. 111.21 जुह्वन्ननींश्च नियतः संध्योपासनसेविता ॥ 131 शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ॥ 6 बहुभिर्नियमैरेवं मासाननाति यो नरः । रजस्तमः सत्त्वमथो येषां निधौत्मात्म्न्ः। अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥ 132 शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः । / दिवं गत्वा शरीरेण स्वेन राजन्यथामरः । सर्वत्यागेष्वभिरताः सर्वज्ञाः srvdrshinH। स्वर्ग पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥ 133 शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते ॥ 8 एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः । नोदकक्लिन्नगावस्तु स्नात इत्यभिधीयते । व्याख्यातो ह्यानुपूर्येण उपवासफलात्मकः ॥ 134 स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः shuciH॥9 दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं य्था। अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः । उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् । शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥ 10 देवद्विजातिपूजायां रतो भरतसत्तम ॥ 135 / / प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः । उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः । तथा निष्किंचनत्वं च मनसश्च प्रसन्नता ॥ 11 नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु । / 136 वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् । दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत । ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ॥ 12 अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ 137 मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च । इति श्रीमहाभारते अनुशासनपर्वणि स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः ॥ 13 दशाधिकशततमोऽध्यायः ॥ 110 ॥ समारोपितशौचस्तु नित्यं भावसमन्वितः । केवलं गुणसंपन्नः शुचिरेव नरः सदा ॥ 14 युधिष्ठिर उवाच । शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत । यद्वरं सर्वतीर्थानां तद्भवीहि पितामह । पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥ यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ॥ 1 यथा शरीरस्योदेशाः शुचयः परिनिर्मिताः । भीष्म उवाच । तथा पृथिव्या भागाश्च पुण्यानि सलिलानि c॥16 सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् । प्रार्थनाचैव तीर्थस्य स्नानाच्च पितृतर्पणात् । यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥ 2 धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् । / 17 अगाधे विमले शुद्धे सत्यतोये धृतिहदे । परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा । स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ॥ 3 अतीव पुण्यास्ते भागाः सलिलस्य च तेज्सा॥18 तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् । मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे । अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥ 4 उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् ॥ निर्ममा निरहंकारा निर्दृद्वा निष्परिग्रहाः । यथा बलं क्रियाहीनं क्रिया वा ब्ल्व्र्जिता। शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ॥ 5 नेह साधयते कार्य समायुक्तस्तु सिध्यति ॥ 20 तत्त्ववित्त्वनहंबुद्धिस्तीथं परममुच्यते । एवं शरीरशौचेन तीर्थशौचेन चान्वित्ः। --- 2684 - Page #205 -------------------------------------------------------------------------- ________________ 13. 111. 21 ] अनुशासनपर्व [13. 112. 23 ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥ 21 / एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि असहायः पिता माता तथा भ्राता सुतो गुरुः । एकादशाधिकशततमोऽध्यायः ॥ 111 ॥ ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ 12 112 मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । युधिष्ठिर उवाच । मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः । पितामह महाबाहो सर्वशास्त्रविशारद । तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ॥ 13 श्रोतुमिच्छामि मानां संसारविधिमुत्तमम् ॥ 1 तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः । केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि । प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् । प्राप्नुवन्त्युत्तमं स्वर्ग कथं च नरकं नृप ॥ 2 तथैवाधर्मसंयुक्तो नरकायोपपद्यते ॥ 14 मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । तस्मान्न्यायागतैरथैर्धर्म सेवेत पण्डितः । प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ 3 धर्म एको मनुष्याणां सहायः पारलौकिकः ॥ 15 भीष्म उवाच । लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः । असावायाति भगवान्बृहस्पतिरुदारधीः । नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ 16 पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥ 4 धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै। एतत्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ 17 वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ 5 युधिष्ठिर उवाच । ... वैशंपायन उवाच्। श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा । आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥ 6 शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते ॥ 18 मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् । ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः । पूजामनुपमा चक्रे सर्वे ते च सभासदः ॥ 7 अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ 19 ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् । बृहस्पतिरुवाच । उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः । / 8 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । युधिष्ठिर उवाच । बुद्धिरात्मा च सहिता धर्म पश्यन्ति नित्यदा ॥ 20 भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् । मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ॥ 21 मृतं शरीरमुत्सृज्य काष्टलोष्टसमं जनाः । त्वगस्थिमांसं शुक्रं च शोणितं च महामते । गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ॥ 10 शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् । / 22 बृहस्पतिरुवाच । ततो धर्मसमायुक्तः स जीवः सुखमेधते । एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति । इह लोके परे चैव किं भूयः कथयामि ते ॥ 23 -2685 - Page #206 -------------------------------------------------------------------------- ________________ 13. 112, 24 ] महाभारते [13. 112. 49 युधिष्ठिर उवाच्। यदि धर्म यथाशक्ति जन्मप्रभृति सेवते । अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति । / ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ 35 एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ 24 अथान्तरा तु धर्मस्य अधर्ममुपसेवते । बृहस्पतिरुवाच । सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ 36 अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर । अधर्मेण समायुक्तो यमस्य विषयं gtH॥ पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ 25 महदुःखं समासाद्य तिर्यग्योनौ प्रजायते । / 37 कर्मणा येन येनेह यस्यां योनौ प्र्जाय्ते। ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु । जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥ 38 मनःषष्ठेषु शुद्धात्मन्रेतः संपद्यते महत् ॥ 26 / ततो गर्भः संभवति स्त्रीपुंसोः पार्थ संगमे । यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि । एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 27 यमस्य विषयं घोरं मो लोकः प्रपद्यते ॥ 39 अधीत्य चतुरो वेदान्द्विजो मोह्स्म्न्वित्ः। युधिष्ठिर उवाच । पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ 4.. आख्यातमेतद्भवता गर्भः संजायते यथा । खरो जीवति वर्षाणि दश पञ्च च भारत । यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥ 28 खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ 41 बृहस्पतिरुवाच । बलीवो मृतश्चापि जायते ब्रह्मराक्षसः । आसन्नमात्रः सततं तैभूतैरभिभूयते । ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ॥ 42 विप्रमुक्तश्च तैभूतैः पुनर्यात्यपरां गतिम् । पतितं याजयित्वा तु कृमियोनौ प्रजायते । स तु भूतसमायुक्तः प्राप्नुते जीव एव ह । / 29 तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ 43 ततोऽम्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः । देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ 30 गर्दभः पञ्च वर्षाणि पश्च वर्षाणि सूकरः । युधिष्ठिर उवाच । श्वा वर्षमेकं भवति ततो जायति मानवः ॥ 44 त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विव्र्जित्ः। उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् । जीवः स भगवन्कस्थः सुखदुःखे समश्नुते ॥ 31 स जीव इह संसारांस्वीनाप्नोति न sNshyH॥ 45 बृहस्पतिरुवाच । प्राक्श्वा भवति राजेन्द्र ततः क्रव्यात्ततः ख्र्ः। जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः । ततः प्रेतः परिक्लिष्टः पश्चाजायति ब्राह्मणः ॥ 46 स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ॥ 32 मनसापि गुरोर्भायां यः शिष्यो याति पापकृत् । यमस्य पुरुषैः क्लेशं यमस्य पुरुपैर्वधम् । सोऽधमान्याति संसारानधर्मेणेह चेतसा ॥ 47 दुःखं संसारचक्रं च नरः लेशं च विन्दति । / 33 / श्वयोनौ तु स संभूतस्त्रीणि वर्षाणि जीवति । इहलोके च स प्राणी जन्मप्रभृति पार्थिव । तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥ 48 स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ 34 / कृमिभावमनुप्राप्तो वर्षमेकं स जीवति । -2686 - Page #207 -------------------------------------------------------------------------- ________________ 13. 112. 49 ] अनुशासनपर्व [ 13. 112. 78 ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ 49 सूकरो जातमात्रस्तु रोगेण म्रियते नृप ॥ 64 यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे । श्वा ततो जायते मूढः कर्मणा तेन पार्थिव । मात्मनः कामकारेण सोऽपि हंसः प्रजायते । / 50 श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः ॥ पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते । परदाराभिमर्श तु कृत्वा जायति वै वृकः । घोऽपि राजन्मृतो जन्तुः पूर्व जायति गर्दभः ॥ 51 श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ खरो जीवति मासांस्तु दश श्वा च cturdsh। भ्रातुर्भायां तु दुर्बुद्धिर्यो धर्षयति मोहितः । बिडालः सप्त मासांस्तु ततो जायति मानवः ॥ 52 पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥ 67 मातापितरमाक्रुश्य सारिकः स्ण्प्र्जाय्ते। सखिभायां गुरोर्भायां राजभार्यां तथैव च । ताडयित्वा तु तावेव जायते कच्छपो नृप ॥ 53 प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥ 68 कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः । सूकरः पश्च वर्षाणि पञ्च वर्षाणि श्वाविधः । ज्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥ पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव c। भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते । एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥ 69 सोऽपि मोहसमापन्नो मृतो जायति वानरः ॥ 55 तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश । वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः । ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ॥ 70 श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ॥ उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो । न्यासापहर्ता तु नरो यमस्य विषयं गतः । मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥ संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ 57 / कृमिर्जीवति वर्षाणि दश पञ्च च भारत । तत्र जीवति वर्षाणि दश पञ्च च भारत । अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः । / 72 दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ॥ 58 पूर्व दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति । असूयको नरश्चापि मृतो जायति शाङ्गकः । सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥ 73 विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥ 59 तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर । भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भार्त्। अधर्मसंक्षये युक्तस्ततो जायति मानुषः । / 74 मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ 60 देवकार्यमुपाकृत्य पितृकार्यमथापि च । छागस्तु निधनं प्राप्य पूर्ण संवत्सरे त्त्ः॥ अनिर्वाप्य समश्नन्वै ततो जायति वायसः ॥ 75 कीटः संजायते जन्तुस्ततो जायति मानुषः ॥ 61 वायसो दश वर्षाणि ततो जायति कुक्कुटः । धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपश्चिणान् । जायते लवकश्चापि मासं तस्मात्तु मानुषः ॥ 76 कलायानथ मुद्रांश्च गोधूमानतसीस्तथा । 62 ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते । सस्यस्यान्यस्य हर्ता च मोहाजन्तुरचेतनः । सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥ 77 स जायते महाराज मूषको निरपत्रपः । / 63 क्रोम्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च । ततः प्रेत्य महाराज पुनर्जायति सूकरः । / ततो निधनमापन्नो मानुषत्वमुपाश्नुते । / 78 -2687 - Page #208 -------------------------------------------------------------------------- ________________ 13. 112. 79 ] महाभारते [ 13. 112. 106 वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते । मक्षिकासंघवशगो बहून्मासान्भवत्युत । तत्रापत्यं समुत्पाद्य ततो जायति मूषकः ॥ 79 ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ॥ 93 कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः । वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते । यमस्य विषये क्रुद्वैर्वधं प्राप्नोति दारुणम् । / 80 तथा पिण्यालसंमिश्रमशनं चोरयेन्नरः । / पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् । स जायते बधुसमो दारुणो मूषको न्र्ः॥ 94 असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ॥ 81 लवणं चोरयित्वा तु चीरीवाकः प्रजायते । एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः । / दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ॥ 95 यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥ 82 चोरयित्वा पयश्चापि बलाका संप्रजायते । संसारचक्रमासाद्य कृमियोनौ प्रजायते । यस्त चोरयते तैलं तैलपायी प्रजायते । कृमिर्भवति वर्षाणि दश पञ्च च भारत । चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ॥ 96 ततो गर्भ समासाद्य तत्रैव म्रियते शिशुः । / 83 अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः । ततो गर्भशतैर्जन्तुर्बहुभिः संप्रजायते । पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ॥ 97 संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ॥ 84 हृत्वा पैष्टमपूपं च कुम्भोलूकः प्र्जाय्ते। मृतो दुःखमनुप्राप्य बहुवर्षगणानिह । फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ॥ 98 अपुनर्भावसंयुक्तस्तत: कूर्मः प्रजायते ॥ 85 कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः । अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । राजतं भाजनं हृत्वा कपोतः संप्रजायते ॥ 99 अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥ 86 हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते । खरो जीवति वर्षे द्वे ततः शस्त्रेण व्ध्य्ते। क्रौश्चः कार्पासिकं हृत्वा मृतो जायति मान्व्ः॥ स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ 87 चोरयित्वा नरः पढें त्वाविकं वापि भारत । मृगो वध्यति शस्त्रेण गते संवत्सरे तु स्ः। क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥ 101 हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥ 88 वर्णान्हृत्वा तु पुरुषो मृतो जायति बहिणः । मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते । हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥ 102 श्वापदो दश वर्षाणि द्वीपी वर्षाणि पश्च च ॥ 89 वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः । ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । छुच्छन्दरित्वमाप्नोति राजल्लोभपरायणः ॥ 103 अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ 90 / विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः । स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः । स गतासुनरस्तादृङ्मत्स्ययोनौ प्रजायते ॥ 104 बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ॥ 91 मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः । ततः पश्चान्महाराज कृमियोनौ प्रजायते । मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥ 105 कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः । / 92 पापानि तु नरः कृत्वा तिर्यग्जायति भारत । भोजनं चोरयित्वा तु मक्षिका जायते नरः । / न चात्मनः प्रमाणं ते धर्म जानन्ति किंचन ॥ -2688 - Page #209 -------------------------------------------------------------------------- ________________ 13. 112. 107] अनुशासनपर्व [ 13. 118. 19 ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः स्दा॥ भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥ 4 सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ॥ 107 - अदत्त्वापि प्रदानानि विविधानि समाहितः । असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः । मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ 5 नराः पापसमाचारा लोभमोहसमन्विताः ॥ 108 प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर । वर्जयन्ति च पापानि जन्मप्रभृति ये नराः । नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ॥ 6 अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ 109 / सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् । स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः । पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ 7 एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः । / 110 प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते । परस्वहरणे दोषाः सर्व एव प्र्कीर्तिताः। . अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ॥ 8 एतद्वै लेशमात्रेण कथितं ते मयानघ । अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः । अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ॥ 111 अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ॥ 9 एतन्मया महाराज ब्रह्मणो वदतः पुरा । न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् । सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ॥ 112 स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ 10 मयापि तव कान्येन यथावदनुवर्णितम् । यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश । एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ 113 हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ । द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥ नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ॥ 12 113 भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः । स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥ 13 युधिष्ठिर उवाच । अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च । अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ । क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ 14 धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर । द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः । कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् । / तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥ 15 बृहस्पतिरुवाच । षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् । कृत्वा पापानि कर्माणि अधर्मवशमागतः । वैश्यो ददहिजातिभ्यः पापेभ्यः परिमुच्यते ॥ 16 मनसा विपरीतेन निरयं प्रतिपद्यते ॥ 2 अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् । मोहादधर्म यः कृत्वा पुनः समनुतप्यते । अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥ 17 मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् । / 3 औरसेन बलेनान्नमर्जयित्वाविहिंसकः । यथा यथा नरः सम्यगधर्ममनुभाषते । यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ॥ 18 समाहितेन मनसा विमुच्यति तथा त्था। न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः । -2689 - म.भा. 337 Page #210 -------------------------------------------------------------------------- ________________ 13. 113. 19] महाभारते [ 13. 115.3 द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥ 19 / त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः स्दा। अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भ्वेन्न्र्ः। कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥ 4 सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ॥ 20 अहिंसकानि भूतानि दण्डेन विनिहन्ति यः । दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः । आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ॥ 5 ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ 21 आत्मोपमश्च भूतेषु यो वै भवति पूरुस्स्ः। . सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् । न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ 6 कार्य पात्रगतं नित्यमन्नं हि परमा गतिः ॥ 22 सर्वभूतात्मभूतस्य सर्वभूतानि pshytH। अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते । देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः । / 7 तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् । / 23 न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः । यतेब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा । एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ 8 अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥ 24 प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । भोजयित्वा दशशतं नरो वेदविदां नृप्। आत्म्यौपम्येन पुरुषः समाधिमधिगच्छति ॥ 9 न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ 25 यथा परः प्रक्रमतेऽपरेषु न याति नरकं घोरं संसारांश्च न सेवते । तथापरः प्रक्रमते परस्मिन् । सर्वकामसमायुक्तः प्रेत्य चाप्यनुते फलम् ॥ 26 एषैव तेऽस्तूपमा जीवलोके एवं सुखसमायुक्तो रमते विगतज्वरः । यथा धर्मो नैपुणेनोपदिष्टः ॥ 10 रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ 27 वैशंपायन उवाच । एतत्ते सर्वमाख्यातमन्नदानफलं महत् । इत्युक्त्वा तं सुरगुरुर्धर्मराज युधिष्ठिरम् । मूलमेतद्धि धर्माणां प्रदानस्य च भारत । / 28 दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि इति श्रीमहाभारते अनुशासनपर्वणि प्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥ चतुर्दशाधिकशततमोऽध्यायः ॥ 11 ॥ युधिष्ठिर उवाच । 115 अहिंसा वैदिकं कर्म ध्यान्मिन्द्रिय्स्ण्य्म्ः। वैशंपायन उवाच । तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥ 1 ततो युधिष्ठिरो राजा शरतल्पे पितामहम् । बृहस्पतिरुवाच । पुनरेव महातेजाः पप्रच्छ वदतां वरम् ॥ 1 सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः । ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते । शृणु संकीर्त्यमानानि षडेव भरतर्षभ । / 2 अहिंसालक्षणं धर्म वेदप्रामाण्यदर्शनात् । / 2 हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् । कर्मणा मनुजः कुर्वन्हिसां पार्थिवसत्तम । अहिंसापाश्रयं धर्म यः साधयति वै नरः ॥ 3 / वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ॥ 3 - 2690 - Page #211 -------------------------------------------------------------------------- ________________ 13. 115. 4] अनुशासनपर्व [ 13. 116. 12 भीष्म उवाच । अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥ 16 चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः । इति श्रीमहाभारते अनुशासनपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 115 ॥ एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥ 4 यथा सर्वश्चतुष्पादस्त्रिभिः पादैन तिष्ठति । युधिष्ठिर उवाच । तथैवेयं महीपाल प्रोच्यते कारणैत्रिभिः । / 5 अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया । यथा नागपदेऽन्यानि पदानि पदगामिनाम् । श्राद्धेषु च भवानाह पितॄनामिषकाविणः ॥ 1 सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे । मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा । एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा । / 6 अहत्वा च कृतो मांसमेवमेतद्विरुध्यते ॥ 2 कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च ॥ 7 जातो नः संशयो धर्मे मांसस्य परिवर्जने । पूर्व तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा । दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥ 3 विकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः । / 8 हत्वा भक्षयतो वापि परेणोपहृतस्य वा । मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः । हन्याद्वा यः परस्वार्थे क्रीत्वा वा भक्षयेन्नरः ॥ 4 न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ॥ 9 एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ । दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे॥ निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥ 5 पुत्रमांसोपमं जानन्खादते यो विचेतनः ॥ 10 कथमायुरवाग्नोति कथं भवति सत्त्ववान् । मातापितृसमायोगे पुत्रत्वं जायते यथा । कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥ 6 रसं च प्रति जिह्वायां प्रज्ञानं जायते तथा । भीष्म उवाच । तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥ 11 मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव । असंस्कृताः संस्कृताश्च लवणालवणास्तथा । तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥ 7 रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् । प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते । / 12 प्राप्तुकामैनरैर्हिसा वर्जिता वै कृतात्मभिः ॥ 8 भेरीशङ्खमृदङ्गाद्यांस्तत्रीशब्दांश्च पुष्कलान् । ऋषीणामत्र संवादो बहुशः कुरुपुंगव । निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ 13 बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥ 9 अचिन्तितमनुदिष्टमसंकल्पितमेव च । यो यजेताश्वमेधेन मासि मासि य्त्व्र्त्ः। रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः । वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥ 10 प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता । / 14 सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः । जीवितं हि परित्यज्य बहवः साधवो ज्ञाः। अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥ 11 खमांसः परमांसानि परिपाल्य दिवं गताः ॥ 15 न भक्षयति गे मांसं न हन्यान्न च घातयेत् । एवमेषा महाराज चतुर्भिः कार्न्नैता। तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् ॥ 12 -2691 - Page #212 -------------------------------------------------------------------------- ________________ 13. 116. 13 ] महाभारते [13. 116. 42 अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु । कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु c॥ साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ॥ 13 रात्रावहनि संध्यासु चत्वरेषु सभासु c। ' स्वमांसं परमांसेन यो वर्धयितुमिच्छति । अमांसभक्षणे राजन्भयमन्ते न गच्छति ॥ 28 नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥ 14 यदि चेत्खादको न स्यान्न तदा घातको भवेत् । ददाति यजते चापि तपस्वी च भवत्यपि । घातकः खादकार्थाय तं घातयति वै नरः । / 29 मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ॥ 15 अभक्ष्यमेतदिति वा इति हिंसा निवर्तते । मासि मास्यश्वमेधेन यो यजेत शतं स्माः॥ खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥ 30 न खादति च यो मांसं सममेतन्मतं मम ॥ 16 यस्माद्सति चैवायुर्हिसकानां म्हाद्युते। . सदा यजति सत्रेण सदा दानं प्रयच्छति । तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥ 31 सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥ 17 त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः । सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भार्त्। उद्वेजनीया भूतानां यथा व्यालमृगास्तथा । / 32 यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥ 18 लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च । दुष्करं हि रसझेन मांसस्य परिवर्जनम् । संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ॥ 33 चतुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् । / 19 स्वमांसं परमांसेन यो वर्धयितुमिच्छति । सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् । उद्विग्नवासे वसति यत्रतत्राभिजायते ॥ 34 दाता भवति लोके स प्राणानां नात्र संशयः ॥ 20 धन्यं यशस्यमायुष्यं स्वयं स्वस्त्ययनं महत् । एवं वै परमं धर्म प्रशंसन्ति मनीषिणः । मांसस्याभक्षणं प्राहुनियेताः परमर्षयः ॥ 35 प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥ 21 इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया । आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः । / मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥ 36 मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥ 22 यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम्। किं पुनर्जन्यमानानां तरसा जीवितार्थिनाम् । हतानां वा मृतानां वा यथा हन्ता तथैव स्ः॥3॥ अरोगाणामपापानां पापैमांसोपजीविभिः ॥ 23 / धनेन क्रायको हन्ति खादकश्चोपभोगतः । तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् । घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ 38 धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥ 24 / / अखादन्ननुमोदंश्च भावदोषेण मानवः । अहिंसा परमो धर्मस्तथाहिंसा परं tpH। yo'numanyeta हन्तव्यं सोऽपि दोषेण लिप्यते ॥ 39 अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥ 25 अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी । न हि मांसं तृणात्काष्टादुपलाद्वापि जायते । भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ॥ 40 हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भ्क्स्स्न्ने॥26 हिरण्यदानैर्गोदानभूमिदानैश्च सर्वशः । स्वाहास्वधामृतभुजो देवाः स्त्यार्ज्व्प्रियाः। / मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति shrutiH॥41 क्रव्यादाराक्षसान्विद्धि जिह्मानृतपरायणान् ॥ 27 / अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् । - 2692 - Page #213 -------------------------------------------------------------------------- ________________ 13. 116. 42] अनुशासनपर्व [ 13. 116. 71 भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥ 42 क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः । प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया । प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥ 57 अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥ 43 इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ । खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः । अभक्षणे सर्वसुखं मांसस्य मनुजाधिप । 58 महादोषकरस्तत्र खादको न तु घातकः । / 44 यस्तु वर्षशतं पूर्ण तपस्तप्येत्सुदारुणम् । इज्यायज्ञश्रुतिकृतैर्यो मागैरबुधो जनः । यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ॥ 59 हन्याजन्तुं मांसगृद्धी स वै नरकभाकरः । / 45 कौमुदे तु विशेषेण शुकुपक्षे नराधिप । भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते । / वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥ 60 तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥ 46 चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् । आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी । चत्वारि भद्राण्याप्नोति कीर्तिमायुयशो बलम् ॥ 61 संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥ 47 / अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् । इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । / अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ॥ 62 पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥ 48 ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा। प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते । तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥ 63 यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् । / 49 मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः । हविर्यत्संस्कृतं मत्रैः प्रोक्षिताभ्युक्षितं shuci। सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ॥ 64 वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च । नाभागेनाम्बरीषेण गयेन च महात्मना । अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ॥ 50 आयुषा चानरण्येन दिलीपरघुपूरुभिः ॥ 65 अस्वयमयशस्यं च रक्षोवद्भरतर्षभ । कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना । विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ॥ 51 / नृगेण विष्वगश्वन तथैव शशबिन्दुना । यः इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् । युवनाश्वेन च तथा शिविनौशीनरेण च । / 66 स वर्जयेत मांसानि प्राणिनामिह सर्वशः । / 52 श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च । श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः । रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च । / 67 येनायजन्त यज्वानः पुण्यलोकपरायणाः । / 53 दुःषन्तेन करूपेण रामालकनलैस्तथा । / ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा । विरूपाश्वेन निमिना जनकेन च धीमता ॥ 68 अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्र्भो॥54 | सिलेन पृथुना चैव वीरसेनेन चैव ह । भाकाशान्मे दिनीं प्राप्तस्ततः स पृथिवीपतिः । - इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च ॥ 69 एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥ 55 एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् । प्रजानां हितकामेन त्वगस्त्येन म्हात्म्ना। शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥ 70 आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥ 56 / ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः । -2693 - Page #214 -------------------------------------------------------------------------- ________________ 13. 116. 71 महाभारते [13. 117.22 उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः । / 75 अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥ तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् । / सद्यो वर्धयति प्राणान्पुष्टिमयां ददाति c। ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते । / 72 न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परंतप ॥ 8 मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः । / विवर्जने तु बहवो गुणा: कौर्व्न्न्द्न्। . जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः। ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥ 9 विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ॥ 73 स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति । आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् । / नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ॥ 10 मुच्येत्तथातुरो रोगाहुःखान्मुच्येत दुःखितः ॥ 74 न हि प्राणात्प्रियतरं लोके किंचन विद्य्ते। तिर्यग्योनि न गच्छेत रूपांश्च भवेन्नरः । तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ॥ 11 बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः । / 75 शुक्राच्च तात संभूतिमांसस्येह न संशयः । एतत्ते कथितं राजन्मांसस्य परिवर्जने । भक्षणे तु महादोषो वधेन सह कल्पते । / 12 प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् । / 76 अहिंसालक्षणो धर्म इति वेदविदो विदुः । इति श्रीमहाभारते अनुशासनपर्वणि यदहिस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः । / 13 षोडशाधिकशततमोऽध्यायः ॥ 116 ॥ पितृदेवतयज्ञेषु प्रोक्षितं हविरुच्यते । विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥ 14 युधिष्ठिर उवाच । यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः । इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः । अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥ 15 विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ॥ 1 क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे shRnnu। नापूपान्विविधाकाराशाकानि विविधानि c। वीर्यणोपार्जितं मांसं यथा खादन्न दुष्यति ॥ 16 षाडवारसयोगांश्च तथेच्छन्ति यथामिषम् ॥ 2 आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः । तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते । अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥ 17 न मन्ये रसतः किंचिन्मांसतोऽस्तीह किंचन ॥ 3 नात्मानमपरित्यज्य मृगया नाम विद्यते । तदिच्छामि गुणाश्रोतुं मांसस्याभक्षणेऽपि वा। समतामुपसंगम्य रूपं हन्यान्न वा नृप ॥ 18 भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥ 4 अतो राजर्षयः सर्वे मृगयां यान्ति भारत । सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः । लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ॥ 19 किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥ 5 न हि तत्परमं किंचिदिह लोके परत्र च । भीष्म उवाच । यत्सर्वेष्विह लोकेषु दया कौरवनन्दन । 20 एवमेतन्महाबाहो यथा वदसि भारत । न भयं विद्यते जातु नरस्येह दयावतः । न मांसात्परमत्रान्यद्रसतो विद्यते भुवि । / 6 / दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥ 21 क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये । | अभयं सर्वभूतेभ्यो यो ददाति दयापरः । - 2694 - Page #215 -------------------------------------------------------------------------- ________________ 13. 117. 22 ] अनुशासनपर्व [ 13. 118.8 अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः । / 22 / अहिंसा परमं दानमहिंसा परमं तपः ॥ 37 क्षतं च स्खलितं चैव पतितं लिष्टमाहतम् । अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ 23 अहिंसा परमं मित्रमहिंसा परमं सुखम् । नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ॥ 38 मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् । / 24 / सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् । प्राणदानात्परं दानं न भूतं न भविष्यति । सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ 39 न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् । / 25 अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा । अनिष्टं सर्वभूतानां मरणं नाम भारत । अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ 40 मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥ 26 एतत्फलमहिंसाया भूयश्च कुरुपुंगव । जातिजन्मजरादुःखे नित्यं संसारसागरे । न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ॥ 41 जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ 27 इति श्रीमहाभारते अनुशासनपर्वणि गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः । सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥ मूत्रश्लेष्मपुरीषाणां स्पर्शश्च भृशदारुणैः ॥ 28 118 जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः । युधिष्ठिर उवाच । पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥ 29 | अकामाश्च सकामाश्य हता येऽस्मिन्महाहवे । कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः । कां योनि प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥ 1 आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ॥ दुःखं प्राणपरित्यागः पुरुषाणां महामृधे । नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य h। जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥ 2 तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥ 31 समृद्धे वासमृद्धे वा शुभे वा यदि vaashubhe। सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् । कारणं तत्र मे बेहि सर्वज्ञो ह्यसि मे मतः ॥ 3 स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥ 32 भीष्म उवाच । ये भक्षयन्ति मांसानि भूतानां जीवितैस्सिन्नाम्। समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे । भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ॥ 33 संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते । / 4 मां स भक्षयते यस्माद्भक्षयिष्ये त्म्प्य्ह्म्। निरता येन भावेन तत्र मे शृणु कारणम् । एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ॥ 34 सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर । / 5 घातको वध्यते नित्यं तथा वध्येत बन्धकः । अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप । आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते । / 35 / द्वैपायनस्य संवाई कीटस्य च युधिष्ठिर । / 6 येन येन शरीरेण यद्यत्कर्म करोति य्ः। ब्रह्मभूतश्चरन्विनः कृष्णद्वैपायनः पुरा । तेन तेन शरीरेण तत्तत्फलमुपाश्नुते । / 36 ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥ 7 अहिंसा परमो धर्मस्तथाहिंसा परो द्म्ः। गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् । - 2695 - Page #216 -------------------------------------------------------------------------- ________________ 13. 118. 8] महाभारते [ 13. 119.5 सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ॥ 8 / | मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ॥ 20 कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे । देवार्थ पितृयज्ञार्थमन्नं श्रद्धाकृतं मया । क धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥ 9 न दत्तमर्थकामेन देयमन्नं पुनाति ह ॥ 21 कीट उवाच । गुप्तं शरणमाश्रित्य भयेषु shrnnaagtaaH। शकटस्यास्य महतो घोषं श्रुत्वा भयं मम । अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ॥ 22 भागतं वै महाबुद्धे स्वन एष हि दारुणः । धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् । श्रूयते न स मां हन्यादिति तस्मादपाक्रमे । / 10 श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥ 23 श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् । / ईयुः परसुखं दृष्ट्वा आतताय्यबुभूषकः । वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो । त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥ 24 नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥ 11 नृशंसगुणभूयिष्टं पुरा कर्म कृतं म्या। .. सोढुमस्मद्विधेनैष न शक्यः कीत्त्योनिना। स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ॥ तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ॥ 12 शुभानामपि जानामि कृतानां कर्मणां फलम् । दुःखं हि मृत्युभूतानां जीवितं च सुदुर्लभम् । माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो म्या॥26 अतो भीतः पलायामि गच्छेयं नासुखं सुखात् । / सकृज्जातिगुणोपेतः संगत्या गृहमागतः । - भीष्म उवाच । अतिथिः पूजितो ब्रह्मस्तेन मां नाजहात्स्मृतिः ॥ 2 ॥ कर्मणा तेन चैवाहं सुखाशामिह लक्षये । इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव । तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ 28 मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्नसे ॥ 14 इति श्रीमहाभारते अनुशासनपर्वणि शब्दं स्पर्श रसं गन्धं भोगांश्वोच्चावचान्बहून् । अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥ नाभिजानासि कीट त्वं श्रेयो मरणमेव ते । / 15 कीट उवाच्। व्यास उवाच । सर्वत्र निरतो जीव इतीहापि सुखं मम । शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे । चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥ 16 ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥ 1 इहापि विषयः सर्वो यथादेहं प्रवर्तितः । अहं हि दर्शनादेव तारयाभि तपोबलात् । मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥ 17 तपोबलाद्धि बलवद्वलमन्यन्न विद्यते ॥ 2 अहमासं मनुष्यो वै शुद्रो बहुधनः पुरा । जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् । भब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥ 18 अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ॥ 3 वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः । / कर्म भूनिकृतं देवा भुञ्जते तिर्यगाश्च ये । मिथःकृतोऽपनिधनः परस्वहरणे रतः ॥ 15 धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ॥ 4 भृत्यातिथिजनश्चापि गृहे पर्युषितो म्या। वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः । ----- 2696 - Page #217 -------------------------------------------------------------------------- ________________ 13. 119. 5 ] अनुशासनपर्व [13. 120. 6 किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥ 5 / शद्रेणार्थप्रधानेन नृशंसेनाततायिना । / 19 जीवन्हि कुरुते पूजां विप्रायः शशिसूर्ययोः । मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा । ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥ 6 तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ॥ 20 गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे । इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि । तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥ 7 गोब्राह्मणकृते प्राणान्हुत्वात्मीयारणाजिरे ॥ 21 स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत । राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् । तमृषि द्रष्टुमगमत्सर्वास्वन्यासु योनिषु । / 8. अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥ 22 श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् । तिर्यग्योन्याः शूद्रतामभ्युपैति श्वपाकवैश्यशद्राणां क्षत्रियाणां च योनिषु ॥ 9 शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः । स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना । वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं प्रतिस्मृत्याथ जग्राह पादौ मूर्ना कृताञ्जलिः ॥ 10 स्वर्ग पुण्यं ब्राह्मणः साधुवृत्तः ॥ 23 कीट उवाच्। इति श्रीमहाभारते अनुशासनपर्वणि इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः । एकोनविंशाधिकशततमोऽध्यायः ॥ 119 ॥ यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥ 11 120 वहन्ति मामतिबलाः कुञ्जरा हेम्मालिन्ः। भीष्म उवाच । स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ॥ 12 क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् । उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् । त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ॥ 1 सबान्धवः सहामात्यश्वाश्नामि पिशितौदनम् ॥ 13 तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः । गृहेषु सुनिवासेषु सुखेषु शयनेषु च । आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥ 2 परायेषु महाभाग स्वपामीह सुपूजितः ॥ 14 सर्वेष्वपररात्रेषु सूतमागधबन्दिनः । व्यास उवाच्। स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥ 15 क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् । प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः । क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि ॥ 3 यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् ॥ 16 पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान् । नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् । शुभैः संविभजन्कामैरशुभानां च पावनैः ॥ 4 त्वत्तपोबलनिर्दिष्ट्रमिदं ह्यधिगतं मया ॥ 17 आत्मवान्भव सुप्रीतः स्वधर्मचरणे र्त्ः॥ व्यास उवाच । क्षात्री तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥ 5 अर्चितोऽहं त्वया राजन्वाग्भिरद्य य्दृच्छ्या। भीष्म उवाच । अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता॥18- सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर । न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा। महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ॥ 6 म.भा. 330 -2697 - Page #218 -------------------------------------------------------------------------- ________________ 13. 120. 7 ] महाभारते [ 13. 121. 15 अचिरेणैव कालेन कीटः पार्थिवसत्तम । मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥ 2 प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ॥ 7 कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् । ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः । वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥ 3 आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥ 8 तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् । ___ व्यास उवाच्। . अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥ 4 भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथंचन । तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् । ' शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु । प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः । / 5 उपपद्यति धर्मज्ञ यथाधर्म यथागमम् ॥ 9 तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् । तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथंचन । कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते । धर्मलोपाद्भयं ते स्यात्तस्माद्धर्म चरोत्तमम् ॥ 10 तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥ 6. एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च । कीट उवाच । आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ॥ . सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् । पृथगाचरतस्तात पृथगात्मनि चात्मनोः । धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे ॥ 11 अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ॥ 8 भीष्म उवाच । व्यास उवाच । भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् । अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः । अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् । असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् । / 9 ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥ 12 त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् । अवाप च परं कीटः पार्थ ब्रह्म सनातनम् । न द्रुह्येश्चैव दद्याच सत्यं चैव परं वदेत् । स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥ 13 इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ॥ 10 तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुंगवाः । अल्पोऽपि तादृशो दायो भवत्युत महाफलः । संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ॥ 14 तृषिताय च यदत्तं हृदयेनानसूयता ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम । विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥ अजैषीमहतो लोकान्महायज्ञैरिवाभिभो । 121 अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ॥ 12 युधिष्ठिर उवाच्। पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् । विद्या तपश्च दानं च किमेतेषां विशिष्यते । पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ॥ 13 पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ 1 अधिक मार्जनात्तात तथैवाप्यनुलेपनात् । भीष्म उवाच । शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् । / 14 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि । - 2698 - Page #219 -------------------------------------------------------------------------- ________________ 13. 121. 15 ] अनुशासनपर्व [13. 122. 16 तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ॥ 15 मैत्रेय उवाच्। दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः । निर्दोषं निर्मलं चैव वचनं दानसंहितम् । ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥ 16 विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥ 4 यथा वेदाः स्वधीताश्च यथा cendriysNymH। bhavato भावितात्मत्वादायोऽयं सुमहान्मम । सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ॥ 17 भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ॥ 5 त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् । अपि मे दर्शनादेव भवतोऽभ्युदयो महान् । मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः ॥ 6 सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥ 18 / / तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् । तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् । त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ॥ 7 श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ॥ 19 तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च । सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् । न हि श्रुतवतां किंचिदधिकं ब्राह्मणाहते ॥ 8 दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः । / 20 यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः । त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः । एवं दत्त्वा श्रुतवति फलं दाता समझते ॥ 9 पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥ 21 ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः । न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् । / प्रतिग्रहीता दानस्य मोघं स्याद्भनिनां धनम् ॥ 10 तथा स्वकर्मनिवृत्तं न पुण्यं न च पापकम् । / 22 अदन्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् । रमस्वैधस्व मोदस्व देहि चैव यजस्व च । तं च हन्यति यस्यान्नं स हत्वा ह्न्य्तेऽबुध्ः॥11 न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥ 23 प्रभुद्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः । इति श्रीमहाभारते अनुशासनपर्वणि स चान्नाजायते तस्मात्सूक्ष्म एव व्यतिक्रमः ॥ 12 _.. एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥ यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः । न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः॥ 13 122 यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः । भीष्म उवाच । तत्र दानफलं पुण्यमिह चामुत्र चाभुते ॥ 14 एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः । ये योनिशुद्धाः सततं तपस्यभिरता भृशम् । अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥ 1 दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा ॥ 15 असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् । / तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते । अनुज्ञातस्तु भवता किंचिद्भूयामहं विभो ॥ 2 ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥ 16 व्यास उवाच । इति श्रीमहाभारते अनुशासनपर्वणि यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा । द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥ श्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव ॥ 3 -2699 - Page #220 -------------------------------------------------------------------------- ________________ 13. 123. 1] महाभारते [ 13. 124.1 123 प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् । भीष्म उवाच । मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥ 14 एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत । कौमारदारव्रतवान्मैत्रेय निरतो भव । दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते buddhiriidRshii| एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥ 15 लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ॥ 1 यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता। रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् । यस्मिन्नवं कुले सर्व कल्याणं तत्र वर्तते ॥ 16 दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः । अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया य्था। यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ॥ 2 दानेन तपसा चैव सर्वपापमपोह्यते ॥ 17 यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः । स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् । तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ॥ 3 एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥ 18 अहं दानं प्रशंसामि भवानपि तपःश्रुते । तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् । तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥ 4 स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥ 16 तपसा महदाप्नोति विद्यया चेति नः श्रुतम् । इति श्रीमहाभारते अनुशासनपर्वणि तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥ 5 त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥ यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः । 124 सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥ 6 युधिष्ठिर उवाच । दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् । सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर । सर्व वै तपसाभ्येति तपो हि बलवत्तरम् ॥ 7 श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥ 1 सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः । भीष्म उवाच्। तपसा तरते सर्वमेनसश्च प्रमुच्यते । / 8 सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् । सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः । कैकेयी सुमना नाम शाण्डिली पर्यपृच्छत ॥ 2 तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः । / 9 केन वृत्तेन कल्याणि समाचारेण केन वा । सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः । विधूय सर्वपापानि देवलोकं त्वमागता ॥ 3 दानप्रदाः सुखं प्रेत्य प्राघुवन्तीह च श्रियम् ॥ 10 हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा । इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् । सुता ताराधिपस्येव प्रभया दिनमागता ॥ 4 अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ॥ 11 अरजांसि च वस्त्राणि धारयन्ती गतलमा । पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च । विमानस्था शुभे भासि सहस्रगुणमोजसा । / 5 अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते ॥ 12 न त्वमल्पेन तपसा दानेन नियमेन वा । अकर्ता चैव कर्ता च लभते यस्य यादृशम । इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे । / 6 यद्येवोध्वं यद्यवाक्च त्वं लोकमभियास्यसि ॥ 13 / इति पृष्टा सुमनया मधुरं चारुहासिनी । -2700 - Page #221 -------------------------------------------------------------------------- ________________ 13. 124.7] अनुशासनपर्व [ 12. 125. 12 शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ 7 | यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि । नाहं काषायवसना नापि व्ल्क्ल्धारिन्नी। स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् ॥ 22 न च मुण्डा न जटिला भूत्वा देवत्वमागता । / 8 इति श्रीमहाभारते अनुशासनपर्वणि अहितानि च वाक्यानि सर्वाणि परुषाणि च । / चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥ अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥ 9 देवतानां पितॄणां च ब्राह्मणानां च पूजने । युधिष्ठिर उवाच । अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी । / 10 साना वापि प्रदाने वा ज्यायः किं भवतो मतम् । पैशुन्ये न प्रवामि न ममतन्मनोगतम् । प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥ 1 श्रद्वारे न च तिष्ठामि चिरं न कथयामि च ॥ 11 भीष्म उवाच । असद्वा हसितं किंचिदहितं वापि कर्मणा । साम्ना प्रसाद्यते कश्चिदानेन च तथापरः । रहस्यमरहस्यं वा न प्रवामि सर्वथा । / 12 / पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् । / 2 कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् । गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ । आसनेनोपसंयोज्य पूजयामि समाहिता ॥ 13 दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥ 3 यद्यच्च नाभिजानाति यद्भोज्यं नाभिन्न्द्ति। अत्राप्युदाहरन्तीममितिहासं पुरातनम् । भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥ 14 गृहीत्वा रक्षसा मुक्तो द्विजाति: कानने यथा ॥ 4 कुटुम्बार्थे समानीतं यत्किचित्कार्यमेव तु । कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने । प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥ 15 गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥ 5 प्रवासं यदि मे भर्ता याति कार्येण केनचित् । स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम् । मङ्गलैबहुभिर्युक्ता भवामि नियता सदा ॥ 16 सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥ 6 अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् । रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् । प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ 17 मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥ 7 नोत्थापयामि भर्तारं सुखसुप्तमहं स्दा। मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः । आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥ 18 आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥ 8 नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा । विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनः । गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ 19 विषयानतुलान्मुझे तेनासि हरिणः कृशः ॥ 9 इमं धर्मपथं नारी पालयन्ती स्माहिता। नूनं मित्राणि ते रक्षः साधूपचरितान्यपि । अरुन्धतीव नारीणां स्वर्गलोके महीयते । / 20 स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥ 10 भीष्म उवाच । धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः । एतदाख्याय सा देवी सुमनायै तपस्विनी । अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥ 11 पतिधर्म महाभागा जगामादर्शनं तदा । / 21 / गुणवान्विगुणानन्यानूनं पश्यसि सत्कृतान् । -2701 Page #222 -------------------------------------------------------------------------- ________________ 13. 125. 12 ] महाभारते [ 13. 126.1 प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः kRshH॥12 ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥ 20 अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् । / अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् । / माहात्म्याद्वथथसे नूनं तेनासि हरिणः कृशः । / 13 यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ 28 संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः । चिराभिलषितं किंचित्फलमप्राप्तमेव ते । जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥ 14 कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥ 29 विश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः । नूनमात्मकृतं दोषमपश्यन्किचिदात्मनि । . मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः । / अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥ 30 प्राप्तैः संभावितो नूनं नप्राप्तरुपसंहितः । सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् । द्वीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः । / 16 दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥ 31 नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् । साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् । वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥ 17 मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥ 3 ॥ प्रकाशार्थगतिनूनं रहस्यकुशलः कृती । धर्म्यमर्थं च काले च देशे चाभिहितं वचः । तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥ 18 न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥ 33 असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् । दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः । / गुणास्ते न विराजन्ते तेनासि हरिणः kRshH॥ 19 प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ 34 धनबुद्धिश्रुतैहीनः केवलं तेजसान्वितः । पापान्विवर्धतो दृष्ट्वा klyaannaaNshcaavsiidtH| महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः । / 20 / ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥ 3 ॥ तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्गिणम् । परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि । बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥ 21 सुहृदामविरोधेन तेनासि हरिणः कृशः ॥ 36 नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् । श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् । न भाति कालेऽभिहितं तेनासि हरिणः कृशः । / 22 मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥ 3 दृढपूर्वश्रुतं मूर्ख कुपितं हृदयप्रियम् । एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् । अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः । / 23 सखायमकरोचैनं संयोज्यार्थैर्मुमोच ह ॥ 38 नूनमासंजयित्वा ते कृत्ये ksmiNshcidiipsite| इति श्रीमहाभारते अनुशासनपर्वणि कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः । / 24 पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥ नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्भवम् । 126 मयार्थ इति जानाति तेनासि हरिणः कृशः ॥ 25 युधिष्ठिर उवाच्। अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि । पितामह महाप्राज्ञ सर्वशास्त्रविशारद । विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥ 26 आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ॥ 1 नानाबुद्धिरुचील्लोके मनुष्यानूनमिच्छसि । त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् । -2702 - Page #223 -------------------------------------------------------------------------- ________________ 13. 126. 2] अनुशासनपर्व [13. 126.30 आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ॥ 2 सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् । अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः । सपक्षिमृगसंघातं सश्वापदसरीसृपम् । / 17 शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ॥ 3 मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् । यदि तेऽहमनुग्राह्यो भ्रातृभिः shito'ngh। शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ॥ 18 वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥ 4 स तु वह्निर्महाज्वालो दग्ध्वा srvmshesstH। अयं नारायणः shriimaansrvpaarthivsNmtH| विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ॥ 19 भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥ 5 ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः । अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः । सौम्यैदृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ॥ 20 भ्रातॄणां च प्रियाथ मे स्नेहाद्भाषितुमर्हसि ॥ 6 तथैव स गिरिभूयः प्रपुष्पितलताद्रुमः । वैशंपायन उवाच्। सपक्षिगणसंघुष्टः सश्वापदसरीसृपः । / 21 तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः । तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा । भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् । / 7 / विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः । / 22 हन्त ते कथयिष्यावि कथामतिमनोरमाम् । ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् । अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ॥ 8 प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥ 23 यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे shRnnu। किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः । रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु ॥ 9 निर्ममस्यागमवतो विस्मयः समुपागतः ॥ 24 वतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् । एतं मे संशयं सर्व याथातथ्यमनिन्दिताः । दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥ 10 ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥ 25 कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः । ऋषय ऊचुः । देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥ 11 भवान्विसृजते लोकान्भवान्संहरते पुनः । अपरे ऋषयः सन्तो दीक्षादमसमन्विताः । भवाशीतं भवानुष्णं भवानेव प्रवर्षति ॥ 26 शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ॥ 12 पृथिव्यां यानि भूतानि स्थावराणि चराणि च । तेषामतिथिसत्कारमर्चनीयं कुलोचितम् । तेषां पिता त्वं माता च प्रभुः प्रभव एव च ॥ 27 देवकीतनयः प्रीतो देवकल्पमकल्पयत् ॥ 13 एतन्नो विस्मयकरं प्रशंस मधुसूदन । हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च । त्वमेवार्हसि कल्याण वक्तुं वह्नर्विनिर्गमम् । / 28 उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥ 14 / ततो विगतसंत्रासा वयमप्यरिकर्शन । कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः । यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥ 29 राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥ 55 वासुदेव उवाच । ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् । एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् । वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः । / 16 / कृष्णवर्मा युगान्ताभो येनायं मथितो गिरिः॥30 - 2703 - Page #224 -------------------------------------------------------------------------- ________________ 13. 126. 31] महाभारते [ 13. 127.7 127 ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः । वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे । भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ॥ 31 वाग्भिग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥ 46 व्रतचर्यापरीतस्य तपस्विव्रतसेवया । ततो मुनिगणाः सर्वे नारदं देवदर्शनम् । मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ । / 32 तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥ 47 व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् । यदाश्चर्यमचिन्त्यं च गिरौ. हिमवति प्र्भो। पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः । / 33 अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ॥ 48 ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः । तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः । गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् । / 34 यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ॥ 49 तेन चात्मानुशिष्टो मे पुत्रत्य मुनिसत्तमाः । एवमुक्तः स मुनिभिर्नारदो भगवानृषिः । तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः । / 35 कथयामास देवर्षिः पूर्ववृत्तां कथा शुभाम् ॥ 50 सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् । इति श्रीमहाभारते अनुशासनपर्वणि शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः । / 36 pdvishtydhikshttmo'dhyaayH|| 126 // एतदस्य रहस्यं वः पद्मनाभस्य धीमतः । मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः । / भीष्म उवाच । सर्वत्र गतिरव्यमा भवतां दीर्घदर्शनाः । ततो नारायणसुहन्नारदो भ्ग्वानृस्सिः। . तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः । / 38 / शंकरस्योमया साधू संवादं प्रत्यभाषत ॥ 1 यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि । तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः । आश्चयं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे ॥ 39 पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥ 2 तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा । नानौषधियुते रम्ये नानाघुष्पसमाकुले । भवद्भिः कथितस्येह तपोवननिवासिभिः ॥ 40 अप्सरोगणसंकीर्णे भूतसंघनिषेविते । / 3 यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् । तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः । / दिवि वा भुवि वा किंचित्पश्याम्यमलदर्शनाः ॥ 41 / नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥ 4 प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते । सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः । न चात्मगतमैश्वर्यमाश्चर्य प्रतिभाति मे ॥ 42 क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखेस्तथा ॥ 5 श्रद्धयः कथितो ह्यर्थः सज्जनश्रवणं गतः । उलूकवदनीमैः श्येनभासमुखैस्तथा । चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥ 43 नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः । तदहं सजनमुखान्निःसृतं तत्समागमे । किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ॥ 6 कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ॥ 44 दिव्यपुष्पसमाकीग दिव्यमालाविभूषितम् । ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ । दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् । नेत्रः पद्मदलप्रख्यैरपश्यन्त जनादनम् ॥ 45 तत्सदो वृषभाङ्कस्य दिव्यवादिननादितम् ॥ 7 -200 Page #225 -------------------------------------------------------------------------- ________________ 13. 127.8] अनुशासनपर्व [13. 127. 38 मृदङ्गपणवोद्भुष्टं शङ्खभेरीनिनादितम् । हरतुल्याम्बरधरा समानव्रतचारिणी ॥ 23 नृत्यद्भिर्भूतसंधैश्च बर्हिणैश्च समन्ततः । / 8 बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् । प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् । गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ॥ 24 दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ॥ 9 पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा । स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत ॥ 10 सेवन्ती हिमवत्पावं हरपार्श्वमुपागमत् ॥ 25 स्वाध्याय्प्र्मैर्विप्रैब्र्ह्म्घोस्सैर्विनादित्ः। ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना । षटदैरुपगीतैश्च माधवाप्रतिमो गिरिः ॥ 11 / हरनेत्रे शुभे देवी सहसा सा समावृणोत् ॥ 26 तं महोत्सवसंकाशं भीमरूपधरं पुनः । संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् । दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन । / 12 निर्हाम निर्वषट्कारं तत्सदः सहसाभवत् ॥ 27 मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः । जनश्च विमनाः सर्वो भ्य्त्रास्स्म्न्वित्ः। मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ॥ 13 निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥ 28 यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः । ततो वितिमिरो लोकः क्षणेन समपद्यत् । भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ॥ 14 ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥ 29 ऋतवः सर्वपुष्पैश्च व्यकिरन्त म्हाद्भुतैः। तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम् । ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ॥ 15 युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥ 30 विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह । ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् । गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ॥ 16 हरं प्रणम्य शिरसा ददर्शायतलोचना ॥ 31 तत्र देवो गिरितटे दिव्यधातुविभूषिते । / दह्यमाने वने तस्मिन्सशालसरलद्रुमे । पर्यङ्क इव विभ्राजन्नपविष्टो महामनाः ॥ 17 सचन्दनवने रम्ये दिव्यौषधिविदीपिते ॥ 32 व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः । मृगयूद्रुतै तैर्हरपार्श्वमुपागतः । व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ॥ 18 शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ ॥ 33 हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् । ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः । अभयः सर्वभूतानां भक्तानां वृषभध्वजः ॥ 19 द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥ 34 दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः । क्षणेन तेन दग्धः स हिमवानभवन्नगः । विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः । / 20 सधातुशिखराभोगो दीनदग्धवनौषधिः ॥ 35 तस्य भूतपतेः स्थानं भीमरूपधरं बभौ । तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः । अप्रधृष्यतरं चैव महोरगसमाकुलम् । / 21 भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ॥ 36 क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन । उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् । तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ । / 22 / पितुर्दैन्यमनिच्छन्ती प्रीत्यापश्यत्ततो गिरिम् ॥ 37 तमभ्ययाच्छैलसुता भूतम्रीगणसंवृता । ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः । म.भा. 339 -2705 - Page #226 -------------------------------------------------------------------------- ________________ 13. 127. 38 ] महाभारते [ 13. 128. 11 प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ॥ 38 हेतुभिर्ममैतानि रूपाणि रुचिरानने ॥ 51 प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् । / इति श्रीमहाभारते अनुशासनपर्वणि उवाच सर्वभूतानां पतिं पतिमनिन्दिता । / 39 सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥ . भगवन्सर्वभूतेश शूलपाणे महाव्रत । 128 संशयो मे महाजातस्तं मे व्याख्यातुमर्हसि ॥ 40 महेश्वर उवाच । किमर्थ ते ललाटे वै तृतीयं नेत्रमुत्थितम् । तिलोत्तमा नाम पुरा ब्रह्मणा योस्सिदुत्त्मा। किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥ 41 तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥ 1 किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः । साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि । तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर ॥ 42 प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ॥ 2 महेश्वर उवाच । यतो यतः सा सुदती मामुपाधावदन्तिके । ततस्ततो मुखं चारु मम देवि विनिर्गतम् ॥ 3 नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते । तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः । नष्टालोकस्ततो लोकः क्षणेन समपद्यत ॥ 43 चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ॥ 4 नष्टादित्ये तथा लोके तमोभूते नगात्मजे । पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह । तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ॥ 44 उत्तरेण त्वया साध र्माम्य्ह्म्निन्दिते॥ 5 तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः । पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् । त्वत्प्रियाथं च मे देवि प्रकृतिस्थः क्स्स्न्नात्कृत्ः॥45 दक्षिणं भीमसंकाशं रौ संहरति प्रजाः ॥ 6 उमोवाच । जटिलो ब्रह्मचारी च लोकानां हित्काम्य्या। भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् । देवकार्यार्थसिद्ध्यर्थ पिनाकं मे करे स्थितम् ॥ पूर्व तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ॥ 46 इन्द्रेण च पुरा वनं क्षिप्तं श्रीकाटिणा म्म्। दक्षिणं च मुखं रौद्रं केनोवं कपिला जटाः । दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥ 8 केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृत्ः॥47 . उमोवाच । हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति । वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते । जटिलो ब्रह्मचारी च किमर्थमसि नित्य्दा॥ 48 कथं गोवृषभो देव वाहनत्वमुपागतः ॥ 9 एतं मे संशयं सर्व वद भूतपतेऽनघ । महेश्वर उवाच । सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥ 49 सुरभी ससृजे ब्रह्मामृतधेनुं पयोमुचम् । एवमुक्तः स भगवाशैलपुत्र्या पिनाकधृक् । सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् । / 10 तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥ तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः । ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति । | ततो दग्धा मया गावो नानावर्णत्वमागताः ॥ 11 - 2706 - Page #227 -------------------------------------------------------------------------- ________________ 13. 128. 12] अनुशासनपर्व [13. 128. 36 ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना । वाग्भिरृग्भूषितार्थाभिः स्तवैश्वार्थविदां वर ॥ 24 वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ॥ 12 महेश्वर उवाच्। उमोवाच । आहिंसा सत्यवचनं सर्वभूतानुकम्पनम् । निवासा बहुरूपास्ते विश्वरूपगुणान्विताः । शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥ 25 तांश्च संत्यज्य भगवश्मशाने रमसे कथम् ॥ 13 परदारेष्वसंकल्पो न्यासस्त्रीपरिरक्षणम् । केशास्थिकलिले भीमे कपाटघटसंकुले । अदत्तादानविरमो मधुमांसस्य वर्जनम् ॥ 26 गृध्रगोमायुकलिले चिताग्निशतसंकुले ॥ 14 . एष पञ्चविधो धर्मो वहुशाखः सुखोदयः । अशुचौ मांसकलिले वसाशोणितकर्दमे । देहिभिर्धर्मपरमैः कर्तव्यो धर्मसंचयः ॥ 27 विनिकीर्णामिषचये शिवानादविनादिते ॥ 15 उमोवाच । महेश्वर उवाच । भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि । मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् । चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥ 28 न च मेध्यतरं किंचिच्छशानादिह विद्यते ॥ 16 ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् । तेन मे सर्ववासानां श्मशाने रमते मनः । वैश्ये किंलक्षणो धर्मः शद्रे किंलक्षणो भवेत् ॥ 29 न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते ॥ 17 ___ महेश्वर उवाच । तत्र चैव रमन्ते मे भूतसंघाः शुभानने । न्यायतस्ते महाभागे संशयः समुदीरितः । न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे । / 18 भूमिदेवा महाभागाः सदा लोके द्विजातयः ॥ 30 एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे। उपवासः सदा धर्मो ब्राह्मणस्य न संशयः । पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ॥ 19 स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ 31 . उमोवाच । तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः । भगवन्सर्वभूतेश सर्वधर्मभृतां वर । तथोपनयनं चैव द्विजायैवोपपद्यते ॥ 32 पिनाकपाणे वरद संशयो मे महानयम् ॥ 20 गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः । अयं मुनिगणः सर्वस्तपस्तप इति प्र्भो। देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः ॥ 33 तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ॥ 21 उमोवाच । अस्य चैवर्षिसंघस्य मम च प्रिय्काम्य्या। भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि । एतं ममेह संदेहं वक्तुमर्हस्परिंदम । / 22 चातुर्वर्ण्यस्य धर्म हि नैपुण्येन प्रकीर्तय ॥ 34 धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं न्रैः। महेश्वर उवाच । शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ॥ 23 रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् । नारद उवाच । व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ॥ 35 ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् । भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता । -407 - Page #228 -------------------------------------------------------------------------- ________________ 13. 128. 36] महाभारत [13. 129.8 नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा । / 36 व्यवहारस्थितिधर्मः सत्यवाक्यरतिस्तथा ॥ 51 गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विज्ः॥ आहिस्तप्रदो राजा प्रत्य चेह महीयते । विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥ 37 गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः । शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् । अश्वमेधजिताल्लोकान्प्राप्नोति त्रिदिवालये । / 52 धर्मो नित्योपवासित्वं ब्रह्मचर्य तथैव च ॥ 38 वैश्यस्य सततं धर्मः पाशुपाल्यं कृस्सिस्त्था। ... आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः । अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥ 53. विघसाशी यताहारो गृहस्थः styvaakshuciH॥39 वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः । अतिथिव्रतता धर्मो धर्मनेताग्निधारणम् । विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥ 54 इष्टीश्च पशुबन्धांश्च विधिपूर्व समाचरेत् ॥ 40 तिलान्गन्धारसांश्चैव न विक्रीणीत वै क्वचित् । यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु । वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः । / 55 अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥ 41 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति य्थार्ह्त्ः। भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते । शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु । / 56 ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥ 42 स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः । दंपत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् । शुश्रूषन्नतिथिं प्राप्तं तपः संचिनुते महत् ॥ 57 गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया । / 43 त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः । नित्योपलेपनं धर्मस्तथा नित्योपवासिता । शुद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान् । / 58 सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ॥ 44 एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने । एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः । एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥ 59 द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ॥ 45 इति श्रीमहाभारते अनुशासनपर्वणि यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः । assttaaviNshtydhikshttmo'dhyaayH|| 128 // तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ॥ 46 . 129 क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः । उमोवाच । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ 47 उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः । प्रजाः पालयते यो हि धर्मेण म्नुजाधिप्ः। सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥ 1 तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः ॥ 48 तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च । महेश्वर उवाच्। अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च । / 49 ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना । यज्ञोपवीतधरणं यज्ञो ध्र्म्क्रियास्त्था। लोकांस्तारयितुं कृत्स्नान्मर्येषु क्षितिदेवताः ॥ 2 भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥ 50 / तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् । सम्यग्दण्डे स्थितिधर्मो धर्मो वेद्क्र्तुक्रियाः। ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥ 3 -2708 - Page #229 -------------------------------------------------------------------------- ________________ 13. 129. 41 अनुशासनपर्व [ 13. 129. 33 इमे तु लोकधर्मार्थ त्रयः सृष्टाः स्व्य्ण्भुवा। एकनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छ्ता। पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥ 4 एकेनांशेन कामार्थ एकमंशं विवर्धयेत् । / 19 वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः । निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः । शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः स्नात्नाः॥ 5 तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥ 20 विद्यो ब्राह्मणो विद्वान्न चाध्य्य्न्जीव्न्ः। सर्वभूतदया धर्मो न चैकग्रामवासिता । त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥ 6 आशापाशविमोक्षश्च शस्यते मोक्षकाविणाम् । / 21 पडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः । न कुण्ड्यां नोदके सङ्गो न वाससि न चासने । वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता । / 7 न त्रिदण्डे न शयने नाग्नौ न शरणालये ॥ 22 यजनं याजनं चैव तथा दान्प्र्तिग्र्हौ। अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः । अध्यापनमधीतं च षट्कर्मा धर्मभारिद्वजः ॥ 8 युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च ॥ 23 नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः । वृक्षमूलशयो नित्यं शून्यागारनिवेशनः । दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥ 9 नदीपुलिनशायी च नदीतीररतिश्च यः ॥ 24 अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः । विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः । गृहस्थता विशुद्धानां धर्मस्य निचयो महान् । / 10 आत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥ 25 पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः । स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा । दाता ब्राह्मणसत्कर्ता सुसं मृष्टनिवेशनः ॥ 11 परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥ 26 अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा । न चैकत्र चिरासक्तो न चैकग्रामगोचरः । अतिथ्यभ्यागतरतिः शेषान्नकतभोजनः ॥ 12 युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥ 27 पाद्यमयं यथान्यायमासनं शयनं तथा । एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् । दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥ 13 यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥ 28 प्रातस्त्थाय चाचम्य भोजनेनोपमत्रय च । चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः । सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥ 14 हंसः परमहंसश्च यो यः पश्चात्स उत्तमः । / 29 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् । अतः परतरं नास्ति नाधरं न तिरोऽग्रतः । शुद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् । / 15 अदुःखमसुखं सौम्यमजरामरमव्ययम् ॥ 30 प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते । उमोवाच्। तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥ 16 गार्हस्थ्यो मोक्षधर्मश्च सजनाचरितरत्वया । दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा । भाषितो मर्त्यलोकस्य मार्ग: श्रेयस्करो महान् ॥ 31 पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥ 17 ऋषिधर्म तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् । धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् । स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥ 32 कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः । / 58 आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् । -2709 - Page #230 -------------------------------------------------------------------------- ________________ 13. 129. 33 ] महाभारते [13. 130. तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥ 33 | ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे shRnnu॥47 एतं मे संशयं देव मुनिधर्मकृतं विभो । सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रिय्ः॥ सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे । कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥ 48 निखिलेन मया पृष्टं महादेव यथातथम । / 34 अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् । महेश्वर उवाच । सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥ 49 . हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् । नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने र्तिः। . यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा shubhe॥ सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥ 50 फेनपानामृषीणां यो धर्मो धर्मविदां सदा । निवृत्तिरुपभोगस्य गोरसानां च वै रतिः । / तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥ 36 स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥ 51 उञ्छन्ति सततं तस्मिन्ब्राझं फेनोत्करं शुभम् । फलमूलाशनं वायुरापः शैवलभक्षणम् । अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥ 37 RSINAM नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥ 52 एष तेषां विशुद्धानां फेनपानां तपोधने । विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने । धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥ 38 अतीतपात्रसंचारे काले विगतभैक्षके ॥ 53 वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले । अतिथिं काडमाणो वै shessaannkRtbhojnH| उम्छमुञ्छन्ति धर्मज्ञाः शाकुनी वृत्तिमास्थिताः । / सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥ 54 मृगनिमोकवसनाश्वीरवल्कलवाससः । न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः निद्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥ 40 / मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥ 55 अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः । इति श्रीमहाभारते अनुशासनपर्वणि तपश्चरणमीहन्ते तेषां धर्मफलं महत् । / 41 ekontriNshddhikshttmo'dhyaayH|| 129 // ते सुरैः समता यान्ति सुरकार्यार्थसिद्धये । द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥ 42 उमोवाच । ये त्वन्ये शुद्धमनसो द्याध्र्म्प्राय्न्नाः। देशेषु रमणीयेषु गिरीणां निर्झरेषु च । सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥ 43 स्रवन्तीनां च कुलेषु पर्वतोपबनेषु च ॥ 1 पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि । देशेषु च विचित्रेषु फलवत्सु समाहिताः । संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥ 44 मूलवत्सु च देशेषु वसन्ति नियतव्रताः ॥ 2 सोमपानां च देवानामूष्मपाणां तथैव c। तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शंकर । उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः । / 45 वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥ 3 तेषामग्निपरिष्यन्दः पितृदेवार्चनं त्था। महेश्वर उवाच । यज्ञानां चापि पश्चानां यजनं धर्म उच्यते ॥ 46 वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता । एष चक्रचरैर्देत्रि देवलोकचरैर्द्विजैः । श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥ 4 - 10 - Page #231 -------------------------------------------------------------------------- ________________ 13. 130. 5 ] अनुशासनपर्व [ 13. 130. 33 संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतः । उमोवाच । वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् । / 5 भगवन्देवदेवेश सर्वभूतनमस्कृत । त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया । यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद ॥ 20 अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ॥ 6 सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः । नीवारग्रहणं चैव फलमूलनिषेवणम् । स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥ 21 इनुदैरण्डतैलानां स्नेहाथं च निषेवणम् । / 7 महेश्वर उवाच । योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् । स्वैरिणस्तापसा देवि सर्वे दारविहारिणः । वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥ 8 तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ॥ 22 युक्तैर्योगवहै: सद्भिईष्मे pshcaatpaistthaa| त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् । मण्डूकयोगनियतैर्यथान्यायनिषेविभिः ॥ 9 समाधिः सत्पथस्थानं यथोदितनिषेवणम् । / 23 वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा । ये च ते पूर्वकथिता धर्मा वननिवासिनाम् । शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥ 10 / यदि सेवन्ति धर्मास्तानाप्नुवन्ति तपःफलम् ॥ 24 अब्भक्षैर्वायुभक्षैश्च shaivaalottrbhojnaiH|| ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः । अश्मकुट्टैस्तथा दान्तः संप्रक्षालैस्तथापरैः ॥ 11 चरन्ति विधिदृष्टं तहतुकालाभिगामिनः । / 25 चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः । तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते । कार्या यात्रा यथाकालं यथाधर्म यथाविधि । / 12 न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥ vnnityairvncrairvnpairvngocraiH| सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् । वनं गुरुमिवासाद्य वस्तव्यं वनजीविमिः । / 13 हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते । / 27 तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् । सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः । नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् । / 14 सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥ 28 अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् । सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् । पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च । / 15 उभे एते समे स्यातामाजवं वा विशिष्यते ॥ 29 विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः । आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते । विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥ 16 आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥ 30 घुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा । आर्जतगे भुवने नित्यं vstymrsNnidhau। सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥ तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः । / 31 ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् । क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः । गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् । / 18 / धर्म रतमना नित्यं नरो धर्मेण युज्यते ॥ 32 एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः । व्यपेततन्द्रो धर्मात्मा शक्त्या सत्पथमाश्रितः । विस्तरेणार्थसंपन्नो यथास्थूलमुदाहृतः । / 19 चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते । / 33 - 2711 - Page #232 -------------------------------------------------------------------------- ________________ 18. 130. 34 ] महाभारते [13. 131.1 उमोवाच । आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । आश्रमाभिरता देव तापसा ये त्पोध्नाः॥ त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ॥ 48 दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ 34 आत्मानमुपजीवन्यो दीक्षां dvaadshvaarssikiim| . राजानो राजपुत्राश्च निर्धना वा महाधनाः । अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ॥ 49 कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् । / 35 साधयित्वात्मनात्मानं निद्वंद्वो nissprigrhH। . नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः । चीवा' द्वादश वर्षाणि दीक्षामेका मनोगताम् । केन वा कर्मणा देव भवन्ति वनगोचराः ॥ 36 स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ 50 . एतं मे संशयं देव तपश्चर्यागतं शुभम् । आत्मानमुपजीवन्यो दीक्षा द्वादशवार्षिकीम् । शंस सर्वमशेषेण व्यक्ष त्रिपुरनाशन ॥ 37 / हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥ 51 महेश्वर उवाच । यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः । उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः । आत्मन्यात्मानमाधाय निर्द्वद्वो निष्परिग्रहः ॥ 5H संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः । / 38 चीवा' द्वादश वर्षाणि दीक्षामेकां मनोगताम् । मण्डूकयोगशयनो यथास्थानं यथाविधि । अरणीसहितं स्कन्धे बद्धा गच्छत्यनावृतः । / 53 दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ 39 वीराध्वानमना नित्यं वीरासनरतस्तथा । शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेव्ते। वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ 54 दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ 40 स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः । शैवालं शीर्णपणं वा तद्वतो यो निपेवते । दिब्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः । शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् । / 41 सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥ 55 वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा। वीरलोकगतो वीरो वीरयोगवहः स्दा। यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥ 42 सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः । अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा । वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ॥ 56 चीवा द्वादश वर्षाणि राजा भवति पार्थिवः । / 43 कामगेन विमानेन स वै चरति च्छन्दतः । आहारनियमं कृत्वा मुनिदशवार्षिकम् । शकलोकगतः श्रीमान्मोदते च निरामयः ॥ 57 मरु संसाध्य यत्नेन राजा भवति पार्थिवः ॥ 44 इति श्रीमहाभारते अनुशासनपर्वणि स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः । त्रिंशत्यधिकशततमोऽध्यायः ॥ 130 ॥ प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥ 131 स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च । उमोवाच । गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ॥ 46 भगवन्भगनेत्रन्न पूष्णो दशनपातन । आत्मानमुपजीवन्यो नियतो नियताशनः । दक्षक्रतुहर व्यक्ष संशयो मे महानयम् ॥ 1 देहं वानशने त्यक्त्वा स स्वर्ग समुपाश्नुते । / 47 / चातुर्वण्यं भगवता पूर्व सृष्टं स्वयंभुवा । -2712 - Page #233 -------------------------------------------------------------------------- ________________ 18. 131. 2] अनुशासनपर्व [13. 131. 31 केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ 2 उप्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् । वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् । घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हि चित् ॥ 17 प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ॥ 3 शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः । केन वा कर्मणा विप्रः शूद्रयोनौ प्र्जाय्ते॥ पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ 18 क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ 4 शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै । एतं मे संशयं देव वद भूतपतेऽनघ । आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥ 19 त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः । / 5 तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः । महेश्वर उवाच्। ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ 20 ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे । यस्यान्नेनावशेषेण जठरे यो म्रियेत वै। क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥ 6 तां तां योनि व्रजेद्विप्रो यस्यान्नमुपजीवति ॥ 21 कर्मणा दुष्कृतेनेह स्थानाश्यति वै द्विजः । ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते । ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥ 7 अभोज्यान्नानि चाभाति स द्विजत्वात्पतेत वै ॥ 22 स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति । सुरापो ब्रह्महा क्षुद्रश्चौरो bhgnvrto'shuciH|| क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ॥ 8 स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ 23 यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्म निषेवते । अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी । ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ 9 निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ॥ 24 वैश्यकर्म च यो विप्रो lobhmohvypaashryH| गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः । ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ 10 ब्रह्मद्विवापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ 25 स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् । / एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा । स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ॥ 11 शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥ 26 तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो भिस्स्कृत्ः। शद्रकर्माणि सर्वाणि यथान्यायं य्थाविधि। ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ॥ 12 शुश्रूषां परिचयां च ज्येष्ठे वर्णे प्रयत्नतः । क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि । कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥ 27 स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ॥ 13 दैवतद्विजसत्कर्ता स्र्वातिथ्य्कृत्व्र्त्ः। स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः । ऋतुकालाभिगामी च नियतो नियताशनः ॥ 28 ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ 14 चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः । यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाशुचिः । वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ॥ 29 धर्मज्ञो धर्मनिरतः स धर्मफलमभुते ॥ 15 ऋतवागनहंवादी निद्वंद्वः शमकोविदः । इदं चैवापरं देवि ब्रह्मणा स्मुदीरित्म्। यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ 30 अध्यात्म नैष्ठिकं सद्भिर्धर्मकामैनिषेव्यते ॥ 16 / दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः । म.भा. 340 - 2713 - Page #234 -------------------------------------------------------------------------- ________________ 13. 131. 31] महाभारते [ 13. 131. 58 गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥ 31 ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः । शेषाशी विजिताहारो निष्कामो निरहंवदः । ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ॥ 46 अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ॥ 32 कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रिय्ः। सर्वातिथ्यमुपातिष्ठशेषान्नकृतभोजनः । शद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ॥ 47 त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि । स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति । स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥ 33 विशुद्धः स द्विजातिवै विज्ञेय इति मे म्तिः॥48 स वैश्यः क्षत्रियो जातो जन्मप्रभृति sNskRtH। na yoni pi संस्कारो न श्रुतं न च स्ण्न्तिः। उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥ 34 कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् । / 49 ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः । सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते । अधीते स्वर्गमन्विच्छंत्रेताग्निशरणः सदा ॥ 35 वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ॥ 50 आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् । ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः । सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः । / 36 निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥ 51 धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः । एते योनिफला देवि स्थानभागनिदर्शकाः । यत्रितः कार्यकरणे षड्भागकृतलक्षणः ॥ 37 स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ॥ 52 ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः । ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् । ऋतुकाले तु धर्मात्मा पत्नी सेवेत नित्यदा ॥ 38 यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ॥ 53 सर्वोपवासी नियतः स्वाध्यायपरमः shuciH। मिताशिना सदा भाव्यं सत्पथालम्बिना सदा । बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥ 39 ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता । / 54 सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा । संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना । शद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् । / 40 नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ॥ 55 स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् । एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः । पितृदेवातिथिकृते साधनं कुरुते च यः ॥ 41 आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥ 56 स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव c॥ ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः । त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥ 42 योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥ 57 गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः । एतत्ते सर्वमाख्यातं यथा शूद्रो भवेहिजः । त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ॥ 43 ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥ 58 ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः । इति श्रीमहाभारते अनुशासनपर्वणि वित्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥ 44 एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥ एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः । शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः । / 45 -2714 - Page #235 -------------------------------------------------------------------------- ________________ 13. 132. 1] अनुशासनपर्व [ 13 132. 27 132 यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ 14 उमोवाच । एष देवकृतो मार्गः सेवितव्यः सदा न्रैः॥ भगवन्सर्वभूतेश सुरासुरनमस्कृत । अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ 15 धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ 1 दानधर्मतपोयुक्तः शीलशौचदयात्मकः । कर्मणा मनसा वाचा त्रिविधं हि नरः सदा । वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा न्रैः॥ बध्यते बन्धनः पाशैर्मुच्यतेऽप्यथ वा पुनः ॥ 2 स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ 16 केन शीलेन वा देव कर्मणा कीदृशेन वा। उमोवाच । समाचारैर्गुणैर्वाक्यैः स्वर्ग यान्तीह मानवाः ॥ 3 वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः । ___ महेश्वर उवाच्। तानि कर्माणि मे देव वद भूतपतेऽनघ ॥ 17 देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे र्ते। महेश्वर उवाच । सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ 4 आत्महेतोः परार्थे वा nrmhaasyaashryaattthaa| सत्यधर्मरताः सन्तः स्र्व्लिप्साविव्र्जिताः। . ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ 18 नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः । / 5 / / वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव c। प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः । अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ 19 वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः । / 6 श्लक्ष्णां वाणी निराबाधां मधुरां पापवर्जिताम् । कर्मणा मनसा वाचा ये न हिंसन्ति किंचन । स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ 20 ये न सज्जन्ति कस्मिंश्चिद्वध्यन्ते ते न कर्मभिः ॥ 7 कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् । प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः । / अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ 21 तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ 8 पिशुनां ये न भाषन्ते मित्रभेदकरी गिरम् । सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु । ऋतां मैत्री प्रभाषन्ते ते नराः स्वर्गगामिनः । / 22 त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ॥ 9 वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः । परस्वे निर्ममा नित्यं परदारविवर्जकाः । सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ 23 धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ 10 शठप्रलापाद्विरता विरुद्धपरिवर्जकाः । मातृवत्स्वसवञ्चैव नित्यं दुहितृवच्च ये । सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ 24 परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ 11 न कोपाढ्याहरन्ते ये वाचं हृदयदारणीम् । स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च । सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ॥ 25 खभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ 12 एप वाणीकृतो देवि धर्मः सेव्यः सदा न्रैः। खदारनिरता ये च ऋतुकालाभिगामिनः । शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ॥ 26 अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ 13 उमोवाच । परदारेषु ये नित्यं चारित्रावृत्लोच्नाः। | मनसा बध्यते येन कर्मणा पुरुषः सदा । - 2715 - Page #236 -------------------------------------------------------------------------- ________________ 13. 132. 27 ] महाभारते [ 13. 132.55 तन्मे हि महाभाग देवदेव पिनाकधृक् ॥ 27 तपसा वापि देवेश केनायुर्लभते महत् ॥ 41 महेश्वर उवाच । क्षीणायुः केन भवति कर्मणा भुवि मानवः । मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा । विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ 42 स्वर्ग गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥ 28 अपरे च महाभोगा म्न्द्भोगास्त्थाप्रे। दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः । अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ॥ 45 बध्यते मानवो येन शृणु चान्यच्छुभानने ॥ 29 दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव । अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये न्राः॥ प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ 44 मनसापि न हिंसन्ति ते स्वर्गगामिनः ॥ 30 दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति प्न्न्द्दिताः। प्रामे गृहे वा यद्रव्यं पारक्यं विजने स्थितम् । महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ॥ 45 नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥ 31 अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे । तथैव परदारान्ये कामवृत्तारहोगताम् । दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ॥ 46 मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः । / 32 महेश्वर उवाच्। शत्रु मित्रं च ये नित्यं तुल्येन मनसा न्राः। इन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् । भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः ॥ 33 मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ॥ 47 भुतवन्तो दयावन्तः शुचयः सत्यसंगराः । प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा । स्वैरथैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥ 34 नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः । / 48 अवैरा ये त्वनायासा मैत्रचित्तपराः स्दा। निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः । सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ 35 अपि कीटपिपीलानामशरण्यः सुनिघृणः ॥ 49 श्रद्धावन्तो dyaavntshcokssaashcokssjnpriyaaH| एवंभूतो नरो देवि निरयं प्रतिपद्यते । धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ 36 विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥ 50 शुभानामशुभानां च कर्मणां फ्ल्स्ण्च्ये। निरयं याति हिंसात्मा याति स्वर्गमहिंसकः । विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥ 37 यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥ 51 न्यायोपेता गुणोपेता देवद्विजपराः स्दा। अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् । समतां समनुप्राप्तास्ते नराः स्वगंगामिनः ॥ 38 मानुष्यं लभते चापि हीनायुस्तत्र जायते ॥ 52 शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः । पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः । स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ॥ 39 अप्रियः सर्वभूतानां हीनायुरुपजायते ॥ 53 उमोवाच । यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः । महान्मे संशयः कश्चिन्मान्प्रति mheshvr। निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ॥ 54 तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ॥ 40 न घातयति नो हन्ति नन्तं नैवानुमोदते । केनायुलभते दीर्घ कर्मणा पुरुषः प्रभो । सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ॥ 55 -2716 - Page #237 -------------------------------------------------------------------------- ________________ 13. 132. 56 ] अनुशासनपर्व [13. 138. 25 ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते । याचिता न प्रयच्छन्ति विद्य्मानेऽप्य्बुद्ध्य्ः॥10 उपपन्नान्सुखान्भोगानुपानाति मुदा युतः ॥ 56 दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि । अथ चेन्मानुषे लोके क्दाचिदुप्प्द्य्ते। याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ 11 सत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते । / 57 न धनानि न वासांसि न भोगान्न च काञ्चनम् । एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् । न गावो नाम्नविकृति प्रयच्छन्ति कदाचन ॥ 12 प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ 58 अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः । इति श्रीमहाभारते अनुशासनपर्वणि एवंभूता नरा देवि निरयं यान्त्यबुद्धयः । / 13 द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥ ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् । 133 धनरिक्त कुले जन्म लभन्ते स्वल्पबुद्धयः । / 14 उमोवाच । क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः । किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः । निराशाः सर्वभोगेभ्यो जीव्न्त्य्ध्म्जीविकाम्॥15 स्वर्ग समभिपद्यन्ते संप्रदानेन केन वा ॥ 1 / अल्पभोगकुले जाता अल्पभोगरता नराः । महेश्वर उवाच । अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ 16 दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु । अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः । भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ॥ 2 आसनाईस्य ये पीठं न प्रयच्छन्त्यचेतसः ॥ 10 प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा । मार्गार्हस्य च ये मार्ग न यच्छन्त्यल्पबुद्धयः । नैत्यकानि च सर्वाणि किमिच्छकमतीव च ॥ 3 पाद्याहस्य च ये पाद्यं न ददत्यल्पबुद्धयः । / 18 आसनं शयनं यानं धनं रत्नं गृहाण्स्त्था। अर्घाग्नि च सत्कारैरर्चयन्ति यथाविधि । सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योस्सित्ः॥4 अर्घामाचमनीयं vA na ycchntylpbuddhyH|| 19 सुप्रतीतमना नित्यं यः प्रयच्छति मानवः । गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते । एवंभूतो मृतो देवि देवलोकेऽभिजायते ॥ 5 अभिमानप्रवृत्तेन लोभेन समवस्थिताः । / 20 तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् । संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च । सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु । / 6 एवंविधा नरा देवि सर्वे निरयगामिनः । / 21 तस्मात्स्वर्गाच्युतो लोकान्मानुषेषूपजायते । / ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै । महाभोगे कुले देवि धनधान्यसमाचिते ॥ 7 वर्षपूर्गस्ततो जन्म लभन्ते कुत्सिते कुले ॥ 22 तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः । श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् । महाभोगो महाकोशो धनी भवति मानवः ॥ 8 कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ॥ 23 एते देवि महाभोगाः प्राणिनो daanshiilinH। | न स्तम्भी न च मानी यो देवताद्विजपूजकः । ब्रह्मणा वै परा प्रोक्ताः सर्वस्य priydrshnaaH॥ 9 | लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन ॥ 24 अपरे मानवा देवि प्रदानकृपणा द्विजैः। / सर्ववर्णप्रियकरः सर्वभूतहितः सदा । -2717 - Page #238 -------------------------------------------------------------------------- ________________ 13. 133. 25] महाभारते [13. 133.52 अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ॥ 25 तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ 40 स्वागतेनैव सर्वेषां भूतानामविहिंसकः । स चेत्कर्मक्षयान्मो मनुष्येषूपजायते । यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति ॥ 26 अल्पाबाधो निरीतीकः स जातः सुखमेधते ॥ 41 मार्गार्हाय ददन्मार्ग गुरुं गुरुवदर्चयन् । सुखभागी निरायासो निरुद्वेगः सदा नरः । अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ॥ 27 एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ 42 एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते । उमोवाच । ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ॥ 28 इमे मनुष्या दृश्यन्ते उहापोहविशारदाः । / तत्रासौ विपुलै गैः सर्वरत्नसमायुतः । ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः । यथार्हदाता चाहेषु धर्मचर्यापरो भवेत् ॥ 29 दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ॥ 43 संमतः सर्वभूतानां सर्वलोकनमस्कृतः । केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् । .. स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ॥ 30 अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः । उदात्तकुलजातीय उदात्ताभिजनः सदा । एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ॥ 44 एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ 31 जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा । यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः । नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ 45 हस्ताभ्यां यदि वा पद्भया रज्वा दण्डेन वा पुन्ः॥32 लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने । महेश्वर उवाच । हिंसाथ निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ॥ 33 ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा । उपनामति जन्तूंश्च उद्वेगजननः सदा । परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ॥ 46 एवंशीलसमाचारो निरयं प्रतिपद्यते ॥ 34 वर्जयन्त्यशुभं कर्म सेवमानाः शुभं त्था। स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् । लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा ॥ 47 बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ॥ 35 स चेन्मानुषतां याति मेधावी तत्र जायते । लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः । श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ॥ 48 एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ 36 परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते । अपरः सर्वभूतानि दयावाननुपश्यति । तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ॥ 49 मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ 37 मनसा तु प्रदुष्टेन ननां पश्यन्ति ये स्त्रियम् । नोद्वेजयति भूतानि न विहिंसयते तथा । रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ॥ 50 हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु । / 38 ये तु मूढा दुराचारा वियोनौ मैथुने रताः । न रज्वा न च दण्डेन न लोष्टै युधेन च । पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ 51 उद्वेजयति भूतानि लक्ष्णकर्मा दयापरः ॥ 39 पशूश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः । एवंशीलसमाचारः स्वर्गे समुपजायते । प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते न्राः॥52 -2718 - Page #239 -------------------------------------------------------------------------- ________________ 13. 133. 53] अनुशासनपर्व [13. 134. 13 उमोवाच । 134 सावयं किं नु वै कर्म निरवद्यं तथैव च । ___महेश्वर उवाच्। श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम । / 53 परावरज्ञे धर्मज्ञे तपोवननिवासिनि । महेश्वर उवाच्। साध्वि सुभ्र सुकेशान्ते हिमवत्पर्वतात्मजे ॥ 1 दक्षे शमदमोपेते निर्ममे धर्मचारिणि । श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् । पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥ 2 धर्मान्वेषी गुणाकाङ्क्षी स स्वर्ग समुपाश्नुते ॥ 54 सावित्री ब्रह्मणः साध्वी कौशिकस्य शची स्ती। यदि मानुषतां देवि कदाचित्स निग्च्छ्ति॥ मार्तण्डजस्य धूमोर्णा ऋद्धिवैश्रवणस्य च ॥ 3 मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ॥ 55 वरुणस्य तथा गौरी सूर्यस्य च सुवर्चला । एष देवि सतां धर्मो मन्तव्यो भूतिकारकः । / रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ॥ नृणां हितार्थाय तव मया वै समुदाहृतः । / 56 अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः । उमोवाच । पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ॥ 5 अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः । तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि । ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम । / 57 स्त्रीधर्म श्रोतुमिच्छामि त्वयोदाहृतमादितः ॥ 6 व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः । सहधर्मचरी मे त्वं समशीला समव्रता । अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ 58 समानसारवीर्या च तपस्तीनं कृतं च ते। यज्वानश्च तथैवान्ये नि)माश्च तथापरे । त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति । / 7 केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ 59 स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा । . महेश्वर उवाच । गोगा गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ॥ आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः । / मम चाधं शरीरस्य मम चार्धाद्विनिःसृता । प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ॥ 60 सुरकार्यकरी च त्वं लोकसंतानकारिणी ॥ 9 अधर्म धर्ममित्याहुर्ये च मोहवशं गताः । . तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे । अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ॥ 61 तस्मादशेषतो ब्रूहि स्त्रीधर्म विस्तरेण मे ॥ 10 ते चेत्कालकृतोद्योगात्संभवन्तीह मानुषाः । / उमावाच । निर्दोमा निर्वषट्कारास्ते भवन्ति नराधमाः । / 62 भगवन्सर्वभूतेश भूतभव्यभवोद्भब । एष देवि मया सर्वः संशयच्छेदनाय ते । त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ॥ 11 हुशलाकुशलो नृणां व्याख्यातो धर्मसागरः ॥ 63 इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः । इति श्रीमहाभारते अनुशासनपर्वणि उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ॥ 12 त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥ एताभिः सह संमन्य प्रवक्ष्याम्यनुपूर्वशः । प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ॥ 13 - 2719 - Page #240 -------------------------------------------------------------------------- ________________ 13. 134. 14] महाभारते [13. 134.42 स्त्री च भूतेश सततं स्त्रिय्मेवानुधाव्ति। अन्यथैव ह्यहमानी दुर्बलं वदते वचः । / 28 मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ॥ 14 / दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये स्दोत्थिते। एषा सरस्वती पुण्या नदीनामुत्तमा न्दी। त्वमेवाईसि नो देवि स्त्रीधर्ममनुशासितुम् ॥ 29 प्रथमा सर्वसरितां नदी सागरगामिनी ॥ 15 भीष्म उवाच । विपाशा च वितस्ता च चन्द्रभागा इरावती । ततः साराधिता देवी गङ्गया बहुभिर्गुणैः । शतदुर्देविका सिन्धुः कौशिकी गोमती तथा ॥ 16 प्राह सर्वमशेषेण स्त्रीधर्म सुरसुन्दरी ॥ 30 तथा देवनदी चेयं स्र्व्तीर्थाभिस्ण्वृता। स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि । गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ॥ 17 तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् ॥ 31 . इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां व्रा। स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृत्ः। स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ॥ 18 सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः । / 32 अपृच्छदेवमहिषी स्त्रीधर्म धर्मवत्सला । सुस्वभावा सुवचना सुवृत्ता सुखदर्शना । मीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः । / 19 अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ 33 अयं भगवता दत्तः प्रश्नः striidhrmsNshritH| सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी । तं तु संमत्र्य युष्माभिर्वक्तुमिच्छामि शंकरे ॥ 20 देववत्सततं साध्वी या भर्तारं प्रपश्यति ॥ 34 न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् । शुश्रूषां परिचारं च देववद्या करोति च । दिवि वा सागरगमास्तेन वो मानयाम्यहम् ॥ 21 नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना । / 35 भीष्म उवाच । पुत्रवक्त्रमिवाभीक्ष्णं भ्र्तुर्व्द्न्मीक्स्स्ते॥ एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः । या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ 36 ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ॥ 22 श्रुत्वा दंपतिधर्म वै सहधर्मकृतं शुभम् । बहीभिबुद्धिभिः स्फीता स्त्रीधर्मज्ञा shucismitaa। अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ 37 शैलराजसुतां देवीं पुण्या पापापहां शिवाम् । / 23 परुषाण्यपि चोक्ता या दृष्टा वा परचक्षुषा । बुद्ध्या विनयसंपन्ना srvjnyaanvishaardaa| सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ॥ 38 सस्मितं बहुबुद्ध्याच्या गङ्गा वचनमब्रवीत् । / 24 न चन्द्रसूर्यौ न तरुं पुनानो या निरीक्षते । धन्याः स्मोऽनुगृहीताः स्मो देवि ध्र्म्प्राय्न्ना। भर्तृवर्ज वरारोहा सा भवेद्धर्मचारिणी ॥ 39 या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे । / 25 दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् । प्रभवन्पृच्छते यो हि संमानयति वा पुनः । पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥ 40 नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ॥ 26 या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् । ज्ञानविज्ञानसंपन्नानूहापोह विशारदान । पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ॥ 41 प्रवक्तृन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति । / शुश्रूषां परिचयां च करोत्यविमनाः सदा । अन्यथा बहुबुद्ध्यात्यो वाक्यं वदति स्ण्स्दि। सुप्रतीता विनीता च सा नारी धर्मभागिनी ॥ 42 -2720 - Page #241 -------------------------------------------------------------------------- ________________ 18. 134. 43 ] अनुशासनपर्व [13. 135. 12 न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा । गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ॥ 57 स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥ __इति श्रीमहाभारते अनुशासनपर्वणि कल्योत्थानरता नित्यं गुरुशुश्रूषणे र्ता। ctustriNshddhikshttmo'dhyaayH|| 134 // सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ॥ 44 135 अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा । वैशंपायन उवाच । देवतातिथिभृत्यानां निरुप्य पतिना सह ॥ 45 श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि । युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत ॥ 1 तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ॥ 46 / किमेकं दैवतं लोके किं वाप्येकं परायणम् । श्वश्रश्वशुरयोः पादौ तोषयन्ती गुणान्विता । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् । / 2 मातापितृपरा नित्यं या नारी सा तपोधना ॥ 47 को धर्मः सर्वधर्माणां भवतः परमो मतः । ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ 3 बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥ 48 भीष्म उवाच्। व्रतं चरति या नित्यं दुश्चरं ल्घुस्त्त्व्या। जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥ 49 स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ 4 पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः । तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥ 50 ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च । / 5 पतिर्हि देवो नारीणां पतिबन्धुः प्तिर्ग्तिः॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥ 51 लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ 6 पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् । ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । अहं स्वर्ग न हीच्छेयं त्वय्यप्रीते महेश्वर ॥ 52 लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ 7 यद्यकार्यमधर्म वा यदि वा praannnaashnm। एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । पतियाद्दरिद्रो वा व्याधितो वा कथंचन ॥ 53 यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 8 आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा॥ परमं यो महत्तेजः परमं यो महत्तपः । आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥ 54 परमं यो महद्ब्रह्म परमं यः परायणम् ॥ 9 एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव । पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । या त्वेवंभाविनी नारी सा भवेद्धर्मभागिनी ॥ 55 दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 10 भीष्म उवाच । यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् । / यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 11 'लोकान्विसर्जयामास सर्वैरनुचरैः सह । / 56 तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । ततो ययुर्भूतगणाः सरितश्च यथागतम् । | विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ 12 a. भा. 341 -- 2721 - Page #242 -------------------------------------------------------------------------- ________________ 13. 135. 13 ] महाभारते [ 13. 135. 42 यानि नामानि गौणानि विख्यातानि महात्मनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 27 ऋषिभिः परिगीतानि तानि वक्ष्या लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्ग्रहश्चतुर्दष्टश्चतुर्भुजः । / 28 विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । / भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 14 अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 29 पूतात्मा परमात्मा च मुक्तानां परमा ग्तिः। उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 15 अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ 30 योगो योगविदां नेता प्रधानपुरुषेश्वरः । वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥ 16 अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 3 ॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिनिधिरव्ययः । महाबुद्धिर्महावीर्यो mhaashktirmhaadyutiH| . संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 17 अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् । / 3. स्वयंभूः शंभुरादित्यः पुष्कराक्षो म्हास्व्न्ः। महेष्वासो महीभर्ता श्रीनिवासः सतां ग्तिः। अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 18 अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ 3: अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 19 हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 34 अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । अमृत्युः सर्वदृक्सिहः संधाता संधिमान्स्थिरः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 20 / अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 3 ॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 21 निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 3 ॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्र्म्ः। अप्रणीआमणीः श्रीमान्न्यायो नेता समीरणः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ 22 सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 3 ॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 23 / अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 38 अजः सर्वेश्वरः सिद्धः सिद्धिः स्र्वादिर्च्युत्ः। सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः । / 24 सत्कर्ता सत्कृतः साधुर्जहुर्नारायणो नरः ॥ 39 वसुर्वसुमनाः सत्यः समात्मा संमितः स्म्ः। असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 25 सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । / वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥ 26 वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 41 सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । --- 2722 - Page #243 -------------------------------------------------------------------------- ________________ 18. 135. 42 ] अनुशासनपर्व [ 13. 135. 72 नेकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 42 हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः । / 57 ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः । ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । ऋद्धः स्पष्टाक्षरो मत्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 43 उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 58 अमृतांशूद्भवो भानुः शशबिन्दुः sureshvrH॥ विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 44 अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ 59 भूतभव्यभवन्नाथः पवनः पावनोऽनिलः । अनिर्विण्णः स्थविष्ठो भूधर्मयूपो महामखः । कामहा कामकृत्कान्तः कामः कामप्रदः प्र्भुः॥45 नक्षत्रनेमिनक्षत्री क्षमः क्षामः समीहनः ॥ 60 युगादिकृयुगावर्तो नैकमायो महाशनः । यज्ञ इज्यो महेज्यश्च ऋतुः सत्रं सतां गतिः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 46 सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 61 इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुमहीधरः ॥ 47 मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ 62 अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत । अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 48 वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 63 स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । धर्मगुब्धर्मकृद्धर्मी सदसरक्षरमक्षरम् । वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ॥ 49 अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ 64 अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 50 आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 65 पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । महर्द्धिद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 51 शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 66 अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिंजयः ॥ 52 विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ विक्षरो रोहितो मार्गों हेतुर्दामोदरः सहः । जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । महीधरो महाभागो वेगवानमिताशनः ॥ 53 अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ 68 उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । करणं कारणं कर्ता विकर्ता गहनो गहः ॥ 54 / आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ 55 त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 70 रामो विरामो विरतो मार्गो नेयो नयोऽनयः । / महावराहो गोविन्दः सुषेणः कनकाङ्गदी । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ 56 / गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ 71 वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः। / वेधाः स्वाङ्गोऽजितः कृष्णो दृढः sNkrssnno'cyutH| -2723 - Page #244 -------------------------------------------------------------------------- ________________ 13. 135. 72 ] महाभारते [ 13. 135. 102 वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 72 वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 87 भगवान्भगहा नन्दी वनमाली हलायुधः । सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । / आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 73 शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 88 सुधन्वा खण्डपरशुर्दारुणो द्र्विन्न्प्र्द्ः। भूतावासो वासुदेवो सर्वासुनिलयोऽनलः । दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 74 दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः । / 89 त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । विश्वमूर्तिमहामूर्तिईप्तमूर्तिरमूर्तिमान् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 90 शुभाङ्गः शान्तिदः स्रष्टा कुमुदः kuvleshyH। एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः । / 76 लोकबन्धुलोकनाथो माधवो भक्तवत्सलः ॥ 91 अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । सुवर्णवर्णो हेमाङ्गो vraanggshcndnaanggdii| . . श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः । / 77 वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 92 श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । श्रीधरः श्रीकरः श्रेयः श्रीमालोकत्रयाश्रयः ॥ 78 सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 93 स्वक्षः स्वङ्गः शतानन्दो nndiyotirgnneshvrH| तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां व्र्ः। विजितात्मा विधेयात्मा stkiirtishchinnsNshyH||79 प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः ॥ 94 उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिर्ः। चतुर्मूर्तिश्चतुर्बाहुश्चतुव्यूहश्चतुर्गतिः । भूशयो भूषणो भूनिर्विशोकः शोकनाशनः । / 80 चतुरात्मा चतुर्भावश्चतुर्वेद विदेकपात् ॥ 95 अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 81 दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 96 कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः । शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा ह्रिः॥82 इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 97 कामदेवः कामपालः कामी कान्तः कृतागमः । उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अनिर्देश्यवषुर्विष्णुर्वीरोऽनन्तो धनंजयः । / 83 अर्को वाजसनः शृङ्गी जयन्तः सर्वविजयी ॥ 5.8 ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । / सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । ब्रह्मविद्वाह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 84 महाह्रदो महाग? महाभूतो महानिधिः । / 99 महाक्रमो महाकर्मा महातेजा महोरगः । कुमुदः कुंदरः कुन्दः पर्जन्यः पवनोऽनिलः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 85 अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 100 स्तव्यः स्तवप्रियः स्तोत्र स्तुतिः स्तोता रणप्रियः । सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 86 न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ 101 मनोजवस्तीर्थकरो वसुरेता व्सुप्र्द्ः। सहस्रार्चिः सप्तजिह्वः सप्तधाः सप्तवाहनः । - 2724 - Page #245 -------------------------------------------------------------------------- ________________ 13. 135. 102] अनुशासनपर्व [13. 135. 131 अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ 102 यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 117 अणुवृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । यद्यभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । अधृतः स्वधृतः स्वास्यः प्राग्वंशो vNshvrdhnH॥103 यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥ 118 भारभृत्कथितो योगी योगीशः सर्वकामदः । आत्मयोनिः स्ययंजातो वैखानः सामगायनः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ 104 देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 119 धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । शङ्खभृन्नन्दकी चक्री शाङ्गधन्वा ग्दाध्र्ः। अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ 105 रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 120 सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः । / अभिप्रायः प्रिया)'र्हः प्रिय्कृत्प्रीतिव्र्ध्न्ः॥106 इतीदं कीर्तनीयस्य केशवस्य महात्मनः । विहायसगतियोतिः सुरुचिर्तुतभुग्विभुः । नाम्नां सहस्रं दिब्यानामशेषेण प्रकीर्तितम् ॥ 121 रविर्विरोचनः सूर्यः सविता रविलोचनः । / 107 य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । अनन्तो हुतभुग्भोक्ता सुखदो नैक्दोऽग्र्ज्ः। नाशुभं प्राप्नुयात्किचित्सोऽमुत्रेह च मानवः ॥ 122 अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम् । / 108 वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । सनात्सनातनतमः कपिलः क्पिर्व्य्य्ः। वैश्यो धनसमृद्धः स्याच्छूद्रः सुख्म्वाप्नुयात्॥123 स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ॥ 124 शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 110 भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ 125 विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 111 यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ॥ 126 वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ 112 / न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । अनन्तरूपोऽनन्तश्रीर्जितमन्युभयापहः । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ 127 चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ रोगार्तो मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् । धनादिर्भर्भवो लक्ष्मीः सुवीरो रुचिरान्ग्ग्द्ः॥ भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः ॥ 128 जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 114 दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । आधारनिलयो धाता पुष्पहासः प्रजागरः । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 129 ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 115 / वासुदेवाश्रयो मर्यो वासुदेवपरायणः । प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ 130 तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युर्जरातिगः । / 116 / न वासुदेवभक्तानामशुभं विद्यते क्वचित् । भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । जन्ममृत्युजराव्याधिभयं वाप्युपजायते ॥ 131 - 2725 - Page #246 -------------------------------------------------------------------------- ________________ 13. 135. 132 ] महाभारते [13. 136. 17 इमं स्तवमधीयानः shrddhaabhktismnvitH| ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ॥ 2 युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ 132 ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् । / न क्रोधो न च मात्सर्यं न लोभो नाशुभा म्तिः। / ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः । / भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ 133 ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः । द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । / धनत्यागाभिरामाश्च वाक्संयमरताश्च ये॥4 वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 134 रमणीयाश्च भूतानां निधानं च धृतव्रताः । ससुरासुरगन्धर्व सयक्षोरगराक्षसम् । प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ॥ 5 जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ 135 तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् । इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । प्रभवश्वापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 6 : वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ 136 धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः । . . सर्वागमानामाचारः प्रथमं परिकल्प्यते । यानुपाश्रित्य जीवन्ति प्रजाः srvaashcturvidhaaH||" आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 137 पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः । ऋषयः पितरो देवा महाभूतानि धातवः । पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥ 8 जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ 138 धुरि ये नावसीदन्ति विषमे सद्गवा इव । योगो ज्ञानं तथा सांख्यं विद्याः शिल्पानि कर्म च । पितृदेवातिथिमुखा हव्यकव्याप्रभोजिनः ॥ 9 वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनात् ॥ 139 भोजनादेव ये लोकांखायन्ते महतो भयात् । एको विष्णुर्महद्भूतं pRthkbhuutaanynekshH| दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥ 10 त्रील्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः । / सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः । . इमं स्तवं भगवतो विष्णोळसेन कीर्तितम् । गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥ 11 पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 141 आदिमध्यावसानानां jnyaataarshchinnsNshyaaH| विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् । परावरविशेषज्ञा गन्तारः परमां गतिम् । / 12 भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् । / विमुक्ता धुतपाप्मानो निद्वंद्वा निस्स्प्रिग्र्हाः। इति श्रीमहाभारते अनुशासनपर्वणि मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥ 13 पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥ चन्दने मलपङ्के च भोजनेऽभोजने समाः । 136 समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥ 14 युधिष्ठिर उवाच । तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि । के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च । शोषयेयुश्च गात्राणि स्वाध्यायैः स्ण्य्तेन्द्रियाः॥15 किमाचारः कीदृशेषु पितामह न रिष्यते ॥ 1 अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । भीष्म उवाच । लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ॥ 16 ब्राह्मणानां परिभवः सादयेदपि देव्ताः। | अपेयः सागरो येषामभिशापान्महात्मनाम् । - 2726 - Page #247 -------------------------------------------------------------------------- ________________ 13. 136. 17 ] अनुशासनपर्व [13. 137. 19 येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ 17 स वरैइछन्दितस्तेन नृपो वचनमब्रवीत् । देवानामपि ये देवाः कारणं कारणस्य c। सहस्रबाहु यां वै चमूमध्ये गृहेऽन्यथा ॥ 7 प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ॥ 18 मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे । येषां वृद्धश्च बालश्च सर्वः संमानमर्हति । विक्रमेण महीं कृत्स्ना जयेयं विपुलव्रत । तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥ 19 तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः । / 8 अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् । / चतुर्थ तु वरं याचे त्वामहं द्विजसत्तम । विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः । / 20 तं ममानुग्रहकृते दातुमर्हस्यनिन्दित । अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ॥ 9 प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् । / 2.1 इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् । श्मशाने ह्यपि तेजस्वी पांवको नैव दुष्यति । एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥ 10 हविर्यज्ञेषु च वहन्भूय एवाभिशोभते । / 22 ततः स रथमास्थाय ज्वलनार्कसमद्युतिः । एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु । अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया । सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् । / 23 वीर्यधैर्ययशःशौचैविक्रमेणौजसापि वा ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि तद्वाक्यान्ते चान्तरिक्षे vaaguvaacaashriirinnii| षत्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥ न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् । 137 सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ॥ 12 - युधिष्ठिर उवाच्। अर्जुन उवाच्॥ फां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप । कुर्या भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये । कं वा कर्मोदयं मत्वा तानचसि महामते ॥ 1 कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ॥ भीष्म उवाच । पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । त्वयोक्ती यौ तु ती हेतू विशेषस्त्वत्र दृश्यते ॥ 14 पवनस्य च संवादमर्जुनस्य च भारत । / 2 / ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् । सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः । श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि । अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः । / 3 क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् । स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् । क्षत्राद्वृत्तिआह्मणानां तैः कथं ब्राह्मणो वरः ॥ 16 शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ॥ 4 सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा । स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे । आत्मसंभावितान्विप्रान्स्थापयाम्यात्मनो vshe॥ 17 क्षत्रधर्म पुरस्कृत्य विनयं श्रुतमेव च । / 5 कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि । आराधयामास च तं कृतवीर्यात्मजो मुनिम् । विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥ 18 न्यमत्रयत संहृष्टः स द्विजश्च वनिभिः । / 6 / / न च मां च्यावयेद्राष्ट्रात्रिषु लोकेषु कश्चन । -2727 - Page #248 -------------------------------------------------------------------------- ________________ 13. 137. 19 ] महाभारते [ 13. 138. 191 देवो वा मानुषो वापि तस्माज्येष्ठो द्विजादहम् ॥ / अभिशप्तश्च भगवान्गौतमेन पुरंदरः । अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् । अहल्यां कामयानो वै धर्मार्थं च न हिंसितः । / न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् । / 20 तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा । अर्जुनस्य वचः श्रुत्वा vitrstaabhuunnishaacrii| ब्राह्मणैरभिशप्तः सल्लवणोदः कृतो विभो ॥ 7 अथैनमन्तरिक्षस्थस्ततो वायुरमाषत ॥ 21 सुवर्णवर्णो निधूमः संहतोर्ध्वशिखः कविः । त्यजैन कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु । क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥ 8 एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ॥ 22 मरुतश्चर्णितान्पश्य येऽहसन्त महोदधिम् । अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः। सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ॥ 9 निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ॥ 23 समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि न्राधिप्। तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः । गर्भस्थान्ब्राह्मणान्सम्यङमस्यति किल प्रभुः ॥ 10 वायुबै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ॥ 24 दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् । अर्जुन उवाच । तालजङ्घ महत्क्षत्रमौर्वेणैकेन नाशितम् ॥ 11 अहो त्वयाद्य विप्रेषु भक्तिरागः prdrshitH। त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा । यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ॥ 25 दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥ 12 वायोर्वा सदृशं किंचिदहि त्वं ब्राह्मणोत्तमम् । अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् । अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा । / 26 स हि सर्वस्य लोकस्य हव्यवादि न वेत्सि तम् ॥ इति श्रीमहाभारते अनुशासनपर्वणि अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् । सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥ कर्तारं जीवलोकस्य कस्माजानन्विमुह्यसे ॥ 14 138 तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः । वायुरुवाच । येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ॥ 15 शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् । अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः । ये त्वया कीर्तिता राजेस्तेभ्योऽथ ब्राह्मणो वरः । / 1 अण्डाद्भिन्नाद्वभुः शैला दिशोऽम्भः पृथिवी दिवम् ॥ त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह । / द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि स्ः। नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ॥ 2 स्मृतमाकाशमण्डं तु तस्माजातः पितामहः ॥ 17 अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा । तिष्ठत्कथमिति बेहि न किंचिद्धि तदा भवेत् । अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥ 3 अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥ 18 स ताः पिबन्क्षीरमिव नातृप्यत महातपाः । नास्त्यण्डमस्ति तु ब्रह्मा स राजललोकभावनः । अपूरयन्महौघेन महीं सर्वां च पार्थिव । / 4 इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥ 19 तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः । इति श्रीमहाभारते अनुशासनपर्वणि व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् । / 5 अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥ - 2728 - Page #249 -------------------------------------------------------------------------- ________________ 13. 139. 1] अनुशासनपर्व [ 13. 139. 28 न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् । वायुरुवाच । प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् । इमां भूमिं ब्राह्मणेभ्यो दित्सुवै दक्षिणां पुरा॥ तत्र देवस्तया साधं रेमे राजञ्जलेश्वरः ॥ 15 अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥ 1 / अथाख्यातमुतथ्याय ततः पन्यवमर्दनम् ॥ 16 धारणी सर्वभूतानामयं प्राप्य वरो नृप्ः। तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तथा । कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥ 2 प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः । साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् । मद्वाक्यान्मुश्च मे भायां कस्माद्वा हृतवानसि ॥ 17 अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् । / 3 लोकपालोऽसि लोकानां न लोकस्य विलोपकः । ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं त्दा। सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥ 18 प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥ 4 इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः । रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता । मुश्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् । धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥ 5 ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥ 19 एवं वर्षसहस्राणि दिव्यानि विपुलवतः । इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् । त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥ 6 उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥ 20 अथागम्य महाराज नमस्कृत्य च कश्यपम् । / गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने । पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः । / 7 न प्रयच्छति ते भायां यत्ते कायं कुरुष्व तत् ॥ 21 एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् । नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः । अन्यं प्रबृहि वापि त्वं कश्यपात्क्षत्रियं वरम् । / 8 अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥ 22 तूष्णीं बभूव नृपतिः pvnstvbrviitpunH| पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः । शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥ 9 सुहृद्भिः क्षिप्यमाणोऽपि नैवामुश्चत तां तदा ॥ 23 भद्रा सोमस्य दुहिता रूपेण परमा म्ता। ततः क्रुद्धोऽब्रवीभूमिमुतथ्यो ब्राह्मणोत्तमः । तस्यास्तुल्यं पति सोम उतथ्यं समपश्यत । / 10 दर्शयस्व स्थलं भद्रे षट्सहस्रशतहदम् ॥ 24 सा च तीनं तपस्तेपे महाभागा यशस्विनी । ततस्तदिरिणं जातं smudrshvaapsrpitH| उतध्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥ 11 तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥ 25 तत आहूय सोतथ्यं ददावत्र यशस्विनीम् । अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति । भार्यार्थ स च जग्राह विधिवद्भरिदक्षिणः । / 12 अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥ 26 तां त्वकामयत श्रीमान्वरुणः पूर्वमेव h। तस्मिन्संचूर्णिते देशे भद्रामादाय वारिपः । स चागम्य वनप्रस्थं यमुनायां जहार ताम् । / 13 अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥ 27 जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति । प्रतिगृह्म तु तां भार्यामुतथ्यः सुमनाभवत् । परमाद्भुतसंकाशं षट्सहस्रशतहदम् ॥ 14 / मुमोच च जगढुःखावरुणं चैव हैहय ॥ 28 म.भा. 42 - 2729 - Page #250 -------------------------------------------------------------------------- ________________ 18. 139. 29 ] महाभारते [13. 140. 25 ततः स लब्ध्वा तां भायां वरुणं प्राह धर्मवित् । | ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः । उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥ 29 अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ॥ 11 मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप । इत्युक्त आह देवान्स न शक्नोमि महीगतान् । इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥ 30 दग्धं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ॥ एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः । एवं दग्धा भगवता दानवाः स्वेन तेज्सा। ब्रवीम्यहं ब्रहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥ 31 अगस्त्येन तदा राजस्तपसा भावितात्मना ॥ 13 इति श्रीमहाभारते अनुशासनपर्वणि ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ । एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥ ब्रवीम्यहं ब्रूहि वा त्वमगमस्त्यात्क्षत्रियं वरम् ॥ 11 140 इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् । भीष्म उवाच । शृणु राजन्वसिष्ठस्य मुख्यं कर्म yshsvinH॥15 इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् । आदित्याः सत्रमासन्त सरो वै मानसं प्रति । शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ॥ 1 वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ॥ 16 असुर्निर्जिता देवा निरुत्साहाश्च ते कृताः॥ यजमानांस्तु तान्दृष्ट्वा व्यप्रान्दीक्षानुकर्शितान् । यज्ञाश्चैषां हृता सर्वे पितृभ्यश्च स्वधा तथा ॥ 2 हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दान्वाः॥ कर्मेज्या मानवानां च दान्वैह्य्र्स्स्भ्। , अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं स्र्ः। भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥ 3 हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ॥ 18 ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम । ते प्रगृह्य महाघोरान्पर्वतान्परिघान्दुमान् । ददृशुस्तेजसा युक्तमगस्त्यं विपुलवतम् ॥ 4 विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ॥ 19 अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् । अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह । इदमूचुर्महात्मानं वाक्यं काले जनाधिप । 5 ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥ 20 दानवैयुधि भग्नाः स्म तथैश्वर्याञ्च भ्रंशिताः । स च taiya'thitaH शक्रो वसिष्ठं शरणं ययौ । तदस्मान्नो भयात्तीव्रात्राहि त्वं मुनिपुंगव ॥ 6 ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥ 21 इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् । तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः । प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये । / 7 अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ॥ 22 तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा । कैलासं प्रस्थितां चापि नदीं गङ्गां म्हात्पाः। अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ॥ 8 आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥ 23 दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा । सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् । उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ॥ हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ॥ 24 बलिस्तु यजते यज्ञमश्वमेधं महीं gtH। एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः । येऽन्ये खस्था महीस्थाश्च ते न दग्धा महासुराः । ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥ 25 - 2730 - Page #251 -------------------------------------------------------------------------- ________________ 13. 140. 26 ] अनुशासनपर्व [ 13. 141. 25 एतत्कर्म वसिष्ठस्य कथितं ते मयानघ । अद्वितीयेन मुनिना जपता चर्मवाससा । जवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ 26 फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ॥ 13 इति श्रीमहाभारते भनुशासनपर्वणि तस्यापि विस्तरेणोक्तं कर्मात्रैः सुमहात्मनः । चत्वारिंशदधिकशततमोऽध्यायः ॥ 14 ॥ ब्रवीम्यहं हि वा त्वमत्रितः क्षत्रियं वरम् ॥ 14 इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् । भीष्म उवाच । शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥ 15 इत्युक्त्स्त्व्र्जुन्स्तूस्स्न्नीम्भूद्वायुस्त्म्ब्र्वीत्। .. अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् । शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥ 1 प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ॥ 16 घोरे तमस्ययुध्यन्त सहिता देव्दान्वाः। . इन्द्र उवाच । अविष्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥ 2 अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् । अथ ते तमसा प्रस्ता निहन्यन्ते स्म दानवैः । देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ॥ 17 देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥ 3 अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत । असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः । पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥ 18 अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ॥ 4 च्यवन उवाच । अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् । न चेत्करिष्यसि वचो मयोक्तं वलसूदन । असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥ 5 मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥ 19 वयं वध्यामहे चापि शत्रुभिस्तमसावृते । ततः कर्म समारब्धं हिताय सहसाश्विनोः । नाधिगच्छाम शान्तिं च भयात्रायस्व नः प्रभो ॥ 6 च्यवनेन ततो मत्रैरभिभूताः सुराभवन् । 20 कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव । तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः । तिमिरनंश्च सविता दस्युहा चैव नो भव ॥ 7 उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् । एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी । तथा वज्रेण भगवानमर्षाकुललोचनः ॥ 21 अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ॥ 8 तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः । दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव । अद्भिः सिक्त्वास्तम्भयत्तं सवनं सहपर्वतम् ॥ 22 प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥ 9 अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह । जगद्वितिमिरं चापि प्र्दीप्त्म्क्रोत्त्दा। मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ॥ 23 व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा ॥ 10 तस्य दन्तसहस्रं तु बभूव शतयोजनम् । अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् । द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः । पराक्रमैस्तेऽपि तदा व्यत्यनन्नत्रिरक्षिताः ॥ 11 / / हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशदिवम् ॥ 24 उद्भासितश्च सविता देवास्त्राता हतासुराः । जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः । अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा । / 12 / तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥ 25 - 2731 - Page #252 -------------------------------------------------------------------------- ________________ 13. 141. 26 ] महाभारते [ 13. 142. 20 ते संमन्य ततो देवा मदस्यास्यगतास्तदा । ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् । अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजात्ये। तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ॥ अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ॥ 26 स च तान्ब्राह्मणानाह धनी कपवचो यथा । ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् । भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ॥ 8 च्यवनः कृतवांस्तौ चाप्यश्विनी सोमपीथिनौ ॥ 27 सर्वे वेदविदः प्राज्ञाः सर्वे च ऋतुयाजिनः । ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः । सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ॥ 9 अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ॥ 28 श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते। एतैर्दोषैनरो राजन्क्षयं याति न संशयः । / वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ॥ 10 तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥ 29 दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः । एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् । सर्वे च नियतात्मानो बालानां संविभागिनः ॥ 11 ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ॥ 30 उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् । इति श्रीमहाभारते अनुशासनपर्वणि अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ॥ 12 एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥ एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् । विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ॥ 13 भीष्म उवाच । ब्राह्मणा ऊचुः। तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः । कपान्वयं विजेष्यामो ये देवारते वयं स्मृताः । शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप । / 1 तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ॥ 14 मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः । धनी गत्वा कपानाह न वो विप्राः प्रियंकराः । तदेयं च्यवनेनेह हृता तेषां वसुंधरा ॥ 2 गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्व समाद्रवन् ॥ 15 उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् । समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः । शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥ 3 व्यसृजञ्जवलितानग्नीन्कपानां प्राणनाशनान् ॥ 16 देवा ऊचुः। ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः । मदास्यव्यतिषिक्तानामस्माकं लोकपूजित । नभसीव यथाभ्राणि व्यराजन्त नराधिप । च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ॥ 4 प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् । / 17 ब्रह्मोवाच । तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः । गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः । अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥ 18 प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा । / 5 इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत । ते ययुः शरणं विप्रास्त ऊचुः काञ्जयामहे । प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप । / 19 इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति । जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो । भूगतान्हि विजेतारो वयमित्येव पार्थिव ॥ 6 ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च. नित्यशः ॥ 20 - 2732 - Page #253 -------------------------------------------------------------------------- ________________ 13. 142. 21 ] अनुशासनपर्व [13. 143. 13 दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः । सोऽयं धर्मं वक्ष्यति संशयेषु ॥ 6 लोके च परमा कीर्तिधर्मश्च चरितो महान् ॥ 21 कृष्णः पृथ्वीमसृजत्खं दिवं च अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः । वराहोऽयं भीमबलः पुराणः । त्वया प्रोक्तानि कात्स्येन श्रुतानि प्रयतेन ह ॥ 22 अस्य चाधोऽथान्तरिक्षं दिवं च वायुरुवाच । दिशश्चतस्रः प्रदिशश्चतस्रः । ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च । सृष्टिस्तथैवेयमनुप्रसूता भूगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ 23 स निर्ममे विश्वमिदं पुराणम् ॥ 7 इति श्रीमहाभारते अनुशासनपर्वणि अस्य नाभ्यां पुष्करं संप्रसूतं द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥ ___ यत्रोत्पन्नः स्वयमेवामितौजाः । 143 . येनाच्छिन्नं तत्तमः पार्थ घोरं यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥ 8 युधिष्ठिर उवाच । कृते युगे धर्म आसीत्समग्रब्राह्मणानर्चसे राजन्सततं संशितव्रतान् । नेताकाले ज्ञानमनुप्रपन्नः । कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ॥ 1 बलं त्वासीहापरे पार्थ कृष्णः कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत । कलावधर्मः क्षितिमाजगाम ॥ 9 तानचसि महाबाहो सर्वमेतद्वदस्व मे ॥ 2 स पूर्वदेवो निजघान दैत्याभीष्म उवाच । न्स पूर्वदेवश्व बभूव सम्राट् । एष ते केशवः सर्वमाख्यास्यति महामतिः । स भूतानां भावनो भूतभव्यः व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ॥ 3 स विश्वस्यास्य जगतश्चापि गोप्ता ॥ 10 बलं श्रोत्रे वाङ्मनश्चक्षुषी च यदा धर्मो ग्लायति वै सुराणां ज्ञानं तथा न विशुद्धं ममाद्य । ___ तदा कृष्णो जायते मानुस्सेस्सु। देहन्यासो नातिचिरान्मतो मे धर्मे स्थित्वा स तु वै भावितात्मा न चातितूर्णं सविताद्य याति ॥ 4 ___ परांश्च लोकानपरांश्च याति ॥ 11 उक्ता धर्मा ये पुराणे महान्तो त्याज्यांस्यक्त्वाथासुराणां वधाय ब्राह्मणानां क्षत्रियाणां विशां च । कार्याकार्ये कारणं चैव पार्थ । पौराणं ये दण्डमुपासते च कृतं करिष्यत्क्रियते च देवो शेषं कृष्णादुपशिक्षस्व पार्थ ॥ 5 मुहुः सोमं विद्धि च शक्रमेतम् ॥ 12 अहं ह्येनं वेद्मि तत्त्वेन कृष्णं स विश्वकर्मा स च विश्वरूपः योऽयं हि यच्चास्य बलं पुराणम् । स विश्वभृद्विश्वसृग्विश्वजिच्च । अमेयात्मा केशवः कौरवेन्द्र स शूलभृच्छोणितभृत्कराल-2733 - Page #254 -------------------------------------------------------------------------- ________________ 13. 143. 13 ] . महाभारते [ 13. 143. 28 स्तं कर्मभिर्विदितं वै स्तुवन्ति ॥ 13 तस्यादित्यो भामुपयुज्य भाति । तं गन्धर्वा अप्सरसश्च नित्य स मासि मास्यध्वरकृद्विधत्ते मुपतिष्ठन्ते विबुधानां शतानि । तमध्वरे वेदविदः पठन्ति ॥ 21 तं राक्षसाश्च परिसंवहन्ते म एकयुक्चक्रमिदं त्रिनाभि रायस्पोषः स विजिगीषुरेकः ॥ 14 सप्ताश्वयुक्तं वहते वै विधामा। तमध्वरे शंसितारः स्तुवन्ति महातेजाः सर्वगः सर्वसिंहः रथंतरे सामगाश्च स्तुवन्ति । कृष्णो लोकान्धारयते तथैकः । तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति अनन्ननभंश्च तथैव धीरः तस्मै हविरध्वर्ययः कल्पयन्ति ॥ 15. ___ कृष्णं सदा पार्थ कर्तारमेहि ॥ 22 स पौराणी ब्रह्मगुहां प्रविष्टो स एकदा कक्षगतो महात्मा महीसत्रं भारताने ददर्श । ___ तृप्तो विभुः खाण्डवे धूमकेतुः । स चैव गामुधाराय्यकर्मा स राक्षसानुरगांधावजित्य विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥ 16 सर्वत्रगः सर्वमग्नौ जुहोति ॥ 23 तस्य भक्षान्विविधान्वेदयन्ति । स एवाश्वः श्वेतमश्वं प्रयच्छ__ तमेवाजी वाहनं वेदयन्ति । त्स एवाश्वानथ सांधकार । तस्यान्तरिक्षं पृथिवी दिवं च त्रिवन्धुरस्तस्य रथस्त्रिचत्रसर्व वशे तिष्ठति शाश्वतस्य । / 17 त्रिवृच्छिराश्चतुरस्रश्च तस्य ॥ 24 स कुम्भरेताः ससृजे पुराणं स विहायो व्यदधात्पश्चनाभिः ___ यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् । ___ स निर्ममे गां दिवमन्तरिक्षम् । स मातरिश्वा विभुरश्ववाजी एवं रम्यानसृजत्पर्वतांश्च ___ स रश्मिमान्सविता चादिदेवः ॥ 18 - हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ 25 तेनासुरा विजिताः सर्व एव स लङ्घयन्वै सरितो जिघांस___ तस्य विक्रान्तैर्विजितानीह त्रीणि । न्स तं वज्रं प्रहरन्तं निरास । स देवानां मानुषाणां पितॄणां स महेन्द्रः स्तूयते वै महाध्वरे ____तमेवाहुर्यज्ञविदां वितानम् ॥ 19 विगैरेको ऋक्सहस्रैः पुराणैः ॥ 26 स एव कालं विभजन्नुदेति दुर्वासा वै तेन नान्येन शक्यो __तस्योत्तरं दक्षिणं चायने द्वे । गृहे राजन्वासयितुं म्हौजाः। तस्यैवोवं तिर्यगधश्चरन्ति तमेवाहुरृषिमेकं पुराणं गभस्तयो मेदिनीं तापयन्तः ॥ 20 __sa विश्वकृद्विदधात्यात्मभावान् ॥ 27 तं ब्राह्मणा वेदविदो जुषन्ति वेदांश्च यो वेदयतेऽधिदेवो । -2734 - Page #255 -------------------------------------------------------------------------- ________________ 13. 143. 28 ] अनुशासनपर्व [ 13. 143. 42 विधींश्च यश्चाश्रयते पुराणान् । पुराकरोत्सर्वमेवाथ विश्वम् ॥ 35 कामे वेदे लौकिके यत्फलं च ऋतूनुत्पातान्विविधान्यद्भुतानि विष्वक्सेने सर्वमेतत्प्रतीहि ॥ 28 मेघान्विद्युत्सर्वमैरावतं च । ब्योतींषि शुक्लानि च सर्वलोके सर्वं कृष्णात्स्थावरं जङ्गमंच प्रयो लोका लोकपालावयश्च । विश्वाख्याताद्विष्णुमेनं प्रतीहि ॥ 36 त्रयोऽनयो व्याहतयश्च तिस्रः विश्वावासं निर्गुणं वासुदेवं सर्वे देवा देवकीपुत्र एव । / 29. संकर्षणं जीवभूतं वदन्ति । संवत्सरः स ऋतुः सोऽर्धमासः ततः प्रद्युम्नमनिरुद्धं चतुर्थसोऽहोरात्रः स कला वै स काष्ठाः । माज्ञापयत्यात्मयोनिमहात्मा ॥ 3 ॥ मात्रा मुहूर्ताश्च लवाः क्षणाश्च स पञ्चधा पञ्चजनोपपन्नं विष्वक्सेने सर्वमेतत्प्रतीहि ॥ 30 ___ संचोदयन्विश्वमिदं सिसक्षुः । चन्द्रादित्यौ ग्रहनक्षत्रताराः ततश्चकारावनिमारुतौ च सर्वाणि दर्शान्यथ पौर्णमास्यः । खं ज्योतिरापश्च तथैव पार्थ ॥ 38 नक्षत्रयोगा ऋतवश्च पार्थ स स्थावरं जगमं चैवमेतविष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥ 31 चतुर्विधं लोकमिमं च कृत्वा। रुद्रादित्या वसवोऽथाश्विनौ च ततो भूमि व्यदधात्पञ्चबीजां . साध्या विश्वे मरुतां षगणाश्च । ___ द्यौः पृथिव्यां धास्यति भूरि वारि । प्रजापतिर्देवमातादितिश्च तेन विश्वं कृतमेतद्धि राजसर्वे कृष्णारपयश्चैव सप्त । / 32 न्य जीवयत्यात्मनैवात्मयोनिः ॥ 39 वायुभत्वा विक्षिपते च विश्व ततो देवानसुरान्मानुषांश्च मग्निर्भूत्वा दहते vishvruupH। लोकानृषींश्चाथ पितॄन्प्रजाश्च । आपो भूत्वा मजयते च सर्व समासेन विविधान्प्रान्निलोका। ब्रह्मा भूत्वा सजते विश्वसंघान् ॥ 33 सर्वान्सदा भूतपतिः सिसक्षुः ॥ 40 वेद्यं च यद्वेदयते च वेदा शुभाशुभं स्थावरं जङ्गमं च विधिश्च यश्चाश्रयते विधेयान् । विस्स्व्क्सेनात्स्र्व्मेत्त्प्र्तीहि। धर्मे च वेदे च बले च सर्वं यद्वर्तते यच्च भविष्यतीह चराचरं केशवं त्वं प्रतीहि ॥ 34 सर्वमेतत्केशवं त्वं प्रतीहि ॥ 41 ज्योतिर्भूतः परमोऽसौ पुरस्ता मृत्युश्चैव प्राणिनामन्तकाले त्प्रकाशयन्प्रभया विश्वरूपः । ___ साक्षात्कृष्णः शाश्वतो ध्र्म्वाह्ः। अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः भूतं च यच्चेह न विद्म किंचि- 2735 - Page #256 -------------------------------------------------------------------------- ________________ 18. 143. 42 ] महाभारते [ 13. 144. 22 द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥ 42 मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥ 9 यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् । ब्राह्मणो हि महद्भूतस्मिल्लोके परत्र च । तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् । / 43 भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥ 10 एतादृशः केशवोऽयं स्वयंभ अन्यानपि सृजेयुश्च लोकालोकेश्वरांस्तथा । रायणः परमश्चाव्ययश्च । कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ॥ 11 मध्यं चास्य जगतस्तस्थुषश्च अवसन्मद्गृहे तात ब्राह्मणो hripingglH। सर्वेषां भूतानां प्रभवश्चाप्ययश्च ॥ 44 चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् । इति श्रीमहाभारते अनुशासनपर्वणि दीर्धेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ॥ 12 त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥ स स्म संचरते लोकान्ये दिव्या ये च मानुषाः । 144 इमा गाथा गायमानश्चत्वरेषु सभासु च ॥ 13 युधिष्ठिर उवाच । दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे । ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं म्धुसूद्न्। परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् । वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पिताम्ह्ः॥ 1 यो मां कश्चिद्वासयेत न स मां कोपयेदिह ॥ 14 वासुदेव उवाच । तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् ॥ 15 शृणुष्वावहितो राजन्द्विजानां भरतर्षभ । स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा । यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम । / 2 एकदा स्माल्पकं भुङ्क्ते न वैति च पुनगृहान् ॥ 16 प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः । अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति । किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन । न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥ 17 ईश्वरस्य सतस्तस्य इह चैव परत्र च । / 3 सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च । सदा द्विजातीन्संपूज्य किं फलं तत्र मानद । कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः स्वयम् । / एतद्भहि पितः सर्व सुमहान्संशयोऽत्र मे ॥ 4 अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः । इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् । / कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥ 19 प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः । / 5 सदैव तु मया तस्य चित्तज्ञेन गृहे जनः । व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे। सर्वाण्येवान्नपानानि bhkssyaashcoccaavcaastthaa| एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 6 भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ॥ 20 अस्मिल्लोके रौक्मिणेय तथामुष्मिश्च पुत्रक । ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् । ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा । / 7 तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् । ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् । क्षिप्रमङ्गानि लिम्बस्व पायसेनेति स स्म ह ॥ 21 लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः । / 8 अविमृश्यैव च ततः कृतवानस्मि तत्तथा । तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्र्क्। तेनोच्छिष्टन गात्राणि शिरश्चैवाभ्यमृक्षयम् ॥ 22 -2736 Page #257 -------------------------------------------------------------------------- ________________ 13. 144. 23 ] अनुशासनपर्व [ 13. 144. 51 स ददर्श तदाभ्याशे मातरं ते shubhaannaam। यत्ते भिन्नं च दग्धं च यच्च किंचिद्विनाशितम् । तामपि स्मयमानः स पायसेनाभ्यलेपयत् ॥ 23 सर्व तथैव द्रष्टासि विशिष्टं वा जनार्दन ॥ 37 मुनिः पायसदिग्धाङ्गी रथे तूर्न्न्म्योज्य्त्। तावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन । तमारुह्य रथं चैव निर्ययौ स गृहान्मम । / 24 अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ॥ 38 अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् । / न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै । प्रतोदेनातुदद्वालां रुक्मिणी मम पश्यतः ॥ 25 नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा । न च मे स्तोकमप्यासीदुःखमीर्ष्याकृतं तदा । इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ॥ 39 ततः स राजमार्गेण महता निर्ययौ बहिः । / 26 रुक्मिणी चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः । तदृष्ट्वा महदाश्चयं दाशार्हा जातमन्यवः । कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥ 40 तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥ 27 न त्वां जरा वा रोगो वा वैवयं चापि भामिनि । ब्राह्मणा एव जायेरन्नान्यो वर्णः क्थ्ण्च्न्। स्प्रक्ष्यन्ति पुण्यगन्धा च कृस्स्न्न्माराध्यिस्स्य्सि॥41 को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह । / 28 / / षोडशानां सहस्राणां वधूनां केशवस्य ह । आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् । वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ॥ 42 ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ॥ 29 तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् । तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि । प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ॥ 43 तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् । / 30 एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव । ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः । इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ 44 पदातिरुत्पथेनैव प्राधावदक्षिणामुखः ॥ 31 तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् । तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् । यत्किचिद्भाह्मणो ब्रूयात्सवं कुर्यामिति प्रभो ॥ 45 तथैव पायसादिग्धः प्रसीद भगवन्निति ॥ 32 एतद्रुतमहं कृत्वा मात्रा ते सह पुत्रक । ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह । ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥ 46 जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥ 33 प्रविष्टमात्रश्च गृहे सर्व पश्यामि तन्नवम् । न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत । यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥ 47 प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् । ततोऽहं विस्मयं प्राप्तः सर्व दृष्ट्वा नवं दृढम् । प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ॥ 34 अपूजयं च मनसा रौक्मिणेय द्विजं तदा ॥ 48 यावदेव मनुष्याणामन्ने भावो भविष्यति । इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ । यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥ 35 माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥ 49 यावच्च पुण्या लोकेषु त्वयि कीर्तिभविष्यति । तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्र्भो। त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे । पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥ 50 सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥ 36 / एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् । म. भा. 33 -2737 - Page #258 -------------------------------------------------------------------------- ________________ 13. 144. 51] महाभारते [ 18. 145. 38 यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ । / 51 ते न शर्म कुतः शान्ति विषादं लेभिरे सुराः । इति श्रीमहाभारते अनुशासनपर्वणि विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ 12 चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥ तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः । बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥ 1 ॥ युधिष्ठिर उवाच । आपश्चक्षुभिरे चैव चकम्पे च व्सुण्ध्रा|.. दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन । व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ॥ 14 अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ 1 अन्धेन तमसा लोकाः प्रावृता न ckaashire। महाभाग्यं च यत्तस्य नामानि च महात्मनः । प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥ 15 तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ॥ 2 भृशं भीतास्ततः शान्ति चक्रुः स्वस्त्ययनानि च । वासुदेव उवाच । ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥ 16 हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने । ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः । यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः ॥ 3 भगस्य नयने क्रद्धः प्रहारेण व्यशातयत् ॥ 17 प्रयतः प्रातरुत्थाय यदधीये विशां प्ते। पूषाणं चाभिदुद्राव परेण वपुषान्वितः । प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृण ॥ 4 पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ 18 प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः । ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम् । शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः । / 5 पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ॥ 19 नास्ति किंचित्परं भूतं महादेवाद्विशां प्ते। रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः । इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥ 6 ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥ 20 न चैवोत्सहते स्थातुं कश्चिदने म्हात्म्न्ः॥ जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 7 संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः । / 21 गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः । रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् । विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ 8 भयेन त्रिदशा राजशरणं च प्रपेदिरे ॥ 22 घोरं च निनदं तस्य पर्जन्यनिनदोपमम् । तेन चैवातिकोपेन स यज्ञः संधितोऽभवत् । श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ॥ 9 यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ॥ 23 यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् । असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि । न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः । आयसं राजतं चैव सौवर्णमपरं तथा ॥ 24 कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥ 10 नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि । प्रजापतेश्च दक्षस्य यजतो वितते ऋतौ । अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ 25 विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा । तत ऊचुर्महात्मानो देवाः सर्वे समागताः । धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ 11 / रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु । -2738 - Page #259 -------------------------------------------------------------------------- ________________ 18. 145.26) अनुशासनपर्व [13. 146. 12 जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ॥ 26 | शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ 40 स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् । ईदृशः स महादेवो भूयश्च भगवानतः । शल्यमग्निं तथा कृत्वा पुचं वैवस्वतं यमम् । न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ 41 वेदान्कृत्वा धनुः सर्वायां च सावित्रिमुत्तमाम् ॥ इति श्रीमहाभारते भनुशासनपर्वणि देवान्रथवरं कृत्वा विनियुज्य च सर्वशः । पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 15 ॥ त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ 28 शरेणादित्यवर्णेन कालाग्निस्म्तेज्सा। वासुदेव उवाच । तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥ 29 युधिष्ठिर महाबाहो महाभाग्यं महात्मनः । तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः । ' रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥ 1 उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥ 30 वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् । असूयतश्च शक्रस्य वज्रेण prhrissytH। एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ 2 सवनं स्तम्भयामास तं बाहुं परिघोपमम् ॥ 31 द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः । न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् । घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ 3 सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥ 32 / उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः । ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् । शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ च्न्द्र्माः॥ अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥ 33 आत्मनोऽधं तु तस्याग्निरुच्यते भरतर्षभ । ततः प्रसादयामासुरुमां रुद्रं च ते सुराः। ब्रह्मचर्य चरत्येष शिवा यास्य तनुस्तथा ॥ 5 बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ॥ 34 / / यास्य घोरतमा मूर्तिर्जगत्संहरते त्या। स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् । ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृत्ः॥ 6 द्वारवत्यां मम गृहे चिरं कालमुपावसत् ॥ 35 यन्निर्दहति यत्तीक्ष्णो यदुनो यत्प्रतापवान् । विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि । मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ 7 तानुदारतया चाहमक्षमं तस्य दुःसहम् ॥ 36 देवानां सुमहान्यच्च यच्चास्य विषयो महान् । स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः । यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ 8 स चन्द्रमाः स चेशानः स सर्यो वरुणश्च सः ॥ समेधयति यन्नित्यं स्र्वार्थान्स्र्व्क्र्म्भिः। स कालः सोऽन्तको मृत्युः स तमो राज्यहानि च । शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ 9 मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः ॥ 38 दहत्यूचं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् । स धाता स विधाता च विश्वकर्मा च सर्ववित् । स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृत्ः॥10 नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्र्हास्त्था। यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा । विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ॥ 39 स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ 11 एकधा च द्विधा चैव बहुधा च स एव च । धूम्र रूपं च यत्तस्य धूर्जटीत्यत उच्यते । -2739 - Page #260 -------------------------------------------------------------------------- ________________ 13. 146. 12] महाभारते [ 13. 147.8 विश्व देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ 12 शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ 27 सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा। स एवाभ्यधिको नित्यं त्रैलोक्यस्य shubhaashubhe। चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ॥ ऐश्वर्याञ्चैव कामानामीश्वरः पुनरुच्यते ॥ 28 सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः । महेश्वरश्च लोकानां महतामीश्वरश्च सः । तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ 14 बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् । नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् । तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥ 29 महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ॥ 15 इति श्रीमहाभारते अनुशासनपर्वणि विप्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः । षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥ लिङ्गं पूजयिता नित्यं महतीं श्रियमभुते ॥ 16 ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा । वैशंपायन उवाच । लिङ्गमेवार्चयन्ति स्म यत्तदूर्व समास्थितम् ॥ 17 इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने । पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः । भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः । / 1 सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ 18 निर्णये वा महाबुद्धे सर्वधर्मभृतां वर । एष एव श्मशानेषु देवो वसति नित्यशः । प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥ 2 यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ॥ 19 भीष्म उवाच । विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह । नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः । स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् । / शृणु वक्ष्यामि ते प्राज्ञ. सम्यक्त्वमनुपृच्छसि । तस्य घोराणि रूपाणि दीप्तानि च बहूनि च । संशयः सुगमो राजनिर्णयस्त्वत्र दुर्गमः । लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः॥21 दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥ 4 नामधेयानि वेदेषु बहून्यस्य यथार्थतः । प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः । निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ 22 नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च । वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् । तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः । / 5 व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ॥ 23 अथ चेन्मन्यसे चैकं कारणं किं भवेदिति । प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् । शक्यं दीपेण कालेन युक्तेनातन्द्रितेन च । ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥ 24 प्राणयात्रामनेकां च कल्पयानेन भारत । / 6 प्रथमो ह्येष देवानां मुखाद्ग्निर्जाय्त्। तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् । प्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥ 25 हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् । स मोचयति पुण्यात्मा शरण्यः शरणागतान् । ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ॥ 7 आयुरारोग्यमैश्वयं वित्तं कामांश्च पुष्कलान् ॥ 26 तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा । स ददाति मनुष्येभ्यः स एवाक्षिपते पुन्ः। / अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम् ॥ 8 -740 Page #261 -------------------------------------------------------------------------- ________________ 13. 147. 9] अनुशासनपर्व [ 13. 148.7 युधिष्ठिर उवाच्। अन्धो जड इवाशङ्को यद्भवीमि तदाचर ॥ 21 प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः । अहिंसा सत्यमक्रोधो दानमेतञ्चतुष्टयम् । शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ॥ 9 अजातशत्रो सेवस्व धर्म एष सनातनः ॥ 22 भीष्म उवाच । ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता । तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ॥ 23 धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः । संस्था यत्नैरपि कृता कालेन परिभिद्यते ॥ 10 न स प्रमाणतामों विवादजननो हि सः ॥ 24 अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः । / ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च । ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ 11 एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः । इति श्रीमहाभारते अनुशासनपर्वणि धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥ 12 सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥ अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः । 148 परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च ॥ 13 युधिष्ठिर उवाच्। कामार्थी पृष्ठतः कृत्वा लोभमोहानुसारिणौ । ये च धर्ममसूयन्ति ये चैनं पर्युपासते । धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च ॥ 14 ब्रवीतु भगवानेतत्व ते गच्छन्ति तादृशाः ॥ 1 न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः । आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ॥ 15 . भीष्म उवाच । युधिष्ठिर उवाच । रजसा तमसा चैव समवस्तीर्णचेतसः । पुनरेवेह मे बुद्धिः संशये परिमुह्यते । नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ॥ 2 अपारे मार्गमाणस्य परं तीरमपश्यतः ॥ 16 ये तु धर्म महाराज सततं प्र्युपास्ते। वेदाः प्रत्यक्षमाचारः प्रमाणं तत्रयं य्दि। सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ॥ 3 पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥ 17 धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् । भीष्म उवाच । देवलोकं प्रपद्यन्ते ये धर्म पर्युपासते ॥ 4 धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । मनुष्या यदि वा देवाः शरीरमुपताप्य वै । यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा । / 18 धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥ 5 प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः । / एक एवेति जानीहि त्रिधा तस्य prdrshnm॥ धर्मिणः पर्युपासन्ते फलं पक्कमिवाशयः ॥ 6 पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ॥ 19 उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर । युधिष्ठिर उवाच्। जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ॥ 20 असतां कीदृशं रूपं साधवः किं च कुर्वते । सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः । / ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः । / -2741 - Page #262 -------------------------------------------------------------------------- ________________ 13. 148. 8] महाभारते [ 13. 148. 38 भीष्म उवाच । तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं shuci। / दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः । दर्शनानां परं ज्ञानं संतोषः परमं सुखम् ॥ 22. साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् ॥ 8 सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः । राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः । श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥ 23 नोपसेवन्ति राजेन्द्र सर्ग मूत्रपुरीषयोः ॥ 9 / स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् । पश्चानामशनं दत्त्वा शेषमश्नन्ति साधवः । यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ॥ न जल्पन्ति च भुञ्जाना न निद्रान्त्यापान्न्य्ः॥10 संस्कृतं पायसं नित्यं यवागू कृसरं हविः । चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् । अष्टकाः पितृदेवत्या वृद्धानामभिपूजनम् ॥ 25 ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ॥ 11 श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् । वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च । व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् ॥ 26 ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते । / 12 न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् । अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च । त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते । तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥ 13 अवराणां समानानां शिष्याणां च समाचरेत् । / 27 सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् । / नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥ 14 ज्ञानपूर्व विनश्यन्ति गृहमाना महाजने ॥ 28 होमकाले यथा वह्निः कालमेव प्र्तीक्स्स्ते। ज्ञानपूर्व कृतं कर्म च्छादयन्ते ह्यसाधवः । ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते । न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देव्ताः। न चान्यां गच्छते यस्तु ब्रह्मचर्य हि तत्स्मृतम् ॥ 15 पापेनाभिहतः पापः पापमेवाभिजायते ॥ 29 अमृतं ब्राह्मणा गाव इत्येतत्रयमेकतः । यथा वाधुषिको वृद्धिं देहभेदे प्रतीक्षते । तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ॥ 16 धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ॥ 30 यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति । यथा लवणमम्भोभिराप्लुतं प्रविलीयते । पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥ 17 प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥ 31 स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् । तस्मात्पापं न गूहेत गृहमानं विवर्धते । कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ॥ 18 / कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ॥ 32 गुरुभ्य आसनं देयमभिवाद्याभिपूज्य c। आशया संचितं द्रव्यं यत्काले नोपभुज्यते । गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥ 19 अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥ 33 वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि । मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः । नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥ 20 तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥ 34 न नग्नामीक्षते नारी न विद्वान्पुरुषानपि । एक एव चरेद्धम न धर्मध्वजिको भवेत् । मैथुनं सततं गुप्तमाहारं च समाचरेत् ॥ 21 - धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥ 35 -2742 - Page #263 -------------------------------------------------------------------------- ________________ 13. 148. 36] अनुशासनपर्व [13. 150.9 अर्चदेवानदम्भेन सेवेतामायया गुरून् । अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ 11 निधिं निदध्यात्पारत्र्यं यात्रार्थ दानशब्दितम् ॥ 36 तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि । इति श्रीमहाभारते भनुशासनपर्वणि स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः ॥ 12 assttctvaariNshddhikshttmo'dhyaayH|| 148 // यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे। मशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥ 13 युधिष्ठिर उवाच । इति श्रीमहाभारते अनुशासनपर्वणि नाभागधेयः प्राप्नोति धनं सुबलवानपि । एकोनपञ्चाशधिकशततमोऽध्यायः ॥ 149 ॥ 150 भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥ 1 भीष्म उवाच्। नालाभकाले लभते प्रयत्नेऽपि कृते सति । लाभकालेऽप्रयत्नेन लभते विपुलं ध्न्म्। कार्यते यच्च क्रियते सच्चासच्च कृतं ततः । तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥ 1 कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ॥ 2 यदि यत्नो भवेन्मर्त्यः स सर्व फलमाप्नुयात् । काल एवात्र कालेन निग्रहानुग्रही ददत् । नालभ्यं चोपलभ्येत नृणां भरतसत्तम । 3 बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥ 2 यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः । यदा त्वस्य भवेद्बुद्धिर्धा चार्थप्रदर्शिनी । मार्गन्नयशतैरर्थानमार्गश्चापरः सुखी ॥ 4 तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ॥ 3 अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः । एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् । धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥ 5 कालयुक्तोऽप्युभयविच्छेषमर्थ समाचरेत ॥ 4 अधीत्य नीतिं यस्माञ्च नीतियुक्तो न दृश्यते । यथा ह्यपस्थितैश्वर्याः पूजयन्ते नरा नरान् । अनभिज्ञश्च साचिव्यं गमितः केन हेतुना । एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ॥ 5 न ह्यधर्मतया धर्म दद्यात्कालः कथंचन । विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ॥ 6 यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् । तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥ 6 न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ॥ 7 स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् । यथा पिपासां जयति पुरुषः प्राप्य वै जलम् । अधर्मः सततो धर्म कालेन परिरक्षितम् । / 7 दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ॥ 8 कार्यावेतौ हि कालेन धर्मो हि विजयावहः । त्रयाणामपि लोकानामालोककरणो भवेत् ॥ 8 नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ 9 तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् । भीष्म उवाच । उह्यमानः स धर्मेण धर्मे बहुभयच्छले ॥ 9 ईहमानः समारम्भान्यदि नासादयेद्धनम् । इति श्रीमहाभारते अनुशासनपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥ उग्रं तपः समारोहेन ह्यनुप्तं प्ररोहति ॥ 10 दानेन भोगी भवति मेधावी वृद्धसेवया । -2743 - Page #264 -------------------------------------------------------------------------- ________________ 13. 151. 1 ] महाभारते [ 13. 151. 22 151 सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥ 1 ॥ युधिष्ठिर उवाच । गङ्गा महानदी चैव कपिला नर्मदा त्था। किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते । कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥ 11 विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥ 1 सरयूगण्डकी चैव लोहित्यश्च म्हान्द्ः। भीष्म उवाच । ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ 16 अयं दैवतवंशो वै ऋषिवंशसमन्वितः । गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा । द्विसंध्यं पठितः पुत्र कल्मषापहरः परः ॥ 2 दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा ॥ 17 देवासुरगुरुर्देवः सर्वभूतनमस्कृतः । / प्रयागं च प्रभासं च पुण्यं नैमिषमेव च । अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ 3 तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ 18 पितामहो जगन्नाथः सावित्री ब्रह्मणः स्ती। पुण्यतीथैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् । वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ 4 सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥ 19 उमापतिर्विरूपाक्षः स्कन्दः सेनाप्तिस्त्था। हिरण्वती वितस्ता च तथैवेक्षुमती न्दी। विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥ 5 वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥ 20 शक्रः शचीपतिर्देवो यमो धूमोर्णया सह । भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च । वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ 6 ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥ 2 ॥ सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः । कौशिकी यमुना सीता तथा चर्मण्वती नदी । षट्कालः सांगरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः । / 7 नदी भीमरथी चैव बाहुदा च महानदी । वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा । महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥ 2H नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः । / 8 नन्दा चापरनन्दा च तथा तीर्थ महाह्रदम् । तुम्बरश्चित्रसेनश्च देवदूतश्च विश्रुतः । गयाथ फल्गुतीथं च धर्मारण्यं सुरैर्वृतम् । / 23 देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ 9 तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् । उर्वशी मेनका रम्भा मिश्रकेशी अल्म्बुस्सा। पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् । / 24 विश्वाची च घृताची च पश्चचूडा तिलोत्तमा । / 10 हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः । आदित्या वसवो रुद्राः साश्विनः पितरोऽपि c। विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौपधान्वितः ॥ 2 धर्मः सत्यं तपो दीक्षा व्यवसायः पिताम्ह्ः॥11 मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः । शर्यो दिवसाश्चैव मारीचः कश्यपस्तथा । शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥ 26 शुक्रो बृहस्पति मो बुधो राहुः शनैश्चरः ॥ 12 / चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः । नक्षत्राण्यतवश्चैव मासाः संध्याः सवत्सराः । पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः । वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा । / 13 दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ 2 ॥ शतश्च विपाशा च चन्द्रभागा स्र्स्व्ती। विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा । -2744 Page #265 -------------------------------------------------------------------------- ________________ 13. 151. 28 ] अनुशासनपर्व [ 13. 152. 3 पान्तु वः सततं देवा कीर्तिताकीर्तिता मया ॥ 28 | कृशाश्वो यौवनाश्वश्व चित्राश्वः सत्यवांस्तथा । कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिशैः । दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥ 42 स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् । यवनो जनकश्चैव तथा दृढरथो नृपः । सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ॥ 29 रघुनरवरश्चैव तथा दशरथो नृपः ॥ 43 देवतानन्तरं विप्रांस्तपःसिद्धास्तपोधिकान् । रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः । कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ॥ 30 हरिश्चन्द्रो मरुत्तश्च जगुर्जाह्रविसेविता । / 44 यवक्रीतोऽथ रैभ्यश्च kkssiivaanaushijstthaa| महोदयो डलर्कश्च ऐलश्चैव नराधिपः । भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः । करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः ॥ 45 बीं च गुणसंपन्नः प्राची दिशमुपाश्रिताः ॥ 31 दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः । भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा । मुचुकुन्दश्च राजर्षिमित्रभानुः priyNkrH॥ 46 mumucuzca महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ 32 त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः । मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् । महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ॥ 47 दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ 33 आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः । पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान । शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥ 48 उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ 34 प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः । ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा । ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ 49 एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः । हविध्रश्च पृषध्रश्च प्रतीपः shNtnustthaa। अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ॥ 35 कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥ 50 उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् । मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः । अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥ 36 ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ॥ 51 विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च । इति श्रीमहाभारते अनुशासनतपर्वणि ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥ 37 एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥ श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा । 152 देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥ 38 वैशंपायन उवाच । लोमशो नाचिकेतश्च लोमहर्षण एव च । तूष्णीभूते तदा भीष्मे पटे चित्रमिवार्पितम् । ऋषिरुग्रश्रवाश्चैव भार्गवश्यवनस्तथा ॥ 39 मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः । एष वै समवायस्ते ऋषिदेवसमन्वितः । नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ॥ 1 आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥ 40 / राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः । नृगो ययातिनहुषो यदुः पूरुश्च वीर्यवान् । सहितो भ्रातृभिः सर्वैः पार्थिवैश्वानुयायिभिः ॥ 2 धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥ 41 उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता । म.भा.344 - 2745 Page #266 -------------------------------------------------------------------------- ________________ 13. 152. 3] महाभारते [ 13. 153. 17 तमिमं पुरयानाय त्वमनुज्ञातुमहसि ॥ 3 सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः । एवमुक्तो भगवता व्यासेन पृथिवीपतिः । अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ॥ 3 युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥ 4 द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः । उवाच चैनं मधुरं ततः शांतनवो नृपः । प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ॥ 4 प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ॥ 5 उषित्वा शर्वरी: श्रीमान्पञ्चाशन्नगरोत्तमे । यजस्व विविधैर्य बन्नैः स्वाप्तदक्षिणैः । समयं कौरवात्र्यस्य सस्मार पुरुषर्षभः । / 5 ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः । / 6 स निर्ययौ गजपुराद्याजकैः परिवारितः । क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय । दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् । / 6 श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥ 7 घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः । रञ्जयस्व प्रजाः सर्वाः प्रकृती: परिसान्त्वय । चन्दनागरुमुख्यानि तथा कालागरूणि च । / 7 सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ॥ 8 प्रस्थाप्य पूर्व कौन्तेयो भीष्मसंसाधनाय वै । अनु त्वां तात जीवन्तु मित्राणि सुहृद्स्त्था। माल्यानि च महार्हाणि रत्नानि विविधानि च ॥ 8 चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥ 9 धृतराष्ट्र पुरस्कृत्य गान्धारी च यशस्विनीम् । आगन्तव्यं च भवता समये मम पार्थिव । मातरं च पृथां dhImAnbhrAtR'zca पुरुषर्षभः ॥ 9 विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥ 10 जनार्दनेनानुगतो विदुरेण च धीम्ता। तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् । युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ॥ 10 प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥ 11 महता राजभोग्येन परिबर्हण संवृतः । धृतराष्ट्रं पुरस्कृत्य गान्धारी च पतिव्रताम् । स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन ॥ 11 सह तैरृषिभिः सर्वैतृभिः केशवेन च ॥ 12 निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा । पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः । आससाद कुरुक्षेत्रे ततः शांतनवं नृपम ॥ 52 प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् ॥ 13 उपास्यमानं व्यासेन पाराशर्येण धीमता । इति श्रीमहाभारते अनुशासनपर्वणि नारदेन च राजर्षे देवलेनासितेन च ॥ 13 dvipnycaashddhikshttmo'dhyaayH|| 152 // हतशिष्टेनृपैश्चान्यैर्नानादेशसमागतः । ॥ समाप्तं दानधर्मपर्व ॥ रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः । / 14 शयानं वीरशयने ददर्श नृपतिस्ततः । वैशंपायन उवाच । ततो रथादवारोहद्धातृभिः सह धर्मराट् ॥ 15 ततः कुन्तीसुतो राजा पौरजानपदं जनम् । अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् । पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥ 1 द्वैपायनादी विप्रांश्च तैश्च प्रत्यभिनन्दितः । / 16 सान्त्वयामास नारीश्च हतवीरा हतेश्वराः । ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः । विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ॥ 2 आसाद्य शरतल्पस्थमृपिभिः परिवारितम् ॥ 17 -- 2746 Page #267 -------------------------------------------------------------------------- ________________ 13. 153, 18] अनुशासनपर्व [13. 153. 46 अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिस्स्त्थिर्ः। यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः । भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ॥ 18 तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ 33 युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत । धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव । शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ 19 आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ 34 प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो॥ तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः । आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ॥ 20 ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥ 35 पुत्रश्च ते महातेजा धृतराष्ट्रो jneshvrH। . वैशंपायन उवाच । / उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ 21 एतावदुक्त्वा वचनं धृतराष्ट्र मनीषिणम् । हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः । वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥ 36 तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ॥ 22 भगवन्देवदेवेश सुरासुरनमस्कृत । यह किंचित्कर्तव्यं तत्सर्वं प्रापितं म्या। त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ॥ 37 यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥ 23 अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम । एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीम्ता। रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम् ॥ 38 ददर्श भारतान्सर्वान्स्थितान्सपरिवार्य तम् । / 24 उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा । ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ 39 ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् । / 25 वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः । दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर । संधानस्य परः कालस्तवेति च पुनः पुनः ॥ 40 परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ॥ 26 न च मे तद्वचो मढः कृतवान्स समन्दधीः । अष्टपञ्चाशतं राज्यः शयानस्याद्य मे मताः । घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ 41 शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ 27 त्वां तु जानाम्यहं वीर पुराणमृषिसत्तमम् । माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर । नरेण सहितं देवं बदया सुचिरोषितम् । / 42 विभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ 28 तथा मे नारदः प्राह व्यासश्च सुमहातपाः । एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् । नरनारायणावेतौ संभूतौ मनुजेष्विति ॥ 43 धृतराष्ट्रमथामत्र्य काले वचनमब्रवीत् ॥ 29 वासुदेव उवाच्। राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः । अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव । बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ 30 न तेऽस्ति वृजिनं किंचिन्मया दृष्टं महाद्युते ॥ 44 वेदशास्त्राणि सर्वाणि धर्माश्च मनुजेश्वर । पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः । वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे ॥ 31 तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ 45 न शोचितव्यं कौरव्य भवितव्यं हि त्त्त्था॥ वैशंपायन उवाच्। श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ 32 एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् । - 2747 - Page #268 -------------------------------------------------------------------------- ________________ 13. 153. 46 ] महाभारते 13. 154.20 धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ॥ 46 चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा । प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ । युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ॥ 8 सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् ॥ 47 युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः । आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः । छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥ 9 ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारत ॥ 48 धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् । / इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह । चामरव्यजने शुभ्रे मीम्सेनार्जुनावुभौ॥ पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं vcH॥ 49 uSNISe पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ॥ 10 . ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः । स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् । आचार्या ऋत्विजश्चैव पूजनीया नराधिप । / 50 तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ॥ 11 इति श्रीमहाभारते अनुशासनपर्वणि ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः । . . त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥ याजका जुहुवुश्वाग्निं जगुः सामानि सामगाः ॥ 12 ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि । वैशंपायन उवाच । कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ॥ 13 एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदा । समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् । तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥ 1 अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ॥ 14 धारयामास चात्मानं धारणासु यथाक्रमम् । संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः । तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः । / 2 जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ॥ 15 इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् । अनुगम्यमाना व्यासेन नारदेनासितेन च । यद्यन्मुश्चति गात्राणां स शंतनुसुतस्तदा । कृष्णेन च भरतस्त्रीभिर्य च पौराः स्माग्ताः॥16 तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥ 3 उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः । क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभ्व्त्त्दा। विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥ 17 तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः । ततो भागीरथी देवी तनयस्योदके कृते । सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥ 4 उत्थाय सलिलात्तस्माद्रुदती शोकलालसा ॥ 18 संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै । परिदेवयती तत्र कौरवानभ्यभाषत । जगाम मित्त्वा मूर्धानं दिवमभ्युत्पपात च ॥ 5 निबोधत यथावृत्तमुच्यमानं मयानघाः ॥ 19 महोल्केव च भीष्मस्य muurdhdeshaajnaadhip| राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन c। निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत । / 6 सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥ 20 एवं स नृपशार्दूल नृपः शांतनवस्तदा । जामदग्न्येन रामेण पुरा यो न पराजितः । समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः । / 7 दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥ 21 ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् । अश्मसारमयं नूनं हृदयं मम पार्थिवाः । -2748 - Page #269 -------------------------------------------------------------------------- ________________ 13. 154. 22] अनुशासनपर्व [13. 154.34 अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ॥ 22 समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे । विजित्यकरथेनाजौ कन्यास्ता यो जहार ह ॥ 23 यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन । हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥ 24 जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना । पीडितो नातियत्नेन निहतः स शिखण्डिना ॥ 25 एवंविधं बहु तदा विलपन्तीं महानदीम् । आश्वासयामास तदा साम्ना दामोदरो विभुः ॥ 26 समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने । गतः स परमां सिद्धिं तव पुत्रो न संशयः ॥ 27 वसुरेष महातेजाः शापदोषेण shobhne। मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ॥ 28 स एष क्षत्रधर्मेण युध्यमानो रणाजिरे । धनंजयेन निहतो नैष नुन्नः शिखण्डिना ॥ 29 भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे । न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥ 30 स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्ग शुभानने । न शक्ताः स्युनिहन्तुं हि रणे तं सर्वदेवताः ॥ 31 तस्मान्मा त्वं सरिच्छेष्ठे शोचस्व कुरुनन्दनम् । वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥ 32 इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा । त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥ 33 सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः । अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ 34 इति श्रीमहाभारते अनुशासनपर्वणि ctusspnycaashddhikshttmo'dhyaayH|| 154 // समाप्तं भीष्मस्वर्गारोहणपर्व ॥ ॥ समाप्तमनुशासनपर्व ॥ -2749 - Page #270 -------------------------------------------------------------------------- ________________ आश्वमेधिकपर्व दुर्योधनापराधेन कुलं ते विनशिष्यति ॥ 11. वैशंपायन उवाच । स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव c। कृतोदकं तु राजानं धृतराष्ट्र युधिष्ठिरः । वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥ 12 पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ 1 कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् । उत्तीर्य च महीपालो बाष्पव्याकुललोचनः । द्यूतसंपातमप्येषामप्रमत्तो निवारय । / 13 पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः । / 2 अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् । तं सीदमानं जग्राह मीमः कृष्णेन चोदितः । / स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ॥ 14 मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥ 3 अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् । तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः । मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ॥ 15 ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ॥ 4 समं सर्वेषु भूतेषु वर्तमानं न्राधिप्॥ तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् । अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ॥ 16 भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ॥ 5 एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि । राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः । दुर्योधनमहं पापमन्ववर्त वृथामतिः ॥ 17 वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ॥ 6 अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् । उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् । फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥ 18 क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ॥ 7 वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप । तां भुल भ्रातृभिः साधं सुहृद्भिश्च जनेश्वर । न शोचितव्यं भवता पश्यामीह जनाधिप ॥ 19 न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ॥ 8 इति श्रीमहाभारते आश्वमेधिकपर्वणि प्र्थ्मोऽध्याय्ः॥1॥ शोचितव्यं मया चैव गान्धार्या च विशां पते । पुत्रैविहीनो राज्येन स्वप्नलब्धधनो यथा ॥ 9 अश्रुत्वा हितकामस्य विदुरस्य महात्मनः । वैशंपायन उवाच । वाक्यानि सुमहानि परितप्यामि दुर्मतिः ॥ 10 / एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता । उक्तवानेष मां पूर्वं धर्मात्मा divydrshnH। | तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ॥ 1 - bha50 - Page #271 -------------------------------------------------------------------------- ________________ 14. 2. 2] आश्वमेधिकपर्व [ 14. 3.9 अतीव मनसा शोकः क्रियमाणो जनाधिप । यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ॥ 16 संतापयति वैतस्य पूर्वप्रेतान्पितामहान् ॥ 2 मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः । यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः । असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ॥ 17 देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥ 3 अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् । त्वद्विधस्य महाबुद्ध नैतदद्योपपद्यते । मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥ 18 विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥ 4 प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ । श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् । * युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥ 19 कृष्णद्वैपायनाचैव नारदाद्विदुरात्तथा ॥ 5 . स कथं सर्वधर्मज्ञः सर्वागमविशारदः । नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् । . परिमुह्यसि भूयस्त्वमज्ञानादिव भारत । / 20 पितृपैतामही वृत्तिमास्थाय धुरमुबह ॥ 6 इति श्रीमहाभारते आश्वमेधिकपर्वणि युक्तं हि यशसा क्षत्रं स्वर्ग प्राप्तुमसंशयम् । द्वितीयोऽध्यायः ॥ 2 ॥ न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ॥ 7 त्यज शोकं महाराज भवितव्यं हि तत्तथा । व्यास उवाच । न शक्यास्ते पुनद्रष्टुं त्वया ह्यस्मिन्रणे हताः ॥ 8 / युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः । एतावदुक्त्वा गोविन्दो धर्मराज युधिष्ठिरम् । न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः॥1 विरराम महातेजास्तमुवाच युधिष्ठिरः ॥ 9 ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः । गोविन्द मयि या प्रीतिस्तव सा विदिता मम । करोति पुरुषः कर्म तत्र का परिदेवना ॥ 2 सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे ॥ 18 आत्मानं मन्यसे चाथ पापकर्माणमन्ततः । प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर । शृणु तत्र यथा पापमपकृष्येत भारत ॥ 3 श्रीमन्प्रीतेन मनसा सर्व यादवनन्दन ॥ 11 तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर । यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् । तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥ 4 न हि शान्ति प्रपश्यामि घातयित्वा पितामहम् । यज्ञेन तपसा चैव दानेन च नराधिप । कणं च पुरुषव्याघ्र संग्रामेष्वपलायिनम् ॥ 12 पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥ 5 कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम । असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् । कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ॥ 13 प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ॥ 6 तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् । यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः । सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् । / 14 ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥ 7 अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे । राजसूयाश्वमेधौ च सर्वमेधं च भारत । किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः ॥ 15 नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥ 8 विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका। यजस्व वाजिमेधेन विधिवद्दक्षिणावता । -2751 - Page #272 -------------------------------------------------------------------------- ________________ 14. 3. 9] महाभारते [ 14. 4. 11 बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥ 9 व्यास उवाच । यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः । यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् । शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥ 10 यस्मिन्काले महावीर्यः स राजासीन्महाधनः ॥ 2' युधिष्ठिर उवाच । इति श्रीमहाभारते आश्वमेधिकपर्वणि असंशयं वाजिमेधः पावयेत्पृथिवीमपि । तृतीयोऽध्यायः ॥ 3 ॥ अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥ 11 इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम । युधिष्ठिर उवाच । दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥ शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् । न च बालानिमान्दीनानुत्सहे वसु याचितुम् । द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥ 1 तथैवाव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥ 13 व्यास उवाच । स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम । करमाहारयिष्यामि कथं शोकपरायणान् ॥ 14 आसीत्कृतयुगे पूर्व मनुर्दण्डधरः प्रभुः । दुर्योधनापराधेन वसुधा वसुधाधिपाः । तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ॥ 2 प्रनष्टा योजयित्वास्मानकी, मुनिसत्तम । / 15 प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः । दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् । क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥ 3 कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥ 16 तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् । पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः । तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥ 4 विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः । / 17 तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् । न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन । विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥ अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥ 18 विविंशस्य सुता राजन्बभूवुर्दश पञ्च च । सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः । वैशंपायन उवाच । दानधर्मरताः सन्तः सततं प्रियवादिनः । एवमुक्तस्तु पार्थेन कृस्स्न्न्द्वैपाय्न्स्त्दा। तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् । / मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत् ॥ 19 खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् । विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् । नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥ 8 उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः । तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् । / तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति । / 20 अभ्यषिश्चत राजेन्द्र मुदितं चाभवत्तदा ॥ 9 युधिष्ठिर उवाच । स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा । कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् । नियतो वर्तयामास प्रजाहितचिकीर्षया ॥ 10 कस्मिंश्च काले स नृपो बभूव वदतां वर ॥ 21 / ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः । -2752 - Page #273 -------------------------------------------------------------------------- ________________ 14. 4. 11] आश्वमेधिकपर्व [ 14. 5.9 प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥ 11 ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च । तस्य धर्मप्रवृत्तस्य व्यशीर्यकोशवाहनम् । चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते ॥ 26 तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥ 12 तस्यैव च समीपे स यज्ञवाटो बभूव ह । स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः । / ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः । आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ॥ 13 मरुत्तः सहितैः सर्वैः प्रजापालैनराधिपः ॥ 27 न चैनं परिहर्तुं तेऽशक्नुवन्परिसंक्षये । इति श्रीमहाभारते आश्वमेधिकपर्वणि सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥ 14 च्तुर्थोऽध्याय्ः॥4॥ यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः । ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥ 15 युधिष्ठिर उवाच । ततस्तानजयत्सर्वान्प्रातिसीमानराधिपान् । कथंवीर्यः समभवत्स राजा वदतां व्र्ः। एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः ॥ 16 / कथं च जातरूपेण समयुज्यत स द्विज ॥ 1 तस्य कारंधमः पुत्रनेतायुगमुखेऽभवत् । / क च तत्सांप्रतं द्रव्यं भगवनवतिष्ठते । इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥ 17 कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥ 2 तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा । व्यास उवाच्। स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥ 18 / असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः । अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् । अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥ 3 यज्ञशीलः कर्मरतिधृतिमान्संयतेन्द्रियः ॥ 19 तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः । तेजसादित्यसदृशः क्षमया पृथिवीस्म्ः। बृहस्पतिवृहत्तेजाः संवर्तश्च तपोधनः ॥ 4 बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥ 20 तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् । कर्मणा मनसा वाचा दमेन प्रशमेन च । बृहस्पतिश्च संवतं बाधते स्म पुनः पुनः ॥ 5 मनांस्याराधयामास प्रजानां स महीपतिः ॥ 21 स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत । य ईजे हयमेधानां शतेन विधिवत्प्रभुः । अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ॥ 6 याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥ 22 वासवोऽप्यसुरान्सन्निर्जित्य च निहत्य च । तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया । इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् । मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ॥ 23 / पुत्रमगिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ॥ 7 नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः । याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा क्र्ण्ध्म्ः। स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत । वीर्येणाप्रतिमो लोके वृत्तेन च बलेन c। कारयामास शुभ्राणि भाजनानि सहस्रशः ॥ 24 शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ॥ 8 मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्त्रे। वाहनं यस्य योधाश्च द्रव्याणि विविधानि च । काश्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥ 25 / ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ॥ 9 म. भा. 15 -2753 - Page #274 -------------------------------------------------------------------------- ________________ 14. 5. 10 ] महाभारते [ 14. 6.0 स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः । ग्रहीष्यामि वं यज्ञे शृणु चेदं वचो मम ॥ 24 संजीव्य कालमिष्टं च सशरीरो दिवं गतः । / 10 हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी। बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् । भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ॥ 25 अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् । बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः । विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥ 11 प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ 26 . तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् । इति श्रीमहाभारते आश्वमेधिकपर्वणि . पुत्रस्तमनुरक्ताभूपृथिवी सागराम्बरा । / 12 पञ्चमोऽध्यायः ॥ 5 ॥ स्पर्धते सततं स म्म देवराजेन पार्थिवः । वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥ 13 व्यास उवाच । शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । . . यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥ 14 वृहस्पतेश्च संवादं मरुत्तस्य च भारत ॥ 1 सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् । देवराजस्य समयं कृतमाङ्गिरसेन ह । उवाचेदं वचो देवैः सहितो हरिवाहनः । / 15 / श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा !! 2 बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन । / संकल्प्य मनसा यज्ञं करंधमसुतात्मजः । दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ॥ बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥ 3 अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते । भगवन्यन्मया पूर्वमभिगम्य तपोधन । इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥ 17 कृतोऽभिसंधिर्यज्ञाय भवनों वचनाद्गुरो ॥ 4 कथं ह्यमयं ब्रह्मस्त्वं याजयित्वा सुराधिपम् । / तमहं यष्टुमिच्छामि संभाराः संभृताश्च मे । याजयेमृत्युसंयुक्तं मरुत्तमविशङ्कया । / 18 याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥ मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् । बृहस्पतिरुवाच । परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥ 19 न कामये याजयितुं त्वामहं पृथिवीप्ते। एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः । वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥ 6 मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत् ॥ 20 त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः । मरुत्त उवाच्। नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च । / 21 पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते. भृशम् । त्वमाजहर्थ देवानामेको वीर श्रियं पराम् । / न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥ त्वं विभर्षि भुवं द्यां च सदैव बलसूदन । / 22 वृहस्पतिरुवाच । पौरोहित्यं कथं कृत्वा तव देवगणेश्वर । अमत्यं याजयित्वाहं याजयिष्ये न मानुषम् । याजयेयमहं मर्त्य मरुत्तं पाकशासन ॥ 23 मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥ समाश्वसिहि देवेश नाहं माय कर्हि चित् । न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि । -2754 - Page #275 -------------------------------------------------------------------------- ________________ 14. 6. 9] आश्वमेधिकपर्व [ 14. 7.2 उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥ 9 तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् । व्यास उवाच । तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥ 23 एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् । तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् । प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥ 10 तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥ 24 देवर्षिणा समागम्य नारदेन स पार्थिवः । पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह । विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥ 11 व्यास्त्वं नारदेनेति संतप्त इव शत्रुहन् ॥ 25 राजर्षे नातिहृष्टोऽसि कञ्चित्क्षेमं तवानघ । . स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया । क गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥ 12 शंसेथा वह्निमारूढं मामपि त्वमशङ्कया । / 26 श्रोतव्यं चेन्मया राजन्वहि मे पार्थिवर्षभ । व्यास उवाच । व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥ 13 स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् । एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा । अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसी पुरीम् ॥ 27 विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥ 14 तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः । गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्य बृहस्पतिम् । / कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥ 28 यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ॥ 15 योगपद्येन विप्रश्च स पुरीद्वारमाविशत् । प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य काम्ये। ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥ 29 परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥ 16 स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् । एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच h। आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥ 30 आविक्षितं महाराज वाचा संजीवयन्निव ॥ 17 स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च । राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः । / श्लेष्मणां चापि राजानं ष्ठीवनैश्च समाकिरत् ॥ 31 चङ्गमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥ 18 स तथा बाध्यमानोऽपि संवर्तेन महीपतिः । तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः । अन्वगादेव तमृषि प्राञ्जलिः संप्रसादयन् ॥ 32 प्रसन्नस्त्वां महाराज संवर्ता याजयिष्यति ॥ 19 ततो निवृत्य संवर्तः परिश्रान्त उदाविशत् । मरुत्त उवाच । शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ 33 संजीवितोऽहं भवता वाक्येनानेन नारद । इति श्रीमहाभारते आश्वमेधिकपर्वणि पश्येयं क नु संवर्त शंस मे वदतां वर ॥ 20 षष्ठोऽध्यायः ॥ 6 ॥ कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् । / प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥ 21 संवर्त उवाच । नारद उवाच । | कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते । उन्मत्तवेषं बिभ्रत्स चङ्गमीति यथासुखम् । एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ॥ 1 वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥ 22 | सत्यं ते ब्रुवतः सर्वे संपत्म्यन्ते म्नोर्थाः। -2755 - Page #276 -------------------------------------------------------------------------- ________________ 14. 7. 2] महाभारते [ 14. 7.21 मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ॥ 2 याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ॥ 14 . मरुत्त उवाच । स्पर्धते च मया विप्र सदा वै स हि पार्थिवः । नारदेन भवान्मह्यमाख्यातो पटता पथि । / एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ॥ 15 गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥ 3 स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति । ___ संवर्त उवाच्। देवराजमुपाश्रित्य तद्विद्धि मनिपुंगव । / 16 सत्यमेतद्भवानाह स मां जानाति सत्रिणम् । सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् । कथयस्वैतदेकं मे क नु संप्रति नारदः । / 4 कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥ 17 मरुत्त उवाच । न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मबृहस्पतिम् । भवन्तं कथयित्वा तु मम देवर्षिसत्तमः । प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ॥ 18 ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥ 5 संवर्त उवाच । व्यास उवाच । चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् । श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा । यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥ 19 एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ॥ 6 याज्यमानं मया हि त्वां बृह्स्प्तिपुर्ण्द्रौ। ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव । द्विषतां समभिक्रुद्धावेतदेकं समर्थय । / 20 रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् ॥ 7 स्थैर्यमत्र कथं ते स्यात्म त्वं निःसंशयं कुरु । वातप्रधानेन मया स्वचित्तवशवर्तिना । कुपितस्त्वां न हीदानी भस्म कुर्यां सबान्धवम् ॥ एवं विकृतरूपेण कथं याजितुमिच्छसि ॥ 8 मरुत्त उवाच । भ्राता मम समर्थश्च वासवेन च सत्कृतः । यावत्तपेत्सहस्रांशुस्तिष्ठरंश्चापि पर्वताः । वर्तते याजने चैव तेन कर्माणि कारय ॥ 9 तावल्लोकान्न लभेयं त्यजेयं संगतं यदि ॥ 22 गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः । मा चापि शुभबुद्धित्वं लभेयमिह कर्हि चित् । पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् । / 10 सम्यग्ज्ञाने वैषये वा त्यजेयं संगतं यदि ॥ 23 नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् । संवते उवाच । याजयेयं कथंचिद्वै स हि पूज्यतमो मम ॥ 11 आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु । स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज । याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव ॥ 24 ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥ 12 संविधास्ये च ते राजनक्षयं द्रव्यमुत्तमम् । मरुत्त उवाच्। येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ॥ 25 बृहस्पतिं गतः पूर्वमहं संवर्त त्च्छृन्नु। न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः । न मां कामयते याज्यमसौ वासववारितः ॥ 13 विप्रियं तु चिकीर्षा मि भ्रातुश्चेन्द्रस्य चोभयोः ॥ अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् । / गमयिष्यामि चेन्द्रेण समतामपि.ते ध्रुवम् । -2756 - Page #277 -------------------------------------------------------------------------- ________________ 14. 7. 27] आश्वमेधिकपर्व [14. 8. 27 प्रियं च ते करिष्यामि सत्यमेतद्रवीमि ते ॥ 27 कपर्दिने करालाय हर्यक्ष्णे वरदाय च । इति श्रीमहाभारते आश्वमेधिकपर्वणि ध्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥ 13 सप्तमोऽध्यायः ॥ 7 ॥ याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च । क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ 14 . संवर्त उवाच । हरिकेशाय मुण्डाय कुशायोत्तारणाय च । गिरेर्हिमवतः पृष्ठे मुखवान्नाम पर्वतः । भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ 15 तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥ 1 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च । गिरिशाय प्रशान्ताय यतये चीरवाससे ॥ 16 गुहासु शैलराजस्य यथाकामं यथासुखम् । / 2 बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च । उमासहायो भगवान्यत्र नित्यं महेश्वरः । मृगव्याधाय महते धन्विनेऽथ भवाय च ॥ 17 आस्ते शूली महातेजा नानाभूतगणावृतः ॥ 3 वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे । तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा । हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ 18 यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥ 4 पशूनां पतये चैव भूतानां पतये तथा । भूतानि च पिशाचाश्च नासत्यावश्विनावपि । वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ 19 गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥ 5 स्रुवहस्ताय पतये धन्विने भार्गवाय च । आदित्या मरुतश्चैव यातुधानाश्च सर्वशः । अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ 20 उपासन्ते महात्मानं बहुरूपमुमापतिम् ॥ 6 तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च । रमते भगवांस्तत्र कुबेरानुचरैः सह । महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥ 21 विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते । तथा शुक्राधिपतये पृथवे कृत्तिवाससे । श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥ 7 कपालमालिने नित्यं सुवर्णमुकुटाय च ॥ 22 न रूपं दृश्यते तस्य संस्थानं वा कथंचन । महादेवाय कृष्णाय त्र्यम्बकायानघाय च । निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैमासलोचनैः । / 8 क्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥ 23 नोष्णं न शिशिरं तत्र न वायुनं च भास्करः । दण्डिने तप्ततपसे तथैव क्रूरकर्मणे । न जरा क्षुत्पिपासे वा न मृत्युन भयं नृप ॥ 9 सहस्रशिरसे चैव सहस्रचरणाय च । तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर । नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ 24 धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥ 10 पिनाकिनं महादेवं महायोगिनमव्ययम् । रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः । त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ 25 चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥ 11 त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् । तस्मै भगवते कृत्वा नमः शर्वाय वेध्से। प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥ 26 रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥ 12 / ईशानं शंकरं सर्व शिवं विश्वेश्वरं भवम् । - 2757 - प्रभव Page #278 -------------------------------------------------------------------------- ________________ 14. 8. 27 ] महाभारते [ 14. 9.8 उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ 27 तथा मनोज्ञाः परिचारका मे। विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम । तथा देवानां सुखकामोऽस्मि शक्र उग्रं स्थाणुं शिवं घोरं शवं गौरीशमीश्वरम् ॥ 28 देवाश्च मां सुभृशं पालयन्ति ॥ 2 शितिकण्ठमजं शुक्र पृथु पृथुहरं हरम् । इन्द्र उवाच । विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ 29 कुतो दुःखं मानसं देहश्2a वा प्रणम्य शिरसा देवमननङ्गाङ्गहरं हरम् । पाण्डुर्विवर्णश्च कुतस्त्वमद्य । शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥ 30 आचक्ष्व मे तहिज यावदेताएवं कृत्वा नमस्तस्मै महादेवाय रंहसे । निहन्मि सास्तव दुःखकर्तृन् ॥ 3 महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि । बृहस्पतिरुवाच । सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ 31 मरुत्तमाहुर्मघवन्यक्ष्यमाणं . .. व्यास उवाच्। महायज्ञेनोत्तमदक्षिणेन । इत्युक्तः स वचस्तस्य चक्र कारंधमात्मजः । तं संवर्ती याजयितेति मे श्रुतं ततोऽतिमानुषं सर्व चक्रे यज्ञस्य संविधिम् । तदिच्छामि न स तं याजयेत ॥ 4 सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः । / बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः । इन्द्र उवाच । सर्वान्कामाननुजातोऽसि विप्र समृद्धिमति देवेभ्यः संतापमकरोद्धृशम् । / 33 / स तप्यमानो वैवण्यं कृशत्वं चागमत्परम् । यस्त्वं देवानां मत्रयसे पुरोधाः । उभौ च ते जन्ममृत्यू व्यतीतौ भविष्यति हि मे शत्रुः संवर्तो वसुमानिति । / 34 तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् । किं संवर्तस्तव कर्ताद्य विप्र ॥ 5 अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ 35 बृहस्पतिरुवाच । इति श्रीमहाभारते आश्वमेधिकपर्वणि देवैः सह त्वमसुरान्संप्रणुद्य ___अस्स्त्त्मोऽध्याय्ः॥8॥ जिघांससेऽद्याप्युत सानुबन्धान् । यं यं समृद्धं पश्यसि तत्र तत्र इन्द्र उवाच । दुःखं सपत्नेषु समृद्धभावः ॥ 6 कञ्चित्सुखं स्वपिषि त्वं बृहस्पते अतोऽस्मि देवेन्द्र विवर्णरूपः __ कच्चिन्मनोज्ञाः परिचारकास्ते । सपत्नो मे वर्धते तन्निशम्य । कच्चिद्देवानां सुखकामोऽसि विप्र सर्वोपायैर्मघवन्संनियच्छ कञ्चिदेवास्त्वां परिपालयन्ति ॥ 1 संवतं वा पार्थिवं वा मरुत्तम् ॥ 7 बृहस्पतिरुवाच । इन्द्र उवाच । सुखं शयेऽहं शयने महेन्द्र एहि गच्छ प्रहितो जातवेदो. - 2758 - Page #279 -------------------------------------------------------------------------- ________________ 14. 9.8] आश्वमेधिकपर्व [14. 9. 21 बृहस्पतिं परिदातुं मरुत्ते अयं वै त्वा याजयिता बृहस्पतिस्तथामरं चैव करिष्यतीति । / 8 अग्निरुवाच । अयं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं म्रुत्ते। वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः ॥ 9 व्यास उवाच । ततः प्रायाभूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्गन् । कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् ॥ 10 मरुत्त उवाच । आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् । श्रासनं सलिलं पाद्यं गां चोपानय वै मुने । 11 अग्निरुवाच । आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ । इन्द्रेण तु समादिष्टं विद्धि मा दूतमागतम् ॥ 12 मरुत्त उवाच । कञ्चिच्छ्रीमान्देवराजः सुखी च ___ कञ्चिच्चास्मान्प्रीयते धूम्केतो। कञ्चिदेवाश्चास्य वशे यथावत्तद्रूहि त्वं मम कार्येन देव ॥ 13 अग्निरुवाच । शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया स्ः। देवाश्च सर्वे वशगास्तस्य राजसंदेशं त्वं शृणु मे देवराज्ञः ॥ 14 / -2759 यदर्थं मां प्राहिणोत्त्वत्सकाशं ___ बृहस्पतिं परिदातुं मरुत्ते । अयं गुरुआजयिता नृप त्वां मत्य सन्तममरं त्वा करोतु ॥ 15 मरुत्त उवाच्। संवर्तोऽयं याजयित्वा द्विजो मे बृहस्पतेरञ्जलिरेष तस्य । नासौ देवं याजयित्वा महेन्द्र मत्यं सन्तं याजयन्नद्य शोभेत् ॥ 16 अग्निरुवाच । ये वै लोका देवलोके महान्तः संप्राप्स्यसे तान्देवराजप्रसादात् । त्वां चेदसौ याजयेद्वै बृहस्पति नूनं स्वर्ग त्वं जयेः कीर्तियुक्तः ॥ 17 तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः । ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ॥ 18 ___ संवर्त उवाच । मास्मानेवं त्वं पुनरागाः कथंचि द्वहस्पतिं परिदातुं मरुत्ते । मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक तन्निबोध ॥ 19 ___ व्यास उवाच । ततो देवानगमद्भूमकेतु___ हादीतो व्यथितोऽश्वत्थपर्णवत् । तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम् ॥ 20 यत्त्वं गतः प्रहितो जातवेदो - Page #280 -------------------------------------------------------------------------- ________________ 14. 9. 21] महाभारते [14. 9.30 बृहस्पतिं परिदातुं मरुत्ते त्वत्संस्पर्शात्सर्वलोको बिभेतत्किं प्राह स नृपो यक्ष्यमाणः त्यश्रद्धेयं वदसे हव्यवाह ॥ 27 कच्चिद्वचः प्रतिगृह्णाति तच्च ॥ 21 अग्निरुवाच्। आनिरुवाच । दिवं देवेन्द्र पृथिवीं चैव सर्वां न ते वाचं रोचयते मरुत्तो संवेष्टयेस्त्वं स्वबलेनैव shk। बृहस्पतेरञ्जलिं प्राहिन्नोत्स्ः। एवंविधस्येह सतस्तवासौ संवर्तो मां याजयितेत्यभीक्ष्णं कथं वृत्रस्त्रिदिवं प्राग्जहार ॥ 28 पुनः पुनः स मया प्रोच्यमानः ॥ 22 इन्द्र उवाच । उवाचेदं मानुषा ये च दिव्याः न चण्डिका जङ्गमा नो करेणुप्रजापतेर्ये च लोका महान्तः । न वारिसोमं प्रपिचामि व्हे। '' तांश्चेल्लभेयं संविदं तेन कृत्वा न दुर्बले वै त्रिसृजामि वज्र तथापि नेच्छेयमिति प्रतीतः ॥ 23 ____ को मेऽसुखाय प्रहरेन्मनुष्यः ॥ 29 ___ इन्द्र उवाच । प्रव्राजयेयं कालकेयान्पृथिव्यापुनर्भवान्पार्थिवं तं समेत्य मपाकर्षं दानवानन्तरिक्षात् । वाक्यं मदीयं प्रापय स्वार्थयुक्तम् । दिवः प्रसादमवसानमानयं पुनर्ययुक्तो न करिष्यते वच को मेऽसुखाय प्रहरेत मर्त्यः ॥ 30 स्ततो वज्रं संप्रहर्तास्मि तस्मै ॥ 24 __ अग्निरुवाच । ___ अग्निरुवाच । यत्र शर्यातिं च्यवनो याजयिष्यगन्धर्वराड्यात्वयं तत्र दूतो न्सहाश्विभ्यां सोममगृहदेकः । _ विभेम्यहं वासव तत्र गन्तुम् । तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्तासंरन्धो मामब्रवीत्तीक्ष्णरोषः च्छर्यातियङ्गं स्मर तं महेन्द्र ॥ 31 स्ण्व्तो वाक्यं चरितब्रह्मचर्यः ॥ 25 वज्रं गृहीत्वा च पुरंदर त्वं यद्यागच्छेः पुनरेवं कथंचि संप्राहार्षीयवनस्यातिघोरम् । __ दृहस्पति परिदातुं म्रुत्ते। स ते विप्रः सह वश्रेण बाहुदहेयं त्वां चक्षुषा दारुणेन मपाग्रहात्तपसा जातमन्युः ॥ 32 संक्रुद्ध इत्येतदवैहि शक्र ॥ 26 ततो रोषात्सर्वतो घोररूपं इन्द्र उवाच्। सपत्नं ते जनयामास भूयः । त्वमेवान्यान्दहसे जातवेदो मदं नामासुरं विश्वरूपं न हि त्वदन्यो विद्यते भस्मकर्ता । __यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥ 33 -2760 - Page #281 -------------------------------------------------------------------------- ________________ 14. 9. 34 ] आश्वमेधिकपर्व [14. 10.9 हनुरेका जगतीस्था तथैका प्रोवाचेदं वचनं वासवस्य । दिवं गता महतो दानवस्य । गन्धर्वं मां धृतराष्ट्र निबोध सहस्रं दन्तानां शतयोजनानां त्वामागतं वक्तुकामं नरेन्द्र ॥ 3 सुतीक्ष्णानां धोररूपं बभूव ॥ 34 ऐन्द्रं वाक्यं शृणु मे राजसिंह वृत्ताः स्थूला रजतस्तम्भवर्णा यत्प्राह लोकाधिपतिर्महात्मा । दंष्ट्राश्चतस्रो द्वे शते योजनानाम् । बृहस्पतिं याजकं त्वं वृणीष्व स त्वां दन्तान्विदशन्नभ्यधाव वज्रं वा ते प्रहरिष्यामि घोरम् । जिघांसया शूलमुद्यम्य घोरम् ॥ 35 वचश्चेदेतन्न करिष्यसे मे अपश्यस्त्वं तं तदा घोररूपं । प्राहइतदेतावदचिन्त्यकर्मा ॥ 4 सर्वे त्वन्ये ददृशुर्दर्शनीयम् । मरुत्त उवाच । यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि त्वं चैवैतद्वेत्थ पुरंदरश्च मागच्छेथाः शरणं दानवघ्न ॥ 36 विश्वेदेवा वसवश्वाश्विनौ च । क्षत्रादेवं ब्रह्मबलं गरीयो मित्रद्रोहे निष्कृतिई यथैव न ब्रह्मतः किंचिदन्यद्रीयः । नास्तीति लोकेषु सदैव वादः ॥ 5 सोऽहं जानन्ब्रह्मतेजो यथाव बृहस्पतिर्यातयिता महेन्द्र न संवर्त गन्तुमिच्छामि शक्र ॥ 37 देवश्रेष्ठं वज्रभृतां वरिष्ठम् । इति श्रीमहाभारते आश्वमेधिकपर्वणि संवों मां याजयिताद्य राजनवमोऽध्यायः ॥ 9 ॥ न ते वाक्यं तस्य वा रोचयामि ॥ 6 गन्धर्व उवाच्। इन्द्र उवाच । घोरो नादः श्रूयते वासवस्य एवमेतद्ब्रह्मबलं गरीयो नभस्तले गर्जतो राज्सिण्ह्। न ब्रह्मतः किण्चिद्न्य्द्ग्रीय्ः। व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः आविक्षितस्य तु बलं न मृष्ये क्षेमं राजंश्चिन्त्यतामेष कालः ॥ 7 वज्रमस्मै प्रहरिष्यामि घोरम् ॥ 1 व्यास उवाच्। धृतराष्ट्र प्रहितो गच्छ मरुत्तं इत्येवमुक्तो धृतराष्ट्रेण राजा संवर्तेन सहितं तं वदस्व । ___ श्रुत्वा नादं नदतो वासवस्य । बृहस्पतिं त्वमुपशिक्षस्व राज तपोनित्यं धर्मविदां वरिष्ठं न्वनं वा ते प्रहरिष्यामि घोरम् ॥ 2 / संवतं तं ज्ञापयामास कार्यम् ॥ 8 व्यास उवाच । मरुत्त उवाच । ततो गत्वा धृतराष्ट्रो नरेन्द्र इममश्मानं प्लवमानमाराअ. भा. 346 -2761 - Page #282 -------------------------------------------------------------------------- ________________ 14. 10.9] महाभारते [14. 10. 29 दध्वा दूरं तेन न दृश्यतेऽद्य । कं ते कामं तपसा साधयामि ॥ 16 प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः मरुत्त उवाच । प्रयच्छ तस्मादभयं विप्रमुख्य ॥ 9 इन्द्रः साक्षात्सहसाभ्येतु विप्र अयमायाति वै वत्री दिशो विद्योतयन्दश । ___ हविर्यज्ञे प्रतिगृह्णातु चैव्। अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ॥ 10 स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः संवर्त उवाच । सुतं सोमं प्रतिगृह्णन्तु चैव ॥ 17 भयं शक्राद्व्येतु ते राजसिंह संवर्त उवाच्। ___ प्रणोत्स्येऽहं भयमेतत्सुघोरम् । अयमिन्द्रो हरिभिरायाति राजसंस्तम्भिन्या विद्यया क्षिप्रमेव न्देवैः सर्वैः सहितः सोम्पीथी। मा भैस्त्वमस्माद्भव चापि प्रतीतः ॥ 11 माहूतो यज्ञमिमं मयाद्य अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप्॥ पश्यस्वैनं मन्त्रविसस्तकायम् ॥ 18 सर्वेषामेव देवानां क्षपितान्यायुधानि मे ॥ 12 व्यास उवाच । दिशो वज्रं व्रजतां वायुरेतु ततो देवैः सहितो देवराजो ___ वर्ष भूत्वा निपततु काननेषु । रथे युक्त्वा तान्हरीन्वाजिमुख्यान । आपः प्लवन्त्वन्तरिक्षे वृथा च आयाद्यज्ञमधि राज्ञः पिपासुसौदामिनी दृश्यतां मा विभस्त्वम् ॥ 13 राविक्षितस्याप्रमेयस्य सोमम् ॥ 19 अथो वह्नित्रातु वा सर्वतस्ते तमायान्तं सहितं देवसंधैः कामं वर्ष वर्षतु वासवो वा। प्रत्युद्ययौ सपुरोधा मरुत्तः । वनं तथा स्थापयतां च वायु चक्रे पूजां देवराजाय चाग्र्यां महाघोरं प्लवमानं जलौघैः ॥ 14 __ यथाशास्त्रं विधिवत्प्रीयमाणः ॥ 20 मरुत्त उवाच्। संवर्त उवाच । घोरः शब्दः श्रूयते वै महास्वनो स्वागतं ते पुरुहूतेह विद्व___ वज्रस्यैष सहितो मारुतेन न्यज्ञोऽद्यायं संनिहिते त्व्यीन्द्र्। आत्मा हि मे प्रव्यथते मुहुर्मुहु शोशुभ्यते बलवृत्रघ्न भूयः र्न मे स्वास्थ्य जायते चाद्य विप्र ॥ 15 पिबस्व सोमं सुतमुद्यतं मया ॥ 21 संवर्त उवाच । मरुत्त उवाच । वज्रादुग्राद्व्येतु भयं तवाद्य शिवेन मां पश्य नमश्च तेऽस्तु __ वातो भूत्वा हन्मि नरेन्द्र वज्रम् । प्राप्तो यज्ञः सफलं जीवितं मे । भयं त्यक्त्वा वरमन्यं वृणीष्व अयं यज्ञं kurute me surendra. -2762 -- Page #283 -------------------------------------------------------------------------- ________________ 14. 10. 22 ] Azvamedhikaparva [ 14. 10. 36 बृहस्पतेरवरो जन्मना यः । / 22 नीलं चोक्षाणं मेध्यमभ्यालभन्तां इन्द्र उवाच । चलच्छिन्नं मत्प्रदिष्टं द्विजेन्द्राः ॥ 29 जानामि ते गुरुमेनं तपोधनं ततो यज्ञो ववृधे तस्य राज्ञो बृहस्पतेरनुजं तिग्मतेजसम् । यत्र देवाः स्वयमन्नानि जहुः । यस्याह्वानादागतोऽहं नरेन्द्र यस्मिशक्रो ब्राह्मणैः पूज्यमानः प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः । / 23 सदस्योऽभूद्धरिमान्देवराजः ॥ 30 संवर्त उवाच । ततः संवर्तश्चित्यगतो महात्मा यदि प्रीतस्त्वमसि वै देवराज - यथा वह्निः प्रज्वलितो द्वितीयः । तस्मात्स्वयं शाधि यज्ञे विधानम् । हवींष्युच्चैराह्वयन्देवसंघास्वयं सर्वान्कुरु मार्गान्सुरेन्द्र जुहावाग्नौ मत्रवत्सुप्रतीतः ॥ 31 जानात्वयं सर्वलोकश्च देव ॥ 24 ततः पीत्वा बलभित्सोममत्र्यं व्यास उवाच । ये चाप्यन्ये सोमपा वै दिवौकसः । एवमुक्तस्त्वाङ्गिरसेन शक्रः सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन समादिदेश स्वयमेव देवान् । यथाजोषं तर्पिताः प्रीतिमन्तः ॥ 32 सभाः क्रियन्तामावसथाश्च मुख्याः ततो राजा जातरूपस्य राशीसहस्रशश्चित्रभौमाः समृद्धाः । / 25 न्पदे पदे कारयामास हृष्टः । क्लप्तस्थूणाः कुरुतारोहणानि द्विजातिभ्यो विसृजन्भूरि वित्तं गन्धर्वाणामप्सरसां च शीघ्रम् । रराज वित्तेश इवारिहन्ता ॥ 33 येषु नृत्येरन्नप्सरसः सहस्रशः ततो वित्तं विविधं संनिधाय * स्वर्णोद्देशः क्रियतां यज्ञबाटः ॥ 26 यथोत्साहं कारयित्वा च कोशम् । इत्युक्तास्ते चक्रुराशु प्रतीता अनुज्ञातो गुरुणा संनिवृत्य दिवौकसः shkrvaakyaannrendr| ततो वाक्यं प्राह राजानमिन्द्रः ___ शशास गामखिलां सागरान्ताम् ॥ 34 .. प्रीतो राजन्पूजयानो मरुत्तम् ॥ 27 एवंगुणः संबभूवेह राजा एष त्वयाहमिह राजन्समेत्य यस्य क्रतो तत्सुवर्णं प्र्भूत्म्। ___ ये चाप्यन्ये तव पूर्व नरेन्द्राः । तत्त्वं समादाय नरेन्द्र वित्तं सर्वाश्चान्या देवताः प्रीयमाणा यजस्व देवांस्तर्पयानो विधानैः ॥ 35 ____ हविस्तुभ्यं प्रतिगृहन्तु राजन् ॥ 28 वैशंपायन उवाच । आग्नेयं वै लोहितमालभन्तां ततो राजा पाण्डवो हृष्टरूपः - वैश्वदेवं बहुरूपं विराजन् । श्रुत्वा वाक्यं सत्यवत्याः सुतस्य । -2763 - Page #284 -------------------------------------------------------------------------- ________________ 14. 10. 36] महाभारते [14. 12.4 मनश्चके तेन वित्तेन यष्टुं व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते। .. ततोऽमात्यैर्मत्रयामास भूयः ॥ 36 शतक्रतुरभिक्रुद्धस्तत्र वनमवासृजत् ॥ 12 इति श्रीमहाभारते आश्वमेधिकपर्वणि स वध्यमानो वज्रेण सुभृशं भूरितेजसा । दशमोऽध्यायः ॥ 10 ॥ विवेश सहसा वायु जग्राह विषयं ततः ॥ 13 व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते । वैशंपायन उवाच । शतक्रतुरभिक्रुद्धस्तत्र वनमवासृजत् ॥ 14 इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा । स वध्यमानो वज्रेण त्स्मिन्न्मित्तेज्सा। वासुदेवो महातेजास्ततो वचनमाददे ॥ 1 आकाशमभिदुद्राव जग्राह विषयं ततः ॥ 15 तं नृपं दीनमनसं निहतज्ञातिबान्धवम् । आकाशे वृत्रभूते च शब्दे च विषये हृते । उपप्लुतमिवादित्यं सधममिव पाबकम् ॥ 2 शतक्रतुरभिक्रुद्धस्तत्र वनमवासृजत् । / 16 . . ' निर्विण्णमनसं पार्थ ज्ञात्वा वृष्णिकुलोद्भवः । स वध्यमानो वशेण तस्मिन्नमिततेजसा । आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥ 3 विवेश सहसा शक्रं जग्राह विषयं ततः । / 17 वासुदेव उवाच । तस्य वृत्रगृहीतस्य मोहः समभवन्महान् । सर्व ji_ मृत्युपदमार्जवं ब्रह्मणः पदम् । रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत् ॥ 18 एतावाञानविषयः किं प्रलापः करिष्यति ॥ 4 ततो वृत्रं शरीरस्थं जघान भरतर्षभ । नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः । शतक्रतुरदृश्येन वज्रणेतीह नः श्रुतम् ॥ 19 कथं शत्रु शरीरस्थमात्मानं नावबुध्यसे । / 5 इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु । अत्र ते वर्तयिष्यामि यथाधर्म यथाश्रुतम् । ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप । 20 इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत । / 6 इति श्रीमहाभारते आश्वमेधिकपर्वणि वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप । ekaadsho'dhyaayH||11|| दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते । धराहरणदुर्गन्धो विषयः समपद्यत । / 7 वासुदेव उवाच । शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते । द्विविधो जायते व्याधिः शारीरो मानसस्तथा । वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् । / 8 परस्परं तयोर्जन्म निर्द्वद्वं नोपलभ्यते ॥ 1 स वध्यमानो वत्रेण पृथिव्यां भूरितेजसा । शरीरे जायते ब्याधिः शारीरो नात्र संशयः । विवेश सहसैवापो जग्राह विषयं ततः ॥ 9 मानसो जायते व्याधिर्मनस्येवेति निश्चयः ॥ 2 व्याप्तास्वथासु वृत्रेण रसे च विषये हृते। शीतोष्णे चैव वायुश्च गुणा राजशरीरजाः । शतक्रतुरभिक्रुद्धस्तासु वन्नमवासृजत् । / 10 तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् । स वध्यमानो वज्रेण सलिले भूरितेज्सा। उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥ 3 विवेश सहसा ज्योतिर्जग्राह विषयं ततः । / 11 / सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः । -2764 - 12 Page #285 -------------------------------------------------------------------------- ________________ 14. 12. 4] आश्वमेधिकपर्व [14. 13. 12 तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् । तेषामन्यतमोत्सेके विधानमुपदिश्यते । ॥ 4 वासुदेव उवाच । हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते । न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत । कश्चिदुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति । शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ 1 कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥ 5 बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्य्त्ः॥ स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा । यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ॥ 2 स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् ॥ 6 व्यक्षरस्तु भवेन्मृत्युरुयक्षरं ब्रह्म शाश्वतम् । अथ वा ते स्वभावोऽयं येन पार्थाव्कृस्स्य्से। ममेति व्यक्षरो मृत्युन ममेति च शाश्वतम् ॥ 3 दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् । ' ब्रह्म मृत्युश्च तो राजन्नात्मन्येव व्यवस्थितौ । मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ॥ 7 अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ 4 प्रव्राजनं च नगरादजिनैश्च विवासनम् । अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत । महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥ 8 भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ 5 जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः । लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् । सैन्धवाञ्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥ 9 ममत्वं यस्य नैव स्यात्कि तया स करिष्यति ॥ 6 पुनरज्ञातचर्यायां कीचकेन पदा वधः । अथ वा वसतः पार्थ वने वन्येन जीवतः । याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ॥ 10 ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ॥ 7 यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम । बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत । मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् । यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ 8 तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ । / 11 कामात्मानं न प्रशंसन्ति लोके परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः । न चाकामात्काचिदस्ति प्रवृत्तिः । यत्र नैव शरैः कार्य न भृत्यैर्न च बन्धुभिः । दानं हि वेदाध्ययनं तपश्च आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 12 कामेन कर्माणि च वैदिकानि ॥ 9 तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि । व्रतं यज्ञान्नियमान्ध्यानयोगाएतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥ 13 कामेन यो नारभते विदित्वा । एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् । यद्यद्ध्ययं कामयते स धर्मो पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ 14 न यो धर्मो नियमस्तस्य मूलम् ॥ 10 अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः । इति श्रीमहाभारते आश्वमेधिकपर्वणि शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥ 11 dvaadsho'dhyaayH|| 12 // नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् । यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् । - 2765 Page #286 -------------------------------------------------------------------------- ________________ 14. 13. 12 ] महाभारते [ 14. 14. 17 तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ 12 अन्यैश्च पुरुषव्याघेआह्मणैः शास्त्रदृष्टिभिः । यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः । व्यजहाच्छोकजं दुःखं संतापं शैव मानसम् ॥ 4 जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ 13 अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः । यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः । कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः । स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥ 14 अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥ 5 यो मां प्रयतते हन्तुं धृत्या स्त्य्प्राक्र्म्ः। प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् । भावो भवामि तस्याहं स च मां नावबुध्यते ॥ 15 व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥ 6 यो मां प्रयतते हन्तुं तपसा संशितव्रतः । आश्वासितोऽहं प्राग्वृद्धैभवद्भिर्मुनिपुंगवैः । ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥ 16 न सूक्ष्ममपि मे किंचिद्र्यलीकमिह विद्यते ॥ 7 यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः । अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देव्ताः। तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च । पुरस्कृत्येह भवतः समानेष्यामहे मखम् ॥ 8 अवध्यः सर्वभूतानामहमेकः सनातनः । / 17 हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह । तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः । बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥ 9 धर्म कुरु महाराज तत्र मे स भविष्यति ॥ 18 तथा भगवता चित्रं कल्याणं बहु भाषितम् । यजस्व वाजिमेधेन विधिवदक्षिणावता । देवर्षिणा नारदेन देवस्थानेन चैव ह ॥ 10 . अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥ 19 मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः । नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् । न शक्यास्ते पुनद्रष्टुं ये हतास्मिन्रणाजिरे ॥ 20 लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ॥ 11 स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः । एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः । लोके कीर्ति परां प्राप्य गतिमय्यां गमिष्यसि । अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ । पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ॥ 12 इति श्रीमहाभारते आश्वमेधिकपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥ ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः । एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥ 13 वैशंपायन उवाच्। कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा । एवं बहुविधैर्वाक्यमुनिभिस्तैस्तपोधनैः । महादानानि विप्रभ्यो ददतामौर्ध्वदैहिकम् ॥ 14 समाश्वस्यत राजर्षिर्हतबन्धुयुधिष्ठिरः ॥ 1 भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन । सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् । सहितो धृतराष्ट्रेण प्रददावउवंदइ हिकम् ॥ 15 द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः॥ 2 ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः । नारदेनाथ भीमेन नकुलेन च पार्थिवः । धृतराष्ट्र पुरस्कृत्य विवेश गजसाह्वयम् । / 16 कृष्णया सहदेवेन विजयेन च धीमता । / 3 / स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् । -2766 - Page #287 -------------------------------------------------------------------------- ________________ 14. 14. 17] आश्वमेधिकपर्व [14 15 27 अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह । / 17 असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः । इति श्रीमहाभारते आश्वमेधिकपर्वणि भीमसेनप्रभावेन यमयोश्च नरोत्तम ॥ 13 चतुर्दशोऽध्यायः ॥ 14 ॥ धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् । धर्मेण निहतः संख्ये स च राजा सुयोधनः ॥ 14 जनमेजय उवाच । अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः । विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम । धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ 15 राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ । / 1. प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः । वैशंपायन उवाच । भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥ 16 विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते । रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव । राष्ट्र वभूवतुर्दृष्टौ वासुदेवधनंजयौ ॥ 2 किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥ 17 विजह्वाते मुदा युक्तौ दिवि देवेश्वराविव । यत्र धर्मसुतो राजा यत्र भीमो महाबलः । तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥ 3 यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥ 18 शैलेषु रमणीयेषु पल्वलेषु नदीषु च । तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत । चङ्गम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥ 4 रमणीयेषु पुण्येषु सहितस्य त्वयानघ ॥ 19 इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ । कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः । प्रविश्य तां सभा रम्यां विजह्राते च भारत ॥ 5 बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान् ॥ 20 तत्र युद्धकथाचित्राः परिक्लेशांश्च पार्थिव । सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति । कथायोगे कथायोगे कथयामासतुस्तदा ॥ 6 रोचतां गमनं मह्यं तवापि पुरुषर्षभ ॥ 21 RSINAM देवतानां च वंशांस्तावाहतुस्तदा । उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः । प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥ 7 स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ॥ 22 मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः । शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः । निश्चयज्ञः स पार्थाय कथयामास केशवः ॥ 8 तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ॥ 23 पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः । धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि । कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥ 9 सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥ स तमाश्वास्य विधिवद्विधानज्ञो महातपाः । तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन । अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥ 10 अस्मद्गमनसंयुक्तं वचो हि जनाधिपम् ॥ 25 ततः कथान्ते गोविन्दो गुडाकेशमुवाच h। न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते । सान्त्वयलक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥ 11 / कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ॥ 26 विजितेयं धरा कृत्स्ना स्व्य्साचिन्प्र्ण्त्प्। सर्व विदमहं पार्थ त्वयीतिहितकाम्यया । तबाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह । / 12 / ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन ॥ 27 -2767 - Page #288 -------------------------------------------------------------------------- ________________ 14. 15. 28 ] महाभारते [14. 16. 18 प्रयोजनं च निवृत्तमिह वासे ममार्जुन । तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ 2 धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥ 28 ततः कंचित्सभोद्देशं स्वर्गादेशसमं नृप । पृथिवी च वशे तात धर्मपुत्रस्य धीमतः । यदृच्छया तो मुदितौ जग्मतुः स्वजनावृतौ ॥ 3 स्थिता समुद्रवसना सशैलवनकानना । ततः प्रतीतः कृष्णेन सहितः पान्न्द्द्वोऽर्जुन्ः। चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ॥ 29 निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ 4 धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् । विदितं ते महाबाहो संग्रामे समुपस्थिते । / उपास्यमानो बहुभिः सिद्धेश्चापि महात्मभिः । माहात्म्यं देवकीमातस्तच ते रूपमैश्वरम् ॥ 5 स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥ 30 यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् । / तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ 6 आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥ 31 मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्र्भो|. इदं शरीरं वसु यच्च मे गृहे भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ 7 निवेदितं पार्थ सदा युधिष्ठिरे । एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत । प्रियश्च मान्यश्च हि मे युधिष्ठिरः परिष्वज्य महातेजा वचनं वदतां वरः ॥ 8 सदा कुरूणामधिपो महामतिः ॥ 32 श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् । प्रयोजनं चापि निवासकारणे धर्म स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ 9 न विद्यते मे त्वदृते महाभुज । अबुद्धा यन्न गृहीथास्तन्मे सुमहदप्रियम् । स्थिता हि पृथ्वी तव पार्थ शासने नूनमश्ररधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ 10 गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ॥ 33 स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने । इतीदमुक्तं स तदा महात्मना न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ 11 ज्ञार्द्नेनामित्विक्र्मोऽर्जुन्ः। परं हि ब्रह्म कथितं योगयुक्तेन त्न्म्या। तथेति कृच्छ्रादिव वाचमीरय इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ 12 जनार्दनं संप्रतिपूज्य पार्थिव ॥ 34 यथा तां बुद्धिमास्थाय गतिमय्यां गमिष्यसि । इति श्रीमहाभारते आश्वमेधिकपर्वणि शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ 13 पञ्चदशोऽध्यायः ॥ 15 ॥ आगच्छद्राह्मणः कश्चित्स्वर्गलोकादरिंदम । ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ जनमेजय उवाच । अस्माभिः परिपृष्टश्च यदाह भरतर्षभ । सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः । दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ 15 केशवार्जुनयोः का नु कथा समभवहिज ॥ 1 ब्राह्मण उवाच । वैशंपायन उवाच । मोक्षधर्म समाश्रित्य कृष्ण यन्मानुपृच्छसि । कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् । भूतानामनुकम्पार्थ यन्मोहच्छेदनं प्रभो ॥ 16 - 2768 - Page #289 -------------------------------------------------------------------------- ________________ 14. 16. 17] आश्वमेधिकपर्व [14. 16.43 तत्तेऽहं संप्रवक्ष्यामि यथावन्मधुसूदन । आहारा विविधा भुक्ताः पीता नानाविधाः स्त्नाः॥ शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ 17 मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः । कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः । सुखानि च विचित्राणि दुःखानि च मयानघ । आससाद द्विजं कंचिद्धर्माणामागतागमम् । / 18 प्रियैर्विवासो बहुशः संवारश्चाप्रियैः सह । गतागते सुबहुशो ज्ञानविज्ञानपारगम् । धननाशश्व संप्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ 33 लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ॥ 19 अवमानाः सुकष्टाश्च परतः स्वजनात्तथा । जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः . शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ 34 द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ 20 प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः । चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् । / पतनं निरये चैव यातनाश्च यमक्षये ॥ 35 दीप्यमानं श्रिया ब्राहृया क्रममाणं च सर्वशः । / जरा रोगाश्च सततं वासनानि च भूरिशः । अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः । लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ॥ 36 तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ 22 ततः कदाचिन्निर्वेदानिकारान्निकृतेन च । संभाषमाणमेकान्ते समासीनं च तैः सह । लोकतनं परित्यक्तं दुःखातेन भृशं मया । यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ 23 ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ 37 तं समासाद्य मेधावी स तदा द्विजसत्तमः । नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् । चरणौ धर्मकामो वै तपस्वी सुसमाहितः । आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ॥ प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ 24 उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा । विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् । इतः परं गमिष्यामि ततः परतरं पुनः । परिचारेण महता गुरुं वैद्यमतोषयत् ॥ 25 ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ॥ 39 प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयतः । नाहं पुनरिहागन्ता मर्त्यलोकं परंतप । भावेन तोषयश्चैनं गुरुवृत्त्या परंतपः ॥ 26 प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ 40 तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाप्रवीद्गुरुः । यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः । सिद्धि परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ 27 अभिजाने च तदहं यदर्थ मा त्वमागतः । विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः । अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ 41 गच्छन्तीह गतिं मां देवलोकेऽपि च स्थितिम् ॥ भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण । न कचित्सुखमत्यन्तं न कचिच्छाश्वती स्थितिः । परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ 42 स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ 29 | बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च । अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् । येनाहं भवता बुद्धो मेधावी द्यसि काश्यप ॥ 43 काममन्युपरीतेन तृष्णया मोहितेन च । / 30 इति श्रीमहाभारते भाश्वमेधिकपर्वणि पुनः पुनश्च मरणं जन्म चैव पुनः पुनः । ssoddsho'dhyaayH||16|| म. भा, 35 -2769 - Page #290 -------------------------------------------------------------------------- ________________ 14. 17. 1] महाभारते [14. 17. 25 स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् । / वासुदेव उवाच । अथ चोद्वन्धनादीनि परीतानि व्यवस्यति ॥ 13 ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान् । तस्य तैः कारणैर्जन्तोः शरीराच्यवते यथा । पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः । / 1 जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ 14 काश्यप उवाच । ऊष्मा प्रकुपितः काये तीव्र्वायुस्मीरित्ः। शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ 15 कथं शरीरं च्यवते कथं चैवोपपद्यते । अत्यर्थं बलवानूष्मा शरीरे प्रिकोपित्ः। . कथं कष्टाच संसारात्संसरन्परिमुच्यते ॥ 2 आत्मानं वा कथं युक्त्या तच्छरीरं विमुञ्चति । भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ॥ शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ 3 ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् । कथं शुभाशुभे चायं कर्मणी स्वकृते नरः । शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु । . . उपभुङ्क्ते क वा कर्म विदेहस्योपतिष्ठति ॥ 4 वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम । 17 जातीमरणसंविग्नाः सततं सर्वजन्तवः । ब्राह्मण उवाच्। दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ ॥ 18 एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत । गर्भसंक्रमणे चापि मर्मणामतिसर्पणे । आनुपूर्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ 5 तादृशीमेव लभते वेदनां मानवः पुनः । / 59 ___ सिद्ध उवाच्। भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः । आयुःकीर्तिकराणीह यानि कर्माणि सेवते । यथा पञ्चसु भूतेषु संश्रितत्वं निग्च्छ्ति। . शरीरग्रहणेऽन्यस्मिस्तेषु क्षीणेषु सर्वशः ॥ 6 शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः । / 20 आयुःक्षयपरीतात्मा विपरीतानि सेवते । यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः । बुद्धिआवर्तते चास्य विनाशे प्रत्युपस्थिते ॥ 7 स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा shriirinnm॥ सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा । शरीरं च जहात्येव निरुच्छासश्च दृश्यते । अतिवेलमुपानाति तैर्विरुद्धान्यनात्मवान् ॥ 8 निरूष्मा स निरुच्छासो निःश्रीको ग्त्चेत्न्ः॥22 यदायमतिकष्टानि सर्वाण्युपनिषेवते । ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः । अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥ 9 स्रोतोभिर्विजानाति इन्द्रियार्थाशरीरभृत् । दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च । तैरेव न विजानाति प्राणमाहारसंभवम् । / 23 गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ 10 तत्रैव कुरुते काये यः स जीवः सनातनः । व्यायाममतिमात्रं वा व्यवायं चोपसेवते । तेषां यद्यद्भवेद्युक्तं संनिपाते कचिक्वचित् । सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ॥ 11 तत्तन्भर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ 24 रसादियुक्तमन्नं वा दिवास्वप्नं निषेवते । तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् । अपकानागो काले स्वयं दोषान्प्रकोपयन् ॥ 12 / आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै । -2770 - Page #291 -------------------------------------------------------------------------- ________________ 14. 17. 25 ] आश्वमेधिकपर्व [ 14. 18. 11 ततः स चेतनो जन्तु भिजानाति किंचन ॥ 25 - उपपत्ति तु गर्भस्य वक्ष्याम्यहमतः परम् । तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु । यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ 39 स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ 26 / इति श्रीमहाभारते आश्वमेधिकपर्वणि ततः स तं महोच्छासं भृशमुच्छ्रस्य दारुणम् । सप्तदशोऽध्यायः ॥ 17 ॥ निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ 27 स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः । ब्राह्मण उवाच । अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ 28 शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् । ब्राह्मणा ज्ञानसंपन्ना ythaavcchRtnishcyaaH| प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ 1 इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ 29 / यथा प्रसूयमानस्तु फली दद्यात्फलं बहु । यथान्धकारे खद्योतं लीयमानं ततस्ततः । तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ 2 चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ 30 पापं चापि तथैव स्यात्पापेन मनसा कृतम् । पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा । / पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ 3 च्यवन्तं जायमानं च.योनि चानुप्रवेशितम् । / 31 यथा कर्मसमादिष्टं काममन्युसमावृतः । तस्य स्थानानि दृष्टानि त्रिविधानीह shaastrtH। नरो गर्भ प्रविशति तच्चापि शृणु चोत्तरम् ॥ 4 कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ 32 शुक्र शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् । ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः । क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ 5 इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ 33 सौम्यादव्यक्तभावाच न स वचन सज्जते । इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः । संप्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् । अवाक्स निरये पापो मानवः पच्यते bhRshm। तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ 6 तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं त्त्ः॥34 स जीवः सर्वगात्राणि गर्भस्याविश्य bhaagshH। ऊध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः । / दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः । कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे। ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ 7 तच्छ्रुत्वा नैष्ठिकी बुद्धिं बुद्ध्येथाः कर्मनिश्चयात् ॥ यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् । तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् । उपैति तद्वजानीहि गर्भे जीवप्रवेशनम् ॥ 8 यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् । लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् । स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ 36 / तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ 9 कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुन्ः। __यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् । तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ एवमेव शरीराणि प्रकाशयति चेतना ॥ 10 न तत्राप्यस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् । यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् । इत्येता गतयः सर्वाः पृथक्त्वे स्मुदीरिताः॥38 / पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ 11 -2771 - Page #292 -------------------------------------------------------------------------- ________________ 14. 18. 12] महाभारते [ 14. 19.5 ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते । असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः । यावत्तन्मोक्षयोगस्थं धर्म नैवावबुध्यते ॥ 12 स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ 20 तत्र धर्म प्रवक्ष्यामि सुखी भवति येन वै । तस्य कालपरीमाणमकरोत्स पिताम्ह्ः। आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ 13 भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ 28 दानं व्रतं ब्रह्मचर्य यथोक्तव्रतधारणम् । यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि । दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ 14 यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ 29 संयमश्चानृशंस्यं च परस्वादानवर्जनम् । सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति । व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ 15 कायं चामध्यसंघातं विनाशं कर्मसंहितम् ॥ 30 मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् । यच्च किंचित्सुखं तच्च सर्व दुःखमिति स्मरन् । गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ 16 संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ 31 प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते । जातीमरणरोगैश्च समाविष्टः प्रधानवित् । ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ 32 एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः । निर्विद्यते ततः कृत्म मार्गमाणः परं पदम् । आचारो धर्ममाचष्टे यस्मिन्सन्तो व्य्व्स्थिताः॥ तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम । / 33 तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः । शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् । . यस्तं समभिपद्यत न स दुर्गतिमाप्नुयात् ॥ 19 प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ 34 अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु । इति श्रीमहाभारते आश्वमेधिकपर्वणि यस्तु योगी च मुक्तश्च म एतेभ्यो विशिष्यते ॥ ___ assttaadsho'dhyaayH|| 18 // वर्तमानस्य धर्मेण पुरुषस्य यथा तथा । संसारतारणं ह्यस्य कालेन महता भवेत् ॥ 21 ब्राह्मण उवाच । एवं पूर्वकृतं कर्म सर्वो जन्तुनिषेवते । यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् । सर्व तत्कारणं येन निकृतोऽयमिहागतः ॥ 22 पूर्वं पूर्व परित्यज्य स निरारम्भको भवेत् ॥ 1 शरीरग्रहणं चास्य केन पूर्व प्रकल्पितम् । सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः । इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ 23 व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ 2 शरीरमात्मनः कृत्वा सर्वभूतपितामहः । आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः । त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ 24 अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ 3 ततः प्रधानमसृजच्चेतना सा शरीरिणाम् । जीवितं मरणं चोभे सुखदुःखे तथैव च । यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ 25 लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥ 4 इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् । न कस्यचित्स्पृहयते नावजानाति किंचन । त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ 26 / निद्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ 5 -772 - Page #293 -------------------------------------------------------------------------- ________________ 14. 19.6] आश्वमेधिकपर्व [14. 19. 35 अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः कचित् । / इषीकां वा यथा मुखात्कश्चिन्निर्हत्य दर्शयेत् । त्यक्तधर्मार्थकामश्च निराकासी स मुच्यते ॥ 6 योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ ॥ 21 नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः । मुलं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् । धातुक्षयप्रशान्तात्मा निद्वंद्वः स विमुच्यते ॥ . एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ 22 अकर्मा चाविकारश्च पश्यनगदशाश्वतम् । यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ॥ 8 तदास्म नेशते कश्चित्रैलोक्यस्मापि यः प्रभुः ॥ 25 वैराग्यबुद्धिः सततं ताप्दोस्स्व्य्पेक्स्स्क्ः। . अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते । आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ 9 विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ 24 अगन्धरसमस्पर्शमशब्दमपरिग्रहम् । देवानामपि देवत्वं युक्तः कारयते vshii॥ अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ 10 ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ 25 पञ्चभूतगुणैनिममूर्तिमदलेपकम् । विनश्यत्स्वपि लोकेषु न भयं तस्य जायते । अगुणं गुणभोक्तारं यः पश्यति स मुच्यते । / 11 / क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥ 26 विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान् । दुःखशोकमये|रैः सङ्गस्नेहसमुद्भवैः । शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ 12 न विचाल्येत युक्तात्मा निःस्पृहः shaantmaansH॥ विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् । नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते । परमाप्नोति संशान्तमचलं दिव्यमक्षरम् । / 13 नातः सुखतरं किंचिल्लोके वचन विद्यते ॥ 28 अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति । यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिन्ः॥ तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ 29 तस्योपदेशं पश्यामि यथावत्तन्निबोध मे । निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन । यारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ 15 योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ 30 इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । / दृष्टपूर्वी दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे । तीव्र तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ 16 पुरस्याभ्यन्तरे तस्य मनश्चार्य न बाह्यतः ॥ 31 तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः । पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् । मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ 17 तस्मिन्नावसथे धार्य सबाह्याभ्यन्तरं मनः ॥ 32 स चेच्छनोत्ययं साधुर्योक्तुमात्मानमात्मनि । प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ 18 / तस्मिन्काये मनश्चार्य न कथंचन बाह्यतः ॥ 33 संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । संनियम्येन्द्रियग्रामं निघोषे निर्जने वने । तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ 19 कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ 34 यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति । दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च । तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ 20 / हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ 35 -2773 - Page #294 -------------------------------------------------------------------------- ________________ 14. 19. 36 ] महाभारते [ 14. 19. 600 इत्युक्तः स मया शिष्यो मेधावी मधुसूदन । वासुदेव उवाच । पप्रच्छ पुनरेवेमं मोक्षधर्म सुदुर्वचम् ॥ 36 इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः । भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते । मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ 49 कथं रसत्वं व्रजति शोणितं जायते कथम् । कञ्चिदेतत्त्वया पार्थ shrutmekaagrcetsaa|| तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ 37 तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ 50 कथमेतानि सर्वाणि शरीराणि शरीरिणाम् । नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः । वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् । नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना । 51 . निरोजसां निष्क्रमणं मलानां च पृथक् पृथक् ॥ 38 सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ । कुतो वायं प्रश्वसिति उच्छसित्यपि वा पुन्ः॥ कञ्चिन्नेदं श्रुतं पार्थ मयनान्येन केनचित् ॥ 52 कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ 39 न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ । जीवः कायं वहति चेचेष्टयानः कलेवरम् । नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ 53 किंवणं कीदृशं चैव निवेशयति वै मनः । क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः । याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ । 40 न चैतदिष्टं देवानां मत्र्यै रूपनिवर्तनम् ॥ 54 इति संपरिपृष्टोऽहं तेन विप्रेण माधव । परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् । प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ॥ 41 यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी॥ यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् । एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः । तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ 42 किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा bhushrutaaH। एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव । स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ 57 आसादयति तद्ब्रह्म यदृष्ट्वा स्यात्प्रधानवित् । / 43 हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने । न त्वसौ चक्षुषा ग्राह्यो न च स्र्वैर्पीन्द्रियैः। सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः । मनसैव प्रदीपेन महानात्मनि दृश्यते । / 44 अतः परं सुखं त्वन्यत्किं नु स्याङ्गरतर्पभ । / 58 सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् । श्रुतवाश्रद्दधानश्च पराक्रान्तश्च पाण्डव । जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति ॥ 45 यः परित्यजते मर्यो लोकतन्त्रमसारवत् । स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् । एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ 59 आत्मानमालोकयति मनसा प्रहसन्निव ॥ 46 एतावदेव वक्तव्यं नातो भूयोऽस्ति किण्च्न्। इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम । षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ 60 आपृच्छे साधयिष्यामि गच्छ शिष्य य्थासुख्म्। इति श्रीमहाभारते आश्वमेधिकपर्वणि इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः । एकोनविंशोऽध्यायः ॥ 19 ॥ अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः । / 48 - 2774 - Page #295 -------------------------------------------------------------------------- ________________ 14. 20. 1) आश्वमेधिकपर्व [14. 20. 27 तत एव प्रवर्तन्ते तमेव प्रविशन्ति च । वासुदेव उवाच । समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ 15 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च । दंपत्योः पार्थ संवादमभयं नाम नामतः ॥ 1 अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति । ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम् । तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ 16 दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ 2 प्राणानायम्यते येन तमुदानं प्रचक्षते । कं नु लोकं गमिष्यामि त्वामहं ptimaashritaa। तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ 17 न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ 3 तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् । भार्याः पतिकृताल्लोकानाप्नुवन्तीति नः श्रुतम् । अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ 18 त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ 4 घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । एवमुक्तः स शान्तात्मा तामुवाच हसन्निव । / मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ 19 सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ 5 घेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च । प्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते । एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ 6 मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ 20 मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः । घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । भैष्कम्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ 7 मन्ता बोद्धा च सप्तैते भवन्ति परमर्विजः ॥ 21 कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् । घेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च । जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥ 8 हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु । रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु क्र्म्सु॥ सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ 22 आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ 9 पृथिवी वायुराकाशमापो ज्योतिश्च पश्चमम् । यत्र तद्ब्रह्म निर्द्वद्वं यत्र सोमः सहाग्निना । मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः ॥ 23 व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ 10 हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् । यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते । अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु । विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः । / तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ 24 घ्राणेन न तदायं न तदाधं च जिह्वया । ततः संजायते गन्धस्ततः संजायते रसः । स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ 12 चक्षुषा न विषह्यं च यत्किचिच्छ्रवणात्परम् । ततः संजायते रूपं ततः स्पर्शोऽभिजायते । / 25 अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ॥ 13 ततः संजायते शब्दः संशयस्तत्र जायते । यतः प्रवर्तते तत्रं यत्र च प्रतितिष्ठति । ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ 26 प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ 14 / अनेनैव प्रकारेण प्रगृहीतं पुरातनैः । -2775 - Page #296 -------------------------------------------------------------------------- ________________ 14. 20. 27 ] महाभारते [14. 22.1 पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥ 27 / तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ 12 इति श्रीमहाभारते भाश्वमेधिकपणि यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने । विंशोऽध्यायः ॥ 20 ॥ तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ 13 प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति । ब्राह्मण उवाच्। प्रेर्यमाणा महाभागे विना प्रान्न्म्पान्ती। अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ 14 निबोध दशहोतृणां विधानमिह यादृशम् ॥ 1 ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः । सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते । तस्मादुच्छासमासाद्य न वाग्वदति कर्हि चित् ॥ रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ 2 घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते । शरीरभृगार्हपत्यस्तस्मादन्यः प्रणीयते । तयोरपि च घोषिण्योर्निघोषैव गरीयसी ॥ .16 ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः । / 3 गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी । ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते । सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ 17 रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ 4 दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते । ब्राह्मण्युवाच । एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ 18 कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् । अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्स्स्या। . मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ 5 किं नु पूर्व ततो देवी व्याजहार सरस्वती ॥ 19 केन विज्ञानयोगेन मतिश्चित्तं स्मास्थिता। प्राणेन या संभवते शरीरे समुन्नीता नाध्यगच्छत्को बैनां प्रतिषेधति ॥ 6 प्राणादपानं प्रतिपद्यते च । ब्राह्मण उवाच । उदानभूता च विसृज्य देहं तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् । व्यानेन सर्व दिवमावृणोति ॥ 20 तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते । / 7 ततः समाने प्रतितिष्ठतीह प्रश्नं तु वाङ्मनसोमा यस्मात्त्वमनुपृच्छसि । ___ इत्येव पूर्व प्रजजल्प चापि । तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् । / 8 तस्मान्मनः स्थावरत्वाद्विशिष्टं उभे वाड्मनसी गत्वा भूतात्मानमपृच्छताम् । तथा देवी जङ्गमत्वाद्विशिष्टा ॥ 21 भावयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो॥ इति श्रीमहाभारते आश्वमेधिकपर्वणि मन इत्येव भगवांस्तदा प्राह सरस्वतीम् । एकविंशोऽध्यायः ॥ 21 ॥ अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ 10 स्थावरं जङ्गमं चैव विद्धयुभे मनसी मम । ब्राह्मण उवाच्। स्थावरं मत्सकाशे वै जङ्गमं विषये तव । / 11 / अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यस्तु ते विषयं गच्छेन्मत्रो वर्णः स्वरोऽपि वा। | सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥ 1 -2776 - 22 Page #297 -------------------------------------------------------------------------- ________________ 14. 22. 2] आश्वमेधिकपर्व [ 14. 22. 28 घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम् । न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन । मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ 2 प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ 15 सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् । अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः । एतान्वै सप्तहोनुंस्त्वं स्वभावाद्विद्धि शोभने ॥ 3 इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः । / ब्राह्म्न्न्युवाच्। काष्ठानीवाशुष्काणि यतमानैरपीन्द्रियैः । सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः । गुणार्थानाधिगच्छन्ति मामृते सर्वजन्तवः ॥ 17 कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ 4 __ इन्द्रियान्न्यूचुः। एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् । ब्राह्मण उवाच । ऋतेऽस्मानस्मदर्थास्तु भोगान्भुङ्क्ते भवान्यदि ॥ 18 गुणाज्ञानमविज्ञानं गुणिज्ञानमभिन्नता । यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् । परस्परगुणानेते न विजानन्ति कर्हिचित् ॥ 5 भोगान्भुते रसान्भुझे यथैतन्मन्यते तथा ॥ 19 जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च । न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ 6 यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ 20 घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । / अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा । न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥ 7 घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ 21 घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्व्या। न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ 8 त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा । बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् । न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ 9 भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ 23 घाणं. जिह्वा च चक्षुश्न त्वङ्मनो बुद्धिरेव c॥ यथा हि शिष्यः शास्तारं श्रुत्यर्थममिधावति । न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ 10 ततः भुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ 24 घाणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च । विषयानेवमस्माभिर्दर्शितानभिमन्यसे । संशयानाधिगच्छन्ति मनस्तानधिगच्छति ॥ 11 अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ 25 घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च । वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् । न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥ 12 अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ 26 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । बहूनपि हि संकल्पान्मत्वा स्वप्नानुपास्य च । इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ 13 / बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ 27 मन उवाच । अगारमद्वारमिव प्रविश्य न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते । संकल्पभोगो विषयानविन्दन् । रूपं चक्षुर्न गृह्णाति त्वक्स्पर्श नावबुध्यते । / 14 / प्राणक्षये शान्तिमुपैति नित्यं म.भा. 36 -2777 - Page #298 -------------------------------------------------------------------------- ________________ 14. 22. 28 ] महाभारते [ 14. 28. 17 दारुक्षयेऽग्निर्वलितो यथैव । / 28 कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः । अस्मानृते नास्ति तवोपलब्धि स्त्वामप्यतेऽस्मान्न भजेत हर्षः ॥ 29 इति श्रीमहाभारते आश्वमेधिकपर्वणि dvaaviNsho'dhyaayH|| 22 // 23 ब्राह्मण उवाच । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥ 1 प्राणापानावुदानश्च समानो व्यान एव च । पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ 2 ब्राह्मण्युवाच । स्वभावात्सप्त होतार इति ते पूर्विका म्तिः। यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ 3 ब्राह्मण उवाच । प्राणेन संभृतो वायुरपानो जायते त्त्ः। अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते ॥ 4 व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते । उदाने संभृतो वायुः समानः संप्रवर्तते ॥ 5 वेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् । यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ ब्रह्मोवाच । यस्मिन्प्रलीने प्रलयं व्रजन्ति । सर्वे प्राणाः प्राणभृतां shriire। यस्मिन्प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥ 7 प्राण उवाच्। मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां shriire। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 8 ब्राह्मण उवाच । प्राणः प्रलीयत ततः पुनश्च प्रचचार h। समानश्चाप्युदानश्च वचोऽवतां ततः शुभे ॥ 9 न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव । प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ 10 मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां shriire। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 11 व्यानश्च तमुदानश्च भास्स्मान्न्म्थोच्तुः। अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ 12 अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयत्न येन हेतुना ॥ 13 मयि प्रलीने प्रलयं व्रजन्ति ___ सर्वे प्राणाः प्राणभृतां shriire। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 14 प्रालीयत ततो व्यानः पुनश्च प्रचचार ह । प्राणापानावुदानश्च समानश्च तमब्रुवन् । न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ 15 प्रचचार पुनानः समानः पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 16 मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 17 -2778 - Page #299 -------------------------------------------------------------------------- ________________ 14. 23. 18] आश्वमेधिकपर्व [ 14. 24. 17 ततः समानः प्रालिल्ये पुनश्च प्रचचार h। प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ 3 प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् । देवमत उवाच । समान न त्वं श्रेष्टोऽसि व्यान एव वशे तव । 18 केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् । समानः प्रचचाराथ उदानस्तमुवाच ह । प्राणद्वंद्वं च मे ब्रूहि तिर्यगूश्2a च निश्चयात् ॥ 4 श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 19 नारद उवाच । मयि प्रलीने प्रलयं व्रजन्ति । संकल्पान्जायते हर्षः शब्दादपि च जायते । सर्वे प्राणाः प्राणभृतां shriire। .. रसात्संजायते चापि रूपादपि च जायते ॥ 5 मयि प्रचीर्णे च पुनश्चरन्ति स्पर्शात्संजायते चापि गन्धादपि च जायते । श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 20 एतद्रूपमुदानस्य हर्षो मिथुनसंभवः ॥ 6 ततः प्रालीयतोदानः पुनश्च प्रचचार h। कामात्संजायते शुक्र कामात्संजायते र्स्ः। प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् । समानव्यानजनिते सामान्ये शुक्रशोणिते ॥ 7 उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ 21 शुक्राच्छोणितसंसृष्टात्पूर्व प्राणः प्रवर्तते । ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः । प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ 8 सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य्ध्र्मिन्न्ः। प्राणापानाविदं द्वंद्वमवाक्चोवं च गच्छतः । सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ॥ 22 व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥ 9 एकः स्थिरश्चास्थिरश्च विशेषात्पश्च वायवः । अग्नि देवताः सर्वा इति वेदस्य शासनम् । एक एव ममैवात्मा बहुधाप्युपचीयते ॥ 23 संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥ 10 परस्परस्य सुहृदो भावयन्तः परस्परम् । तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः । स्वस्ति व्रजत भद्रं बो धारयध्वं परस्परम् ॥ 24 / सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥ 11 इति श्रीमहाभारते आश्वमेधिकपर्वणि आघारौ समानो व्यानश्च इति यज्ञविदो विदुः । त्रयोविंशोऽध्यायः ॥ 23 ॥ प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः । 24 एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 12 ब्राह्मण उवाच । निद्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु ॥ 13 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः । नारदस्य च संवादमृषेर्देवमतस्य च ॥ 1 एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 14 देवमत उवाच । उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः । जन्तोः संजायमानस्य किं नु पूर्व प्र्व्र्त्ते। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 15 प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ | उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः । नारद उवाच । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 16 येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति त्म्। / उभे शुभाशुभे द्वंद्वं तयोर्मध्ये hutaashnH। -2079 Page #300 -------------------------------------------------------------------------- ________________ 14. 24. 17 ] महाभारते [ 14. 26.3 25 एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 17 अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् । सञ्चासचैव तद्वं तयोर्मध्ये हुताशनः । स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ 10 एतद्रूपमुदानस्य परमं ब्रामणा विदुः ॥ 18 अत्ता सन्नमिदं विद्वान्पुनर्जनयतीश्वरः । प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् । स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ तृतीयं तु समानेन पुनरेव व्यवस्यते ॥ 19 मनसा गम्यते यच्च यत्र वाचा निरुद्यते । शान्त्यर्थ वामदेवं च शान्तिम सनातनम् । श्रोत्रेण श्रूयते यञ्च चक्षुषा यच्च दृश्यते । / 12 एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 20 स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् । इति श्रीमहाभारते भाश्वमेधिकपर्वणि मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ 13 चतुर्विंशोऽध्यायः ॥ 24 ॥ गुणवत्पावको मह्यं दीप्यते हव्यवाहनः । योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः । . ब्राह्मण उवाच । प्राणस्तोत्रोऽपानशमः सर्वत्यागसुदक्षिणः ॥ 14 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः । चातुर्होत्रविधानस्य विधानमिह यादृशम् । / 1 कृतप्रशास्ता तच्छ्रास्त्रमपवर्गोऽस्य दक्षिणा ॥ 15 तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते । ऋचश्चाप्यत्र शंसन्ति नारायणविदो ज्ञाः। शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ 2 नारायणाय देवाय यदवनन्पशून्पुरा ॥ 16 करणं कर्म कर्ता च मोक्ष इत्येव भामिनि । तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् । चत्वार एते होतारो यैरिदं जगदावृतम् ॥ 3 देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ 17 होतॄणां साधनं चैव शृणु srvmshesstH। इति श्रीमहाभारते आश्वमेधिकपर्वणि घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पश्चमम् । पञ्चविंशोऽध्यायः ॥ 25 ॥ मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ 4 गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः । . ब्राह्मण उवाच । मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ 5 एकः शास्ता न द्वितीयोऽस्ति शास्ता घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । - यथा नियुक्तोऽस्मि तथा चरामि । मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ 6 हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् । तेनैव युक्तः प्रवणादिवोदकम् । / 1 अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ 7 एको गुरुर्नास्ति ततो द्वितीयो विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि । यो हृच्छयस्तमहमनुब्रवीमि । गुणास्ते देवताभूताः सततं भुञ्जते हविः ॥ 8 तेनानुशिष्टा गुरुणा सदैव अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते । ___ पराभूता दानवाः सर्व एव । / 2 आत्मार्थ पाचयन्नित्यं ममत्वेनोपहन्यते । / 9 / एको बन्धुर्नास्ति ततो द्वितीयो -2780 - पाते। Page #301 -------------------------------------------------------------------------- ________________ 14. 26. 3] आश्वमेधिकपर्व [14. 27.7 27 यो हृच्छयस्तमहमनुब्रवीमि । व्रतचारी सदैवैष य इन्द्रियजये रतः ॥ 15 तेनानुशिष्टा बान्धवा बन्धुमन्तः अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः । सप्तर्षयः सप्त दिवि प्रभान्ति ॥ 3 ब्रह्मभूतश्चरल्लोके ब्रह्मचारी भवत्ययम् ॥ 16 एकः श्रोता नास्ति ततो द्वितीयो अझैव समिधस्तस्य ब्रह्मामिब्रह्मसंस्तरः । यो हच्छयस्तमहमनुब्रवीमि । पापो ब्रह्म गुरुना म अमणि समाहितः ॥ 17 तस्मिन्गुरौ गुरुवासं निरुष्य एतदेताशं सूक्ष्मं ब्रह्मचर्य विदुर्बुधाः । __शक्रो गतः सर्वलोकामरत्वम् ॥ 4 विदित्वा चान्वपद्यन्त क्षेत्रशेनानुदर्शिनः ॥ 18 एको द्वेष्टा नास्ति ततो द्वितीयो इति श्रीमहाभारते भाश्वमेधिकपर्वणि यो हृच्छयस्तमहमनुब्रवीमि । prdisho'dhyaayH||26|| तेनानुशिष्टा गुरुणा सदैव लोकद्विष्टाः पन्नगाः सर्व एव ॥ 5 ब्राह्मण उवाच्। अत्राप्युदाहरतीममितिहासं पुरातनम् । संकल्पदंशमशकं शोकहर्षहिमातपम् । प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ 6 / मोहान्धकारतिमिरं लोभव्यालसरीसृपम् । / 1 देवर्षयश्च नागाश्व असुराश्च प्रजापतिम् । विषयैकात्ययावानं कामक्रोधविरोधकम् । पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ॥ 7 तेषां प्रोवाच भगवाश्रेयः समनुपृच्छताम् । तदतीत्य महादुर्ग प्रविष्टोऽस्मि महद्वनम् ॥ 2 ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ 8 ब्रामण्युवाच । तेषां praadrvmaannaanaamupdeshaarthmaatmnH| क्क तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः । सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ 9 गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ॥ 3 असुराणां प्रवृत्तस्तु दुम्भभावः स्वभावजः । ब्राह्मण उवाच । दानं देवा व्यवसिता दममेव महर्षयः ॥ 10 न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम् । एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः । न तदस्त्यपृथग्भावे किंचिद्रतरं ततः ॥ 4 नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ 11 तस्माद्भस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् । शृणोत्ययं प्रोच्यमानं गृह्णाति च तथातथम् । नास्ति तस्माहुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ 5 पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते । / 12 न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः। तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते । न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न ॥ 6 गुरुओद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ 13 तस्मिन्वने सप्त महाद्रुमाश्च पापेन विचरल्लोके षापचारी भवत्ययम् । फलानि सप्तातिथयश्च सप्त । शुभेन विचरल्लोके शुभचारी भवत्युत ॥ 14 सप्ताश्रमाः सप्त समाधयश्च कामचारी तु कामेन य इन्द्रियसुखे रतः । दीक्षाश्च सप्तैतदरण्यरूपम् ॥ 7 - 2781 - Page #302 -------------------------------------------------------------------------- ________________ - 14. 27. 8 ] महाभारते [ 14. 28.4 पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि c॥ गिरयः पर्वताश्चैव सन्ति तत्र स्मास्त्ः। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 8 नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम् ॥ 21 सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि c। नदीनां संगमस्तत्र वैतानः स्मुफ्रे। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 9 स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च । कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 10 आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ 23 शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च । ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः । सजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 11 तदरण्यमभिप्रेत्य यथाधीरमजायत ॥ 24 सुरभीण्येकवर्णानि पुष्पाणि च फलानि c। एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 12 विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ 25 बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि c। इति श्रीमहाभारते आश्वमेधिकपर्वणि विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः । / 13 सप्तविंशोऽध्यायः ॥ 27 ॥ एको ह्यग्निः सुमना ब्राह्मणोऽत्र पश्चेन्द्रियाणि समिधश्चात्र सन्ति । ब्राह्मण उवाच । तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गन्धान्न जिघ्रामि रसान्न वेद्मि गुणाः फलान्यतिथयः फलाशाः ॥ 14 रूपं न पश्यामि न च स्पृशा आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः । न चापि शब्दान्विविधाशणोमि अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ 15 न चापि संकल्पमुपैमि किंचित् ॥ 1 प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् । अनिष्टान्कामयते स्वभावः ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥ 16 सर्वान्द्वेष्यान्प्रद्विषते स्व्भाव्ः। येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः । कामद्वेषावुद्भवतः स्वभावाऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ प्राणापानौ जन्तुदेहान्निवेश्य ॥ 2 सप्त स्त्रियस्तत्र वसन्ति सद्यो तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा___ अवाङ्मुखा भानुमत्यो जनित्र्यः । न्भूतात्मानं लक्षयेयं shriire। ऊवं रसानां ददते प्रजाभ्यः तस्मिस्तिष्ठन्नास्मि शक्यः कथंचिसर्वान्यथा सर्वमनित्यतां च ॥ 18 कामक्रोधाभ्यां जरया मृत्युना च ॥ 3 तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च । अकामयानस्य च सर्वकामासप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ 19 नविद्विषाणस्य च सर्वदोषान् । यशो व! भगश्चैव विजयः सिद्धितेजसी । न मे स्वभावेषु भवन्ति लेपाएवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ 20 / स्तोयस्य बिन्दोरिव पुस्स्क्रेस्सु॥4 -2782 Page #303 -------------------------------------------------------------------------- ________________ 14. 28.5] आश्वमेधिकपर्व [ 14. 28. 28 नित्यस्य चैतस्य भवन्ति नित्या प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ 18 निरीक्षमाणस्य बहून्स्वभावान् । ... अध्वर्युरुवाच । न सज्जते कर्मसु भोगजालं भूमेर्गन्धगुणान्मुझे पिबस्यापोमयारसान । दिवीव सूर्यस्य मयूखजालम् ॥ 5 ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ 19 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् । अध्वर्युयतिसंवादं तं निवोध यशस्विनि ॥ 6 सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ 20 प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् । . प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् । यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ 7 नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति । श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ 8 यतिरुवाच । यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति । अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः । यदस्य वारिज किंचिदपस्तत्प्रतिपद्यते ॥ 9 अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ 22 सूर्य चक्षुर्दिशः श्रोत्रे प्रापोऽस्य दिवमेव च । प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह । आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ॥ 10 भावैरेतैर्विमुक्तस्य निद्वंद्वस्य निराशिषः ॥ 23 यतिरुवाच । समस्य सर्वभूतेषु निर्ममस्य जितात्मनः । प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि । समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥ 24 छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ 11 अध्व्र्युरुवाच्। अनु त्वा मन्यतां माता पिता भ्राता सखापि च । सद्भिरेवेह संवासः कार्यो मतिमतां वर । मश्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ 12 भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ 25 य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति । भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् । तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ 13 मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ 26 प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु । ब्राह्मण उवाच । शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ 14 इन्धनस्य तु तुल्येन शरीरेण विचेतसा । उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् । हिंसा निर्देष्टुकामानामिन्धनं पशुसंज्ञितम् ॥ 15 अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ 27 अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् । एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः । यदहिस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ 16 विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना । / 28 अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् । इति श्रीमहाभारते आश्वमेधिकपर्वणि शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ 17 अष्टाविंशोऽध्यायः ॥ 28 ॥ अहिंसा सर्वभूतानां नित्यमस्मासु rocte॥ - 2783 - Page #304 -------------------------------------------------------------------------- ________________ 14. 29. 1] महाभारते [ 14. 30. विसृजशरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ 13 ॥ ब्राह्मण उवाच । ततस्तु क्षत्रियाः केचिजमदग्नि निहत्य c। अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ 14 कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ 1 तेषां खविहितं कर्म तद्यामानुतिष्ठताम् । / कार्तवीर्यार्जुनो नाम राजा बाहुसहसवान् । प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ 15 येन सागरपर्यन्ता धनुषा निर्जिता मही । / 2 त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह । स कदाचित्समुद्रान्ते विचरन्बलदर्पितः । वृषलत्वं परिगता व्युत्थानाक्षत्रधर्मतः ॥ 16 अवाकिरच्छरशतैः समुद्रमिति न श्रुतम् ॥ 3 / / ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः । तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच h। द्विजैरुत्पादितं क्षत्रं जामदग्यो न्यकृन्तत ॥ 17 मा मुश्च वीर नाराचान्वहि किं करवाणि ते ॥ 4 एकविंशतिमेधान्ते रामं वागशरीरिणी । . मदाश्रयाणि भूतानि त्व्द्विसृस्स्त्तैर्म्हेस्सुभिः॥ दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ 18 वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ 5 राम राम निवर्तस्व कं गुणं तात पश्यसि । क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ 19 अर्जुन उवाच्। तथैव तं महात्मानमृचीकप्रमुखास्तदा । मत्समो यदि संग्रामे शरासनधरः क्वचित् । पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् । 20 विद्यते तं ममाचक्ष्व यः समासीत मां मृघे ॥ 6 पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् । समुद्र उवाच । नाहन्तीह भवन्तो मां निवारयितुमित्युत ॥ 21 महर्षिर्जमदग्निस्ते यदि raajnprishrutH। पितर ऊचुः। तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ 7 नाहसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर । ततः स राजा प्रययौ क्रोधेन महता वृतः । न हि युक्तं स्वया हन्तुं ब्राह्मणेन पता नृपान् ॥ 22 म तमाश्रममागम्य राममेवान्वपद्यत । / 8 इति भीमहाभारते आश्वमेधिकपर्वणि म रामप्रतिकूलानि चकार सह बन्धुभिः । ekontriNsho'dhyaayH|| 29 // भायासं जनयामास रामस्य च महात्मनः ॥ 9 ततस्तेजः प्रजज्वाल रामस्यामिततेजसः । / पितर ऊचुः। प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ 10 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ततः परशुमादाय स तं बाहुसहस्रिणम् । श्रुत्वा च तत्तथा कार्य भवता द्विजसत्तम ॥ 1 चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ 11 अलर्को नाम राजर्षिरभवत्सुमहातपाः । तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः । धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः ॥ 2 असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ 12 स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् । रामोऽपि धनुरादाय रथमारुह्य सत्वरः । कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ 3 -2784 - Page #305 -------------------------------------------------------------------------- ________________ 14. 30. 4] आश्वमेधिकपर्व [14. 30 25 स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह । अलर्क उवाच । उत्सृज्य सुमहद्राज्यं सूक्ष्म प्रति महामते ॥ 4 स्पृष्ट्वा त्वग्विविधान्स्पर्शास्तानेव प्रतिगृध्यति । अलर्क उवाच्। तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥ 15 मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः । त्व्गुवाच्। अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ 5 नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन । यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 16 मनः प्रति.सुतीक्ष्णामानहं मोक्ष्यामि सायकान् ॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । मन उवाच । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 17 नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन । अलर्क उवाच । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 7 श्रुत्या वे विविधाञ्शब्दास्तानेव प्रतिगृध्यति । अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं shitaan॥18 तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 8 श्रोत्र उवाच । नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन । अलके उवाच । तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ 19 आघाय सुबहूगन्धांस्तानेव प्रतिगृध्यति । अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तस्माद्माणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 9 तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 20 घ्राण उवाच । अलर्क उवाच । नेमे बाणास्तरिष्यन्ति मामलर्क क्थ्ण्च्न्। दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 10 तस्माञ्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । च्क्स्सुरुवाच्। वछ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 11 नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन । अलर्क उवाच्। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 22 इयं स्वादूनरसान्भुक्त्वा तानेव प्रतिगृध्यति । अन्यान्बाणान्समीक्षस्य यैस्त्वं मां सूदयिष्यसि । तस्माजिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 23 जिह्वोवाच । अलर्क उवाच्॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन । इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति । सबैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 13 | तस्माद्बुद्धि प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 24 अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । बुद्धिरुवाच । सच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 14 / नेमे बाणास्तरिष्यन्ति मामलर्क क्थ्ण्च्न्। म. भा. 349 - 2785 - Page #306 -------------------------------------------------------------------------- ________________ 14. 30. 25 ] महाभारते [14. 32.2 तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि । / 25 अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ 4 पितर ऊचुः । समुदीर्णेषु दोषेण वध्यमानेषु साधुस्सु। . ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् । जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ 5 नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु । स निगृह्य महादोषान्साधून्समभिपूज्य च । सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः । / 26 जगाम महतीं सिद्धिं गाथां चेमां जगाद h॥6 स विचिन्त्य चिरं कालमलों द्विजसत्तम । भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः । नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ 27 एको दोपोऽवशिष्टस्तु वध्यः स न हतो मया ॥ स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः । येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति । इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् । तृष्णात इव निम्नानि धावमानो न बुध्यते ॥ 8 योगेनात्मानमाविश्य संसिद्धि परमां ययौ ॥ 28 अकार्यमपि येनेह प्रयुक्तः सेवते न्र्ः। . विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह । तं लोभमसिभिस्तीक्ष्णैनिकृन्तन्तं निकृन्तत ॥ 9 अहो कष्टं यदस्माभिः पूर्व राज्यमनुष्ठितम् । लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसृज्यते । इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ 10 इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि । स तैर्गुणैः संहतदेहबन्धनः तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ 30 ___पुनः पुनर्जायति कर्म चेह्ते। जन्मक्षये भिन्नविकीर्णदेहः ब्राह्मण उवाच । पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ 11 . इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः । तस्मादेनं सम्यगवेक्ष्य लोभं आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ निगृह्य धृत्यात्मनि राज्यमिच्छेत् । इति श्रीमहाभारते भाश्वमेधिकपर्वणि एतद्राज्यं नान्यदस्तीति विद्यात्रिंशोऽध्यायः ॥ 30 ॥ ... द्यस्त्वत्र राजा विजितो ममैकः ॥ 12 इति राज्ञाम्बरीषेण गाथा गीता यशस्विना । ब्राह्मण उवाच । आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ 13 त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः । इति श्रीमहाभारते आश्वमेधिपर्वणि हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ एकत्रिंशोऽध्यायः ॥ 31 ॥ शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः । स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः । / 2 ब्राह्मण उवाच । एतानिकत्य धृतिमान्बाणसंधैरतन्द्रितः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः । / 3 ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ 1 अत्र गाथाः कीर्तयन्ति पुराकल्पविदो ज्ञाः॥ ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे । - 2786 - Page #307 -------------------------------------------------------------------------- ________________ 14. 32. 2] आश्वमेधिकपर्व [ 14. 33. 3 विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् । / 2 / शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ 16 इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् । नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि । आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः । / 3 तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ 17 सोऽन्यस्य विषये राझो वस्तुमिच्छाम्यहं विभो। नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः । वचस्ते कर्तुमिच्छामि यथाशामं महीपते । / 4 आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना । / नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा । मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ 5 तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ 19 तमासीनं ध्यायमानं राजानममितौजसम् । / नाहमात्मार्थमिच्छामि स्पशास्त्वचि गताश्च ये। कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः । / 6 तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा । / 20 समाश्वास्य ततो राजा व्यपेते कश्मले तदा । नाहमात्मार्थमिच्छामि शब्दाश्रोत्रगतानपि । ततो मुहूर्ता दिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ 7 तस्मान्मे निर्जिताः शन्दा वशे तिष्ठन्ति नित्यदा ॥ पितृपैतामहे राज्ये वश्ये जनपदे सति । नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे । विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ 8 मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ 22 नाध्यगच्छं यदा पृथ्व्यां मिथिला मागिता मया । देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह । नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ 9 इत्यर्थ सर्व एवेमे समारम्भा भवन्ति वै ॥ 23 नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् । ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् । ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता । / 10 त्वजिज्ञासार्थमधेह विद्धि मां धर्ममागतम् ॥ 24 तया न विषयं मन्ये सर्वो वा विषयो म्म्। त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः । आत्मापि चायं न मम सर्वा वा पृथिवी मम । सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ 25 उष्यतां यावदुत्साहो भुज्यसां यावदिष्यते ॥ 11 इति श्रीमहाभारते आश्वमेधिकपर्वणि पितृपैतामहे राज्ये वश्ये जनपदे सति । द्वात्रिंशोऽध्यायः ॥ 32 / / हि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ 12 कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव । ब्राह्मण उवाच्। नावैषि विषयं येन सर्वो वा विषयस्तव । / 13 नाहं तथा भीरु चरामि लोके जनक उवाच । तथा त्वं मां तर्कयसे स्वबुद्ध्या । अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु । विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ 14 गृहस्थधर्मा ब्रह्मचारी तथास्मि ॥ 1 कस्येदमिति कस्य स्वमिति वेदवचस्तथा । नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा shubhe। नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् । / 15 / मया व्याप्तमिदं सर्व यत्किंचिजगतीगतम् ॥ 2 एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया । ये केचिजन्तवो लोके जङ्गमाः स्थावराश्च ह । -2787 Page #308 -------------------------------------------------------------------------- ________________ 14. 33. 3] महाभारते [ 14. 35.1 34 तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ 3 सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते । राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविस्स्त्त्पे। कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ 6 तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ 4 इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते । एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः । पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥ 7 गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु । यावन्त इह शक्येरंस्तावतोऽशान्प्रकल्पयेत् । लिङ्गैर्बहुभिरव्यगैरेका बुद्धिरुपास्यते ॥ 5 व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ 8 नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका । सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् । ते भावमेकमायान्ति सरितः सागरं यथा ॥ 6 यतः परं न विद्यत ततोऽभ्यासे भविष्यति ॥ 9 बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते । वासुदेव उवाच आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् । / 7 ततस्तु तस्या ब्राह्मण्या मतिः क्स्सेत्र्ज्ञ्य्स्ण्क्स्स्ये। तस्मात्ते सुभगे नास्ति परलोककृतं भयम् । क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ 10 मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ 8 अर्जुन उवाच । इति श्रीमहाभारते आश्वमेधिकपर्वणि क नु सा ब्राह्मणी कृष्ण क चासौ ब्राह्मणर्षभः । trystriNsho'dhyaayH||33 याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ ब्राह्मण्युवाच । वासुदेव उवाच्। नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना । मनो मे ब्राह्मणं विद्धि बुद्धि मे विद्धि ब्राह्मणीम् । बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम ॥ 1 क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय ॥ 12 उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः । इति श्रीमहाभारते आश्वमेधिकपर्वणि तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ 2 चतुस्त्रिंशोऽध्यायः ॥ 34 ॥ . .. ब्राह्मण उवाच । अर्जुन उवाच्। अरणी ब्राह्मणी विद्धि गुरुरस्योत्तरारणिः । ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि । तपःश्रुतेऽभिमनीतो ज्ञानाग्निर्जायते ततः ॥ 3 भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥ 1 ब्राह्मण्युवाच । वासुदेव उवाच्। यदिदं ब्रह्मणो लिङ्ग क्षेत्रज्ञमिति संज्ञितम् । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क नु ॥ 4 संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ 2 ब्राह्मण उवाच्। कश्चिदाह्मणमासीनमाचार्य संशितव्रतम् । अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्य्ते॥ शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप ॥ 3 उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ 5 भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः । -2788 - Page #309 -------------------------------------------------------------------------- ________________ 14. 35. 4 ] आश्वमेधिकपर्व [ 14. 35. 31 याचे त्वां शिरसा विप्र यद्यां तद्विचक्ष्व मे ॥ 4 / ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥ 17 तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह । तं प्रणम्य महात्मानं सुखासीनं महर्षयः । कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥ 5 पप्रच्छर्विनयोपेता निःश्रेयसमिदं परम् ॥ 18 इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः । कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् । प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥ 6 के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुस्स्कृत्म्॥ शिष्य उवाच्। केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति । कुतश्चाहं कुतश्च त्वं सत्सत्यं ब्रूहि यत्परम् । . प्रलयं चापवर्ग च भूतानां प्रभवाप्ययौ ॥ 20 कुतो जातानि भूतानि स्थावराणि चराणि च ॥ 7 इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः । केन जीवन्ति भूतानि तेषामायुः किमात्मकम् । तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् ॥ 21 किं सत्यं किं तपो विप्र के गुणाः स्द्भिरीरिताः। ब्र्ह्मोवाच्। के पन्थानः शिवाः सन्ति किं सुखं किं च दुस्स्कृत्म्॥ सत्याद्भूतानि जातानि स्थावराणि चराणि च । एतान्मे भगवन्प्रश्नान्याथातथ्येन स्त्त्म्। तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥ 22 वक्तुमईसि विप्रर्षे यथावदिह तत्त्वतः ॥ 9 स्वां योनि पुनरागम्य वर्तन्ते स्वेन कर्मणा । वासुदेव उवाच । सत्यं हि गुणसंयुक्तं नियतं पश्चलक्षणम् ॥ 23 तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते । ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने । सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥ 24 छायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥ 10 तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः । तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः । अतीतक्रोधसंतापा नियता धर्मसेतयः ॥ 25 . गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥ 11 अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् । ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् । / तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥ 26 वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥ 12 चातुर्विद्यं तथा वर्णाश्चतुरश्वाश्रमान्पृथक् । भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् । धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥ 27 सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् ॥ 13 पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः । प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते । नियतं ब्रह्मभावाय यातं पूर्व मनीषिभिः ॥ 28 बुद्धा यदिह संसिद्धा भवन्तीह मनीषिणः ॥ 14 गदतस्तं ममायेह पन्थानं दुर्विदं परम् । उपगम्यर्षयः पूर्व जिज्ञासन्तः परस्परम् । निबोधत महाभागा निखिलेन परं पदम् ॥ 29 बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥ 15 ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् । वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव c। / गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् । मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥ 16 / ततः परं तु विज्ञेयमध्यात्म परमं पदम् ॥ 30 ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः। ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः । -2789 - Page #310 -------------------------------------------------------------------------- ________________ 14. 35. 31] महाभारते [14. 36. 17 नोपैति यावदध्यात्मं तावदेतान्न पश्यति । / त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः । तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥ 31 प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुन्नात्मिकाः॥ फलमूलानिलभुजां मुनीनां वसतां वने । तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते । वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥ 32 अन्योन्यमिथुनाः सर्वे त्थान्योन्यानुजीविन्ः॥4 सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते । अन्योन्यापाश्रयाश्चैव त्थान्योन्यानुव्र्तिन्ः। श्रद्धालक्षणमित्येवं धर्म धीराः प्रचक्षते ॥ 33 अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धात्व्ः॥ 5 इत्येते देवयाना यः पन्थानः परिकीर्तिताः । तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । मद्भिरध्यासिता धीरैः कर्मभिधर्मसेतवः । / 34 रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ॥ 6 एतेषां पृथगध्यास्ते यो धर्म sNshitvrtH। नियम्यते तमो यत्र रजस्तत्र प्रवर्तते । कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥ 35 नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ॥ . अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना॥ नैशात्मकं तमो विद्यात्रिगुणं मोहसंज्ञितम् । विषयस्थानि सर्वाणि वर्तमानानि भागशः । / 36 भधर्मलक्षणं चैव नियतं पापकर्मसु । / 8 महानात्मा तथाव्यक्तमहंकारस्तथैव c। प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् । इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥ 37 प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् । / 9 विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः । प्रकाशं सर्वभूतेषु लाघवं श्रधानता । चतुर्विशतिरेषा वस्तत्त्वानां संप्रकीर्तिता । / 38 सात्त्विक रूपमेवं तु लाघवं साधुसंमितम् ॥ 10 तत्त्वानामथ यो वेद सर्वेषां प्र्भ्वाप्य्यौ। एतेषां गुणतत्त्वं हि श्यते हेत्वहेतुभिः । स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥ 39 समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ॥ 11 तत्त्वानि यो वेदयते यथातथं संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः । ___ गुणांश्च सर्वानखिलाश्च देवताः । स्वप्नः सम्भो भयं लोभः शोकः सुकृतदूषणम् ॥ विधूतपाप्मा प्रविमुच्य बन्धन अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्न्वृत्तिता। स सर्वलोकानमलान्समश्नुते ॥ 40 निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि अकृते कृतमानित्वमज्ञाने ज्ञानमानिता । पञ्चत्रिंशोऽध्यायः ॥ 35 ॥ अमैत्री विकृतो भावो अश्रद्धा मूढभावना ॥ 14 अनार्जवमसंज्ञत्वं कर्म पापमचेतना । ब्रह्मोवाच । गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ॥ 15 तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् । सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः । नवद्वारं पुरं विद्यात्रिगुणं पञ्चधातुकम् । / 1 ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः ॥ एकादशपरिक्षेपं मनो व्याकरणात्मकम् । तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः । बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥ 2 | परिवादकथा नित्यं देवब्राह्मणवैदिकाः ॥ 17 - 2790 - Page #311 -------------------------------------------------------------------------- ________________ 14. 36. 18] आश्वमेधिकपर्व [14. 37.8 अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा । तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः । मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥ 18 मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ॥ 33 वृथारम्भाश्च ये केचिद्वथादानानि यानि च । भावतो गुणतश्चैव योनितश्चैव तत्त्वतः । वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥ 19 सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥ 34 अतिवादोऽतितिक्षा च मात्स्र्य्म्तिमानिता। को न्वेतदुध्यते साधु को न्वेतत्साधु पश्यति । भश्रधानता चैव तामसं वृत्तमिष्यते ॥ 20 अतत्त्वे तत्त्वदर्शी यस्तमंसस्तत्त्वलक्षणम् ॥ 35 एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः । तमोगुणा यो बहुधा प्रकीर्तिता मनुष्या भिन्नमर्यादाः सर्वे ते तामसा ज्ञाः॥21 ____ यथावदुक्तं च तमः परावरम् । तेषां योनि प्रवक्ष्यामि नियतां पापकर्मणाम् । नरो हि यो वेद गुणानिमान्सदा अवारियभावाय तिर्यडिरयगामिनः ॥ 22 ___ स तामसैः सर्वगुणैः प्रमुच्यते ॥ 36 स्थावराणि च भूतानि पशवो वाहनानि च । इति श्रीमहाभारते आश्वमेधिकपर्वणि क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः ॥ 23 sstriNsho'dhyaayH|| 36 // अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः । उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥ 24 ब्रह्मोवाच । मनास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः । रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः । अवाक्स्रोतस इत्येते मनास्तमसि तामसाः ॥ 25 निबोधत महाभागा गुणवृत्तं च सर्वशः ॥ 1 तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् । संघातो रूपमायासः सुखदुःखे हिमात्पौ। यथा ते सुकृताल्लोकालभन्ते पुण्यकर्मिणः ॥ 26 ऐश्वर्य विग्रहः संधिर्हेतुवादोऽरतिः क्षमा ॥ 2 अन्यथा प्रतिपन्नास्तु विवृद्धा ये च क्र्म्सु। बलं शौर्य मदो रोषो व्यायामकलहावपि । स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥ 27 ईयेप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥ 3 संस्कारेणोलमायान्ति यतमानाः सलोकताम् । वधबन्धपरिक्लेशाः क्रयो विक्रय एव च । स्वगं गच्छन्ति देवानामित्येषा वैदिकी shrutiH॥28 निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ॥ 4 अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु । उग्रं दारुणमाक्रोशः परवित्तानुशासनम् । पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥ 29 लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ॥ 5 पापयोनि समापन्नाश्चण्डाला मूकचूचुकाः । / मृषावादो मृषादानं विकल्पः परिभाषणम् । वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् । / 30 निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ॥ 6 शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः । परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः । स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥ 31 / व्यहोऽनयः प्रमादश्च परितापः परिग्रहः ॥ 7 अभिषङ्गस्तु कामेषु महामोह इति स्मृत्ः॥ संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् । ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥ 32 / नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥ 8 - 2791 - Page #312 -------------------------------------------------------------------------- ________________ 14. 37. 9] महाभारते [14. 38. 15 संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये। अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ॥ 2 प्रदानमाशीर्युक्तं च सततं मे भवत्विति ॥ 9 क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । स्वधाकारो नमस्कारः स्वाहाकारो वषक्रिया । अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥ 3 याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ॥ 10 मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः । इदं मे स्यादिदं मे स्यात्स्नहो गुणसमुद्भवः । एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमभुते ॥ 4 अभिद्रोहस्तथा माया निकृतिर्मान एव च ॥ 11 निर्ममो निरहंकारो निराशीः सर्वतः समः । स्तैन्यं हिंसा परीवादः परितापः प्रजागरः । अकामहत इत्येष सतां धर्मः सनातनः ॥ 5 स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ॥ विश्रम्भो ह्रीस्तितिक्षा च त्यागः shaucmtndritaa। द्यूतं च जनवादश्च संबन्धाः स्त्रीकृताश्च ये। आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ॥ 6 नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन । हर्षस्तुष्टिविस्मयश्च विनयः साधुवृत्तता । . सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः ॥ 13 शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् ॥ 7 भूतभव्यभविष्याणां भावानां भुवि भावनाः । उपेक्षा ब्रह्मचर्य च परित्यागश्च सर्वशः । त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥ 14 निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता । / 8 कामवृत्ताः प्रमोदन्ते स्र्व्काम्स्मृद्धिभिः। मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् । अक्स्रिओतस इत्येते तैजसा रजसावृताः ॥ 15 मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः ॥ 9 अस्मिल्लोके प्रमोदन्ते जायमानाः पुनः पुनः । एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः । प्रेत्यभाविकमीहन्त इह लौकिकमेव च । ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥ 10 ददति प्रतिगृहन्ति जपन्त्यथ च जुह्वति ॥ 16 हित्वा सर्वाणि पापानि निःशोका हजरामराः । रजोगुणा वो बहुधानुकीर्तिता दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः । / 11 यथावदुक्तं गुणवृत्तमेव च । ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते । नरो हि यो वेद गुणानिमान्सदा विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥ 12 __ स राजसैः सर्वगुणैर्विमुच्यते ॥ 17 ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः । इति श्रीमहाभारते आश्वमेधिकपर्वणि विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः । spttriNsho'dhyaayH|| 37 // यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ॥ इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः । ब्रह्मोवाच । एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति ॥ 14 अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् । / प्रकीर्तिताः सत्त्वगुणा विशेषतो सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥ 1 ___ यथावदुक्तं गुणवृत्तमेव च । आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव c। / नरस्तु यो वेद गुणानिमान्सदा - 2792 - Page #313 -------------------------------------------------------------------------- ________________ 14. 38. 51] आश्वमेधिकपर्व [ 14. 39. 24 39 गुणान्स भुते न गुणैः स भुज्यते ॥ 51 / अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः । अष्टात्रिंशोऽध्यायः ॥ 38 ॥ परितापोऽध्वगानां च राजसो गुण उच्यते ॥ 14 प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः । ब्रह्मोवाच । उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥ 15 नैव शक्या गुणा वक्तुं पृथक्त्वेनेह srvshH। एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः । अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ॥ 1 पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ॥ 16 अन्योन्यमनुषजन्ते अन्योन्यं चानुजीविनः । स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः । अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः ॥ 2 राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ॥ 17 यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः । अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिविधीयते । यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ॥ 3 मासार्धमासवर्षाणि ऋतवः संधयस्तथा ॥ 18 संहत्य कुर्वते यात्रां सहिताः संघचारिणः । त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते । संघातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥ 4 त्रिधा लोकास्त्रिधा वेदानिधा विद्यात्रिधा गतिः । उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् । / भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि । वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः । / 5 प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥ 20 व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् । यत्किंचिदिह वै लोके सर्वमेष्वेव तत्रिषु । अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं त्त्ः॥ 6 त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु । उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् । सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥ 21 अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥ 7 तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः । उद्विक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् । प्रकृतिर्विकारः प्रलयः प्रधान प्रभवाप्ययौ ॥ 22 अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ॥ 8 अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् । सत्वं वैकारिकं योनिरिन्द्रियाणां prkaashikaa। सदसञ्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् । न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ॥ 9 / ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः । / 23 अवं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । अव्यक्तनामानि गुणांश्च तत्त्वतो जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥ 10 यो वेद सर्वाणि गतीश्च केवलाः । तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् । विमुक्तदेहः प्रविभागतत्त्ववीत्येव त्रिषु वर्णेषु विवर्तन्ते गुन्नास्त्र्य्ः॥ 11 त्स मुच्यते सर्वगुणैर्निरामयः ॥ 24 दूरादपि हि दृश्यन्ते सहिताः संघचारिणः । / इति श्रीमहाभारते आश्वमेधिकपर्वणि तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ॥ 12 ekonctvaariNsho'dhyaayH|| 39 // रट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् । म. भा. 350 -2793 - Page #314 -------------------------------------------------------------------------- ________________ 14. 40. 1] महाभारते [ 14. 42.8 40 अहंकारश्च भूतादिवैकारिक इति स्मृतः । ब्रह्मोवाच । तेजसश्चतना धातुः प्रजासर्गः प्रजापतिः ॥ 2 अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः । देवानां प्रभवो देवो मनसश्च त्रिलोककृत् । आदिगुणानां सर्वेषां प्रथमः सर्ग पुच्यते ॥ 1 अहमित्येव तत्सर्वमभिमन्ता स उच्यते ॥ 3 महानात्मा मतिर्विष्णुर्विश्वः शंभुश्च वीर्यवान् । अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिधृतिः स्मृतिः ॥ स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥ 4 पर्यायवाचकैः शब्दमहानात्मा विभाव्य्ते। अहंकारेणाहरतो गुणानिमातं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ॥ 3 न्भूतादिरेवं सृजते स भूतकृत् । सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः । वैकारिकः सर्वमिदं विचेष्टते सर्वतःश्रुतिमाल्लोके सर्वं व्याप्य स तिष्ठति ॥ 4 स्वतेजसा रञ्जयते जगत्तथा ॥ 5 महाप्रभार्चिः पुरुषः सर्वस्य हृदि nishritH। इति श्रीमहाभारते आश्वमेधिकपर्वणि अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 5 ___एकचत्वारिंशोऽध्यायः ॥ 41 ॥ तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये। 42 ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः ॥ 6 ब्रह्मोवाच । ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः । / अहंकारात्प्रसूतानि महाभूतानि पञ्च वै । प्रसन्नमनसो धीरा निर्ममा निरहंकृताः । पृथिवी वायुराकाशमापो ज्योतिश्च पश्चमम् ॥ 1 विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै ॥ 7 तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु । आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् । शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥ 2 स धीरः सर्वलोकेषु न मोहमधिगच्छति । महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते । विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ॥ 8 सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥ 3 एवं हि यो वेद गुहाशयं प्रभु यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते । नरः पुराणं पुरुषं विश्वरूपम् । लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ 4 हिरण्मयं बुद्धिमतां परां गतिं ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे । ___sa बुद्धिमान्चुद्धिमतीत्य तिष्ठति ॥ 9 स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥ 5 इति श्रीमहाभारते आश्वमेधिकपर्वणि शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । चत्वारिंशोऽध्यायः ॥ 40 ॥ क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः ॥ 6 लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः । ब्र्ह्मावाच्। मांसशोणितसंघाता अन्योन्यस्योपजीविनः ॥ 7 य उत्पन्नो महान्पूर्वमहंकारः स उच्यते । बहिरात्मान इत्येते दीनाः कृपणवृत्तयः । अहमित्येव संभूतो द्वितीयः सर्ग उच्यते ॥ 1 प्राणापानावुदानश्च समानो व्यान एव च ॥ 8 - 2794 - Page #315 -------------------------------------------------------------------------- ________________ 14. 42. 9] आश्वमेधिकपर्व [ 14. 42. 38 अन्तरात्मेति चाप्येते नियताः पञ्च वाय्व्ः। द्विविधापीह विज्ञेया ब्रह्मयोनिः स्नात्ना। वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥ 9 तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥ 24 त्वग्घ्राणश्रोत्रचक्षूषि रसनं वाक्च संयता । द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे । विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥ 10 जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥ 25 अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः स्दा॥ एतद्यो वेद विधिवत्स मुक्तः स्याहिजर्षभाः । स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ॥ 11 | विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥ 26 एकादश च यान्याहुरिन्द्रियाणि विशेषतः । आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ॥ 12 अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ 27 श्रोत्रं त्वक्चक्षुषी जिह्वा तासिका चैव प्न्य्च्मी। द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् । पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ॥ 13 / स्पष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ॥ 28 इन्द्रियग्राम इत्येष मन एकादशं भवेत् । तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । एतं प्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥ 14 / अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् । / 29 बुद्धीन्द्रियाणि पश्चाहुः पश्च कर्मेन्द्रियाणि च । चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते । श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥ 15 अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ 30 अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु । पृथिवी पञ्चमं भूतं ghraannshcaadhyaatmmissyte| उभयत्र मनो ज्ञेयं बुद्धिआदशमी भवेत् । / 16 अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ 31 इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् । एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः । मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ॥ 17 अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥ 32 त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते । पादावध्यात्ममित्याहुआह्मणास्तत्त्वदर्शिनः । स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् । / 18 अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ 33 अण्डजोद्भिजसंस्वेदजरायुजमथापि च । अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते । चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥ 19 अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् 34 अचराण्यपि भूतानि खेचराणि तथैव च । प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते । अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥ 20 अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥ 35 संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः । हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः । जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते । / 21 अधिभूतं तु कर्माणि शकस्तत्राधिदैवतम् ॥ 36 भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् । वैश्वदेवी मनःपूर्वा वागध्यात्म मिहोच्यते । उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ॥ 22 वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥ 37 द्विपादबहुपादानि तिर्यग्गतिमतीनि c॥ अध्यात्म मन इत्याहुः पञ्चभूतानुचारकम् । जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ॥ 23 अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदेवतम् ॥ 38 - 2795 - Page #316 -------------------------------------------------------------------------- ________________ 14. 42. 39 ] महाभारते [14. 43.3 अध्यात्म बुद्धिरित्याहुः षडिन्द्रियविचारिणी । एतन्महार्णवं घोरमगाधं मोहसंज्ञितम् । अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ॥ 39 / / विसृजेत्संक्षिपेञ्चैव बोधयेत्सामरं जगत् ॥ 54. यथावदध्यात्मविधिरेष वः कीर्तितो मया । कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् । ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह । / 40 / इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ॥ इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च । यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः । सर्वाण्येतानि संधाय मनसा संप्रधारयेत् ॥ 41 व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ॥ 56 क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते । कामकूलामपारान्तां मनःस्रोतोभयावहाम् । ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥ 42 नदी दुर्गहृदां तीर्णः कामक्रोधावुभौ जयेत् । / 50 अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् । स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् । निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ 43 मनो मनसि संधाय पश्यत्यात्मानमात्मनि ॥ 58 गुणागुणमनासङ्गमेकचर्यमनन्तरम् । सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि । एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् । / 44 एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥ 59 विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः । ध्रुवं पश्यति रूपाणि दीपादीपशतं यथा । विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा । / स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥ कामानात्मनि संयम्य क्षीणतृष्णः स्माहित्ः। स हि धाता विधाता च स प्रभुः सर्वतोमुखः । सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ॥ 46 / हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥ 61 इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् । तं विप्रसंघाश्च सुरासुराश्च मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥ 47 यक्षाः पिशाचाः पितरो व्याण्सि। यथाग्निरिन्धनैरिद्धो महाज्योतिः prkaashte। रक्षोगणा भूतगणाश्च सर्वे तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ॥ 48 महर्षयश्चैव सदा स्तुवन्ति ॥ 62 यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि । इति श्रीमहाभारते आश्वमेधिकपर्वणि स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ॥ 49 द्विचत्वारिंशोऽध्यायः ॥ 42 ॥ अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च । मही पङ्कधरं घोरमाकाशं श्रवणं तथा ॥ 50 ब्रह्मोवाच । रागशोकसमाविष्टं पश्चस्रोतःसमावृतम् । मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः । पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥ 51 कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ 1 रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् । अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् । संसर्गाभिरतं मूढं शरीरमिति धारणा ॥ 52 गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ 2 दुश्वरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् । न्यग्रोधो जम्बुवृक्षश्च पिप्पलः shaalmlistthaa। एतदेव हि लोकेऽस्मिन्कालचक्र प्रवर्तते ॥ 53 / शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः । -2796 - Page #317 -------------------------------------------------------------------------- ________________ 14. 43. 3] आश्वमेधिकपर्व [14. 43. 31 एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ॥ 3 | राज्ञां तु विषये येषां साधवः परिरक्षिताः । हिमवान्पारियात्रश्च सह्यो विन्ध्यत्रिकूटवान् । तेऽस्मिल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च । श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ॥ 4 प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ॥ 18 शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा । अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् । एते पर्वतराजानो गणानां मरुतस्तथा ॥ 5 / अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ॥ 19 सूर्यो प्रहाणामधिपो नक्षत्राणां च चन्द्रमाः । प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः । यमः पितॄणामधिपः सरितामथ सागरः ॥ 6 शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः । / 20 अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते । ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः । अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ॥ 7 धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ॥ 21 अग्निभूतपतिनित्यं ब्राह्मणानां बृहस्पतिः । स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा । ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ॥ 8 मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ॥ 22 त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः । मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव ब्यवस्यति । दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ॥ 9 बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ॥ 25 दिशामुदीची विप्राणां सोमो राजा प्रतापवान् । लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् । कुबेरः सर्वयक्षाणां देवतानां पुरंदरः । प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ॥ 24 एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ॥ 10 तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् । सर्वेषामेव भूतानामहं ब्रह्ममयो महान् । संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् । भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥ 11 अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ॥ 25 राजाधिराजः सर्वासां विष्णुब्रह्ममयो महान् । धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया । ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ 12 गुणानां प्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥ 26 नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् । पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते । देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ 13 घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ 27 भगदेवानुयातानां सर्वासां वामलोचना । अपां धातुरसो नित्यं जिह्वया स तु गृह्यते । माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ॥ 14 जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ 28 उमा देवीं विजानीत नारीणामुत्तमां शुभाम् । ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते । रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ 15 चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ॥ 29 धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः । वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च स्ः। तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥ 16 / स्वस्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ॥ 30 राज्ञां हि विषये येषामवसीदन्ति साधवः । आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते । होनास्ते स्वगुणैः सर्वैः प्रेत्यावाङमार्गगामिनः ॥ 17 श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ 31 - 2797 - Page #318 -------------------------------------------------------------------------- ________________ 14. 43. 32 ] महाभारते [ 14. 44. 18 मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते । आदित्यो ज्योतिषामादिरनिर्भूतादिरिष्यते ॥ 4 हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ॥ 32 सावित्री सर्वविद्यानां देवतानां प्र्जाप्तिः। . बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा । ओंकारः सर्ववेदानां वचसां प्राण एव च । निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ॥ 33 यद्यस्मिन्नियतं लोके सर्व सावित्रमुच्यते ॥ 5 अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः । गायत्री छन्दसामादिः पशूनामज उच्यते । तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ 34 गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥ 6 अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् । श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् । सदा पश्याम्यहं लीनं विजानामि शृणोमि च । / परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥ पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते । कृतमादियुगानां च सर्वेषां नात्र संशयः । गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥ 36 हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा । / 8 आदिमध्यावसानान्तं सृज्यमानमचेतनम् । सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते । न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ॥ 37 द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥ 9 न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति । स्थावराणां च भूतानां सर्वेषामविशेषतः । गुणानां गुणभूतानां यत्परं परतो महत् ॥ 38 ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ॥ 10 तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् । अहं प्रजापतीनां च सर्वेषां नात्र संशयः । क्षीणदोषो गुणान्हित्वा क्षेत्रमं प्रविशत्यथ ॥ 39 मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृत्ः॥11 निद्वंद्वो निर्नमस्कारो निःस्वधाकार एव च । पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः । अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः॥ 40 दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ॥ इति श्रीमहाभारते आश्वमेधिकपर्वणि तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता। त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥ तथा सरोदपानानां सर्वेषां सागरोऽग्रजः । / 13 देवदानवभूतानां पिशाचोरगरक्षसाम् । ब्रह्मोवाच । नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥ 14 यदादिमध्यपर्यन्तं ग्रहणोपायमेव c। आदिर्विश्वस्य जगतो विष्णुब्रह्ममयो महान् । नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥ 1 भूतं परतरं तस्मात्रैलोक्ये नेह विद्यते ॥ 15 अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः । आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः । श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥ 2 लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥ 16 भूमिरादिस्तु गन्धानां रसानामाप एव च । अहान्यस्तमयान्तानि उदयान्ता च शर्वरी । रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते । सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुख्म्॥ शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ॥ 3 सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् । / संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ 18 -2798 - Page #319 -------------------------------------------------------------------------- ________________ 14. 44. 19 ] आश्वमेधिकपर्व [14. 45. 25 सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् । कालचक्रप्रवृत्ति च निवृत्तिं चैव तत्त्वतः । अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ॥ 19 / यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥ 11 इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये । विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः। सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥ 20 / विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥ 12 तस्माज्ज्ञानेन शुद्धन प्रसन्नात्मा समाहितः । गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः ॥ 21 चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥ इति श्रीमहाभारते भाश्वमेधिकपर्वणि यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः । चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥ तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥ 14 संस्कारैः संस्कृतः पूर्वं यथावञ्चरितव्रतः । ब्रह्मोवाच । जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥ 15 बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् । स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः । महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥ 1 पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥ 16 जराशोकसमाविष्टं व्याधिव्यसनसंचरम् । देवतातिथिशिष्टाशी निरतो वेदकर्मसु । देशकालविचारीदं श्रमव्यायामनिस्वनम् ॥ 2 इज्याप्रदानयुक्तश्च ययाशक्ति यथाविधि ॥ 17 अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् । न पाणिपादचपलो न नेत्रचपलो मुनिः । सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् । / 3 न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ 18 छायातपविलेखं च निमेषोन्मेषविह्वलम् । घोरमोहजनाकीणं वर्तमानमचेतनम् ॥ 4 नित्ययज्ञोपवीती स्वाच्छुक्लवासाः शुचिव्रतः । मासार्धमासगणितं विषमं लोकसंचरम् । नियतो दमदानाभ्यां सदा शिष्टैश्च sNvishet॥19 तमोनिचयपत च रजोवेगप्रवर्तकम् ॥ 5 जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः । सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् । वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ 20 स्वरविग्रहनाभीकं शोकसंघातवर्तनम् ॥ 6 अधीत्याध्यापनं कुर्यात्तथा यजनयाजने । क्रियाकारणसंयुक्त रागविस्तारमायतम् । दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥ 21 लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् ॥ 7 त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका । भयमोहपरीवारं भूतसंमोहकारकम् । याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ 22 आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ॥ 8 अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु । महदादिविशेषान्तमसक्तप्रभवाव्ययम् । दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥ 23 मनोजवनमश्रान्तं कालचक्र प्रवर्तते ॥ 9 तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् । एतद्वंद्वसमायुक्तं कालचक्रमचेतनम् । दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥ 24 विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् ॥ 10 / सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयन्शुचिः । -2799 - Page #320 -------------------------------------------------------------------------- ________________ 14. 45. 25 ] महाभारते [ 14. 46. 27 एवं युक्तो जयेत्स्वर्ग गृहस्थः संशितव्रतः ॥ 25 यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि देवतातिथिपूर्व च सदा भुञ्जीत वाग्यतः । पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥ अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥ 14 दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् । ब्रह्मोवाच । जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥ 15 एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि । त्यक्तदेहः सदा दक्षो वननित्यः स्माहित्ः। अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥ 1 एवं युक्तो जयेत्स्वर्ग वानप्रस्थो जितेन्द्रियः ॥ 16 स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः । गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः । गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥ 2 य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥ 15 गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् । / अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् । हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ॥ 3 सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥ 18 द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः । अयाचितमसंक्लप्तमुपपन्नं य्दृच्छ्या। धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥ 4 जोषयेत सदा भोज्यं ग्रास्माग्त्म्स्पृह्ः॥ 19 क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा। यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् । सर्व काषायरक्तं स्याद्वासो वापि द्विजस्य ह ॥ 5 धर्मलब्धं तथानीयान्न काममनुवर्तयेत् ॥ 20 मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा । ग्रासादाच्छादनाच्चान्यन्न गृहीयात्क्थ्ण्च्न्। यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥ 6 यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा ॥ 21 पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् । परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन । भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥ 7 दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥ 22 एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः । नाददीत परस्वानि न गृह्णीयादयाचितम् । न संसरति जातीषु परमं स्थानमाश्रितः ॥ 8 / न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुन्ः॥23 संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् । मृदमापस्तथाश्मानं पत्रपुष्पफलानि च । प्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो व्सेत्॥ 9 असंवृतानि गृहीयात्प्रवृत्तानीह कार्यवान् ॥ 24 चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् । न शिल्पजीविकां जीवेहिरन्नं नोत कामयेत् । अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥ 10 न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः । अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् । श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ॥ 25 फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥ 11 मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् । प्रवृत्तमुदकं वायुं सर्व वानेयमा तृणात् । कृत्वा वह्नि चरेद्रेक्ष्यं विधूमे भुक्तवज्जने ॥ 26 प्राश्नीयादानुपूर्येण यथादीक्षमतन्द्रितः ॥ 12 / वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् । आमूलफलभिक्षाभिरर्चेदतिथिमागतम् । लाभे न च प्रहृष्येत नालाभे विमना भवेत् ॥ 27 -2800 - Page #321 -------------------------------------------------------------------------- ________________ 14. 46. 28 ] आश्वमेधिकपर्व [14. 46. 55 - मात्राशी कालमाकाडूंश्चरेद्रेक्ष्यं स्माहित्ः। न प्रत्यक्षं परोक्षं वा किंचिदृष्टं समाचरेत् ॥ 41 लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः । इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः । अभिपूजितलाभाद्धि विजुगुप्सेत भिनुकः ॥ 28 क्षीणेन्द्रियमनोबुद्धिनिरीक्षेत निरिन्द्रियः ॥ 42 शुक्तान्यम्लानि तिक्तानि कषायकटुकानि c। निद्वंद्वो निनमस्कारो निःस्वाहाकार एव च । नास्वादयीत भुञ्जानो रसांश्च म्धुराण्स्त्था। निर्ममो निरहंकारो नियोगक्षेम एव च ॥ 43 यात्रामानं च भुञ्जीत केवलं प्राणयात्रिकम् ॥ 29 निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः । असंरोधेन भूतानां वृत्ति लिप्सेत मोक्षवित् । सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ॥ 44 न चान्यमनुभिक्षेत भिक्षमाणः कथंचन । / 30 अपाणिपादपृष्ठं तमशिरस्कमनूदरम् । न संनिकाशयेदमं विविक्ते virjaashcret। प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ॥ 45 शून्यागारमरण्यं वा वृक्षमूलं नदी तथा । अगन्धरसमस्पर्शमरूपाशब्दमेव च । प्रतिश्रयार्थ सेवेत पार्वती वा पुनर्गुहाम् ॥ 31 अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ॥ 46 प्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् । निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा । अध्वा सूर्येण निर्दिष्टः कीटवष चरेन्महीम् ॥ 32 सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥ 47 दयार्थ चैव भूतानां समीक्ष्य पृथिवीं चरेत् । संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ॥ 33 न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः । वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः । पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् । उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ॥ 34 यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ॥ 48 अहिंसा ब्रह्मचर्य च सत्यमार्जवमेव c। तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः । अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ॥ 35 गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ॥ 49 अष्टास्वेतेषु युक्तः स्याद्तेषु नियतेन्द्रियः । अमूढो मूढरूपेण चरेद्धर्ममदूषयन् । अपापमशठं वृत्तमजिह्म नित्यमाचरेत् ॥ 36 यथैनमवमन्येरन्परे सततमेव हि ॥ 50 आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च । तथावृत्तश्चरेद्धर्म सतां वाविदूषयन् । लोकसंग्रहधर्म च नैव कुर्यान्न कारयेत् ॥ 37 यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते ॥ 51 सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् । इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पश्च च । समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ 38 मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ॥ 52 परं नोद्वेजयेत्कंचिन्न च क्स्य्चिदुद्विजेत्। सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः । विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥ 39 / ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ॥ 53 अनागतं च न ध्यायेनातीतमनुचिन्तयेत् । एतदेवान्तवेलायां परिसंख्याय तत्त्ववित् । वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥ 40 ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ॥ 54 न चक्षुषा न मनसा न वाचा दूषयेत्कचित् । निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा । भ, भा. 351 - 2801 - Page #322 -------------------------------------------------------------------------- ________________ 14. 46. 55 ] महाभारते [ 14. 48.? क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ॥ 55 सदापर्णः सदापुष्पः शुभाशुभफलोदयः । इति श्रीमहाभारते आश्वमेधिकपर्वणि आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ 13 षट्चत्वारिंशोऽध्यायः ॥ 46 ॥ एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी । ब्रह्मोवाच । निर्ममो निरहंकारो मुच्यते नात्र संशयः ॥ 14 संन्यासं तप इत्याहुवृद्धा निश्चितदर्शिनः । द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ । ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥ 1 / एताभ्यां तु परो यस्य चेतनावानिति स्मृतः ॥ 10 अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् । अचेतनः सत्त्वसंघातयुक्तः निद्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् ॥ 2 सत्त्वात्परं चेत्य्तेऽन्त्रात्मा। ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् । स क्षेत्रज्ञः सत्त्वसंघातबुद्धिनिर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः ॥ 3 गुणातिगो मुच्यते मृत्युपाशात् ॥ 16 तपसा क्षेममध्वानं गच्छन्ति परमैषिणः । इति श्रीमहाभारते आश्वमेधिकपर्वणि संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः ॥ 4 sptctvaariNsho'dhyaayH||47|| तपः प्रदीप इत्याहुराचारो धर्मसाधकः । ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् ॥ 5 ब्रह्मोवाच । यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् । केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् । सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ॥ 6 केचित्पुरुषमव्यक्त केचित्परमनामयम् । यो विद्वान्सहवासं च विवासं चैव पश्यति । मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥ 1 तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥ 7 उछ्रासमात्रमपि चेद्योऽन्तकाले समो भवेत् । यो न कामयते किंचिन्न किंचिदवमन्यते । आत्मानमुपसंगम्य सोऽमृतत्वाय कल्पते ॥ 2 इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ 8 निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि । प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् । गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥ 3 निर्ममो निरहंकारो मुच्यते नात्र sNshyH॥9 प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः । निद्वंद्वो निर्नमस्कारो निःस्वधाकार एव च । दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ 4 निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति ॥ 10 एवं पूर्व प्रसन्नात्मा लभते यद्यदिच्छति । हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् । अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ॥ 5 उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥ 11 सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः । अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । अनुभानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् । महाहंकारविटप इन्द्रियान्तरकोटरः ॥ 12 न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ॥ 6 महाभूतविशाखश्च विशेषप्रतिशाखवान् । क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । - 2802 - Page #323 -------------------------------------------------------------------------- ________________ 14. 48.7] आश्वमेधिकपर्व [14. 49. 4 ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ॥ उपास्यसाधनं त्वेके नैतदस्तीति चापरे ॥ 20 एतेनैवानुमानेन मन्यन्तेऽथ म्नीस्सिन्न्ः। अहिंसानिरताश्चान्ये केचिद्धिसापरायणाः । सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ॥ 8 पुण्येन यशसेत्येके नैतदस्तीति चापरे ॥ 21 आहुरेके च विद्वांसो ये ज्ञाने सुप्र्तिस्स्त्थिताः। सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः । क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ॥ 9 दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ॥ 22 पृथग्भूतस्ततो नित्यमित्येतदविचारितम् । यज्ञमित्यपरे धीराः प्रदानमिति चापरे । पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥ 10 सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥ 23 तथैवैकत्वनानात्वमिष्यते विदुषां नयः । तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः । मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते ॥ 11 ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ॥ 24 मत्स्यो यथान्यः स्यादप्सु स्ण्प्र्योग्स्त्थान्योः। एवं व्युत्थापिते धर्मे बहुधा विप्रधावति । संबन्धस्तोयबिन्दूनां पणे कोकनदस्य च ॥ 12 निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ॥ 25 गुरुरुवाच । इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः । इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् । यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ॥ 26 पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ॥ 13 तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् । ऋषयः ऊचुः। एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ॥ 27 किंस्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् । अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति । व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥ सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना ॥ 28 ऊर्ध्व देहाद्वदन्त्येके नैतदस्तीति चापरे । एवमुक्तः स तैर्विप्रैर्भगवालोकभावनः । केचित्संशयितं सर्व निःसंशयमथापरे ॥ 15 तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥ अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे । इति श्रीमहाभारते आश्वमेधिकपर्वणि एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे । assttctvaariNsho'dhyaayH|| 18 // एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥ 16 मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः । ब्रह्मोवाच । जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥ 17 / हन्तः वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः । अस्नानं केचिदिच्छन्ति स्नानमित्यपि चाप्रे। समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ॥ 1 आहारं केचिदिच्छन्ति केचिच्चानशने रताः ॥ 18 अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् । कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे । एतत्पदमनुद्विग्न वरिष्ठं धर्मलक्षणम् ॥ 2 देशकालावुभौ केचिन्नैतदस्तीति चापरे । ज्ञानं निःश्रेय इत्याहुवृद्धा निश्चयदर्शिनः । केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् । / तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ॥ 3 धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे । / हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः । -2803 - Page #324 -------------------------------------------------------------------------- ________________ 14. 49. 4] महाभारते [ 14. 49. 381 लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥ 4 उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥ 18 आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । यथाध्वानमपाथेयः प्रपन्नो मानवः कचित् । तेऽस्मिल्लोके प्रमोदन्ते जायमानाः पुनः पुन्ः॥5 क्लेशेन याति महता विनश्यत्यन्तरापि वा ॥ 19 कुर्वते ये तु कर्माणि श्रधाना विपश्चितः । तथा कर्मसु विज्ञेयं फलं भवति वा न वा । अनाशीओगसंयक्तास्ते धीराः साधदर्शिनः ॥ 6 पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥ 20 अतः परं प्रवक्ष्यामि स्त्त्व्क्स्सेत्र्ज्ञ्य्योर्य्था। यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते । संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥ 7 अदृष्टपूर्व सहसा सत्त्वदर्शनवर्जितः ॥ 21 विषयो विषयित्वं च संबन्धोऽयमिहोच्यते । तमेव च यथाध्वानं रथेनेहाशुगामिना । विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ॥ 8 | यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः । / 22 व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा । उच्च पर्वतमारुह्य नान्ववेक्षेत भूगतम् । .. भुज्यमानं न जानीते नित्यं स्त्त्व्म्चेत्न्म्। रथेन रथिनं पश्येक्लिश्यमानमचेतनम् ॥ 23 यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ॥ 9 ॥ यावद्रथपथस्तावद्रथेन स तु गच्छति । अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् । क्षीणे रथपथे प्राशो रथमुत्सृज्य गच्छति ॥ 24 निद्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गणात्मकः । / एवं गच्छति मेधावी तत्त्वयोगविधानवित् । समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते । समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् । / 25 उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ॥ 11 यथा महार्णवं घोरमप्लयः संप्रगाहते । सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते । बाहुभ्यामेव संमोहाद्वधं घर्च्छत्यसंशयम् ॥ 26 जलबिन्दुर्यथा लोलः पमिनीपत्रसंस्थितः । नावा चापि यथा प्राज्ञो विभागजस्तरित्रया । एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ॥ 12 अक्लान्तः सलिलं गाहेक्षिप्रं संतरति ध्रुवम् ॥ 2 ॥ द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः । तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः । यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ॥ व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ॥ 28 यथा प्रदीपमादाय कश्चित्तमसि गच्छति । स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा । तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥ 14 ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥ 29 यावद्रव्यगुणस्तावत्प्रदीपः संप्रकाशते । नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् । क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ॥ 15 तथैव रथमारुह्य नाप्सु चर्या विधीयते । / 30 व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते । एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् । एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥ 16 यथा कर्म कृतं लोके तथा तदुपपद्यते । / 31 सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति । यन्नैव गन्धि नो रस्यं न रूपस्पर्शशब्दवत् । चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥ 17 मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ॥ 32 एवं धर्मस्य विज्ञेयं संसाधनमुपायतः । तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् । - 2804 - Page #325 -------------------------------------------------------------------------- ________________ 14. 49. 33] आश्वमेधिकपर्व [ 14. 50.5 महतः प्रधानभूतस्य गुणोऽहंकार एव च ॥ 33 शब्दस्पर्शी च विज्ञेयौ द्विगुणो वायुरुच्यते । अहंकारप्रधानस्य महाभूतकृतो गुणः । वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ 48 पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ॥ उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । बीजधर्म यथाव्यक्तं तथैव प्रसवात्मकम् । कठिनश्चिकणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ॥ बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ॥ 35 एवं द्वादशविस्तारो वायव्यो गुण उच्य्ते। वीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः । विधिवद्भाह्मणैः सिद्धैर्धर्मजैस्तत्त्वदर्शिभिः ॥ 50 बीजप्रसवधर्माणि महाभूतानि पञ्च वै ॥ 36. तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः । बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते । तस्य शब्दस्य वक्ष्यामि विस्तरेण बहूनाणान् ॥ 51 विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ॥ 37 षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते । अतः परं तु विज्ञेयो निषादो धैवतस्तथा ॥ 52 त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥ 38 इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् । पृथ्वी पञ्चगुणा ज्ञेया त्र्स्स्थाव्र्स्ण्कुला। एवं बहुविधो ज्ञेयः शब्दः आकाशसंभवः ॥ 53 सर्वभूतकरी देवी शुभाशुभनिदर्शना ॥ 39 आकाशमुत्तमं भूतमहंकारस्ततः परम् । शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । अहंकारात्परा बुद्धिर्बुद्धरात्मा ततः परः ॥ 54 एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ 40 तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः । पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः । परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ॥ 55 तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ 41 इति श्रीमहाभारते भाश्वमेधिकपर्वणि इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा । एकोनपञ्चाशोऽध्यायः ॥ 19 ॥ निर्हारी संहतः स्निग्धो रूक्षो विशद एव च । एवं दशविधी ज्ञेयः पार्थिवो गन्ध इत्युत ॥ 42 शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः। भूतानामथ पञ्चानां यथैषामीश्वरं मनः । रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ॥ 43 नियमे च विसर्गे च भूतात्मा मन एव च ॥ 1 मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा । अधिष्ठाता मनो नित्यं भूतानां महतां तथा । एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ 44 बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ॥ 2 शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्य्ते। इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः । ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ॥ 45 / इन्द्रियाणि मनो बुद्धि क्षेत्रको युञ्जते सदा ॥ 3 शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा । महाभूतसमायुक्तं बुद्धिसंयमनं रथम् । हस्खं दीर्घ तथा स्थूलं चतुरस्राणु वृत्तकम् ॥ 46 तमारुह्य स भूतात्मा समन्तात्परिधावति । / 4 एवं द्वादशविस्तारं तेजसो रूप्मुच्य्ते। इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च । विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ॥ 47 | बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥ 5 -2805 - ब्रह्मोवाच । Page #326 -------------------------------------------------------------------------- ________________ 14. 50.6] महाभारते । 14.50. 34 एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् । तपःपरायणा नित्यं सिध्यन्ते तपसा स्दा। स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ 6 तथैव तपसा देवा महाभागा दिवं गताः ॥ 20 अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम् । आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥ 7 अहंकारसमायुक्तास्ते सकाशे प्रजापतेः ॥ 21 नदीपर्वतजालैश्च सर्वतः परिभूषितम् । ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः । विविधाभिस्तथाद्भिश्च सततं समलंकृतम् ॥ 8 प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥ 22 आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः । ध्यानयोगादुपागम्य प्रसन्नमतयः स्दा। एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ॥ 9 सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ॥ 23 लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च । ध्यानयोगादुपागम्य निर्ममा निरहंकृताः । तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता ग्न्नाः। अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ॥ 24 गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ॥ 10 अव्यक्तादेव संभूतः समयज्ञो गतः पुनः । देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः । तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ॥ 25 सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः । एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः । क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥ 26 तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु । चित्तं चित्तादुपागम्य मुनिरासीत संयतः । प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥ 12 यञ्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ॥ 27 विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति । अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् । भूतेभ्यश्चापि पश्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ॥ निबोधत यथा हीदं गुणैर्लक्षणमित्युत ॥ 28 प्रजापतिरिदं सर्व त्प्सैवासृज्त्प्र्भुः। व्यक्षरस्तु भवेन्मृत्युस्खयक्षरं ब्रह्म शाश्वतम् । तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ 14 ममेति च भवेन्मृत्युन ममेति च शाश्वतम् ॥ 29 तपसश्चानुपूर्येण फलमूलाशिनस्तथा । कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः । त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते॥30 औषधान्यगदादीनि नानाविद्याश्च srvshH। कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः । तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ॥ 16 पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ॥ 31 यहुरापं दुराम्नायं दुराधर्ष दुरन्वयम् । तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ 17 विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥ 32 सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः । अपूर्वममृतं नित्यं य एनमविचारिणम् । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ 18 य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् । / 33 मनुष्याः पितरो देवाः पशवो मृगपक्षिणः । अग्राह्योऽमृतो भवति य एभिः कारणैर्भुवः । यानि चान्यानि भूतानि त्रसानि स्थावराणि c॥ | अपोह्य सर्वसंकल्पान्संयम्यात्मानमात्मनि । -2806 - Page #327 -------------------------------------------------------------------------- ________________ 14. 50. 34 ] आश्वमेधिकपर्व [14. 51.8 स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥ 34 ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन । प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् । सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ॥ 47 लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥ 35 | पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते । गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः । मया तव महाबाहो तस्मादत्र मनः कुरु ॥ 48 प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥ 36 मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो । एषा गतिरसक्तानामेष धर्मः सनातनः । तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ॥ 49 एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥ 37 वैशंपायन उवाच । समेन सर्वभूतेषु निःस्पृहेण निराशिषा । इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः । शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥ 38 / गच्छावो नगरं कृष्ण गजसोह्वयमद्य वै ॥ 50 एतद्वः सर्वमाख्यातं मयां विप्रर्षिसत्तमाः । समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् । एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥ 39 समनुज्ञाप्य दुर्धर्ष स्वां पुरी यातुमर्हसि ॥ 51 गुरुरुवाच । इति श्रीमहाभारते आश्वमेधिकपर्वणि इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा । pnycaasho'dhyaayH|| 50 // कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ॥ 40 त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो vcH। वैशंपायन उवाच । सम्यगाचर शुद्धात्मस्ततः सिद्धिमवाप्स्यसि ॥ 41 ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् । वासुदेव उवाच्। मुहूर्ता दिव चाचष्ट युक्तमित्येव दारुकः ॥ 1 तथैव चानुयात्राणि चोदयामास पाण्डवः । इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् । / सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ॥ 2 चकार सर्व कौन्तेय ततो मोक्षमवाप्तवान् ॥ 42 कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह । इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते । तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ 43 आचख्युः सज्जमित्येव पार्थायामिततेजसे ॥ 3 ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ । अर्जुन उवाच । विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ॥ 4 को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन । रथस्थं तु महातेजा वासुदेवं धनंजयः । श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥ 44 पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम । / 5 - वासुदेव उवाच । त्वत्प्रसादाजयः प्राप्तो राज्ञा वृष्णिकुलोद्वह । अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे । निहताः शत्रवश्वापि प्राप्तं राज्यमकण्टकम् ॥ 6 त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनंजय ॥ 45 नाथवन्तश्च भवता पाण्डवा मधुसूदन । मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह । भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ॥ 7 अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥ 46 / विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव । -2807 - Page #328 -------------------------------------------------------------------------- ________________ 14. 51.8] महाभारते [ 14. 51. 36 यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ॥ 8 | अचिराचैव द्रष्टा त्वं मातुलं मधुसूदन । त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन । बलदेवं च दुर्धर्ष तथान्यान्वृष्णिपुंगवान् ॥ 23 रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो॥9 एवं संभाषमाणौ तौ प्राप्तौ वारणसाहयम् । त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् । / तथा विविशतुश्चोभौ संप्रदृष्टनराकुलम् ॥ 24 त्वं हि सर्व विकुरुषे भूतग्रामं सनातनम् । / 10 तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् । पृथिवीं चान्तरिक्षं च तथा स्थाव्र्ज्ञ्ग्ग्म्म्। ददृशाते महाराज धृतराष्ट्र जनेश्वरम् । / 25 हसितं तेऽमला ज्योत्स्ना RtvshcendriyaanvyaaH||11 विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् । प्राणो वायुः सततगः क्रोधो मृत्युः स्नात्न्ः। भीमसेनं च दुर्धर्ष माद्रीपुत्रौ च पाण्डवौ । प्रसादे चापि पद्मा श्रीनित्यं त्वयि महामते ॥ 12 धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ॥ 26 रतिस्तुष्टिधृतिः क्षान्तिस्त्वयि चेदं चराचरम् । गान्धारी च महाप्राज्ञां पृथां कृष्णां च भामिनीम्। त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥ 13 सुभद्रायाश्च ताः सर्वा भरतानां स्त्रियस्तथा । सुदीर्घेणापि कालेन न ते शक्या गुणा मया । ददृशाते स्थिताः सर्वा गान्धारी परिवार्य वै ॥ 27 भात्मा च परमो वक्तुं नमस्ते नलिनेक्षण । / 14 ततः समेत्य राजानं धृत्रास्स्त्त्र्म्रिण्द्मौ। विदितो मेऽसि दुर्धर्ष नार्दादेव्लात्त्था। निवेद्य नामधेये स्वे तस्य पादावगृहताम् ॥ 28 कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ॥ 15 / गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च । त्वयि सर्व समासक्तं त्वमेवैको जनेश्वरः । भीमस्य च महात्मानौ तथा पादावगृह्यताम् । / 29 यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ॥ 16 क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम् । एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन । तैः साधं नृपतिं वृद्धं ततस्तं पर्युपासताम् ॥ 30 इदं चाद्भुतमत्यर्थ कृतमस्मत्प्रियेप्सया ॥ 17 ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् । यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः । जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥ 31 त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥ 18 तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् । भवता तत्कृतं कर्म येनावाप्तो जयो मया । धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥ 32 दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः ॥ 19 तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः । कर्णस्य च वधोपायो यथावत्संप्रदर्शितः । कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ॥ 33 सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥ 20 प्रभातायां तु शर्वयां कृतपूर्वाहिकक्रियौ । अहं च प्रीयमाणेन त्वया देवकिनन्दन । धर्मराजस्य भवनं जग्मतुः परमार्चितौ । यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥ 21 यत्रास्ते स महामात्यो धर्मराजो महामनाः ॥ 34 राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् । ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ । चोदयिष्यामि धर्मज्ञ गमनाथं त्वयानघ । / 22 / धर्मराजानमासीनं देवराजमिवाश्विनौ ॥ 35 रुचितं हि ममैतत्ते द्वारकागमनं प्रभो । तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ । 22808 - Page #329 -------------------------------------------------------------------------- ________________ 14. 51. 36] आश्वमेधिकपर्व [14. 51. 56 निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ॥ 36 यद्यस्ति चान्यद्रविणं गृहेषु मे ततः स राजा मेधावी विवक्षु प्रेक्ष्य तावुभौ। ___ त्वमेव तस्येश्वर नित्यमीश्वरः ॥ 50 प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥ 37 तथेत्यथोक्तः प्रतिपूजितस्तदा विवक्षु हि युवां मन्ये वीरौ यदुकुरूद्वहौ । __ गदाग्रजो धर्मसुतेन वीर्यवान् । व्रत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् । पितृष्वसामभ्यवदद्यथाविधि इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् । __ संपूजितश्चाप्यगमत्प्रदक्षिणम् ॥ 51 विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥ 39 तया स सम्यक्प्रतिनन्दितस्तदा अयं चिरोषितो राजन्वासुदेवः प्रतापवान् । तथैव सर्वैविदुरादिभिस्ततः । भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥ 40 विनिर्ययौ नागपुराद्गदाग्रजो स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे । रथेन दिव्येन चतुर्युजा हरिः ॥ 52 आनर्तनगरी वीरस्तदनुज्ञातुमर्हसि ॥ 41 रथं सुभद्रामधिरोप्य भामिनी युधिष्ठिर उवाच्। . युधिष्ठिरस्यानुमते जनार्दनः । पुण्डरीकाक्ष भद्रं ते गच्छ वं मधुसूदन । पितृष्वसायाश्च तथा महाभुजो पुरी द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ॥ 42 विनिर्ययौ पौरजनाभिसंवृतः ॥ 53 रोचते मे महाबाहो गमनं तव केशव । तमन्वगाद्वानरवर्यकेतनः मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥ 43 ससात्यकिर्माद्रवतीसुतावपि । मातुलं वसुदेवं त्वं बलदेवं च माधव । अगाधबुद्धिर्विदुरश्च माधवं पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥ 44 स्वयं च भीमो गजराजविक्रमः ॥ 54 स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् । निवर्तयित्वा कुरुराष्ट्रवर्धनांफल्गुनं नकुलं चैव सहदेवं च माधव ॥ 45 स्ततः स सर्वान्विदुरं च वीर्यवान् । आनर्तानवलोक्य त्वं पितरं च महाभुज । जनार्दनो दारुकमाह सत्वरः वृष्णींश्च पुनरागच्छेहेयमेधे ममानघ ॥ 46 प्रचोदयाश्वानिति सात्यकिस्तदा ॥ 55 स गच्छ रत्नान्यादाय विविधानि वसूनि च । ततो ययौ शत्रुगणप्रमर्दनः पचाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥ 47 शिनिप्रवीरानुगतो ज्ञार्द्न्ः। इयं हि वसुधा सर्वा प्रसादात्तव माधव । यथा निहत्यारिगणाशतक्रतुअस्मानुपगता वीर निहताश्चापि शत्रवः ॥ 48 दिवं तथानर्तपुरी प्रतापवान् ॥ 56 एवं ब्रुवति कौरव्ये धर्मराजे युधिस्स्त्थिरे। इति श्रीमहाभारते माश्वमेधिकपर्वणि वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ 49 तवैव रत्नानि धनं च केवलम् एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥ __धरा च कृत्स्ना तु महाभुजाद्य वै। -2809 - Page #330 -------------------------------------------------------------------------- ________________ 14. 52. 1] महाभारते [14. 52.3 वासुदेव उवाच । वैशंपायन उवाच । कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति । तथा प्रयान्तं वार्ष्णेयं द्वारकां भ्र्त्र्स्स्भाः। न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया ॥ 15 परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ॥ 1 . ततस्ते निधनं प्राप्ताः सर्वे स्सुत्बान्ध्वाः। पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः । न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा। आ चक्षुर्विषयाञ्चैनं ददर्श च पुनः पुनः ॥ 2 महर्षे विदितं नूनं सर्वमेतत्तवानघ । / 16 कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् । तेऽत्यकामन्मतिं मह्यं भीष्मस्य विदुरस्य च । संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ॥ 3 ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥ 17. तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः । पश्च वै पाण्डवाः शिष्टा हतमित्रा ह्तात्म्जाः। बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥ 4 धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥ 18 वायुर्वेगेन महता रथस्य पुरतो ववौ । इत्युक्तवचने कृष्णे भृशं क्रोध्स्म्न्वित्ः। कुर्वन्निःशर्करं मागं विरजस्कमकण्टकम् ॥ 5 उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ॥ 19 ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च । यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः । दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥ 6 संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥ स प्रयातो महाबाहुः समेषु मरुधन्वसु । न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः । ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ॥ 7 तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन । / 21 स तं संपूज्य तेजस्वी मुनि पृथुललोचनः । त्वया हि शक्तेन सता मिथ्याचारेण माधव । पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥ 8 उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ॥ 22 स पृष्टः कुशलं तेन संपूज्य मधुसूदनम् । वासुदेव उवाच । उत्तको ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥ 9 / शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन । कचिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् । / गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ॥ 23 कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥ 10 श्रुत्वा त्वमेतदध्यात्मं मुश्चेथाः शापमद्य वै। अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव । न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ॥ संबन्धिनः सुदयितान्सततं वृष्णिपुङ्गव ॥ 11 / / न च ते तपसो नाशमिच्छामि जपतां वर । कश्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः । तपस्ते सुमहहीप्तं गुरवश्चापि तोषिताः ॥ 25 लोकेषु विहरिष्यन्ति त्वया सह परंतप ॥ 12 कौमारं ब्रह्मचर्य ते जानामि द्विजसत्तम । स्वराष्ट्रषु च राजानः कञ्चित्प्राप्स्यन्ति वै सुखम् । दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ॥ कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ॥ 13 इति श्रीमहाभारतेभाश्वमेधिकपर्वणि या में संभावना तात त्वयि नित्यमवर्तत । द्विपच्चाशोऽध्यायः ॥ 52 ॥ भपि सा सफला कृष्ण कृता ते भारतान्प्रति ॥ 14 -2810 - Page #331 -------------------------------------------------------------------------- ________________ 14. 53. 1] आश्वमेधिकपर्व [ 14. 54.3 अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः । उत्तङ्क उवाच्। भूतप्रामस्य सर्वस्य स्रष्टा संहार एव च ॥ 14 अहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् । / अधर्मे वर्तमानानां सर्वेषामहमप्युत । श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥ 1 धर्मस्य सेतुं बध्नामि चलिते चलिते युगे । वासुदेव उवाच । तास्ता योनी: प्रविश्याहं प्रजानां हितकाम्यया ॥ तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् । यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन । तथा रुद्रान्वसूश्चापि विद्धि मत्प्रभवान्द्विज ॥ 2 तदाहं देववत्सर्वमाचरामि न संशयः ॥ 16 मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् । तदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन । स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ॥ 3 तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ॥ 17 तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् । नागयोनौ यदा चैव तदा वर्तामि नागवत् । गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥ 4 यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ॥ 18 सदसञ्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च । मानुष्ये वर्तमाने तु कृपणं याचिता मया । अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥ 5 न च ते जातसंमोहा वचो गृहन्ति मे हितम् ॥ ये चाश्रमेषु वै धर्माश्चतुर्पु विहिता मुने । भयं च महदुद्दिश्य त्रासिताः कुरवो म्या। दैवानि चैव कर्माणि विद्धि सर्व मदात्मकम् ॥ 6 क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ॥ 20 असञ्च सदसञ्चैव यद्विश्वं सदसतः परम् । तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा । ततः परं नास्ति चैव देवदेवात्सनातनात् ॥ 7 धर्मेण निहता युद्धे गताः स्वर्ग न संशयः ॥ 21 ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूदह । लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम । यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ॥ 8 एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ 22 होतास्मपि हव्यं च विद्धि मां भृगुनन्दन । इति श्रीमहाभारते आश्वमेधिकपर्वणि अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् । / 9 tripnycaasho'dhyaayH||53|| उद्गाता चापि मां स्तौति गीत्घोस्सैर्म्हाध्व्रे। प्रायश्चित्तेषु मां brhmshaantimngglvaackaaH| स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ॥ 10 उत्तङ्क उवाच्। विद्धि मह्यं सुतं धर्ममग्रज द्विजसत्तम । अभिजानामि जगतः कर्तारं त्वां जनार्दन । मानसं दयितं विप्र सर्वभूतदयात्मकम् ॥ 11 नूनं भवत्प्रसादोऽयमिति मे नास्ति sNshyH॥ 1 तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः । चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत । बह्वीः संसरमाणो वै योनीहि द्विजसत्तम ॥ 12 विनिवृत्तश्च मे कोप इति विद्धि परंतप ॥ 2 धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च । यदि त्वनुग्रहं कंचित्त्वत्तोऽर्होऽहं जनार्दन । तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ॥ 13 / / द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ॥ 3 - 2811 - Page #332 -------------------------------------------------------------------------- ________________ 14. 54. 4] महाभारते [ 14. 54. 30 वैशंपायन उवाच । भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् । ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः । तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तम ॥ 16 शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ॥ 4 स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव । स ददर्श महात्मानं विश्वरूपं महाभुजम् । एयुत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह । विस्मयं च ययौ विप्रस्तदृष्ट्वा रूपमैश्वरम् ॥ 5 कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ॥ 15 उत्तङ्क उवाच । इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्य्न्न्द्त्। / विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् । चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ॥ 18 पद्भयां ते पृथिवी व्याप्ता शिरसा चावृतं नमः ॥ पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् । द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् । / न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥ 19 भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥ 7 स तथा निश्चयात्तेन प्रत्याख्यातो म्हात्म्ना। संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् । श्वभिः स महाराज तत्रैवान्तरधीयत ॥ 20 पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥ 8 उत्तङ्कस्तं तथा दृष्ट्वा ततो वीडितमानसः । मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥ 21 वैशंपायन उवाच्। अथ तेनैव मार्गेण शङ्खचक्रगदाधरः । तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय । आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् । / 22 . वरं वृणीष्वेति तदा तमुत्तकोऽब्रवीदिदम् ॥ 9 न युक्तं तादृशं दातुं त्वया पुरुषसत्तम । पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते । सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥ 23 यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥ 10 इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः । तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय । उत्तवं श्क्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥ 24 अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥ 11 यादृशेनेह रूपेण योग्यं दातुं वृतेन वै । उत्तङ्क उवाच । तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ॥ 25 अवश्यकरणीयं वै यद्येतन्मन्यसे विभो । मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः । तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥ 12 उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥ 26 वैशंपायन उवाच । स मामुवाच देवेन्द्रो न मोऽमर्त्यतां व्रजेत् । ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः । अन्यमस्मै वरं देहीत्यसकृद्धगुनन्दन । / 27 एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥ | अमृतं देयमित्येव मयोक्तः स shciiptiH। ततः क्दाचिद्भ्ग्वानुत्त्न्ग्क्स्तोय्काया। स मां प्रसाद देवेन्द्रः पुनरेवेदमब्रवीत् । / 28 तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥ 14 / यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते । ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् । भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ॥ 29 अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् । / 15 / यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै । - 2812 - Page #333 -------------------------------------------------------------------------- ________________ 14. 54. 30] आश्वमेधिकपर्व [14. 55. 19 प्रदातुमेष गच्छामि भार्गवायामृतं प्र्भो। तं क्रमेण जरा तात प्रतिपेदे महामुनिम् । प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ॥ 30 न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥ 7 स तथा समयं कृत्वा तेन रूपेण वासवः । ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ । उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् । उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ॥ 8 चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥ 31 स तु भाराभिभूतात्मा काष्ठभारमरिंदम । पत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् । निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥ 9 जोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ॥ 32 तस्य काष्ठे विलग्नाभूजटा रूप्यसमप्रभा । येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति । ततः काष्टैः सह तदा पपात धरणीतले ॥ 10 तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥ 33 ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः । रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन । दृष्ट्वा तां वयसोऽवस्थां सरोदार्तस्वरं तदा ॥ 11 उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते॥ ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा । इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स वभूव ह । जग्राहाणि सुश्रोणी करेण पृथुलोचना । अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ 35 पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ॥ 12 इति श्रीमहाभारते आश्वमेधिकपर्वणि तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः । ctuHpnycaasho'dhyaayH|| 54 // न हि तानश्रुपातान्वै शक्ता धारयितुं म्ही॥ 13 गौतमस्त्वब्रवीद्विप्रमुत्तकं प्रीत्मान्स्ः। .. जनमेजय उवाच । कस्मात्तात तवायेह शोकोत्तरमिदं मनः । उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः । स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ॥ 14 यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ॥ 1 ___ उत्तङ्क उवाच्। __ वैशंपायन उवाच । भवद्गतेन मनसा भवत्प्रियचिकीर्षया । उत्तको महता युक्तस्तपसा जनमेजय । भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ 15 गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत् ॥ 2 जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे। सर्वेषामृषिपुत्राणामेष चासीन्म्नोर्थ्ः। शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ॥ 16 औत्तकीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ॥ 3 भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया । गौतमस्य तु शिष्याणां बहूनां जनमेजय । उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ 17 उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥ 4 गौतम उवाच । स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा । त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव । सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ 5 व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ॥ 18 अथ शिष्यसहस्राणि समनुज्ञाय गौतमः । किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव । उत्तवं परया प्रीता नाभ्यनुज्ञातुमैच्छत ॥ 6 / अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ॥ -2813 Page #334 -------------------------------------------------------------------------- ________________ 14. 55. 20] महाभारते ["14. 56.1 उत्तङ्क उवाच । गौतमस्त्वनवीत्पत्नीमुत्तको नाद्य dRshyte। गुर्वर्थ कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम । इति पृष्टा तमाचष्ट कुण्डलार्थ गतं तु वै ॥ 32: तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ 20 ततः प्रोवाच पत्नी स न ते सम्यगिदं कृत्म्। ___ गौतम उवाच । शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ 35 दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते । अहल्योवाच । तव ह्याचरतो ब्रह्मस्तुष्टोऽहं वै न संशयः ॥ 21 अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे। इत्थं च परितुष्टं मां विजानीहि भृगूदह । / भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति ॥ 34 युवा षोडशवर्षों हि यदद्य भविता भवान् ॥ 22 इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः । ददामि पत्नी कन्यां च स्वां ते दुहितरं द्विज । उत्तकोऽपि वने शून्ये राजानं तं ददर्श ह ॥ 35 एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ॥ इति श्रीमहाभारते आश्वमेधिकपर्वणि ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् । / पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥ गुरुगा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् । / 24 किं भवत्यै प्रयच्छामि गुर्वथं विनियुङ माम् । वैशंपायन उवाच । प्रियं हि तव काङ्खामि प्राणैरपि धनैरपि । / 25 | स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् । यहुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् । दीर्घश्मश्रुधरं नृणां शोणितेन समुक्षितम् ॥ 1 तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ 26 / चकार न व्यथां विप्रो राजा त्वेन्म्थाब्र्वीत्। अहल्योवाच । प्रत्युत्थाय महातेजा भंयकर्ता यमोपमः ॥ 2 परितुष्टास्मि ते पुत्र नित्यं भगवता सह । दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् । पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ॥ 27 भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम ॥ 3 वैशंपायन उवाच । उत्तङ्क उवाच । उत्तङ्कस्तु महाराज पुनरेवाप्रवीद्वचः । राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् । आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ॥ 28 न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥ 4 अहल्योवाच । राजोवाच । सौदासपन्या विदिते दिव्ये वै म्न्निकुन्न्द्द्ले॥ षष्ठे काले ममाहारो विहितो द्विजसत्तम । ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ 29 न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ॥ 5 स तथेति प्रतिश्रुत्य जगाम जनमेजय । उत्तङ्क उवाच । गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ 30 एवमस्तु महाराज समयः क्रियतां तु मे। स जगाम ततः शीघ्रमुत्तको ब्राह्मणर्षभः । / गुर्वर्थमभिनिवर्त्य पुनरेष्यामि ते वशम् ॥ 6 सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ 31 / संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम । -2814 Page #335 -------------------------------------------------------------------------- ________________ 14. 56.7] आश्वमेधिकपर्व [14. 56- 28 त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ॥ 7 सौदास उवाच । ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः । द्रक्ष्यते तां भवानद्य ksmiNshcidvnnirjhre| दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह । षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥ पात्रं प्रतिप्रहे चापि विद्धि मां नृपसत्तम ॥ 8 उत्तङ्कस्तु तथोक्तः स जगाम भ्र्त्र्स्स्भ्। . उपाकृत्य गुरोरथं त्वदायत्तमरिंदम । मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ॥ 19 समयेनेह राजेन्द्र पुररेष्यामि ते घशम् ॥ 9 सौदासवचनं श्रुत्वा ततः सा पृथुलोचना । सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन । प्रत्युवाच महाबुद्धिमुत्तकं जनमेजय ॥ 20 अनृतं नोक्तपूर्व मे स्वैरेष्वपि कुतोऽन्यथा ॥ 10 एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ । सौदास उवाच । अभिज्ञानं तु किंचित्त्वं समानेतुमिहार्हसि ॥ 21 यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः । इमे हि दिव्ये मणिकुण्डले मे यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्भवीहि मे ॥ 11 देवाश्च यक्षाश्च महोरगाश्च । तैस्तैरुपायैः परिहतुकामाउत्तङ्क उवाच । ___श्छिद्रेषु नित्यं परितर्कयन्ति ॥ 22 प्रतिप्रायो मतो मे त्वं सदैव पुरुषर्षभ । निक्षिप्तमेतद्भुवि पन्नगास्तु सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले ॥ 12 रत्नं समासाद्य प्रामृस्सेयुः। सौदास उवाच । यक्षास्तथोच्छिष्टधृतं सुराश्च पल्यास्ते मम विप्रर्षे rucire mnnikunnddle| निद्रावशं त्वा परिधर्षयेयुः ॥ 23 वरयार्थ त्वमन्यं वै तं ते दास्यामि सुव्रत ॥ 13 छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ । उत्तङ्क उवाच्। देवराक्षसनागानामप्रमत्तेन धार्यते ॥ 24 अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् । स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम । प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ॥ 14 नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ॥ 25 एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः । वैशंपायन उवाच्। विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥ 26 इत्युक्तस्त्वब्रवीद्राजा तमुत्तकं पुनर्वचः । हस्वेन चैते आमुक्ते भवतो ह्रस्वके त्दा। गच्छ मद्वचनादेवीं ब्रूहि देहीति सत्तम ॥ 15 अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ॥ 27 सैवमुक्ता त्वया नूनं मद्वाक्येन shucismitaa। एवंविधे ममैते वै कुण्डले परमार्चिते । प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥ 16 त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ॥ 28 ___उत्तङ्क उवाच । इति श्रीमहाभारते आश्वमेधिकपर्वणि क पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर । ssttpnycaasho'dhyaayH||56|| स्वयं वापि भवान्पत्नी किमर्थं नोपसर्पति ॥ 17 / -2815 -- . Page #336 -------------------------------------------------------------------------- ________________ 14. 57. 1] महाभारते [ 14. 57. 23 57 उत्तङ्क उवाच । वैशंपायन उवाच । प्राहुक्संगतं मित्रं धर्मनैपुण्यदर्शिनः । स मित्रसहमासाद्य त्वभिज्ञानमयाचत । मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥ 11 तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥ 1 स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव । सौदास उवाच । स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ॥ 12 न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः । अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः । . एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ॥ 2 भवत्सकाशमागन्तुं क्षमं मम न वेति वा ॥ 13 वैशंपायन उवाच । सौदास उवाच्। क्षमं चेदिह वक्तव्यं मया द्विज्व्रोत्त्म्। . इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् । / मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन ॥ 14 श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ॥ 3 अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् । एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह । आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ॥ 15 किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥ 4 सौदास उवाच्। वैशंपायन उवाच । इत्युक्तः स तदा राज प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति h। विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥ 5 समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ॥ 16 सोऽहं द्विजेभ्यः प्रणतो विप्रादोषमवाप्तवान् । गृहीत्वा कुण्डले दिव्ये,गुरुपत्न्याः प्रियंकरः । जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥ 17 गतिमन्यां न पश्यामि मदयन्तीसहायवान् । स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम । / 6 यथा तयो रक्षणं च मदयन्त्याभिभाषितम् । न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः । तथा ते कुण्डले बवा तथा कृष्णाजिनेऽनयत् ॥ शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ॥ 7 स कस्मिंश्चिक्षुधाविष्टः फलभारसमन्वितम् । तदिष्टे ते मयैवैते दत्ते स्वे म्न्निकुन्न्द्द्ले। बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ॥ 19 शाखास्वासज्य तस्यैव कृस्स्न्नाजिन्म्रिण्द्म्। यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ॥ 8 यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ॥ 20 उत्तङ्क उवाच । विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् । राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् । अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ॥ 21 प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप ॥ 9 ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै । सौदास उवाच । विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ॥ 22 ब्रहि विप्र यथाकामं प्रतिवक्तास्मि te vcH। ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन h। छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥ | पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ॥ 23 ---- 2816 - Page #337 -------------------------------------------------------------------------- ________________ 14. 57. 24] आश्वमेधिकपर्व [14. 57 52 स दण्डकाष्ठमादाय वल्मीकमखनत्तदा । ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ॥ 38 क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः ॥ 24 धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे । तस्य वेगमसह्यं तमसहन्ती वसुंधरा । ऐरावतसुतेनेह तवानीते हि कुण्डले ॥ 39 दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ॥ 25 मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन । ततः खनत एवाथ विप्रर्पर्धरणीतलम् । त्वयैतद्धि समाचीणं गौतमस्याश्रमे तदा ॥ 40 नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥ 26 ___ उत्तङ्क उवाच । रथेन हरियुक्तेन तं देशमुपजग्मिवान् । कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति । वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् । / 27 यन्मया चीर्णपूर्व च श्रोतुमिच्छामि तद्ध्यहम् ॥ 41 स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः । अश्व उवाच । उत्तकमब्रवीत्तात नैतच्छक्यं त्वयेति वै । / 28 गुरोर्गरुं मां जानीहि ज्वलितं जातवेदसम् । इतो हि नागलोको वै योजनानि सहस्रशः । त्वया यहं सदा वत्स गुरोरर्थेऽभिपूजितः ॥ 42 न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥ 29 सततं पूजितो विप्र शुचिना भृगुनन्दन । उत्तङ्क उवाच । तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् । नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया । / इत्युक्तः स तथाकार्षीदुत्तकश्चित्रभानुना । प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ 30 घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥ 44 यदा स नाशकत्तस्य निश्चयं क्र्तुम्न्य्था। ततोऽस्य रोमकूपेभ्यो ध्यायमानस्य भारत । वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥ 31 घनः प्रादुरभूद्धमो नागलोकभयावहः ॥ 45 ततो वनप्रहारैस्तैर्यमाणा वसुंधरा । तेन धूमेन सहसा वर्धमानेन भारत । नागलोकस्य पन्थानमकरोजनमेजय ॥ 32 नागलोके महाराज न प्रज्ञायत किंचन ॥ 46 स तेन मार्गेण तदा नागलोकं विवेश ह । हाहाकृतमभूत्सर्वमैरावतनिवेशनम् । ददर्श नागलोकं च योजनानि सहस्रशः ॥ 33 वासुकिप्रमुखानां च नागानां जनमेजय ॥ 47 प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः । न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत । उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥ 34 नीहारसंवृतानीह वनानि गिरयस्तथा ॥ 48 वापी: स्फटिकसोपाना नदीश्च विमलोदकाः । ते धूमरक्तनयना वह्नितेजोभितापिताः । ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥ 35 आजग्मुनिश्चयं ज्ञातुं भार्गवस्यातितेजसः ॥ 49 तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः । श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः । पञ्चयोजनविस्तारमायतं शतयोजनम् ॥ 36 संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ॥ 50 नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा । सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः । निराशश्चाभवत्तात कुण्डलाहरणे पुनः ॥ 37 शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥ 51 तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः । / प्रसाद्य ब्राह्मणं ते तु पाद्यमध्यं निवेद्य c। म. भा. 357 - 2817 - Page #338 -------------------------------------------------------------------------- ________________ 14. 57. 52] महाभारते [14. 58. 20 प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥ 52 अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥ 8 ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् । मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत । अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥ 53 गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः । / 9 स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् । प्र्म्त्त्म्त्त्स्ण्म्त्त्क्स्स्वेद्दितोत्कृस्स्त्त्स्ण्कुला। प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ॥ 54 तथा किलकिलाशब्दभूरभूत्सुमनोहरा ॥ 10 एवं महात्मना तेन trIla~lokAJjanamejaya / विपणापणवारम्यो भक्ष्यभोज्यविहारवान् । परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥ 55 वनमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥ 11 एवंप्रभावः स मुनिरुत्तको भरतर्षभ । सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह । परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥ 56 दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् । इति श्रीमहाभारते आश्वमेधिकपर्वणि बभौ परमकल्याणो महस्तस्य म्हागिरेः॥.12 सप्तपञ्चाशोऽध्यायः ॥ 57 ॥ पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः । विहारो वृष्णिवीराणां महे रैवतकस्य ह । जनमेजय उवाच्। स नगो वेश्मसंकीर्णो देवलोक इवाबभौ ॥ 13 उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम । तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ । अत ऊवं महाबाहुः किं चकार महायशाः ॥ 1 शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥ 14 वैशंपायन उवाच । ततः संपूज्यमानः स विवेश भवनं शुभम् । दत्त्वा वरमुत्तकाय प्रायात्सात्यकिना सह । गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ॥ 15 द्वारकामेव गोविन्दः शीघ्नवेगैर्महाहयैः ॥ 2 विवेश च स हृष्टात्मा चिरकालप्रवासकः । सरांसि च नदीश्चैव वनानि विविधानि च । कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥ 16 अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ॥ 3 उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा । वर्तमाने महाराज महे रैवतकस्य c॥ अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ॥ 17 उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥ 4 स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा । अलंकृतस्तु स गिरि नारूप्विचित्रितैः। अभ्यवादयत प्रीतः पितरं मातरं तथा ॥ 18 बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ । 5 ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः । काश्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च । उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ॥ 19 वासोभिश्च महाशैलः कल्पवृक्षश्च सर्वशः ॥ 6 स विश्रान्तो महातेजाः कृतपादावसेचनः । दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः । कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ॥ 20 गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥ 7 इति श्रीमहाभारते आश्वमेधिकपर्वणि पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः । अष्टपञ्चाशोऽध्यायः ॥ 58 ॥ पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् । -2818 - Page #339 -------------------------------------------------------------------------- ________________ 14. 59. 1] आश्वमेधिकपर्व [14. 59.29 संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ॥ 14 वसुदेव उवाच । धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् । श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम् । गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ॥ 15 नराणां वदतां पुत्र कथोद्धातेषु नित्यशः ॥ 1 पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः । त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज । पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥ 16 तस्मात्प्रवहि संग्राम याथातथ्येन मेऽनघ ॥ 2 तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे । यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् । . नानादिगागता वीराः प्रायशो निधनं गताः ॥ 17 भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥ 3 दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् । अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः । ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥ 18 नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥ 4 ततः सेनापतिरभूत्कर्णो दौर्योधने बले । इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके । अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥ 19 शशंस कुरुवीराणां संग्रामे निधनं यथा । / 5 तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः । वासुदेव उवाच । हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥ 20 अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् । ततः पार्थ समासाद्य पतंग इव पावकम् । बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि । / 6 पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ॥ 21 प्राधान्यतस्तु गदतः समासेनैव मे शृणु । हते कर्णे तु कौरव्या निरुत्साहा हतौजसः । कर्माणि पृथिवीशानां यथावदमरद्युते ॥ 7 अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥ 22 मीष्मः सेनापतिरभूदेकादशचमूपतिः । हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् । कौरव्यः कौरवेयाणां देवानामिव वासवः ॥ 8 अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥ 23 शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः । अवधीन्मद्रराजानं कुरुराजो युधिस्स्त्थिर्ः। बभूव रक्षितो धीमान्धीमता सव्यसाचिना ॥ 9 तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ॥ 24 तेषां तदभवद्युद्धं दशाहानि महात्मनाम् । हते शल्ये तु शकुनि सहदेवो म्हाम्नाः। कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥ 10 आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥ 25 ततः शिखण्डी गाङ्गेयमयुध्यन्तं म्हाह्वे। निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः । जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥ 11 अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥ 26 अकरोत्स ततः कालं शरतल्पगतो मुनिः । / तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् । अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे ॥ 12 / हृदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥ 27 ततः सेनापतिरभूद्रोणोऽस्रविदुषां व्र्ः। ततः शिष्टेन सेन्येन समन्तात्परिवार्य तम् । प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥ 13 / उपोपविविशुद्देष्टा ह्रदस्थं पञ्च पाण्डवाः ॥ 28 अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः । / / विगाह्य सलिलं त्वाशु वाग्बाणैभृशविक्षतः । - 2819 - Page #340 -------------------------------------------------------------------------- ________________ 14. 59. 29 ] महाभारते [14. 60. 20 उत्थाय स गदापाणियुद्धाय समुपस्थितः ॥ 29 / दृष्ट्वैव च पपातोव्यां सोऽपि दुःखेन मूर्छितः ॥ 5 ततः स निहतो राजा धार्तराष्ट्रो महामृधे । ततः स dauhitrvdhaahuHkhshoksmnvitH| मीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥ 30 वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥ 6 ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि । ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि vishrutH। निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥ 31 यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन ॥ . हतपुत्रा हतबला हतमित्रा मया सह । तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो। युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ॥ 32 सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ॥ 8 सहैव कृपभोजाभ्यां द्रौणियुद्धादमुच्यत । दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृमिः सदा । युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् । / 33 यत्र मे हृदयं दुःखाच्छतधा न विदीयते ॥ 9 निहते कारवेन्द्रे च सानुबन्धे सुयोधने । किमब्रवीत्त्वा संग्रामे सुभद्रां मातरं प्रति । विदुरः संजयश्चैव धर्मराजमुपस्थितौ ॥ 34 मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ॥ 10 एवं तदभवद्युद्धमहान्यष्टादश प्रभो । आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः । यत्र ते पृथिवीपाला निहता स्वर्गमावसन् ॥ 35 कञ्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥ 11 वैशंपायन उवाच । स हि कृष्ण महातेजाः श्लाघन्निव म्माग्र्त्ः। बालभावेन विजयमात्मनोऽकथयत्प्रभुः ॥ 12 शृण्वतां तु महाराज कथां तां रोमहर्षणीम् । कञ्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः । दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ॥ 36 धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि स हि द्रोणं च भीष्मं च कर्ण च रथिनां वरम् । एकोनषष्टितमोऽध्यायः ॥ 59 ॥ स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥ 14 एवंविधं बहु तदा विलपन्तं सुदुःखितम् । वैशंपायन उवाच । पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ॥ 15 कथयन्नेव तु तदा वासुदेवः प्रतापवान् । न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि । महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥ 1 न पृष्ठतः कृतश्चापि संग्रामस्तेन दुस्तरः ॥ 16 अभिमन्योर्वधं वीरः सोऽत्यकामत भारत । निहत्य पृथिवीपालान्सहस्रशतसंघशः । अप्रियं वसुदेवस्य मा भूदिति महामनाः । / 2 खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं gtH॥ 17 mA दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् । एको टेकेन सततं युध्यमानो यदि प्रभो । दुःखशोकाभिसंतप्तो भवेदिति महामतिः ॥ 3 न स शक्येत संग्रामे निहन्तुमपि वत्रिणा ॥ 18 सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे । समाहूते तु संग्रामे पार्थे संशप्तकै स्तदा । आचक्ष्व कृष्ण सौभद्रवमित्यपतद्भुवि ॥ 4 पर्यवार्यत संक्रुद्धः स द्रोणादिभिराहवे ॥ 19 तामपश्यन्निपतितां वसुदेवः क्षितौ त्दा। ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः । - 2820 - Page #341 -------------------------------------------------------------------------- ________________ 14. 60. 20] आश्वमेधिकपर्व [14. 61. 6 दौहित्रस्तत्र वाष्र्णेय दौःशासनिवशं गतः ॥ 20 पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥ 35 नूनं च स गतः स्वर्ग जहि शोकं महामते । एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह । न हि व्यसनमासाद्य सीदन्ते सन्नराः कचित् ॥ विहाय शोकं दुर्धर्ष श्राद्धमस्य ह्यकल्पयत् ॥ 36 द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः । समनुज्ञाप्य धर्मज्ञा राजानं भीममेव c। रणे महेन्द्रप्रतिमाः स कथं नाप्नुयादिवम् ॥ 22 यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥ 37 स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः । ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह । शत्रपूतां हि स गतिं गतः परपुरंजयः ॥ 23 . समहृष्यत वार्ष्णेयी वैराटी चाब्रवीदिदम् ॥ 38 तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम । वैराटि नेह संतापस्त्वया कार्यों यशस्विनि । दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ॥ 24 भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ॥ 39 द्रौपदी च समासाद्य पर्यपृच्छत दुःखिता। एवमुक्त्वा ततः कुन्ती विरराम महाद्युते । आर्ये क दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥ तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥ 40 अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः । एवं स निधनं प्राप्तो दौहित्रस्तव माधव । भुजाभ्यां परिगृह्येनां चुक्रुशुः परमार्तवत् ॥ 26 संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः ॥ 41 उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क ते गतः । इति श्रीमहाभारते भाश्वमेधिकपर्वणि क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ॥ 27 षष्टितमोऽध्यायः ॥ 6 ॥ ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा। भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥ 28 अभिमन्यो कुशलिनो मातुलास्ते महारथाः । वैशंपायन उवाच । कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥ 29 एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा । आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम । विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ 1 कस्मादेव विलपती नाद्येह प्रतिभाषसे । 30 तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः । एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् । दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥ 2 श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥ 31 षष्टिं शतसहस्राणि ब्राह्मणानां म्हाभुज्ः। सुभद्रे वासुदेवेन तथा सात्यकिना र्न्ने। विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥ 3 पित्रा च पालितो बालः स हतः कालधर्मणा ॥ 32 आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् । ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि । ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥ 4 पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् ॥ 33 / सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा । कुले महति जातासि क्षत्रियाणां महात्मनाम् । दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् ॥ 5 मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ॥ 34 / वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः । उत्तरां त्वमवेक्षस्व गर्भिणी मा शुचः shubhe। अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा । -2821 - Page #342 -------------------------------------------------------------------------- ________________ 14. 61.6] महाभारते [ 14. 62. 18 अतीव दुःखसंतप्ता न शमं चोपलेभिरे ॥ 6 वित्तोपनयने तात चकार गमने मतिम् ॥ 19 तथैव पाण्डवा वीरा नगरे नागसाह्वये । / इति श्रीमहाभारते आश्वमेधिकपर्वणि नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः ॥ 7 एक्स्स्स्स्त्तित्मोऽध्याय्ः॥ 11 ॥ सुबहूनि च राजेन्द्र दिवसानि विराटजा । नाभुत पतिशोकार्ता तदभूत्करुणं महत् । जनमेजय उवाच । कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत ॥ 8 श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं म्हात्म्ना। . अश्वमेधं प्रति तदा किं नृप प्रचकार ह ॥ 1 आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा । रत्नं च यन्मरुत्तेन निहितं पृथिवीत्ले। आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् । उत्तरां च महातेजाः शोकः संत्यज्यतामयम् ॥ 9 तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥ 2 जनिष्यति महातेजाः पुत्रस्तव यशस्विनि । वैशंपायन उवाच । प्रभावाद्वासुदेवस्य मम व्याहरणादपि । श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः । पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ 10 भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् । धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः । अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ॥ 3 श्रुतं वो वचनं वीराः सौहृदाद्य्न्म्हात्म्ना। व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ 11 कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ॥ 4 पौत्रस्तव महाबाहो जनिष्यति महामनाः । तपोवृद्धेन महता सुहृदां भूतिमिच्छ्ता। पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह ॥ 12 गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ॥ 5 तस्माच्छोकं कुरुश्रेष्ठ जहि tvmrikrshn। भीष्मेण च महाप्राज्ञ गोविन्देन च धीम्ता। विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥ 13 संस्मृत्य तदहं सम्यकर्तुमिच्छामि पाण्डवाः ॥ 6 यचापि वृष्णिवीरेण कृष्णेन कुरुनन्दन । आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् । पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥ 14 अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ॥ 7 विबुधानां गतो लोकानक्षयानात्मनिर्जितान् । इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः । न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा । तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ॥ 8 एवं पितामहेनोक्तो धर्मात्मा स ध्न्ण्ज्य्ः। यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि । त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥ 16 तदानयामहे सर्वे कथं वा भीम मन्यसे ॥ 9 पितापि तव धर्मज्ञ गर्भ त्स्मिन्म्हाम्ते। इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोदह । अवर्धत यथाकालं शुक्लपक्षे यथा शशी ॥ 17 भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥ 10 ततः संचोदयामास व्यासो धर्मात्मजं नृपम् । / रोचते मे महाबाहो यदिदं भाषितं त्व्या। अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ 18 / व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥ 11 धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य त्द्व्च्ः। / यदि तत्प्राप्नुयामेह धनमाविक्षितं प्र्भो। - 2822 - Page #343 -------------------------------------------------------------------------- ________________ 14. 62. 12] आश्वमेधिकपर्व [14. 63. 15 कृतमेव महाराज भवेदिति मतिर्मम ॥ 12 संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः । ते वयं प्रणिपातेन गिरीशस्य महात्मनः । स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ॥ 2 तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥ 13 पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् । बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ॥ 3 प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥ 14 जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः । रक्षन्ते ये च तद्रव्यं किंकरा रौद्रदर्शनाः । प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥ 4 ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥ 15 तथैव सैनिका राजनराजानमनुयान्ति ये । श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत । तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥ 5 प्रीतो धर्मात्मजो राजा बभूवातीव भारत । स सरांसि नदीश्चैव वनान्युपवनानि च । अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ॥ 16 अत्यकामन्महाराजो गिरिं चैवान्वपद्यत ॥ 6 कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् । तस्मिन्देशे च राजेन्द्र यत्र तद्रव्यमुत्तमम् । सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥ 17 चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः । ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च । शिवे देशे समे चैव तदा भरतसत्तम ॥ 7 अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥ 18 अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् । मोदकैः पायसेनाथ मांसापूरैस्तथैव च । पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥ 8 आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥ 19 / प्राक्वेइशात्तु राजानं ब्राह्मणाः सपुरोधसः । तेषां प्रयाम्यतां तत्र मङ्गलानि शुभान्यथ । कृत्वा शान्ति यथान्यायं सर्वतः पर्यवारयन् ॥ 9 प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥ 20 कृत्वा च मध्ये राजानममात्यांश्च यथाविधि । ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य c॥ षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ॥ 10 ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥ 21 मत्तानां वारणेन्द्राणां निवेशं च यथाविधि । समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् । कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥ 11 धृतराष्ट्र सभायं वै पृथां पृथुललोचनाम् । / 22 अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे । मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् । यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ॥ 12 संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ॥ 23 न नः कालात्ययो वै स्यादिहैव परिलम्बताम् । इति श्रीमहाभारते आश्वमेधिकपर्वणि इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥ 13 द्विस्स्स्स्त्तित्मोऽध्याय्ः॥ 62 ॥ श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः । इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥ 14 वैशंपायन उवाच्। अद्यैव नक्षत्रमहश्च पुण्यं ततस्ते प्रययुर्हृष्टाः प्र्हृस्स्त्त्न्र्वाह्नाः। यतामहे श्रेष्ठतमं क्रियासु। रयघोषेण महता पूरयन्तो वसुंधराम् ॥ 1 अम्भोभिरयेह वसाम राज-2823 - Page #344 -------------------------------------------------------------------------- ________________ 14. 63. 15 ] महामारते [ 14. 64.20 64 पोष्यतां चापि भवद्भिरद्य ॥ 15 कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः । श्रुत्वा तु तेषां द्विजसत्तमानां ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥ 8 कृतोपवासा रजनी नरेन्द्राः । पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च । ऊषुः प्रतीताः कुशसंस्तरेषु सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥ 9 यथाध्वरेषु ज्वलिता हव्यवाहाः ॥ 16 शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः । ततो निशा सा व्यगमन्महात्मनां अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्य्वान्। __ संशृण्वतां विप्रसमीरिता गिरः । तेषां पुण्याहघोषेण तेजसा smvsthitH। ततः प्रभाते विमले द्विजर्षभा प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥ __ वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥ 17 ततः पाठ्यः सकरकाः साइमन्तकमनोरमाः । इति श्रीमहाभारते आश्वमेधिकपर्वणि भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥ 12 त्रिषष्टितमोऽध्यायः ॥ 63 ॥ वहूनि च विचित्राणि भाजनानि सहस्रशः । उद्धारयामास तदा धर्मराजो युधिस्स्त्थिर्ः॥ 13 तेषां ल्क्स्स्न्न्म्प्यासीन्म्हान्क्र्पुत्त्स्त्था। ब्राह्मणा ऊचुः । त्रिलक्षं भाजनं राजंस्तुलार्धमभवनप ॥ 14 क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः । वाहनं पाण्डुपुत्रस्य तत्रासीतु विशां पते । कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ॥ 1 षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥ 15 वैशंपायन उवाच । वारणाश्च महाराज सहस्रशतसंमिताः । श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः । शकटानि रथाश्चैव तावदेव करेणवः । गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥ 2 खराणां पुरुषाणां च परिसंख्या न विद्यते ॥ 16 आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन h। एतद्वित्तं तदभवद्यदुइभ्रे युधिष्ठिरः । मत्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ सदा ॥ 3 षोडशाष्टौ चतुर्विशत्सहस्रं भारलक्षणम् ॥ 1. स गृहीत्वा सुमनसो मत्रपूता जनाधिप । एतेष्वाधाय तद्व्यं पुनरभ्यर्च्य पाण्डवः । मोदकैः पायसेनाथ मांसैश्चोपाहरदलिम् ॥ 4 महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥ 18 सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि । द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् । सर्व स्विष्टकृतं कृत्वा विधिवद्वेदपारगः । गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ॥ 19 किंकराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥ 5 सा पुराभिमुखी राजञ्जगाम महती चमूः । यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह । कृच्छ्रादविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥ 20 तथान्येषां च यक्षाणां भूताधिपतयश्च ये ॥ 6 इति श्रीमहाभारते आश्वमेधिकपर्वणि कृसरेण समांसेन निवास्तिलसंयुतैः । / चतुःषष्टितमोऽध्यायः ॥ 6 ॥ शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ॥ 7 -2824 Page #345 -------------------------------------------------------------------------- ________________ 14. 65.1] आश्वमेधिकपर्व [14. 65. 29 वासुदेव महाबाहो सुप्रजा देवकी त्वया । वैशंपायन उवाच । त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥ 15 एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् । यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्र्भो। उपायावृष्णिभिः साधं पुरं वारणसाह्वयम् ॥ 1 अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ 16 समयं वाजिमेधस्य विदित्वा पुरुषर्षभः । त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन । यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरी प्रति ॥ 2 अहं संजीवयिष्यामि मृतं जातमिति प्रभो ॥ 17 रौक्मिणेयेन सहितो युयुधानेन चैव h। . सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ । / चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥ 3 उत्तरां च सुभद्रां च द्रौपदी मां च माधव ॥ 18 सारणेन च वीरेण निशठेनोल्मुकेन c॥ धर्मपुत्रं च भीमं च फल्गुनं नकुलं त्था। बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥ 4 सहदेवं च दुर्धर्ष सर्वान्नखातुमर्हसि ॥ 19 द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः । अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च । समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥ 5 पाण्डोश्च पिण्डो दाशाई तथैव श्वशुरस्य मे ॥ 20 तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः । अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च । प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥ 6 तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः । प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥ 21 उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन । विदुरेण महातेजास्तथैव च युयुत्सुना ॥ 7 अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥ 22 वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय । जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ 8 अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा । स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः । मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥ 23 शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥ 9 गत्वा वृष्ण्यन्धककुलं धनुर्वेदं प्रहीष्यति । हृष्टानां सिंहनादेन जनानां तत्र निस्वनः । अत्राणि च विचित्राणि नीतिशास्त्रं च केवलम् । / आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥ 10 इत्येतत्प्रणयात्तात सौभद्रः परवीरहा । ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा । कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥ 25 युयुधानद्वितीयो vai vythitendriymaansH|| 11 तास्त्वां वयं प्रणम्येह याचामो मधुसूदन । ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् । कुलस्यास्य हितार्थ त्वं कुरु कल्याणमुत्तमम् ॥ 26 कोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥ 12 एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना । पृष्ठतो द्रौपदी चैव सुभद्रां च यशस्विनीम् । उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि । / सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥ 13 | अब्रुवंश्च महाराज सर्वाः सास्राविलेक्स्स्न्नाः। ततः कृष्णं समासाद्य कुन्ती राजसुता त्दा। स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥ 28 प्रोवाच राजशार्दूल बाष्पगद्गदया गिरः ॥ 14 / एवमुक्ते ततः कुन्तीं प्रत्यगृहाजनार्दनः । म.भा. 354. -2825 - Page #346 -------------------------------------------------------------------------- ________________ 14. 65. 29 ] महाभारते [ 14. 67.6 भूमौ निपतितां चैनां सान्त्वयामास भारत ॥ 29 सफलं वृष्णिशार्दूल मृतां मामुपधारय ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि अभिमन्योः सुतो वीर न संजीवति यद्ययम् । पञ्चषष्टितमोऽध्यायः ॥ 65 ॥ जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥ 14 संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् । वैशंपायन उवाच । सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ॥ 15 उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा । त्वं हि केशव धर्मात्मा स्त्य्वान्स्त्य्विक्र्म्ः॥ दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥ 1 स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ॥ 16 पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः । इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् । परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ॥ 2 किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥ 17 इषीका द्रोणपुत्रेण भीम्सेनार्थ्मुद्य्ता। प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते । सोत्तरायां निपतिता विजये मयि चैव ह ॥ 3 कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥ 18 सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव । / स्वसेति च महाबाहो हतपुत्रेति वा पुनः । यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ॥ 4 / प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ॥ 19 किं नु वक्ष्यति धर्मात्मा धर्मराज्ञो युधिष्ठिरः । इति श्रीमहाभारते आश्वमेधिकपर्वणि भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥ 5 षट्षष्टितमोऽध्यायः ॥ 66 ॥ श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव c। 67 मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥ 6 वैशंपायन उवाच्। अभिमन्युः प्रियः कृष्ण पितॄणां नात्र sNshyH। एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः । ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥ 7 तथेति व्याजहारोचैर्हादयन्निव तं जनम् ॥ 1 भवितातः परं दुःखं किं नु मन्ये ज्ञार्द्न्॥ वाक्येन तेन हि तदा तं जनं पुरुषर्षभः । अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ॥ 8 ह्रादयामाम स विभुर्धर्मात सलिलैरिव ॥ 2 साहं प्रसादये कृष्ण त्वामद्य शिरसा न्ता। ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव । पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥ 9 अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥ 3 यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव । अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् । तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥ 10 घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥ 4 अकामं त्वा करिष्यामि ब्रह्मबन्धो न्राध्म्। शस्त्रैश्च विमलैयस्तैः पावकैश्च स्म्न्त्त्ः। अहं संजीवयिष्यामि किरीटितनयात्मजम् ॥ 11 वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ॥ 5 इत्येतद्वचनं श्रुत्वा जानमाना बलं तव । दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा । प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ॥ 12 / ददर्श च स तेजस्वी रक्षोनान्यपि सर्वशः । यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् । द्रव्याणि स्थापितानि स्म vidhivtkushlairjnaiH|| 6 -2826 - Page #347 -------------------------------------------------------------------------- ________________ 14. 67.7] आश्वमेधिकपर्व [14. 68. 10 तथायुक्तं च तदृष्ट्वा जन्मवेश्म पितुस्तव । कृतघ्नोऽयं नृशंसोऽयं यथास्य ज्ञ्क्स्त्था। हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ॥ 7 | यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ॥ तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा । मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव । द्रौपदी त्वरिता गत्वा वैराटी वाक्यमब्रवीत् ॥ 8 / अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥ 23 अयमायाति ते भद्रे श्वशुरो मधुसूदनः । तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया । पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥ 9 इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ॥ 24 सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव h। इति श्रीमहाभारते आश्वमेधिकपर्वणि सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ॥ 10 सप्तषष्टितमोऽध्यायः ॥ 67 ॥ सा तथा दूयमानेन हृदयेन त्प्स्विनी। . दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥ 11 वैशंपायन उवाच । पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ॥ सैवं विलप्य करुणं सोन्मादेव तपस्विनी । अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥ 12 / | उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥ 1 वार्ष्णेय मधुहन्वीर शिरसा त्वां प्र्साद्ये। तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् । द्रोणपुत्रास्त्रनिर्दग्धं जीवयनं ममात्मजम् ॥ 13 चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ॥ 2 यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः । मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् । त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥ 14 अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ॥ 3 अजानतीमिषीकेयं जनित्री हन्त्विति प्र्भो। सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता । अहमेव विनष्टा स्यां नेदमेवंगनं भवेत् ॥ 15 कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥ 4 गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् । प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ । कृत्वा नृशंसं दुर्बुद्धिअउणिः किं फलमभुते ॥ 16 अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥ 5 सा त्या प्रसाद्य शिरसा याचे शत्रुनिबर्हण । धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे । प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते य्दि॥17 यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥ 6 अस्मिन्हि बहवः साधो ये म्मास्न्म्नोर्थाः। पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव । ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ॥ 18 दुर्मरं प्राणिनां वीर काले प्राप्ते कथंचन ॥ 7 ॥ आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन । याहं त्वया विहीनाद्य पत्या पुत्रेण चैव h। अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ॥ 19 मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना ॥ 8 चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ । अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज । विफला मे कृताः कृष्ण हृदि सर्वे म्नोर्थाः॥20 / भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ॥ 9 चपलाक्षः किलातीव प्रियस्ते मधुसूदन । अथ वा दुर्मरं तात यदिदं मे shsrdhaa। सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ॥ 21 / पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥ 10 - 2827 - Page #348 -------------------------------------------------------------------------- ________________ 14. 68. 11] महाभारते [ 14. 69. 13 उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् । आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥ 11 वैशंपायन उवाच । आयां च पश्य पाञ्चाली सात्वतीं च त्प्स्विनीम्॥ ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् । मां च पश्य सुदुःखाता व्याधविहां मृगीमिव ॥ तदा तद्वेश्म ते पित्रा तेजसामिविदीपितम् ॥ 1 उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः । ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् । पुण्डरीकपलाशाक्षं पुरेव घपलेक्षणम् ॥ 13 अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥ 2 एवं विप्रलपन्ती तु दृष्ट्वा निपतितां पुनः । तदत्रं ज्वलितं चापि पितामहमगात्तदा । उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥ 14 ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर । उत्थाय तु पुनधैर्यात्तदा मत्स्यपतेः सुता। ब्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ॥ 3 प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥ 15 घभवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः । ' श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः । ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् । / 4 उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत् ॥ 16 ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् । प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः । स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ॥ 5 अब्रवीच्च विशुद्धात्मा सर्व विश्रावयञ्जगत् ॥ 17 कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा । न प्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति । स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥ 6 एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ 18 तत्र मल्ला नटा झल्ला प्रन्थिकाः सौखशायिकाः । नोक्तपूर्व मया मिथ्या स्वैरेष्वपि कदाचन । / सूतमागधसंघाश्चाप्यस्तुवन्वै जनार्दनम् । न च युद्धे परावृत्तस्तथा संजीवतामयम् ॥ 19 कुरुवंशस्तवाख्याभिराशीभिर्भरतर्षभ ॥ 7 यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः । उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् । अभिमन्योः सुतो जातो मृतो जीवत्वयं त्था॥20 अभ्यवादयत प्रीता सह पुत्रेण भारत । यथाहं नाभिजानामि विजयेन कदाचन । ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ॥ 8 विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः । / 21 तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः । यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ । पितुस्तव महाराज सत्यसंधो जनार्दनः ॥ 9 तथा मृतः शिशुरयं जीवतामभिमन्युजः ॥ 22 परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः । यथा कंसश्च केशी च धर्मेण निहती मया । परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥ 10 तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ॥ 23 सोऽवर्धत यथाकालं पिता तव नराधिप । इत्युक्तो वासुदेवेन स बालो भरतर्षभ । मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥ 11 शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ॥ 24 मासजातस्तु ते वीर पिता भवति भारत । इति श्रीमहाभारते आश्वमेधिकपर्वणि अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥ 12 अष्टषष्टितमोऽध्यायः ॥ 68 ॥ तान्समीपगताश्रुत्वा निर्ययुर्वृष्णिपुंगवाः । - 2828 - Page #349 -------------------------------------------------------------------------- ________________ 14. 69. 13 ] आश्वमेधिकपर्व [ 14. 70.20 अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ॥ 13 कुन्ती च राजशार्दूल तदा भरतसत्तमाः ॥ 6 पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि । विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च । वेश्मानि समलंचक्रुः पौराश्चापि जनाधिप ॥ 14 पूज्यमानाः स्म ते वीरा व्यराजन्त विशां प्ते॥. देवतायतनानां च पूजा बहुविधास्तथा । ततस्तत्परमाश्चर्य विचित्रं महदद्भुतम् । संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥ 15 शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥ 8 राजमार्गाश्च तत्रासन्सुमनोभिरलंकृताः । तदुपश्रुत्य ते कर्म वासुदेवस्य धीम्त्ः॥ शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥ 16 . पूजाहं पूजयामासुः कृष्णं देवकिनन्दनम् ॥ 9 नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः । ततः कतिपयाहस्य व्यासः स्त्य्व्तीसुत्ः। आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥ 17 . आजगाम महातेजा नगरं नागसाह्वयम् ॥ 10 बन्दिभिश्च नरै राजन्त्रीसहायैः shsrshH। तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः । तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ॥ 18 सह वृष्ण्यन्धकव्याप्रैरुपासांचक्रिरे तदा ॥ 11 पताका धूयमानाश्च श्वसता मातरिश्वना । तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै । अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥ 19 युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥ 12 अघोषयत्तदा चापि पुरुषो राजधूर्गतः । भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् । सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ॥ 20 उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि तदनुज्ञातुमिच्छामि भवता मुनिसत्तम । एकोनसप्ततितमोऽध्यायः ॥ 69 ॥ त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥ 14 __ व्यास उवाच । वैशंपायन उवाच । अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् । तान्समीपगताठश्रुत्वा पाण्डवाशत्रुकर्शनः । यजस्व वाजिमेधेन विधिवदक्षिणावता । / 15 वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥ 1 अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् । ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह । तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र sNshyH॥16 विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥ 2 वैशंपायन उवाच । महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च । इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः । यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥ 3 अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥ 17 ते कोशमग्रतः कृत्वा विविशुः स्वपुरं त्दा। समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः । पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥ 4 वासुदेवमथामश्रय वाग्मी वचनमब्रवीत् ॥ 18 ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् । देवकी सुप्रजा देवी त्वया पुरुषसत्तम । कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥ 5 / यद्यां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥ 19 धृतराष्ट्रादनु च ते गान्धारी सुबलात्मजाम् । / त्वत्प्रभावार्जितान्भोगाननीम यदुनन्दन । -2829 - Page #350 -------------------------------------------------------------------------- ________________ 14. 70. 20] महाभारते [ 14. 71.18 पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥ 20 / तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् । दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः । स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥ 6 त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो । वैशंपायन उवाच । त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्र्जाप्तिः॥21 इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः । वासुदेव उवाच । चकार सर्व राजेन्द्र यथोक्तं ब्रह्मवादिना । त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम । संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन् ॥ . त्वं गतिः सर्वभूतानामिति मे निश्चिता म्तिः॥22 स संभारान्समाहृत्य नृपो धर्मात्मजस्तदा । त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे । न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥ 8 गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥ 23 ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् । यजस्व मदनुज्ञातः प्राप्त एव ऋतुर्मया । यथाकालं यथायोगं सज्जाः स्म तव दीक्स्स्न्ने॥9 युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत । स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव । सत्यं ते प्रतिजानामि सर्व कर्तास्मि तेऽनघ ॥ 24 तत्र योग्यं भवेत्किचित्तद्रौक्मं क्रियतामिति ॥ 11 भीमसेनार्जुनौ चैव तथा माद्र्व्तीसुतौ। अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् । इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥ 25 सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ॥ 11 इति श्रीमहाभारते आश्वमेधिकपर्वणि युधिष्ठिर उवाच । सप्ततितमोऽध्यायः ॥ 70 ॥ अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् । चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥ 13 बैशंपायन उवाच । पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् । एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः । कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥ 13 व्यासमामय मेधावी ततो वचनमब्रवीत् ॥ 1 . वैशंपायन उवाच्। यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः । / इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् । दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥ 2 | भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥ 14 व्यास उवाच । जिष्णुः सहिष्णुर्धष्णुश्च स एनं पालयिष्यति । अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च । शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥ 15 विधानं यद्यथाकालं तत्कर्तारो न संशयः ॥ 3 तस्मिन्यस्त्राणि दिव्यानि दिव्यं संहननं त्था। चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति । दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ॥ 16 संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥ 4 स हि धर्मार्थकुशलः srvvidyaavishaardH| अश्वविद्याविदश्चैव सूता विप्राश्च त्द्विद्ः। यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥ 17 मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥ 5 / राजपुत्रो महाबाहुः श्यामो राजीवलोचनः । -2830 - 71 Page #351 -------------------------------------------------------------------------- ________________ 14. 71. 18] आश्वमेधिकपर्व [14. 72. 19 अभिमन्योः पिता वीरः स एनमनुयास्यति ॥ 18 कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः । मीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः । विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥ 5 समर्थो रक्षितुं राष्ट्र नकुलश्च विशां पते ॥ 19 तथैवास्यविजः सर्वे तुल्यवेषा विशां पते । सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् । बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥ 6 कुटुम्बतत्रं विधिवत्सर्वमेव महायशाः ॥ 20 श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः । तत्तु सर्व यथान्यायमुक्तं कुरुकुलोद्व्ह्ः। विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ 7 चकार फल्गुनं चापि संदिदेश हयं प्रति ॥ 2.1 विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् । युधिष्ठिर उवाच । तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥ 8 एह्यर्जुन त्वया वीर योऽयं परिपाल्यताम् । आकुमारं तदा राजन्नागमत्तत्पुरं विभो। त्वम) रक्षितुं ह्येनं नान्यः कश्चन मानवः । / 22 द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥ 9 ये चापि त्वां महाबाहो प्रत्युदीयुनराधिपाः । / तेषामन्योन्यसंमदूष्मेव समजायत । तैर्विग्रहो यथा न स्यात्तथा कार्य त्वयानघ ॥ 23 दिदृक्षणां हयं तं च तं चैव हयसारिणम् ॥ 10 आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः । ततः शब्दो महाराज दशाशाः प्रतिपूरयन् । पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥ 24 बभूव प्रेक्षतां नृणां कुन्तीपुत्रं धनंजयम् ॥ 11 एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् । एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् । भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥ 25 यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥ 12 कुटुम्बतत्रे च तथा सहदेवं युधां पतिम् । एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः । अनुमान्य महीपालं धृतराष्ट्र युधिष्ठिरः । / 26 स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् । एक्स्प्त्तित्मोऽध्याय्ः॥ 71 ॥ नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥ 14 72 एतद्धि भीमनिदिं विश्रुतं गाण्डिवं धनुः । वैशंपायन उवाच्। स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् । दीक्षाकाले तु संप्राप्ते tataste sumhrvijH| निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥ 15 विधिवदीक्षयामासुरश्वमेधाय पार्थिवम् ॥ 1 एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ । कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः । शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥ 16 धर्मराजो महातेजाः सहविंग्भियंरोचत ॥ 2 याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि । हयश्च हयमेधार्थ स्वयं स ब्रह्मवादिना । प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥ 17 उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥ 3 ब्राह्मणाश्च महीपाल बहवो वेदपारगाः । स राजा धर्मजो राजन्दीक्षितो विबभौ तदा । अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च । / 18 हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥ 4 पाण्डवैः पृथिवीमश्वो निर्जितामत्रतेजसा । -2831 - एकल Page #352 -------------------------------------------------------------------------- ________________ 14. 72. 19 ] महाभारते [ 14. 73.20 पचार स महाराज यथादेशं स सत्तम ॥ 19 तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥ 5 वत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य h। अब्रवीञ्च ततो जिष्णुः प्रहसन्निव भारत । तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥ 6 स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम । स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः । ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥ 21 हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥ अवमृद्गन्स राष्ट्राणि पार्थिवानां ह्योत्त्म्ः। स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः । शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥ 22 तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥ 8 तत्र संकलना नास्ति राज्ञामयुतशस्तदा । ततस्निगर्तराजानं सूर्य्व्र्मान्न्माह्वे। येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः । / 23 / वितत्य शरजालेन प्रजहास धनंजयः ॥ 9 किराता विकृता राज्ञ्भ्वोऽसिध्नुर्ध्राः। ततस्ते रथघोषेण खुरनेमिखनेन c। .. म्लेच्छाश्चान्ये बहुविधाः पूर्व विनिकृता रणे ॥ 24 पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥ 10 थार्याश्च पृथिवीपालाः प्र्हृस्स्त्त्न्र्वाह्नाः॥ सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् । समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥ 25 शतान्यमुश्चद्राजेन्द्र लध्वस्त्रमभिदर्शयन् ॥ 11 एवं युद्धानि वृत्तानि तत्र तत्र महीपते । तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः । अर्जुनस्य महीपालै नादेशनिवासिभिः ॥ 26 मुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥ 12 यानि तूभयतो राजन्प्रतप्तानि महान्ति च । स ताझ्यापुङनिर्मुक्तैर्बहुभिः सुबह शरान् । तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ 27 चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा । द्विसप्ततितमोऽध्यायः ॥ 72 ॥ युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥ 14 तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे । वैशंपायन उवाच । अभ्यन्ननिशितैर्बाणैर्बीभत्सुः परवीरहा ॥ 15 त्रिगतैरभवद्युद्धं कृतवैरैः किरीटिनः । केतुवर्मण्यभिहते धृतवर्मा महारथः । महारथसमाज्ञातैर्हतानां पुत्रनप्तभिः ॥ 1 रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् । / 16 से समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् । तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् । विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥ 2 गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥ 17 रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः । न संदधानं ददृशे नाददानं च तं त्दा। परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः ॥ 3 किरन्तमेव स शरान्ददृशे पाकशासनिः । / 18 सतः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् । स तु तं पूजयामास धृतवर्माणमाहवे । वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः । / 4 मनसा स मुहूर्त वै रणे समभिहर्षयन् ॥ 19 तमनाद्दत्य ते सर्वे शरैरभ्यहनस्तदा । तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव । -2832 - 73 Page #353 -------------------------------------------------------------------------- ________________ 14. 78. 20] आश्वमेधिकपर्व [14. 74. 13 प्रीतिपूर्व महाराज प्राणैर्न व्यपरोपयत् ॥ 20 / जीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥ 34 स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा । इति श्रीमहाभारते आश्वमेधिकपर्वणि धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥ 21 त्रिस्प्त्तित्मोऽध्याय्ः॥73॥ स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् । 74 मुमोच गाण्डिवं दुःखात्तत्पपाताथ भूतले ॥ 22 वैशंपायन उवाच्। धनुषः पततस्तस्य स्व्य्साचिक्राद्विभो। प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः । इन्द्रस्येवायुधस्यासीदूपं भरतसत्तम ॥ 23 भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥ 1 तस्मिनिपतिते दिव्ये महाधनुषि पार्थिव्। . स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् । युयुधे भरतश्रेष्ठ वञदत्तो महीपतिः ॥ 2 जहास सस्वनं हासं धृतवर्मा महाहवे ॥ 24 सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः । ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् । अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥ 3 धनुरादत्त तहिव्यं शरवर्ष ववर्ष च ॥ 25 तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा । ततो हलहलाशब्दो दिवस्पृगभवत्तदा । गाण्डीवं विक्षिपस्तूर्णं सहसा समुपाद्रवत् ॥ 4 नानाविधानां भूतानां तत्कर्मातीव शंसताम् । / 26 ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः । ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् । हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥ 5 जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ॥ 27 पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः । अभिसृत्य परीप्सायं ततस्ते धृतवर्मणः । आरुह्य नागप्रवरं निर्ययौ युद्धकावया ॥ 6 परिवत्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः । / 28 पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । ततो योधाञ्जघानाशु तेषां स दश चाष्ट च । दोधूयता चामरेण श्वेतेन च महारथः ॥ 7 महेन्द्रवनप्रतिमैरायसैर्निशितैः शरैः ॥ 29 ततः पार्थ समासाद्य पाण्डवानां महारथम् । तांस्तु प्रभमान्संप्रेक्ष्य त्वरमाणो धनंजयः । आह्वयामास कौरव्यं बाल्यान्मोहाच स्ण्युगे॥8 शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥ 30 स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् । से भग्नमनसः सर्वे त्रैगर्तकमहारथाः । प्रेषयामास संक्रुद्धस्ततः श्वेतहयं प्रति ॥ 9 दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः ॥ 31 विक्षरन्तं यथा मेघं परवारणवारणम् । शास्त्रवत्कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम् ॥ 10 व ऊचुः पुरुषव्याघ्र संशप्तकनिषूदनम् । प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः । उव स्म किंकराः सर्वे सर्वे च वशगास्तव ॥ 32 तदाङ्कशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥ 11 प्राज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् । तमापतन्तं संप्रेक्ष्य क्रुद्धो राजन्धनंजयः । करिष्यामः प्रियं सर्व तव कौरवनन्दन ॥ 33 भूमिष्ठो वारणगतं योधयामास भारत ॥ 12 श्तदाज्ञाय वचनं स्र्वाण्स्तान्ब्र्वीत्त्दा। वज्रदत्तस्तु संक्रुद्धो मुमोचाशु धनंजये । ह.भा. 355 -2833 - Page #354 -------------------------------------------------------------------------- ________________ 14. 74. 13] महाभारते [ 14. 75.21 तोमरानग्निसंकाशाशलभानिव वेगितान् ॥ 13 / उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥ 6 अर्जुनस्तानसंप्राप्तान्गाण्डीवप्रेषितैः shraiH। अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् । द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ॥ 14 समुक्षत महाराज शैलं नील इवाम्बुद्ः॥ 7 स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः । स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः । इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥ 15 / मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ॥ 8 ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् । स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः । प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति ॥ 16 आससाद द्रुतं राजन्कौरवाणां महारथम् ॥ 9 स तैर्विद्धो महातेजा वज्रदत्तो म्हाह्वे। तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् । भृशाहतः पपातो। न त्वेनमजहात्स्मृतिः ॥ 17 गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥ 10 ततः स पुनरारुह्य वारणप्रवरं र्न्ने। चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः । अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥ 18 कार्यविनमनुस्मृत्य पूर्ववैरं च भारत ॥ 11 तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् । / ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः । प्रेषयामास संक्रुद्धो ज्वलितानिव पावकान् ॥ 19 निवारयामास तदा वेलेव मकरालयम् ॥ 12 स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ । स नागप्रवरो वीर्यादर्जुनेन निवारितः । हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥ 20 तस्थौ शरैर्वितन्नाङ्गः श्वाविच्छललितो यथा ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः । चतुःसप्ततितमोऽध्यायः ॥ 7 ॥ उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥ 14 75 अर्जुनस्तु महाराज शरैः shrvighaatibhiH| वैशंपायन उवाच । वारयामास तानस्तांस्तदद्भुतमिवाभवत् । / 15 एवं त्रिरात्रमभवत्तद्युद्धं भ्र्त्र्स्स्भ्। ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः । अर्जुनस्य नरेन्द्रेण वृत्रेणेव shtkrtoH॥ 1 प्रेषयामास नागेन्द्रं बलवच्छ्स नोपमम् ॥ 16 ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः । तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः । जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ॥ 2 नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति ॥ 17 अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे । स तेन वारणो राजन्मर्मण्यभिहतो भृशम् । त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि । / 3 पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ 18 त्वया वृद्धो मम पिता भगदत्तः पितुः सखा । स पतञ्शुशुभे नागो धनंजयशराहतः । हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ॥ 4 / विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥ 19 इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः । तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः । प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥ 5 / तं न भेतव्यमित्याह ततो भूमिगतं नृपम् । / 20 संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीम्ता। अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः । -2834 - Page #355 -------------------------------------------------------------------------- ________________ 14. 75. 21 ] आश्वमेधिकपर्व [ 14. 76. 23 राजानस्ते न हन्तव्या धनंजय कथंचन ॥ 21 सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥ 8 सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् । ते तमाजग्निरे वीरं निवातकवचान्तकम् । योधाश्चापि न हन्तव्या धनंजय रणे त्वया ॥ 22 संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥ 9 वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः । ततो रथसहस्रेण हतानामयुतेन च । युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥ 23 कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन् ॥ 10 इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप । संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः । उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥ जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥ 11 आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् । ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन । तदाश्वमेधो भविता धर्मराजस्य धीमतः ॥ 25 तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥ 12 एवमुक्तः स राजा तु भगदत्तात्मजस्तदा । स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः । तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ 26. पञ्जरान्तरसंचारी शकुन्त इव भारत ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि ततो हाहाकृतं सर्व कौन्तेये शरपीडिते । पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥ त्रैलोक्यमभवद्राजन्रविश्वासीद्रजोरुणः ॥ 14 ततो ववौ महाराज मारुतो रोमहर्षणः । वैशंपायन उवाच । राहुरप्रसदादित्यं युगपत्सोममेव च ॥ 15 सैन्धवैरभवयुद्धं ततस्तस्य किरीटिनः । उल्काश्च जग्निरे सूर्य विकीर्यन्त्यः समन्ततः । हतशेषैर्महाराज हतानां च सुतैरपि ॥ 1 वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥ 16 तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् । मुमुचुश्चास्रमत्युष्णं duHkhshoksmnvitaaH| प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ॥ 2 सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ॥ 17 अश्वं च तं परामृश्य विषयान्ते विस्सोप्माः। शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् । न भयं चक्रिरे पार्थाद्धीमसेनादनन्तरात् ॥ 3 बिपरीतस्तदा राजस्तस्मिन्नुत्पातलक्षणे ॥ 18 तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च । रासभारुणसंकाशा धनुष्मन्तः स्विद्युत्ः। बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ॥ 4 आवृत्य गगनं मेघा मुमुचुमासशोणितम् ॥ 19 ततस्ते तु महावीर्या राजानः पर्यवारयन् । एवमासीत्तदा वीरे शरवर्षाभिसंवृते । जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ॥ 5 लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥ 20 ते नामान्यथ गोत्राणि कर्माणि विविधानि c॥ तस्य तेनावकीर्णस्य शरजालेन सर्वशः । कीर्तयन्तस्तदा पार्थ शरवर्षैरवाकिरन् ॥ 6 मोहात्पपात गाण्डीवमावापश्च करादपि ॥ 21 ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् । / तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् । रणे z2अयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥ 7 सैन्धवा मुमुचुस्तूणं गतसत्त्वे महारथे ॥ 22 तेऽसमीक्ष्यैव तं वीरमुप्रकर्माणमाहवे । ततो मोहसमापन्नं ज्ञात्वा पार्थ दिवौकसः । -2835 - Page #356 -------------------------------------------------------------------------- ________________ 14. 76. 28 ] महाभारते [ 14. 77. 18 सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ॥ 23 कुरुध्वं सर्वकार्याणि महतो भयमागतम् ॥ 4 ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च । एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् । ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ॥ 24 तिष्ठध्वं युद्धमनसो दर्प विनयितास्मि वः ॥ 5 ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव । एतावदुक्त्वा कौरव्यो रुषा गान्न्द्दीव्भृत्त्दा। वस्थावचलवद्धीमान्संग्रामे परमास्त्रवित् ॥ 25 ततोऽथ वचनं स्मृत्वा भ्रातुर्येष्ठस्य भारत ॥ 6 विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः । न हन्तव्या रणे तात क्षत्रिया विजिगीपवः । पत्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥ 26 जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना । ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्र्भुः। चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ॥ . ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ॥ 2. इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति । ततस्ते सैन्धवा योधाः सर्व एव सराजकाः । कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ॥ 8 नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ॥ 28 न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् । तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः। इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः । मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ॥ 29 प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ॥ 9 सांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली । बालान्नियो वा युष्माकं न हनिष्ये व्यवस्थितान् । अलातचक्रवद्राजशरजालैः समर्पयत् ॥ 30 यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः ॥ 10 तदिन्द्रजालप्रतिमं बाणजालममित्रहा । एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः । व्यसजदिक्षु सर्वासु महेन्द्र इव वज्रभृत् ॥ 31 अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ॥ 11 मेघजालनिभं सैन्यं विदार्य स रविप्रभः । एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः । विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ 32 अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ॥ 12 इति श्रीमहाभारते आश्वमेधिकपर्वणि ततः शतसहस्राणि शराणां नतपर्वणाम् । षट्सप्ततितमोऽध्यायः ॥ 76 ॥ मुमुचुः सैन्धवा राजस्तदा गाण्डीवधन्वनि ॥ 13 77 स तानापततः क्रूरानाशीविषविषोपमान । वैशंपायन उवाच । चिच्छेद निशितैर्बाणैरन्तरैव धनंजयः ॥ 14 ततो गाण्डीवभृच्छ्रो युद्धाय समवस्थितः । छित्त्वा तु तानाशुगमान्कङ्कपत्राशिलाशितान् । विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥ 1 एकैकमेष दशभिर्बिभेद समरे शरैः ॥ 15 ततः सैन्धवयोधास्ते पुनरेव व्य्व्स्थिताः। ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये । विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ॥ 2 जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ 16 तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान । तेषां किरीटी संकल्पं मोघं चक्रे महामनाः । ततः प्रोवाच कौन्तेयो मुमूलक्ष्णया गिरा ॥ 3 सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ॥ 17 युध्यध्वं परया शक्त्या यतध्वं च वधे मम । तथैवापततां तेषां योधानां जयगृद्धिनाम् । - 2836 - Page #357 -------------------------------------------------------------------------- ________________ 14. 77. 18 ] आश्वमेधिकपर्व [14. 77. 45 शिरांसि पातयामास भल्लैः संनतपर्वभिः ॥ 18 / स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च । तेषां प्रद्रवतां चैव पुनरेव च धावताम् । कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्व्ह्॥ निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥ 19 विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥ 32 से वध्यमानास्तु तदा पार्थेनामिततेजसा । अभिमन्योर्यथा जातः परिक्षित्परवीरहा । यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥ 20 तथायं सुरथाज्जातो मम पौत्रो महाभुज ॥ 33 ततस्ते फल्गुनेनाजी शरैः संनतपर्वभिः । तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम् । कता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ॥ 21 शमाथं सर्वयोधानां शृणु चेदं वचो मम ॥ 34 तांस्तु सर्वान्परिम्लानान्विदित्वा धृतराष्ट्रजा । आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः । दुःशला बालमादाय नप्तारं प्रययौ त्दा। प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥ 35 सुरथस्य सुतं वीरं रथेनानागसं तदा ॥ 22 एष प्रसाद्य शिरसा मया सार्धमरिंदम । शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् । याचते त्वां महाबाहो शमं गच्छ धनंजय ॥ 36 सा धनंजयमासाद्य मुमोचार्तस्वरं त्दा। बालस्य हतबन्धोश्च पार्थ किंचिदजानतः । धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥ 23 प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥ 37 समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा । तमनायं नृशंसं च विस्मृत्यास्य पितामहम् । प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ॥ 24 आगस्कारिणमत्यर्थ प्रसादं कर्तुमर्हसि ॥ 38 एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः । एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः । अमिवादयते वीर तं पश्य पुरुषर्षभ ॥ 25 संस्मृत्य देवीं गान्धारी धृतराष्ट्रं च पार्थिवम् । इत्युक्तस्तस्य पितरं स प्प्र्च्छार्जुन्स्त्दा। प्रोवाच दुःखशोकातः क्षत्रधर्म विगर्हयन् ॥ 39 कासाविति ततो राजन्दुःशला वाक्यमग्रवीत् ॥ 26 धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् । पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता । यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् । / 40 पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ॥ 27 इत्युक्त्वा बहु सान्त्वादि प्र्साद्म्क्रोज्ज्य्ः। स पूर्व पितरं श्रुत्वा हतं युद्धे स्वयानघ । परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥ 41 त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् । दुःशला चापि तान्योधाग्निवार्य महतो रणात् । पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय ॥ 28 / संपूज्य पार्थ प्रययौ गृहान्प्रति शुभानना ॥ 42 प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ । ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः । विषादातः पपातोव्यां ममार च ममात्मजः ॥ 29 पुनरेवान्वधावत्स तं हयं कामचारिणम् ॥ 43 तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो। ससार यज्ञियं वीरो विधिवत्स विशां पते । गृहीत्वा समनुप्राप्ता त्वामय शरणैषिणी ॥ 30 / तारामृगमिवाकाशे देवदेवः पिनाकधृक् ॥ 44 इत्युक्त्वार्तस्वरं सा तु मुमोच धृत्रास्स्त्त्र्जा। स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् । दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥ 31 / विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥ 45 - 2897 Page #358 -------------------------------------------------------------------------- ________________ 14. 77.46] महाभारते [14. 78. 27 78 क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ । एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः । मणिपूरपतेर्देशमुपायात्सहपाण्डवः ॥ 46 मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥ 13 इति श्रीमहाभारते भाश्वमेधिकपर्वणि संना काञ्चनं वर्म शिरस्त्राणं च भानुमत् । सप्तसप्ततितमोऽध्यायः ॥ 77 ॥ तूणीरशतसंबाधमारुरोह महारथम् ॥ 14 सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः । वैशंपायन उवाच । सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ॥ 15 श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः । परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् । निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ॥ 1 प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥ 16 . मणिपूरेश्वरं त्वेवमुपयातं धनंजयः । ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् । नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ॥ 2 ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥ 17. उवाच चैनं धर्मात्मा समन्युः फ्ल्गुन्स्त्दा। गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः । प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥ 3 पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥ 18 संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् । ततः स राजा तं वीरं शरवातैः shsrshH। यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ॥ अर्दयामास निशितैराशीविषविषोपमैः ॥ 19 धिक्त्वामस्तु सुदुर्बुद्धि क्षत्रधर्मविशारदम् । तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् । यो मां युद्धाय संप्राप्तं साम्नवाथो त्वमग्रहीः ॥ 5 देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥ 20 न त्वया पुरुषार्थश्च कश्चिदस्तीह जीव्ता। किरीटिनं तु विव्याध शरेण न्त्प्र्व्न्ना। यस्त्वं स्त्रीवद्युधा प्राप्तं साम्रा मां प्रत्यगृह्णथाः ॥ 6 जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ॥ 21 यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते । सोऽभ्यगात्सह पुखेन वल्मीकमिव पन्नगः । प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ॥ 7 विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ॥ 22 तमेवमुक्तं भ; तु विदित्वा पन्नगात्मजा । स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् । अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ॥ 8 दिव्यं तेजः समाविश्य प्रमीत इव संबभौ ॥ 23 सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् । / स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः । saMtaya'mAnamasakRdbhA युद्धार्थिना विभो ॥ 9 पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ॥ 24 ततः सा चारुसर्वाङ्गी त्मुपेत्योर्गात्म्जा। साधु साधु महाबाहो वत्स चित्राङ्गदात्मज । उलूपी प्राह वचनं क्षत्रधर्मविशारदा ॥ 10 सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥ 25 उलूपी मां निबोध त्वं मातरं पन्नगात्मजाम् । विमुश्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव । कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥ 11 इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥ 26 युध्यस्वैनं कुरुश्रेष्ठं ध्न्ण्ज्य्म्रिण्द्म्। तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् । एवमेष हि ते प्रीतो भविष्यति न संशयः ॥ 12 नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ॥ 27 -2838 - Page #359 -------------------------------------------------------------------------- ________________ 14. 78. 28 ] आश्वमधिकपर्व [14. 79. 16 तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् । प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा । सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥ 28 उल्लूपी पन्नगसुतां दृष्ट्वदं वाक्यमब्रवीत् ॥ 2 हयांश्चास्य महाकायान्महावेगपराक्रमान् । उलूपि पश्य भर्तारं शयानं निहतं र्न्ने। चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ॥ 29 त्वत्कृते मम पुत्रेण बालेन समितिजयम् ॥ 3 स रथादवतीर्याशु राजा परमकोपनः । ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता । पदातिः पितरं कोपाद्योधयामास पाण्डवम् ॥ 30 यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥ 4 संप्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् । किं नु सर्वापराधोऽयं यदि तेऽद्य धनंजयः । नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥ 31 क्षमस्व याच्यमाना मे संजीवय धनंजयम् ॥ 5 स हन्यमानो विमुखं पितरं बभ्रुवाहनः । ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे । शरैराशीविषाकारैः पुनरेवादयदली ॥ 32 यद्धातयित्वा भर्तारं पुत्रेणेह न शोचसि ॥ 6 ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा । नाहं शोचामि तनयं निहतं पन्नगात्मजे । निशितेन सुपुखेन बलवद्वध्रुवाहनः ॥ 33 पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ॥ 7 स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः । इत्युक्त्वा सा तदा देवीमुलूपी पन्नगात्मजाम् । विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥ 34 भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥ 8 स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः । उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय । महीं जगाम मोहातस्ततो राजन्धनंजयः । / 35 अयमश्वो महाबाहो मया ते परिमोक्षितः ॥ 9 तस्मिन्निपतिते वीरे कौरवाणां dhurNdhre। nanu नाम त्वया वीर धर्मराजस्य यज्ञियः । सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ॥ 36 अयमश्वोऽनुसर्तव्यः स शेपे किं महीतले ॥ 10 व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् । त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन । पूर्वमेव च बाणौधैर्गाढविद्धोऽर्जुनेन सः ॥ 37 स कस्मात्प्राणदोऽन्येषां प्रान्नान्स्त्य्क्त्वान्सि॥11 भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि । उलूपि साधु संपश्य भर्तारं निहतं र्न्ने। चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ॥ 38 पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ॥ 12 शोकसंतप्तहृदया रुदती सा ततः shubhaa। कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः । मणिपूरपतेर्माता ददर्श निहतं पतिम् ॥ 39 लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥ 13 . इति श्रीमहाभारते श्राश्वमेधिकपर्वणि नापराधोऽस्ति सुभगे नराणां भुभार्य्ता। अष्टसप्ततितमोऽध्यायः ॥ 78 ॥ नारीणां तु भवत्येतन्मा ते भद्बुद्धिरीदृशी ॥ 14 सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह । वैशंपायन उवाच । सख्यं समभिजानीहि सत्यं संगतमस्तु ते ॥ 15 ततो बहुविधं भीरुर्विलप्य क्म्लेक्स्स्न्ना। पुत्रेण घातयित्वेमं पति यदि न मेऽद्य वै । मुमोह दुःखाहुर्धर्षा निपपात च भूतले ॥ 1 / जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ॥ 16 - 2839 - Page #360 -------------------------------------------------------------------------- ________________ 14. 79. 17 ] महाभारते [14. 81.2 8o साहं दुःखान्विता भीरु प्तिपुत्र्विनाकृता। शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे । इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ॥ 17 प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥ 12 इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहिनी । पश्य नागोत्तमसुते भर्तारं निहतं मया । ततः प्रायमुपासीना तूष्णीमासीजनाधिप ॥ 18 कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥ 13 इति श्रीमहाभारते श्राश्वमेधिकपर्वणि सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् । एकोनाशीतितमोऽध्यायः ॥ 79 ॥ न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ॥ 14 सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि । वैशंपायन उवाच । भव प्रीतिमती देवि सत्येनात्मानमालभे ॥ 15 तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा । इत्युक्वा स तदा राजा दुःखशोकसमाहतः । उपविष्टाभवहेवी सोच्छासं पुत्रमीक्षती ॥ 1 उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥ 16 ततः संज्ञा पुनर्लब्ध्वा स राजा बभ्रुवाहनः । शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च । मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥ 2 त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥ 15 इतो दुःखतरं किं नु यन्मे माता सुखैधिता । यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः । भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥ 3 अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥ 18 निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् । न हि मे पितरं हत्वा निष्कृतिर्विद्यते कचित् । मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत ॥ 4 नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधादितः ॥ 19 अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते । वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते । व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥ 5 पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ॥ 20 दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते । एष टेको महातेजाः पाण्डुपुत्रो धनंजयः । यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ॥ 6 पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुत्ः॥ अहो धिकुरुवीरस्य युरःस्थं काञ्चनं भुवि । इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः । व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ॥ 7 उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥ 22 भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि । / इति श्रीमहाभारते आश्वमेधिकपर्वणि शयानं वीरशयने मया पुत्रेण पातितम् ॥ 8 मशीतितमोऽध्यायः ॥ 8 ॥ ब्राह्मणाः कुरुमख्यस्य प्रयक्ता हयसारिणः । कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया htH॥9 वैशंपायन उवाच्। व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे॥ प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा । सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥ 10 / पितृशोकसमाविष्टे सह मात्रा परंतप ॥ 1 दुश्चरा द्वादश समा हत्वा पितरमद्य वै। उलूपी चिन्तयामास तदा संजीवनं मणिम् । ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥ 11 स चोपातिष्ठत तदा पन्नगानां परायणम् ॥ 2 - 2840 - Page #361 -------------------------------------------------------------------------- ________________ 14. 81. 3] आश्वमेधिकपर्व [14. 82.9 तं गृहीत्वा तु कौरव्य नागराजपतेः सुता। . क्किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् । मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥ 3 रणाजिरममित्रघ्न यदि जानासि शंस मे ॥ 18 उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः । जननी च किमर्थं ते रणभूमिमुपागता । अजेयः पुरुषैरेष देवैर्वापि स्वास्वैः॥ 4 नागेन्द्रदुहिता चेयमुलूपी किमिहागता ॥ 19 मया तु मोहिनी नाम मायैषा संप्रयोजिता । जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् । प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥ 5 स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ॥ 20 जिज्ञासुर्खेष वै पुत्र बलस्य तव कौरवः । / तमुवाच ततः पृष्ठो मणिपूरपतिस्तदा । संग्रामे युध्यतो राजन्नागतः परवीरहा ॥ 6 प्रसाद्य शिरसा विद्वानुलूपी पृच्छयतामिति ॥ 21 तस्मादसि मया पुत्र युद्धार्थ परिचोदितः । / इति श्रीमहाभारते आश्वमेधिकपर्वणि मा पापमात्मनः पुत्र शाथास्त्वण्वपि प्रभो ॥ 7 एकाशीतितमोऽध्यायः ॥ 81 ॥ ऋषिरेष महातेजाः पुरुषः shaashvto'vyyH। . नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक ॥ 8 अर्जुन उवाच । अयं तु मे मणिर्दिव्यः समानीतो विशां पते । किमागमनकृत्यं ते कौरव्यकुलनन्दिनि । मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥ 9 मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥ 1 एतमस्योरसि त्वं तु स्थापयस्व पितुः प्र्भो॥ कञ्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे । संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ॥ 10 मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥ 2 इत्युक्तः स्थापयामास तस्योरसि मणिं त्दा। कञ्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने । पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥ 11 अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥ 3 तस्मिन्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः । कञ्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी । सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ॥ 12 चित्राङ्गदा वरारोहा नापराध्यति किंचन ॥ 4 तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् । तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ । समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ॥ 13 न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः । उत्थिते पुरुषव्याघ्र पुनर्लक्ष्मीवति प्र्भो। न जनित्री तथास्येयं मम या प्रेष्यवस्थिता ॥ 5 दिव्याः समनसः पुण्या ववृषे paakshaasnH॥14 श्रूयतां यद्यथा चेदं मया सर्व विचेष्टितम् । अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः । न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥ 6 साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ॥ 15 त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ । उत्थाय तु महाबाहुः पर्याश्वस्तो ध्न्ण्ज्य्ः। यत्तच्छृणु महाबाहो निखिलेन धनंजय ॥ 7 बभ्रुवाहनमालिङ्गय समाजिघ्रत मूर्धनि ॥ 16 महाभारतयुद्धे यत्त्वया शांतनवो नृपः । ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् । अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥ 8 उलूप्या सह तिष्ठन्तीं त्तोऽपृच्छ्द्ध्न्ण्ज्य्ः॥ 17 / न हि भीष्मस्त्वया वीर युध्यमानो निपातितः । म. भा. 356 -2841 - Page #362 -------------------------------------------------------------------------- ________________ 14. 82.9 ] महाभारते [ 14. 83.5 शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥ 9 तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥ 24 तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् । इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः । कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥ 10 उवाच पितरं धीमानिदमस्राविलेक्षणः ॥ 25 एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि । उपयास्यामि धर्मज्ञ भवतः शासनादहम् । वसुभिर्वसुधापाल गङ्गया च महामते ॥ 11 अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥ 26 . पुरा हि श्रुतमेतद्वै वसुभिः कथितं म्या। मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् । . गङ्गायास्तीरमागम्य हते शांतनवे नृपे ॥ 12 भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥ 27 आप्लुत्य देवा वसवः समेत्य च महानदीम् । उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्र्भो। इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥ 13 पुनरश्वानुगमनं कर्तासि जयतां वर । / 28 एष शांतनवो भीष्मो निहतः स्व्य्साचिना। इत्युक्तः स तु पुत्रेण तदा वानरकेतनः । अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि ॥ 14 स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥ 29 तदनेनाभिषङ्गेण वयमप्यर्जुनं shubhe। विदितं ते महाबाहो यथा दीक्षां चराम्यहम् । शापेन योजयामेति तथास्त्विति च साब्र्वीत्॥15 न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥ 30 तदहं पितुरावेद्य भृशं प्र्व्य्थितेन्द्रिया। यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः । अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥ 16 स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम । / पिता तु मे वसून्गत्वा त्वदर्थं समयाचत । स तत्र विधिवत्तेन पूजितः पाकशासनिः । पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥ 17 भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ 32 पुनस्तस्य महाभाग मणिपूरेश्वरो युवा । इति श्रीमहाभारते आश्वमेधिकपर्वणि स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥ 18 yshiititmo'dhyaayH|| 82 // एवं कृते स नागेन्द्र मुक्तशापो भविष्यति । . 83 गच्छेति वसुभिश्चोक्तो मम चेदं शशंस स्ः॥19 वैशंपायन उवाच । तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्स्सित्ः। | स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् । न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥ 20 निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ॥ 1 आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि प्राजित्ः॥ अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् । नात्र दोषो मम मतः कथं वा मन्यसे विभो ॥ 21 / यदृच्छया समापेदे पुरं राजगृहं तदा ॥ 2 इत्येवमुक्तो विजयः प्र्स्न्नात्माब्र्वीदिद्म्। तमभ्याशगतं राजा जरासंधात्मजात्मजः । सर्व मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥ 22 क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥ 3 इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः । ततः पुरात्स निष्क्रम्य रथी धन्वी शरी त्ली। चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥ 23 - मेघसंधिः पदाति तं धनंजयमुपाद्रवत् ॥ 4 युधिष्ठिरस्याश्वमेधः परां चैत्री भविष्यति । / | आसाद्य च महातेजा मेधसंधिर्धनंजयम् । - 2842 - Page #363 -------------------------------------------------------------------------- ________________ 14. 83. 5] आश्वमेधिकपर्व [14. 84.3 बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥ 5 शरैश्चकर्त बहुधा बहुभिर्गृध्रवा जितैः ॥ 20 किमयं चार्यते वाजी स्त्रीमध्य इव भारत । सा गदा शकलीभूता विशीर्णमणिबन्धना । हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥ 6 व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥ 21 अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम । विरथं तं विधन्वानं गदया परिवर्जितम् । करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥ 7 नैच्छत्ताडयितुं धीमानर्जुनः समरामणीः ॥ 22 इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव । तत एनं विमनसं क्षत्रधर्मे समास्थितम् । विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥ 8 सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥ 23 भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् । पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् । प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥ 9 बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥ 24 इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः । युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति । किरशरसहस्राणि वर्षाणीव सहस्रदृक् ॥ 10 तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥ 25 ततो गाण्डीवभृच्छ्रो गाण्डीवप्रेषितैः shraiH। इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः । चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥ 11 तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥ 26 स मोघं तस्य बाणौघं कृत्वा वानरकेतनः । तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् । शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥ 12 आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ 27 ध्वजे पताकादण्डेषु रथयात्र हयेषु च । इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् । अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ 13 फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥ 28 संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह । ततो यथेष्टमगमत्पुनरेव स केसरी । मन्यमानः स्ववीर्यं तन्मागधः प्राहिन्नोच्छ्रान्॥14 | ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥ 29 ततो गाण्डीवभृच्छ्रो मागधेन समाहतः । तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः । बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥ 15 / विजिग्ये धनुषा राजन्गाण्डीवेन ध्न्ण्ज्य्ः॥30 अवध्यमानः सोऽभ्यन्नन्मागधः पाण्डवर्षभम् । इति श्रीमहाभारते आश्वमेधिकपर्वणि तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥ 16 jyshiititmo'dhyaayH|| 83 // सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः । हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ॥ 17 वैशंपायन उवाच । धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह । मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः । हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥ 18 दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥ 1 स राजा व्यथितो व्यश्वो विध्नुर्ह्त्सार्थिः॥ ततः स पुनरावृत्य हयः कामचरो बली । गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥ 19 आससाद पुरी रम्यां चेदीनां शुक्तिसाह्वयाम् ॥ 2 तस्यापतत एवाशु गदां हेमपरिष्कृताम् । शरभेणार्चितस्तत्र शिशुपालात्मजेन सः । -2843 - Page #364 -------------------------------------------------------------------------- ________________ 14. 84. 3] महाभारते [ 14. 85. 10 युद्धपूर्वेण मानेन पूजया च महाबलः ॥ 3 तस्मादपि स कौरव्य गान्धारविषयं हयः । तत्रार्चितो ययौ राजस्तदा स तुरगोत्तमः । विचचार कथाकामं कौन्तेयानुगतस्तदा ॥ 18 काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ॥ 4 तत्र गान्धारराजेन युद्धमासीन्महात्मनः । तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः । घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥ 19 पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा ॥ 5 इति श्रीमहाभारते आश्चमेधिकपर्वणि तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः । चतुरशीतितमोऽध्यायः ॥ 84 ॥ तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥ 6 तं चापि वशमानीय किरीटी पुरुषर्षभः । वैशंपायन उवाच । निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ॥ 7 शकुनेस्तु सुतो वीरो गान्धाराणां महारथः । एकलव्यसुतश्चैनं युद्धेन जगृहे तदा । प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः । ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम् ॥ 8 हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥ 1 ततस्तमपि कौन्तेयः समरेष्वपराजितः । अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम । जिगाय समरे वीरो यज्ञविन्नार्थमुद्यतम् ॥ 9 अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः । / स तं जित्वा महाराज नैषादि पाकशासनिः । तानुवाच स धर्मात्मा बीभ्त्सुर्प्राजित्ः। अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥ 10 युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥ 3 तत्रापि द्रविडैरन्धे रौद्रैर्माहिषकैरपि । वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः । तथा कोल्लगिरेयैश्च युद्धमासीकिरीटिनः ॥ 11 परिवार्य हयं जग्मुस्ततश्चक्रोध पाण्डवः । / 4 तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ । ततः शिरांसि दीप्तात्रैस्तेषां चिच्छेद पाण्डवः । गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ॥ 12 क्षुरैर्गाण्डीवनिर्मुक्तेर्नातियत्नादिवार्जुनः । / 5 ततो द्वारवती रम्यां वृष्णिवीराभिरक्षिताम् । ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात् । आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥ 13 न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् । 6 तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः । वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः । प्रययुस्तास्तदा राजन्नुग्रसेनो न्यवारयत् ॥ 14 आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥ 7 ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा । वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः । सहितो वसुदेवेन मातुलेन किरीटिनः ॥ 15 स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् । / 8 तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् । तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् । परया भरतश्रेष्ठं पूजया समवस्थितौ । पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् । ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ॥ 16 अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥ 9 ततः स पश्चिमं देशं समुद्रस्य तदा हयः । इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः । क्रमेण व्यचरत्स्फीतं ततः पश्चनदं ययौ ॥ 17 / स शक्रसमकर्माणमवाकिरत सायकैः ॥ 10 -2844 Page #365 -------------------------------------------------------------------------- ________________ 14. 85. 11] आश्वमेधिकपर्व [ 14. 86. 14 तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण प्त्रिन्ना॥ अपाहरदसंभ्रान्तो जयद्रथशिरो यथा ॥ 11 वैशंपायन उवाच । तदृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते । इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् । इच्छता तेन न हतो राजेत्यपि च ते विदुः॥12 न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥ 1 गान्धारराजपुत्रस्तु पलायनकृतक्षणः । तं निवृत्तं तु शुश्राव चारेणैव युधिस्स्त्थिर्ः। बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥ 13 श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥ 2 तेषां तु तरसा पार्थस्तत्रैव परिधावताम् । . विजयस्य च तत्कर्म गान्धारविषये तदा । विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ 14 श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥ 3 उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् । एतस्मिन्नेव काले तु द्वादशी माघपाक्षिकीम् । शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थ्चोदितैः॥ 15 इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥ 4 संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् । समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः । हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥ 16 भीमं च नकुलं चैव सहदेवं च कौरवः ॥ 5 न ह्यदृश्यन्त वीरस्य केचिद्ग्रेऽऽय्क्र्म्न्न्ः॥ प्रोवाचेदं वचः काले तदा धर्मभृतां व्र्ः। रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥ 17 आमव्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥ 6 ततो गान्धारराजस्य मत्रिवृद्धपुरःसरा । आयाति भीमसेनासौ सहाश्वेन त्वानुज्ः। जननी निर्ययौ भीता puraskRtyAya'muttamam // 18 यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥ 7 सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् । उपस्थितश्च कालोऽयमभितो वर्तते हयः । प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥ 19 माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥ 8 तां पूजयित्वा कौन्तेयः प्र्साद्म्क्रोत्त्दा। . तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः । शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥ 20 वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ 9 न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता॥ इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् । प्रतियोद्धममित्रघ्न भ्रातैव त्वं ममानघ ॥ 21 हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥ 10 गान्धारी मातरं स्मृत्वा धृतराष्ट्रकृतेन च । ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह । तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥ 22 ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥ 11 मैवं भूः शाम्यतां वैरं मा ते bhdbuddhiriidRshii| तं सशालचयग्रामं संप्रतोलीविटङ्किनम् । आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ 23 मापयामास कौरव्यो यज्ञवाट यथाविधि ॥ 12 इति श्रीमहाभारते भाश्वमेधिकपर्वणि सदः सपत्नीसदनं सानीध्रमपि चोत्तरम् । pnycaashiititmo'dhyaayH|| 85 // कारयामास विधिवन्मणिहेमविभूषितम् ॥ 13 स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च । यज्ञायतनदेशेषु दत्त्वा शुद्धं च काश्चनम् ॥ 14 -2845 Page #366 -------------------------------------------------------------------------- ________________ 14. 86. 15 ] महाभारते [ 14. 87. 16 अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् । कारयामास धर्मात्मा तत्र तत्र यथाविधि । / 15 / देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ॥ 2 ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् । ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते। कारयामास भीमः स विविधानि ह्यनेकशः ॥ 16 शय्यासनविहारांश्च सुबहू-रत्नभूषितान् ॥ 3 तथा संप्रेषयामास दूतान्नपतिशासनात् । घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् । भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥ 17 न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥ 4 ते प्रियार्थं कुरुप्तेराय्युनृप्स्त्त्माः। यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् । रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥ 18 उपक्लप्लान्यथाकालं विधिव्द्भ्रिव्र्च्स्ः॥ 5 तेषां निविशतां तेषु शिबिरेषु सहस्रशः । स्थलजा जलजा ये च पशवः केचन प्र्भो। नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥ 19 सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ॥ 6 तेषामभ्यागतानां स राजा राजीव्लोच्न्ः। गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च । व्यादिदेशान्नपानानि shyyaashcaapytimaanussaaH||20 औदकानि च सत्त्वानि श्वापदानि वयांसि च ॥ वाहनानां च विविधाः शालाः shaaliikssugorsH| जरायुजान्यण्डजानि स्येदजान्युद्भिदानि च । उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥ 21 पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ॥ 8 तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः । एवं प्रमुदितं सर्व पशुगोधनधान्यतः । समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः । / 22 यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् । ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते । ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥ 9 समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥ 23 पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । सर्वांश्च ताननुययौ यावदावसथादिति । दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ॥ 10 स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥ 24 विननादासकृत्सोऽथ दिवसे दिवसे त्दा। ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा । एवं स ववृते यज्ञो धर्मराजस्य धीमतः ॥ 11 कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥ 25 अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः । तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् । दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ 12 हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥ 26 जम्बूद्वीपो हि सकलो नानाजनपदायुतः । इति श्रीमहाभारते आश्वमेधिकपर्वणि राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥ 13 ssddshiititmo'dhyaayH||86|| तत्र जातिसहस्राणि पुरुषाणां ततस्ततः । 87 गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ॥ 14 वैशंपायन उवाच । राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः । तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः । पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ॥ 15 हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ॥ 1 / विविधान्यन्नपानानि पुरुषा येऽनुयायिनः । -2846 Page #367 -------------------------------------------------------------------------- ________________ 14. 87. 16 ] आश्वमेधिकपर्व [ 14. 89. 4 तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥ 16 | प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥ 13 इति श्रीमहाभारते आश्वमेधिकपर्वणि इदमाह महाराज पार्थवाक्यं नरः स माम् । सप्ताशीतितमोऽध्यायः ॥ 87 ॥ वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥ आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति । वैशंपायन उवाच । तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ॥ 15 समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद । / दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ॥ 1 न तदात्ययिकं हि स्याद्यानयने भवेत् ॥ 16 उपयाता नरव्याघ्रा य इमे jgdiishvrH। कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् । एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः ॥ 2 राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः ॥ 17 इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना । इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् । भीमसेनो महातेजा यमाभ्यां सह भारत ॥ 3 धनंजयस्य नृपते तन्मे निगदतः शृणु ॥ 18 अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् । उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः । बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ॥ 4 पुत्रो मम महातेजा दयितो बभ्रुवाहनः ॥ 19 युयुधानेन सहितः प्रद्युझेन गदेन c॥ तं भवान्मदपेक्षाथं विधिवत्प्रतिपूजयेत् । निशठेनाथ साम्बेन तथैव कृतवर्मणा ॥ 5 स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥ 20 तेषामपि परां पूजां चक्रे भीमो महाभुजः । इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः । विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ॥ 6 अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥ 21 युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः । / इति श्रीमहाभारते आश्वमेधिकपर्वणि अर्जनं कथयामास बहुसंग्रामकर्शितम् ॥ 7 assttaashiititmo'dhyaayH|| 88 // स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् । धर्मराड् भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ॥ 8 युधिष्ठिर उवाच्। आगमहारकावासी ममाप्तः पुरुषो नृप्। श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् । योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम् ॥ 9 तन्मेऽमृतरसप्रख्यं मनो ह्रादयते विभो ॥ 1 समीपे च महाबाहुमाचष्ट च मम प्र्भो। बहूनि किल युद्धानि विजयस्य नराधिपः । कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥ 10 पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् । / 2 इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः । मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः । दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ॥ 11 अतीव विजयो धीमानिति मे दूयते मनः ॥ 3 तव यत्संदिदेशासौ पाण्डवानां ब्लाग्र्न्नीः। संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः । तदाख्यातुमिहेच्छामि भवता यदुनन्दन ॥ 12 किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते । इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा । अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥ 4 - 2847 - Page #368 -------------------------------------------------------------------------- ________________ 14. 89. 5] महाभारते [14. 90.5 अतीव दुःखभागी स सततं कुन्तिनन्दनः । ये व्यतीता महात्मानो राजानः सगरादयः । न च पश्यामि बीभत्सोर्निन्यं गात्रेषु किंचन ॥ 5 तेषामपीदृशं कर्म न किंचिदनुशुश्रुम ॥ 19 श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि । नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः । इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् । यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥ 20 राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥ 6 इत्येवं वदतां तेषां नृणां श्रुतिसुखा गिरः । न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये । / शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥ 21 ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥ 7 ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः । ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते । धृतराष्ट्र पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥ 22 न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥ 8 सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः । इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता । भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ॥ 23 प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥ 9 तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि । कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत । विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥ 21 प्रतिजग्राह तस्यास्तं प्रणयं चापि keshihaa। एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः । सख्युः सखा हृषीकेशः साक्षादिव ध्न्ण्ज्य्ः॥ 10 मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥ 25 तत्र भीमादयस्ते तु कुरवो याद्वास्त्था। स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः । / रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो ॥ 11 / प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥ 26 तथा कथयतामेव तेषामर्जुनसंकथाः । इति श्रीमहाभारते आश्वमेधिकपर्वणि उपायाद्वचनान्मयो विजयस्य महात्मनः ॥ 12 एकोननवतितमोऽध्यायः ॥ 89 ॥ सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् । उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥ 13 वैशंपायन उवाच । तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः । स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् । प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥ 14 / पितामहीमभ्यवदत्साम्ना परमवल्गुना ॥ 1 ततो द्वितीये दिवसे महाशब्दो व्यवर्धत । तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च । आयाति पुरुषव्याने पाण्डवानां धुरंधरे ॥ 15 / पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः । / ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः । सुभद्रां च यथान्यायं याश्चान्याः कुरुयोस्सित्ः॥2 अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥ 16 ददी कुन्ती ततस्ताभ्यां रत्नानि विविधानि c। तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः । द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः । दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥ ऊपतुस्तत्र ते देव्यौ महार्हशयनासने । कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् । / सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ॥ 4 चारयित्वा हयश्रेष्ठमुपायायाहतेऽर्जुनम् ॥ 18 / स च राजा महावीर्यः पूजितो बभ्रुवाहनः । - 2848 - Page #369 -------------------------------------------------------------------------- ________________ 14. 90. 5] आश्वमेधिकपर्व [14. 90. 34 धृतराष्ट्र महीपालमुपतस्थे यथाविधि ॥ 5 कृत्वा प्रवयं धर्मज्ञा यथावद्विजसत्तमाः । युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् । चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥ 20 उपगम्य महातेजा विनयेनाभ्यवादयत् ॥ 6 अभिषूय ततो राजन्सोमं सोम्प्स्त्त्माः॥ स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि । सवनान्यानुपर्येण चक्रुः शास्त्रानुसारिणः ॥ 21 धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥ 7 न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह । तथैव स महीपालः कृष्णं चक्रगदाधरम् । क्षुधितो दुःखितो वापि प्राकृतो वापि मान्व्ः॥22 प्रद्यम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥ 8 भोजनं भोजनार्थिभ्यो दापयामास नित्य्दा। तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् । भीमसेनो महातेजाः सततं राजशासनात् ॥ 23 रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥ 9 संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः । धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा । दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥ 24 पृथक्पृथगतीवैनं मानार्ह समपूजयन् ॥ 10 नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः । ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः । नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विज्ः॥25 युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥ 11 ततो यूपोच्छ्रये प्राप्ते षडैल्वान्भरतर्षभ । अद्य प्रभृति कौन्तेय यजस्व समयो हि ते। खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥ 26 मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ॥ 12 देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ । अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् । श्लेष्मातकमयं चैकं याजकाः समकारयन् ॥ 27 बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥ 13 शोभार्थं चापरान्यूपान्काश्चनान्पुरुषर्षभ । एवमेव महाराज दक्षिणां त्रिगुणां कुरु । स भीमः कारयामास धर्मराजस्य शासनात् ॥ 28 त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् । / 14 ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः । त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान् । नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ॥ 29 ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप । / 15 इष्टकाः काञ्चनीश्चात्र चयनाथं कृताभवन् । पवित्रं परमं ह्येतत्पावनानां च पावनम् । शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ॥ 30 यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥ 16 चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः । इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा । स रुक्मपक्षो निचितत्रिगुणो गरुडाकृतिः ॥ 31 दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये त्दा। ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः । नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ॥ 17 तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥ 32 तत्र वेदविदो राजंश्चक्रुः कर्माणि याज्काः॥ ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये। परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ॥ 18 सर्वांस्तानभ्ययुञ्जस्ते तत्राग्निचयकर्मणि । / 33 न तेषां स्खलितं तत्र नासीदपहुतं तथा । यूपेषु नियतं चासीत्पशूनां त्रिशतं त्था। क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥ 19 / अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ॥ 34 म. भा. 355 -2849 - Page #370 -------------------------------------------------------------------------- ________________ 14. 90. 35] महाभारते [ 14. 91. 28 91 स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकलः । अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ॥ 8 गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः ॥ 35 पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम । स किंपुरुषगीतैश्च किंनरैरुपशोभितः । निष्क्रयो दीयतां मह्यं ब्राह्मणा हि ध्नार्थिन्ः॥9 सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥ 36 / युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच म्हाम्नाः। . तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः । भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥ सर्वशासप्रणेतारः कुशला यज्ञकर्मसु ॥ 37 अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता । नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः । अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ॥ 11 विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ॥ 38 वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् । गन्धर्वा गीतकुशला नृत्तेषु च vishaardaaH। चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥ 12 रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ॥ 39 नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः । इति श्रीमहाभारते भाश्वमेधिकपर्वणि इदं हि मे मतं नित्यं भ्रातॄणां च म्मान्घाः॥13 नवतितमोऽध्यायः ॥ 9 ॥ इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा। एवमेतदिति प्राहुस्तभूद्रोमहर्षणम् ॥ 14 वैशंपायन उवाच । ततोऽन्तरिक्षे वागासीत्साधु साध्विति भार्त्। शमयित्वा pshuunnyaanvidhivhijsttmaaH| तथैव द्विजसंघानां शंसतां विबभौ स्वनः ॥ 15 तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ॥ 1 द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् । ततः संज्ञाप्य तुरगं विधिव्द्याज्क्र्स्स्भाः। उवाच मध्ये विप्राणामिदं संपूजयन्मुनिः ॥ 16 उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् । दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् । कलाभिस्तिसभी राजन्यथाविधि मनस्विनीम् ॥ 2 हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ॥ 17 उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः । ततोऽब्रवीद्वासुदेवो धर्मराज युधिष्ठिरम् । अपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ॥ 3 . यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ॥ 18 तं वपाधूमगन्धं तु धर्मराजः सहानुजः । इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह । उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ॥ 4 कोटिकोटिकृतां प्रादादक्षिणां त्रिगुणां सोः ॥ 19 शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप । न करिष्यति तल्लोके कश्चिदन्यो नराधिपः । तान्यग्नौ जुहुवु/राः समस्ताः ssoddshrvijH॥ 5 यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ॥ 20 संस्थाप्यैवं तस्य राज्ञस्तं ऋतुं शक्रतेजसः । प्रतिगृह्य तु तद्रव्यं कृष्णद्वैपायनः प्रभुः । व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥ 6 ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते॥21 ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि । / पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः । कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम् ॥ 7 धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ॥ 22 प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः । ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा । -2850 - Page #371 -------------------------------------------------------------------------- ________________ 14. 91. 23 ] आश्वमेधिकपर्व [14. 92.7 व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ॥ 23 रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ॥ 30 यज्ञवाटे तु यत्किचिद्धिरण्यमपि भूषणम् । भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति । तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः । / पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ॥ 38 युधिष्ठिराभ्यनुज्ञाताः सर्व तद्व्यभजन्द्विजाः ॥ 24 / / मत्तोन्मत्तप्रमुदितं प्रगीतयवतीजनम । अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जहिरे वसु । मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ॥ 39 तथा विट्शूद्रसंघाश्च तथान्ये म्लेच्छजातयः । दीयतां भुज्यतां चेति दिवारात्रमवारितम् । कालेन महता जहुस्तत्सुवर्ण ततस्ततः ॥ 25 तं महोत्सवसंकाशमतिहृष्टजनाकुलम् । ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् । कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥ 40 तर्पिता वसुना तेन धर्मराज्ञा महात्मना ॥ 26 वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा । स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् । विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ 41 प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥ 27 इति श्रीमहाभारते आश्वमेधिकपर्वणि श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा । एकनवतितमोऽध्यायः ॥ 11 ॥ घकार पुण्यं लोके तु सुमहान्तं पृथा तदा ॥ 28 92 गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह । जनमेजय उवाच । सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव । / 29 पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा । पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः । अशोभन्त महाराज ग्रहास्तारागणैरिव ॥ 30 यदाश्चर्यमभूत्किचित्तद्भवान्वक्तुमर्हति ॥ 1 राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च । - वैशंपायन उवाच । गजानश्वानलंकारान्त्रियो वस्त्राणि काश्चनम् । / 31 श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् । तद्धनौघमपर्यन्तं पार्थः पार्थिव्म्न्न्द्द्ले। अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ॥ 2 विसृजशुशुभे राजा यथा वैश्रवणस्तथा ॥ 32 तर्पितेषु द्विजाग्र्येषु ज्ञ्यातिस्ण्ब्न्धिब्न्धुस्सु। आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् । दीनान्धकृपणे चापि तदा भरतसत्तम ॥ 3 प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ॥ 33 घुष्यमाणे महादाने दिक्षु सर्वासु भारत । दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ । पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ 4 स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ॥ 34 बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ । राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् । वज्राशनिसमं नादममुश्चत विशां पते ॥ 5 प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥ 35 सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् । एवं बभूव यज्ञः स धर्मराजस्य धीमतः । मानुषं वचनं प्राह धृष्टो बिलशयो महान् ॥ 6 बन्नधनरत्नौघः सुरामैरेयसागरः ॥ 36 | सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः । सर्पिःपका ह्रदा यत्र बहवश्चान्नपर्वताः । उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः । / 7 -2851 - Page #372 -------------------------------------------------------------------------- ________________ 14. 92.8] महाभारते [14. 93. 11 तस्य तद्वचनं श्रुत्वा नकुलस्य विशां प्ते। यथा चाधं शरीरस्य ममेदं काश्चनीकृतम् ॥ 22 विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥ 8 / इति श्रीमहाभारते आश्वमेधिकपर्वणि ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः । द्विन्व्तित्मोऽध्याय्ः॥ 92 ॥ कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥ 9 93 किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् । नकुल उवाच । कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥ 10 / हन्त वो वर्तयिष्यामि दानस्य परमं फलम् । अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् । न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यहिजाः ॥ 1 यथागमं यथान्यायं कर्तव्यं च यथाकृतम् । / 11 धर्मक्षेत्रे कुरुक्षेत्रे धर्म बहुभिर्वृते । पूजार्हाः पूजिताश्चात्र विधिवच्छात्रचक्षुषा । उच्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥ 2 मन्त्रपूतं हुतश्चाग्निदत्तं देयममत्सरम् ॥ 12 सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः । तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि । वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥ 3 क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ॥ 13 षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः । पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः । षष्ठे काले कदाचिच्च तस्याहारो न विद्यते । अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ॥ 14 bhuta'nyasminkadAcitsa षष्ठे काले द्विजोत्तमः ॥ ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य न्ः॥ कपोतधर्मिणस्तस्य दुर्भिक्षे सतिं दारुन्ने। देवा हविभिः पुण्यैश्च रक्षणैः शरणागताः ॥ 15 नाविद्यत तदा विप्राः संचयस्तान्निबोधत । यदत्र तथ्यं तद्भहि सत्यसंध द्विजातिस्सु। . क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥ 5 यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥ 16 काले कालेऽस्य संप्राप्ते नैव विद्यत भोजनम् । श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च । क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥ 6 समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ॥ 17 उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे । इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् । उष्णार्तश्च क्षुधार्तश्च सविप्रस्तपसि स्थितः । नैषानृता मया वाणी प्रोक्ता दर्पण वा द्विजाः। उञ्छमप्राप्तवानेव साधं परिजनेन ह ॥ 7 यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम् । स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि । सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः । क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥ 8 उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ 19 अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् । इत्यवश्यं मयैतद्वो वक्तव्यं द्विज्पुण्ग्वाः। यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥ 9 शृणुताव्यग्रमनसः शंसतो ये द्विजर्षभाः ॥ 20 कृतजप्याहिकास्ते तु हुत्वा वह्निं यथाविधि । अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् । कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥ 10 उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ॥ 21 अथागच्छहिजः कश्चिदतिथिर्भुञ्जतां तदा । स्वगं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः । ते तं दृष्ट्वातिथि तत्र प्रहृष्टमनसोऽभवन् ॥ 11 - 2852 - Page #373 -------------------------------------------------------------------------- ________________ 14. 93. 12] आश्वमेधिकपर्व [14. 93. 38 तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं त्दा॥ पुत्रप्रदानाद्वरदस्तस्मात्सक्तन्गृहाण मे ॥ 26 विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥ 12 जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् । अनसूयवो गतक्रोधाः साधवो गतमत्सराः । उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥ 27 त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥ 13 इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् । सब्रह्मचर्य स्वं गोत्रं समाख्याय परस्परम् । द्विज सक्तनिमान्भूयः प्रतिगृह्णीष्व सत्तम । / 28 कुटी प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥ 14 स तान्प्रगृह्य भुक्त्वा च न तुस्स्त्तिम्ग्म्हिज्ः। इदमध्यं च पाद्यं च बृसी चेयं त्वान्घ्॥ समुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥ 29 शुचयः सक्तवश्वेमे नियमोपार्जिताः प्र्भो। पुत्र उवाच्। प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥ 15 सक्तनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम । इत्युक्तः प्रतिगृह्याथ सक्तनां कुडवं द्विज्ः। इत्येवं सुकृतं मन्ये तस्मादेतकरोम्यहम् ॥ 30 भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥ 16 भवान्हि परिपाल्यो मे सर्वयलैर्द्विजोत्तम । स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् । साधूनां काङ्कितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥ 31 आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥ 17 पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् । तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति । श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥ 32 गच्छत्वेष यथाकामं संतुष्टो द्विज्स्त्त्म्ः॥ 18 प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया । इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः । प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥ 33 क्षुधापरिगतां ज्ञात्वा सक्तंस्तान्नाभ्यनन्दत ॥ 19 पितोवाच । जानन्वृद्धां क्षुधाता च श्रान्तां ग्लानां तपस्विनीम् । त्वगस्थिभूतां वेपन्ती ततो भार्यामुवाच ताम् ॥ 20 अपि वर्षसहस्री त्वं बाल एव मतो मम । अपि कीटपतंगानां मृगाणां चैव शोभने । उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥ 34 स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं व्क्तुम्र्ह्सि॥21 बालानां क्षुदलवती जानाम्येतदहं विभो । अनुकम्पितो नरो नार्या पुष्टो रक्षित एव c। वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥ 35 प्रपतेद्यशसो दीप्तान च लोकानवाप्नुयात् ॥ 22 जीर्णेन वयसा पुत्र न मा क्षुद्वाधतेऽपि च । दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥ 36 इत्युक्ता सा ततः प्राह धर्मार्थो नौ समौ द्विज । सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥ 23 पुत्र उवाच । सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः । अपत्यमस्मि ते पुत्रत्राणात्पुत्रो हि विश्रुतः । स्त्रीणां पतिसमाधीनं काशितं च द्विजोत्तम ॥ 24 आत्मा पुत्रः स्मृतस्तस्मात्राह्यात्मानमिहात्मना ॥ 37 ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः । पितोवाच । भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥ 25 / रूपेण सदृशस्त्वं मे शीलेन च दमेन च । पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम । / परीक्षितश्च बहुधा सक्तूनादमि ते ततः ॥ 38 -2853 - Page #374 -------------------------------------------------------------------------- ________________ 14. 93. 39 ] महाभारते [14. 93.67 इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः । श्वशुर उवाच । प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥ 39 अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे । भुक्त्वा तानपि सक्तन्स नैव तुष्टो बभूव h। या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥ 53 उन्छवृत्तिस्तु सवीडो बभूव द्विजसत्तमः ॥ 40 तस्मात्सक्तून्प्रहीष्यामि वधूर्नाईसि वश्वनाम् । तं वै वधूः स्थिता साध्वी ब्राह्म्न्न्प्रिय्काम्य्या। गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥ 54 सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥ 41 इत्युक्त्वा तानुपादाय सतन्प्रादारिजातये । संतानात्तव संतानं मम विप्र भविष्यति । ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥ 55 सक्तनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥ 42 प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् । तव प्रसवनिर्वृत्या मम लोकाः किलाक्स्स्याः॥ वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविप्रहः ॥ 56 पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥ 45 शुद्धेन तव दानेन न्यायोपात्तन यत्नतः । धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव c। यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥ 57 तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥ 44 अहो दानं घुष्यते ते स्वर्गे स्व्र्ग्निवासिभिः। पितॄत्राणात्तारयति पुत्र इत्यनुशुश्रुम । गगनात्पुष्पवर्ष च पश्यस्व पतितं भुवि । / 58 पुत्रपौत्रैश्च नियतं साधुलोकानुपाभुते ॥ 45 सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः । श्वशुर उवाच । स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥ 59 वातातपविशीर्णाङ्गीं त्वां विवर्णा निरीक्ष्य वै । ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये। कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥ 46 काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥ 60 कथं सक्तून्प्रहीष्यामि भूत्वा धर्मोपघातकः । पितृलोकगताः सर्वे तारिताः पितरस्त्वया । कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥ 47 अनागताश्च बहवः सुबहूनि युगानि च ॥ 61 षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् । ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा । कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥ अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज । / 62 बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया । श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत । उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥ 49 तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥ 63 स्नुषोवाच । सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा । गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् । कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥ 64 देवातिदेवस्तस्मात्त्वं सक्तनादस्व मे विभो ॥ 50 क्षुधा निर्गुदति प्रज्ञा धम्या बुद्धिं व्यपोहति । देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः । / क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥ 65 तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥ बुभुक्षां जयते यस्तु स स्वगं जयते ध्रुवम् । अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज्। | यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥ 66 चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥ 52 / अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च । - 2854 - Page #375 -------------------------------------------------------------------------- ________________ 14. 93. 67 ] आश्वमेधिकपर्व [ 14. 93. 98 धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥ 67 / सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥ 82 द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् । / तस्मिन्विप्रे गते स्वर्ग ससुते सस्नुषे त्दा। कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥ 68 भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसतो बिलात् ॥ 83 स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते । ततस्तु सक्नुगन्धेन छेदेन सलिलस्य च । स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥ 69 / दिव्यपुष्पावमच साधोनिलवैश्च तैः । तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः । विप्रस्य तपसा तस्य शिरो मे काश्चनीकृतम् ॥ 84 ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥ 70. तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह । सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च । शरीराधं च मे विप्राः शातकुम्भमयं कृतम् । दयादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः॥ पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥ 85 रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः । कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः । शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥ 72 तपोवनानि यज्ञांश्च दृष्टोऽभ्येमि पुनः पुनः ॥ 86 न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः । यहं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः । न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥ 73 / आशया परया प्राप्तो न चाहं कान्य्च्नीकृत्ः॥ 87 गोप्रदानसहस्राणि द्विजेभ्योऽदान्मृगो नृप्ः। ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः । एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥ 74 सक्नुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥ 88 भात्ममांसप्रदानेन शिविरौशीनरो नृपः । सक्नुप्रस्थलवैस्तैर्हि तदाहं काश्चनीकृतः । प्राप्य पुण्यकताल्लोकान्मोदते दिवि सुव्रतः ॥ 75 न हि यज्ञो महानेष सरशस्तैर्मतो मम ॥ 89 विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् । वैशंपायन उवाच । न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥ 76 . इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा । क्रोधो दानफलं हन्ति लोभात्स्वर्ग न ग्च्छ्ति। जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥ 90 न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमभुते ॥ 77 एतत्ते सर्वमाख्यातं मया परपुरंजय । न राजसूयैर्बहुभिरिष्ट्वा विपुल्द्क्स्सिन्नैः। यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रती ॥ 91 न घाश्वमेधैर्बहुभिः फलं सममिदं तव ॥ 78 / न विस्मयस्ते नृपते यज्ञे कार्यः क्थ्ण्च्न्। सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ । ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥ 92 विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥ 79 अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् । सर्वेषां वो द्विजश्रेष्ठ दिव्यं यान्मुप्स्थित्म्। तपो दमश्च सत्यं च दानं चेति समं मतम् ॥ 93 धारोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥ इति श्रीमहाभारते भाश्वमेधिकपर्वणि पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते। त्रिनवतितमोऽध्यायः ॥ 93 ॥ सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥ 81 इत्युक्तवाक्यो धर्मेण यानमारुह्य sa dvijH। -2855 - Page #376 -------------------------------------------------------------------------- ________________ 14. 94. 1] महाभारते [14. 94.20 नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ॥ 14 जनमेजय उवाच । आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि । यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः । विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥ 15 शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ॥ 1 यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः । तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते । एष धर्मो महाशक चिन्त्यमानोऽधिगम्यते ॥ 16 इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥ 2 शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः । यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम । उक्तं न प्रतिजग्राह मानमोहवशानुगः ॥ 17 इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः । / 3 तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् । देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः । जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ॥ 18 देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ॥ 4 ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः । यथा युधिष्ठिरो राजा भीमार्जुन्पुर्ःस्र्ः। ततः संधाय शक्रेण पप्रच्छनृपतिं वसुम् ॥ 19 सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥ 5 महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः । अथ कस्मात्स नकुलो गर्हयामास तं ऋतुम् । यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ॥ 20 अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥ 6 तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् । वैशंपायन उवाच । यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥ 21 यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ । एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् । गदतः शृणु मे राजन्यथावदिह भारत ॥ 7 उक्त्वेह वितथं राजश्चेदीनामीश्वरः प्रभुः ॥ 22 पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः । अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः । ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥ 8 धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ 23 हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते । धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा । देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु । / 9 ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ॥ 24 सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप । पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कशः । अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥ 10 रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ॥ 25 आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ । तेन दत्तानि दानानि पापेन हतबुद्धिना । महर्षयो महाराज संबभूवुः कृपान्विताः ॥ 11 तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ॥ 26 ततो दीनान्पशून्दृष्ट्वा ऋषयस्ने तपोधनाः । तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः । ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ 12 दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ॥ 27 अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः । अपि संचयबुद्धिर्हि लोभमोहवशगतः । न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ॥ 13 / उद्वेजयति भूतानि हिंसया पापचेतनः ॥ 28 धर्मोपघातकस्त्वेष समारम्भस्तव प्र्भो। एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च । -2856 - Page #377 -------------------------------------------------------------------------- ________________ 14. 94. 29 ] आश्वमेधिकपर्व [14. 95. 21 स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ॥ 29 | परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च । उन्छे मूलं फलं शाकमुदपात्रं तपोधनाः । यतयो भिक्षवश्चात्र बभूवुः प्र्य्व्स्थिताः॥ 7 दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ॥ 30 सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः । एष धर्मो महांस्त्यागो दानं भूतदया तथा । दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥ 8 . ब्रह्मचर्य तथा सत्यमनुक्रोशो धृतिः क्स्स्मा। वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः । सनातनस्य धर्मस्य मूलमेतत्सनातनम् ॥ 31 उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥ 9 श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः । यथाशक्त्या भगवता तदन्नं समुपार्जितम् । विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः । तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत् । कक्षसेनार्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ॥ 32 तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥ 10 एते चान्ये च बहवः सिद्धि परमिकां ग्ताः॥ एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे । नृपाः सत्यैश्च दानैश्च न्यायलन्धैस्तपोधनाः ॥ 33 / न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥ 11 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये caashritaastpH। ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः । दानधर्माग्निना शुद्धास्ते स्वर्ग यान्ति भारत ॥ 34 कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥ 12 इति श्रीमहाभारते आश्वमेधिकपर्वणि अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः । चतुर्नवतितमोऽध्यायः । / 94 ॥ न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥ 13 सत्रं चेदं मह द्विप्रा मुनेआदशवार्षिकम् । जनमेजय उवाच । न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥ 14 धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् । एतद्भवन्तः संचिन्त्य महर्षेरस्य धीम्त्ः। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥ 1 अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥ 15 ततोञ्छवृत्तद्वृत्तं सक्तदाने फलं महत् । इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् । कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥ 2 प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥ कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् । यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥ 3 चिन्तायझं करिष्यामि विधिरेष सनातनः ॥ 17 वैशंपायन उवाच । यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ॥ 18 अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥ 4 बीजयज्ञो मयायं वै बहुवर्षसमाचितः । पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् । बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥ प्रविवेश महाराज सर्वभूतहिते रतः ॥ 5 नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन । तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः । वर्षिष्यतीह वा देवो न वा देवो भविष्यति ॥ 20 मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ॥ 6 | अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः । म. भा. 350 - 2857 - Page #378 -------------------------------------------------------------------------- ________________ 14. 95. 21 ] महाभारते [ 14. 96. 10 स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥ प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः । यो यदाहारजातश्च स तथैव भविष्यति । स्वयमभ्येय राजर्षे पुरस्कृत्य बृहस्पतिम् ॥ 35 विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥ 22 ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् । अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् । अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ 36 त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥ 23 इति श्रीमहाभारते आश्वमेधिकपर्वणि दिव्याश्चाप्सरसा संघाः सगन्धर्वाः सकिनराः । पञ्चनवतितमोऽध्यायः ॥ 95 ॥ विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥ उत्तरेभ्यः कुरुभ्यश्च यत्किचिद्वसु विद्यते । जनमेजय उवाच । सर्व तदिह यज्ञे मे स्वयमेवोपतिष्ठतु । कोऽसौ नकुलरूपेण शिरसा काश्चनेन वै । स्वर्ग स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥ 25 प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥ 1 इत्युक्ते सर्वमेवैतदभवत्तस्य धीम्त्ः। वैशंपायन उवाच्। ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् । एतत्पूर्व न पृष्टोऽहं न चास्माभिः प्रभाषितम् । विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥ 26 श्रयतां नकुलो योऽसौ यथा वागस्य मानुषी ॥ 2 प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् । श्राद्धं संकल्पयामास जमदग्निः पुरा किल । स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥ 27 होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ॥ 3 यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे । / तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ । तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥ 28 तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ॥ 4 न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् । जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते । वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥ 29 इति संचिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥ 5 न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् । तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः । धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥ 30 स तु क्रोधस्तमाहेदं प्राञ्जलिमूर्तिमास्थितः ॥ 6 भवतः सम्यगेषा हि बुद्धिहिण्साविव्र्जिता। जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्य्तिरोस्स्न्नाः। एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥ 31 लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ॥ 7 प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम । सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि । विसर्जिताः समाप्तौ च सत्रादस्माद्भजामहे ॥ 32 बिभेमि तपसः साधो प्रसादं कुरु मे विभो ॥ 8 वैशंपायन उवाच्। तथा कथयतामेव देवराजः purNdrH। जमदग्निरुवाच । ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥ 33 साक्षादृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः । असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः । न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ॥ 9 निकामवर्षी देवेन्द्रो बभूव जनमेजय ॥ 34 यानुद्दिश्य तु संकल्पः पयसोऽस्य कृतो म्या। - 2858 - Page #379 -------------------------------------------------------------------------- ________________ 14. 96. 10] आश्वमेधिकपर्व [ 14. 96. 15 पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ॥ 10 / धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः । इत्युक्तो जातसंत्रासः स तत्रान्तरधीयत । मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिस्स्त्थिर्ः॥14 पितृणामभिषङ्गात्तु नकुलत्वमुपागतः ॥ 11 एवमेवत्तदा वृत्तं तस्य यज्ञे महात्मनः । स तान्प्रसादयामास शापस्यान्तो भवेदिति । पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ॥ 15 तैश्चाप्युक्तो यदा धर्म क्षेप्स्यसे मोक्ष्यसे तदा ॥ इति श्रीमहाभारते आश्वमेधिकपर्वणि तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह । षण्णवतितमोऽध्यायः ॥ 16 ॥ जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ॥ 13 आश्वमेधिकपर्व समाप्तम् । -2859 - Page #380 -------------------------------------------------------------------------- ________________ 15 आश्रमवासिकपर्व युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥ 9 जनमेजय उवाच । तथैव कुन्ती गान्धाया गुरुवृत्तिमवर्तत । प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः । विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः । . कथमासन्महाराजे धृतराष्ट्र महात्मनि ॥ 1 उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥ 10 स हि राजा हतामात्यो हतपुत्रो निराश्रयः । स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् । कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥ 2 स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥ 11 कियन्तं चैव कालं ते पितरो मम पूर्व्काः॥ व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह । स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥ 3 कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥ 12 वैशंपायन उवाच्। धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च । प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः । धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥ 13 धृतराष्ट्र पुरस्कृत्य पृथिवीं पर्यपालयन् ॥ 4 सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरून्न्य्पि। धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा । प्राप्यन्तेऽथैः सुलघुभिः प्रभावाद्विदुरस्य वै ॥ 14 युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ॥ 5 अकरोद्वन्धमोक्षांश्च वध्यानां मोक्षणं तथा । पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् । न च धर्मात्मजो राजा क्दाचित्किण्चिद्ब्र्वीत्॥15 चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ 6 विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः । सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् । सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥ 16 पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः। आरालिकाः सूपकारा रागखाण्डविकास्तथा । ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि च्क्रिरे॥7 उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥ 17 कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत । वासांसि च महार्हाणि माल्यानि विविधानि च । द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः । उपाजगुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥ 18 समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥ 8 | मैरेयं मधु मांसानि पानकानि लघूनि च । शयनानि महार्हाणि वासांस्याभरणानि च । / चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ॥ 19 राजार्हाणि च सर्वाणि bhkssybhojyaanynekshH| / ये चापि पृथिवीपालाः समाजग्मुः smnttH। -2860 - Page #381 -------------------------------------------------------------------------- ________________ 15. 1. 20 ] आश्रमवासिकपर्व [15. 3. 1 उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥ 20 कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः । कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी। शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते ॥ 8 उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥ 21 यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् । धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा । बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः ॥ 9 किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥ 22 ततस्ते सहिताः सर्वे भ्रातरः पञ्च पान्न्द्द्वाः। यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात् । तथाशीलाः समातस्थुधृतराष्ट्रस्य शासने ॥ 10 इति राजान्वशाद्धातृन्नित्यमेव युधिष्ठिरः ॥ 23 धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् । एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् । शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ॥ 11 सविशेषमवर्तन्त भीममेकं विना तदा ॥ 24 गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः । न हि तत्तस्य वीरस्य हृदयादपसर्पति । आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ॥ 12 धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ॥ 25 एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः । इति श्रीमहाभारते आश्रमवासिकपर्वणि भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ॥ 13 प्र्थ्मोऽध्याय्ः॥1॥ इति श्रीमहाभारते आश्रमवासिकपर्वणि द्वितीयोऽध्याय्ः॥2॥ वैशंपायन उवाच । एवं संपूजितो राजा पाण्डवैरम्बिकासुतः । वैशंपायन उवाच । त्रिजहार यथापूर्वमृषिभिः पर्युपासितः ॥ 1 स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः । ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्व्ह्ः। नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने ॥ 1 तश्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥ 2 वर्तमानेषु सद्वृत्ति पाण्डवेषु महात्मसु । आनृशंस्यपरो राजा प्रीयमाणो युधिस्स्त्थिर्ः। प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः । / 2 उवाच स तदा भ्रातृनमात्यांश्च महीपतिः ॥ 3 सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् । मया चैव भवद्भिश्च मान्य एष नराधिपः । सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥ 3 निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् । प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह । विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ॥ 4 वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ॥ 4 परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि । यद्यद्भूते च किंचित्स धृतराष्ट्रो नराधिपः । ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ॥ 5 गुरु वा लघु वा कार्य गान्धारी च यशस्विनी ॥ 5 ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः । / तत्स राजा महाराज पाण्डवानां धुरंधरः । ब्राह्मणेभ्यो महाहेभ्यो ददौ वित्तान्यनेकशः ॥ 6 | पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥ 6 धर्मराजश्च भीमश्च सव्यसाची यमावपि । तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः । तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥ 7 अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ॥ . -2861 - Page #382 -------------------------------------------------------------------------- ________________ 15. 3. 8] महाभारते [ 15. 5.1 सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः । अप्रकाशान्यप्रियाणि चकारास्य वृकोद्र्ः। आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥ 8 आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥ 4 ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् । अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् । आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः ॥ 9 संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥ 5 न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः । स्मृत्वा दुर्योधनं शत्रु krnnduHshaasnaavpi| यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥ 10 प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः ॥ 6 ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत । अन्धस्य नृपतेः पुत्रा मया परिघबाहुना । तथा विटशूद्रसंघानामभवत्सुप्रियस्तदा ॥ 11 नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः ॥ 7 यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम् । इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ । अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ॥ 12 ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥ 8 यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते । ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ । कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥ 13 याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥ 9 न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै॥ एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः । उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः ॥ 14 वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥ 10 धृत्या तुषो नरेन्द्रस्य गान्धारी विदुर्स्त्था। सा च बुद्धिमती देवी कालपर्यायवेदिनी । शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ॥ 15 गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ॥ 11 अन्ववर्तत मीमोऽपि निष्टनन्धर्मजं नृपम् । ततः पञ्चदशे वर्षे समतीते नराधिपः । धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः ॥ 16 राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥ 12 राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् । नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिस्स्त्थिर्ः। अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः ॥ 17 श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी । / इति श्रीमहाभारते आश्रमवासिकपर्वणि माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् । तृतीयोऽध्यायः ॥ 3 ॥ राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किंचिदप्रियम् ॥ 14 ततः समानयामास धृतराष्ट्रः सुहृज्जनम् । वैशंपायन उवाच । बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम् ॥ 15 युधिष्ठिरस्य नृपतेदुर्योधनपितुस्तथा । इति श्रीमहाभारते आश्रमवासिकपर्वणि नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति ॥ 1 चतुर्थोऽध्यायः ॥ 4 ॥ यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् । तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ॥ 2 धृतराष्ट्र उवाच । तथैव भीमसेनोऽपि धृतराष्ट्र जनाधिपम् । विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः । नामर्षयत राजेन्द्र सदेवातुष्टवद्धृदा ॥ 3 ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥ 1 -2862 - Page #383 -------------------------------------------------------------------------- ________________ 15. 5. 2] आश्रमवासिकपर्व [ 15. 6.5 योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् । द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः । दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ॥ 2 समतीता नृशंसास्ते धर्मेण निहता युधि ॥ 16 यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् । न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन । वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ॥ 3 सर्वे शस्त्रजिताल्लोकान्गतास्तेऽभिमुखं हताः ॥ 17 पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः । आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे । विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ॥ 4 गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥ 18 पदे पदे भगवता व्यासेन च म्हात्म्ना। . त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः । संजयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् ॥ 5 राजा गुरुः प्राणभृतां तस्मादेतद्भवीम्यहम् ॥ 19 यच्चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु । अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् । न दत्तवाश्रियं दीप्तां पितृपैतामहीमिमाम् ॥ 6 चीरवल्कलभृद्राजन्गान्धार्या shito'nyaa। विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः । तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ॥ 20 एतच्छ्रेयः स परमममन्यत जनार्दनः ॥ 7 उचितं नः कुले तात सर्वेषां भरतर्षभ । सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः स्दा। पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥ 21 हृदये शल्यभूतानि धारयामि सहस्रशः ॥ 8 तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् । विशेषतस्तु दह्यामि वर्ष पञ्चदशं हि वै । पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥ 22 अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ॥ 9 / त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि । चतुर्थे नियते काले कदाचिदपि चाष्टमे । फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥ 23 तृष्णाविनयनं भुञ्ज गान्धारी वेद तन्मम ॥ 10 इति श्रीमहाभारते आश्रमवासिकपर्वणि करोत्याहारमिति मां सर्वः परिजनः सदा । पञ्चमोऽध्यायः ॥ 5 ॥ युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ॥ 11 भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः । युधिष्ठिर उवाच । नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ 12 न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप । हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम् । धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥ 1 नानुतप्यामि तच्चाहं क्षत्रधर्म हि तं विदुः । योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप । इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ॥ 13 यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह ॥ 2 भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे। अहोऽस्मि वश्चितो मूढो भवता गूढबुद्धिना । सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ॥ 14 विश्वासयित्वा पूर्व मां यदिदं दुःखमनुथाः ॥ 3 महादानानि दत्तानि श्राद्धानि च पुनः पुनः । किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा। प्रकृष्टं मे वयः पुत्र पुण्यं चीणं यथाबलम् । / यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ॥ 4 गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥ 15 / पीडितं चापि जानामि राज्यमात्मानमेव च । -2863 - Page #384 -------------------------------------------------------------------------- ________________ 15. 6.5] महाभारते [15. 7.2 अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ॥ 5 अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् ॥ 19 भवान्पिता भवान्माता भवान्नः परमो गुरुः। ग्लायते मे मनो हीदं मुखं च परिशुष्यति । भवता विहीणा हि क नु तिष्ठामहे वयम् ॥ 6 वयसा च प्रकृष्टेन वाग्व्यायामेव चैव हि ॥ 20 औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम । इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्व्ह्ः। अस्तु राजा महाराज यं चान्यं मन्यते भवान् ॥ 7 गान्धारी शिश्रिये धीमान्सहसैव गतासुंवत् ॥ 21 अहं वनं गमिष्यामि भवानराज्यं प्रशास्त्विदम् । तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् । न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥ 8 आति राजा ययौ तूणं कौन्तेयः परवीरहा ॥ 22 नाहं राजा भवानराजा भवता परवानहम् । युधिष्ठिर उवाच । कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥ 9 यस्य नागसहस्रेण दशसंख्येन वै बलम् । न मन्युहृदि नः कश्चिदुर्योधनकृतेऽनघ । सोऽयं नारीमुपाश्रित्य शेते राजा गतांसुवत् ॥ 23 भवितव्यं तथा तद्धि वयं ते चैव मोहिताः॥10 आयसी प्रतिमा येन भीमसेनस्य वै पुरा। वयं हि पुत्रा भवतो यथा दुर्योधनादयः । चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् ॥ गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥ 11 धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् । स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि । यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥ 25 पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे ॥ 12 अहमप्युपवत्स्यामि यथैवायं गुरुर्म्म्॥ इयं हि वसुसंपूर्णा मही साग्र्मेख्ला। भवता विहीणस्य न मे प्रीतिकरी भवेत् ॥ 13 यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥ भवदीयमिदं सर्व शिरसा त्वां प्र्साद्ये। वैशंपायन उवाच्। त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥ ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः । भवितव्यमनुप्राप्तं मन्ये त्वां त्ज्ज्ञाधिप्। उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥ 27 दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् ॥ तेन रत्नौषधिमता पुण्येन च सुगन्धिना । धृतराष्ट्र उवाच । पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह ॥ 28 तापस्ये मे मनस्तात वर्तते कुरुनन्दन । ' इति श्रीमहाभारते आश्रमवासिकपर्वणि उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ॥ 16 षष्ठोऽध्यायः ॥ 6 ॥ चिरमस्म्युषितः पुत्र चिरं shushrssitstvyaa| वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ॥ 17 धृतराष्ट्र उवाच । वैशंपायन उवाच्। स्पृश मां पाणिना भूयः परिध्वज च पाण्डव । इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् । / जीवामीव हि संस्पर्शात्तव राजीवलोचन ॥ 1 उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 18 / मूर्धानं च तवाघ्रातुमिच्छामि म्नुजाधिप्। संजयं च महामानं कृपं चापि महारथम् । | पाणिभ्यां च परिस्प्रष्टुं प्राणा -हि न जहुर्मम ॥ 2 -2864 Page #385 -------------------------------------------------------------------------- ________________ 15. 7. 3] आश्रमवासिकपर्व [15. 8. 10 अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे। क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् ॥ 17 येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितम् ॥ 3 ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः । व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता । अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥ 18 ततो ग्लानमनास्तात नष्टसंश इवाभवम् ॥ 4 इति युवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् । तवामृतसमस्पर्श हस्तरपर्शमिमं विभो । ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ॥ लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह ॥ 5 इति श्रीमहाभारते आश्रमवासिकपर्वणि वैशंपायन उवाच्। सप्तमोऽध्यायः ॥ 7 ॥ एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत । पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा ॥ 6. व्यास उवाच्। उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः । युधिष्ठिर महाबाहो यदाह कुरुनन्दनः । बाहुभ्यां संपरिष्वज्य मा जिघ्रत पाण्डवम् ॥ 7 ॥ धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् ॥ 1 विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् । / अयं हि वृद्धो नृपतिईतपुत्रो विशेषतः । / अतिदुःखाच राजानं नोचुः किंचन पाण्डवाः ॥ 8 गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् । नेदं कृच्छं चिरतरं सहेदिति मतिर्मम ॥ 2 दुःखान्यवारयद्राजन्मैवमित्येव चाप्रवीत् ॥ 9 गान्धारी च महाभागा प्राज्ञा करुणवेदिनी । पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥ 3 इतरास्तु नियः सर्वाः कुन्त्या सह सुदुःखिताः। अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः । नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् ॥ 10 अथाब्रवीत्पुनर्याक्यं धृतराष्ट्रो युधिष्ठिरम् । अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ॥ 4 राजर्षीणां पुराणानामनुयातु गतिं नृपः । अनुजानीहि मां राजस्तापस्ये भरतर्षभ ॥ 11 ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः । राजर्षीणां हि सर्वेषामन्ते vnmupaashryH॥ 5 न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥ 12 वैशंपायन उवाच्। तस्मिस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् । इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा । सर्वेषावमरोधानामार्तनादो महानभूत् ॥ 13 प्रत्युवाच महातेजा धर्मराजो युधिस्स्त्थिर्ः॥6 दृष्ट्वा कृशं विवर्ण च राजानमतथोचितम् । भगवानेव नो मान्यो भगवानेव नो गुरुः । उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥ 14 भगवानस्य राज्यस्य कुलस्य च परायणम् ॥ . धर्मपुत्रः स पितरं परिष्वज्य महाभुजः । अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे। शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ॥ 15 निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ॥ 8 न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा । इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः । यथा तव प्रियं राजंश्चिकीर्षामि परंतप ॥ 16 / युधिष्ठिरं महातेजाः पुनरेव विशां पते ॥ 9 यदि त्वहमनुप्राह्यो भवतो दयितोऽपि वा । / एवमेतन्महाबाहो यथा वदसि भारत । म.भा. 359 - 2865 - Page #386 -------------------------------------------------------------------------- ________________ 15. 8. 10 ] महाभारते [ 15. 9. 16 राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥ 10 ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा ॥ 1 सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते । मन्दप्राणगति/मान्कृच्छ्रादिव समुद्धरन् । करोतु स्वमभिप्रायं मास्य विघ्नकरो भव ॥ 11 पदातिः स महीपालो जीर्णो गजपतिर्यथा ॥ 2 एष एव परो धर्मो राजर्षीणां युधिष्ठिर । तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः । समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥ 12 स चापि परमेष्वासः कृपः शारद्वतस्तथा ॥ 3 पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्स्सिता। स प्रविश्य गृहं राजा कृतपूर्वाहिकक्रियः । शिष्यभूतेन राजायं गुरुवत्पर्युपासितः ॥ 13 तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा । / 4 क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः । गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी । महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ॥ 14 वधूभिरुपचारेण पूजिताभुत भारत ॥ 5 पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि । कृताहारं कृताहाराः सर्वे ते. विदुरादयः । त्रयोदशसमा भुक्तं दत्तं च विविधं वसु । / 15 पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥ 6 त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः । ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे । आराधितः सभृत्येन गान्धारी च yshsvinii॥16 / निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ॥ . अनुजानीहि पितरं समयोऽस्य तपोविधौ । अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन । न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥ 17 अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते । / 8 एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् । तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन । तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ॥ राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् ॥ 9 गते भगवति व्यासे राजा पान्न्द्दुसुत्स्त्त्ः। विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर । प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ॥ 19 / शृणुयास्ते च यद्युः कुर्याश्चैवाविचारयन् ॥ 10 यदाह भगवान्व्यासो यच्चापि भवतो मतम् । प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि । यदाह स महेष्वासः कृपो विदुर एव च ॥ 20 कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥ 11 युयुत्सुः संजयश्चैव त्त्क्र्तास्म्य्ह्म्न्य्ज्सा। ते तु संमानिता राजंस्त्वया राज्य्हितार्थिना। सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ॥ 21 प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन । / 12 इदं तु याचे नृपते त्वामहं शिरसा नतः । इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय । क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ 22 हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि अमात्यानुपधातीतान्पितृपैतामहाशुचीन् । . अष्टमोऽध्यायः ॥ 8 ॥ दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ 14 चारयेथाश्च सततं चारैरविदितैः परान् । वैशंपायन उवाच । परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च ॥ 15 ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् । पुरं च ते सुगुप्तं स्यादृढप्राकारतोरणम् । - 2866 - Page #387 -------------------------------------------------------------------------- ________________ 15. 9. 16 } आश्रमवासिकपर्व [15. 10. 16 अट्टाहालकसंबाधं षट्पथं सर्वतोदिशम् ॥ 16 आदानरुचयश्चैव prdaaraabhimrshkaaH| तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च । उपदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा ॥ 3 सर्वतः सुविभक्तानि यत्रैरारक्षितानि च ॥ 17 आक्रोष्टारश्च लुब्धाश्च हन्तारः साह्स्प्रियाः। पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः । सभाविहारभेत्तारो वर्णानां च प्रदूषकाः । आत्मा च रक्ष्यः सततं भोजनादिषु भारत ॥ 18 हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥ 4 विहाराहारकालेषु माल्यशय्यासनेषु च । प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते । स्त्रियश्च ते सुगुप्ताः स्युवृद्ध्राप्तैर्धिस्स्त्थिताः। . अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥ 5 शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ 19 पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् । मत्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् । .. दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥ 6 विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून ॥ 20 सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये । तैः साधं मन्त्रयेथास्त्वं नात्यर्थ बहुभिः सह । मध्यरात्रे विहारस्ते मध्याह्न च सदा भवेत् ॥ 7 समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥ 21 सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ । सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयः । तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः । अरण्ये निःशलाके वा न च रात्रौ कथंचन ॥ 22 चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः ॥ 8 वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः । कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा । सर्वे मत्रगृहे वा ये चापि जडपङ्गकाः ॥ 23 द्विविधस्य महाराज विपरीतं विवर्जयेः ॥ 9 मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् । न ते शक्याः समाधातुं कथंचिदिति मे मतिः ॥ चारैर्विदित्वा शत्रूश्च ये ते राज्यान्तरायिणः । दोषांश्च मत्रभेदेषु व्यास्त्वं मन्त्रिमण्डले । तानाप्तैः पुरुषैर्दूराद्धातयेथाः परस्परम् ॥ 10 अभेदे च गुणान्राजन्पुनः पुनररिंदम । / 25 कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरुद्वह । पौरजानपदानां च शौचाशौचं युधिष्ठिर । कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥ 11 यथा स्याद्विदितं राजस्तथा कार्यमरिंदम ॥ 26 सेनाप्रणेता च भवेत्तव तात दृढव्रतः । इति श्रीमहाआरते आश्रमवासिकपर्वणि शूरः क्लेशसहश्चैव प्रियश्च तव मानवः ॥ 12 न्व्मोऽध्याय्ः॥9॥ सर्वे जानपदाश्चैव तव कर्माणि पाण्डव । पौरोगवाश्च सभ्याश्च कुर्ये व्यवहारिणः ॥ 13 धृतराष्ट्र उवाच । स्वरन्ध्र पररन्धं च स्वेषु चैव परेषु च । व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः । उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥ 14 योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः ॥ 1 देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु । परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत । मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥ 15 प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥ 2 | गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप । -2867 - Page #388 -------------------------------------------------------------------------- ________________ 15. 10. 16] महाभारते [15. 12.6 11 अविचाल्याश्च ते ते स्युर्यथा मेरुर्म्हागिरिः॥ 16 क्रमेण युगपहुंद्वं व्यसनानां बलाबलम् ॥ 12 इति श्रीमहाभारते आश्रमवासिकपर्वणि पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च । दामोऽध्याय्ः॥ 10 ॥ कार्य यत्नेन शत्रूणां स्वराष्ट्र रक्षता स्वयम् ॥ 15 न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता । धृतराष्ट्र उवाच । कौन्तेय तं न हिंसेत यो महीं विजिगीषते ॥ 14 मण्डलानि च बुध्येथाः परेषामात्मनस्तथा । गणानां भेदने योगं गच्छेथाः सह मत्रिभिः । उदासीनगुणानां च मध्यमानां तथैव च ॥ 1 साधुसंग्रहणाच्चैव पापनिग्रहणात्तथा ॥ 15 चतुर्णा शत्रुजातानां सर्वेषामाततायिनाम् । दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा । मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ 2 तिष्ठेथा राजशार्दूल वैतसी वृत्तिमास्थितः ॥ 16 तथामात्या जनपदा दुर्गाणि विषमाणि च । यद्येवमभियायाच दुर्बलं बलवान्नृपः । .. बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् ॥ 3 सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् ॥ 17 ते च द्वादश कौन्तेय राज्ञां वै विविधात्म्काः। अशक्नुवंस्तु युद्धाय निष्पतेत्सह मत्रिभिः । मश्रिप्रधानाश्च गुणाः षष्टिआदश च प्रभो ॥ 4 कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः ॥ 15 एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः । असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् । अत्र षानुण्यमायत्तं युधिष्ठिर निबोध तत् ॥ 5 क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् ॥ 1 ॥ वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुन्न्द्न्॥ इति श्रीमहाभारते आश्रमवासिकपर्वणि द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः ॥ 6 एकादशोऽध्यायः । / 11 ॥ यदा स्वपक्षो बलवान्परपक्षस्तथाबलः । विगृह्य शत्रून्कौन्तेय यायारिक्षतिपतिस्तदा ॥ 7 धृतराष्ट्र उवाच । यदा स्वपक्षोऽबलवांस्तदा संधि समाश्रयेत् । संधिविग्रहमप्यत्र पश्येथा राजसत्तम । द्रव्याणां संचयश्चैव कर्तव्यः स्यान्महांस्तथा । द्वियोनि त्रिविधोपानं बहुकल्पं युधिष्ठिर ॥ 1 यदा समर्थो यानाय नचिरेणैव भारत ॥ 8 राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः । तदा सर्व विधेयं स्यात्स्थानं च न विभाजयेत् । तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् । / 2 भूमिरल्पफला देया विपरीतस्य भारत ॥ 9 पर्युपासनकाले तु विपरीतं विधीय्ते। हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् । आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ॥ 3 विपरीतान्न गृहीयात्स्वयं संधिविशारदः ॥ 10 व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः । संध्यर्थ राजपुत्रं च लिप्सेथा भरतर्षभ । कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ॥ 4 विपरीतस्तु तेऽदेयः पुत्र कस्यांचिदापदि । प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् । तस्य प्रमोक्षे यत्नं च कुर्याः सोपाय्म्त्र्वित्॥11 आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥ 5 प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् । / उत्साहप्रभुशक्तिभ्यां मत्रशक्त्या च भारत । -2868 - Page #389 -------------------------------------------------------------------------- ________________ 15. 12. 6] आश्रमवासिकपर्व [15. 13. 8 13 उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा ॥ 6 उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ॥ 20 आददीत बलं राजा मौलं मित्रबलं तथा । भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च । अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् ॥ 7 मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम । / 21 तत्र मित्रबलं राजन्मौलेन च vishissyte। एतत्सर्व यथान्यायं कुर्वीथा भूरिदक्षिण । श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ॥ 8 प्रियस्तथा प्रजानां त्वं स्वर्ग सुखमवाप्स्यसि ॥ 22 तथा चारबलं चैव परस्परसमं नृप । अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः । विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥ 9 . पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥ 23 आपदश्चापि बोद्धव्या बहुरूपा नराधिप । इति श्रीमहाभारते आश्रमवासिकपर्वणि भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ॥ 10 द्वादशोऽध्यायः ॥ 12 ॥ विकल्पा बहवो राजन्नापदां पाण्डुनन्दन । सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ॥ 11 युधिष्ठिर उवाच । यात्रां यायालैर्युक्तो राजा षड्भिः परंतप । / एवमेतत्करिष्यामि यथात्थ पृथिवीपते । संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ॥ 12 भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥ 1 तुष्टपुष्टबलो यायाद्राजा वृद्धथुदये रतः । भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने । आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ॥ 13 विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति ॥ 2 स्थूणाश्मानं वाजिरथप्रधानां यत्तु मामनुशास्तीह भवानद्य हिते स्थितः । ___ध्वजद्रुमैः संवृतकूलरोधसम् । कर्तास्म्येतन्महीपाल निर्वृतो भव भारत ॥ 3 पदातिनागैर्बहुकर्दमां नदी __सपत्ननाशे नृपतिः प्रयायात् ॥ 14 वैशंपायन उवाच । अथोपपत्त्या शकटं पद्मं वजं च भारत । एवमुक्तः स राजर्षिर्धर्मराजेन धीमता । उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥ 15 कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥ 4 सादयित्वा परयलं कृत्वा च बलहर्षणम् । पुत्र विश्रम्यतां तावन्ममापि बलवान् श्रमः । स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥ 16 इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥ 5 लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् । तमासनगतं देवी गान्धारी धर्मचारिणी । ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ॥ 17 उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥ 6 सर्वथैव महाराज शरीरं धारयेदिह । अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा । प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ॥ 18. युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ॥ 7 एवं कुर्वशुभा वाचो लोकेऽस्मिन्शृणुते नृपः । धृतराष्ट्र उवाच्। प्रेत्य स्वर्ग तथाप्नोति प्रजा धर्मेण पालयन् ॥ 19 गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना । एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् । युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥ 8 -2869 - Page #390 -------------------------------------------------------------------------- ________________ 15. 13. 9] महाभारते [15. 14. 11 अहं हि नाम सर्वेषां तेषां दुर्भूतदेविनाम् । तानविब्रुवतः किंचिद्दुःखशोकपरायणान् । पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु । पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् । / 22 सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि ॥ 9 इति श्रीमहाभारते आश्रमवासिकपर्वणि वैशंपायन उवाच । tryodsho'dhyaayH|| 13 // इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः । स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥ 10 धृतराष्ट्र उवाच । ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा । शंतनुः पालयामास यथावत्पृथिवीमिमाम् । सर्व सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा । तथा विचित्रवीर्यश्च भीष्मेण परिपालितः । समवेतांश्च तान्सर्वान्पौरजानपदानथ ॥ 11 पालयामास वस्तातो विदितं वो नसंशयः ॥ 1 ब्राह्मणांश्च महीपालान्नानादेशसमागतान् । यथा च पाण्डु_tA मे दयितो भवतामभूत् । ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ॥ 12 स चापि पालयामास यथावत्तच्च वेत्थ ह ॥ 2 शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः । मया च भवतां सम्यक्शुश्रूषा या कृतानघाः । क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः ॥ 13 असम्यग्वा महाभागास्तत्क्षन्तव्यमन्तन्द्रितैः ॥ 3 भवन्तः कुरवश्चैव बहुकालं shossitaaH। यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् । परस्परस्य सुहृदः परस्परहिते रताः ॥ 14 अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥ 4 यदिदानीमहं ब्रयामस्मिन्काल उपस्थिते । तस्यापराधादुर्बुद्धेरभिमानान्महीक्षिताम् । तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥ 15 विमर्दः सुमहानासीदनयान्मत्कृतादथ ॥ 5 अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे॥ तन्मया साधु वापीदं यदि वासाधु वै कृतम् । व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य c। तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ ॥ 6 भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा । / वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः । अस्माकं भवतां चैव येयं प्रीतिर्हि shaashvtii॥ पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत ॥ 7 न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ॥ 17 इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी । श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः । गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥ 8 उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः । / 18 हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ त्था। युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् । / अनुजानीत भद्रं वो बजावः शरणं च वः ॥ 9 मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति स्त्त्माः॥ 19 अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः । मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः । सर्वैर्भवद्भिद्रष्टव्यः समेषु विषमेषु च । ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ॥ 20 न जातु विषमं चैव गमिष्यति कदाचन । / 10 तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः । चत्वारः सचिवा यस्य भ्रातरो विपुलौज्स्ः। बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥ 21 / लोकपालोपमा ह्येते सर्व धर्मार्थदर्शिनः ॥ 11 -2870 - Page #391 -------------------------------------------------------------------------- ________________ 15. 14. 12 ] आश्रमवासिकपर्व [ 15. 15. 21 ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः । रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥ 7 युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥ 12 हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् । अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः । दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् ॥ 8 एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः । ते विनीय तमायासं कुरुराजवियोगजम् । भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः॥ शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥ 9 यद्येव तैः कृतं किंचिद्यलीकं वा सुतैर्मम । ततः संधाय ते सर्वे वाक्यानथ समासतः । यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ ॥ 14 . एकस्मिन्ब्राह्मणे राजन्नावेश्योचुनराधिपम् ॥ 10 भवद्भिर्हि न मे मन्युः कृतपूर्वः कथंचन । ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः । अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥ 15 साम्बाख्यो बढ्चो राजन्वक्तुं समुपचक्रमे ॥ 11 तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् । अनुमान्य महाराजं तत्सदः संप्रभाष्य च । कृते याचामि वः srvaangaandhaariishito'nghaaH|| विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥ 12 इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः । राजन्वाक्यं जनस्यास्य मयि सर्व समर्पितम् । नोचुर्बाष्पकलाः किंचिद्वीक्षांचक्रुः परस्परम् ॥ 17 वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥ 13 इति महाभारते आश्रमवासिकपर्वणि यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो। चतुर्दशोऽध्यायः ॥ 14 ॥ नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् ॥ न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन । .. वैशंपायन उवाच । राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥ 15 एवमुक्तास्तु ते तेन पौरजानपदा ज्ञाः। पितृवद्धातृवच्चैव भवन्तः पालयन्ति नः । वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥ 1 न च दुर्योधनः किंचिदयुक्तं कृतवान्नप ॥ 16 तूष्णीभूलांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः । यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः । धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥ 2 तथा कुरु महाराज स हि नः परमो गुरुः ॥ 17 वृद्धं मां हतपुत्रं च धर्मपन्या सहानया । त्यक्ता वयं तु भवता दुःखशोकपरायणाः । विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ 3 भविष्यामश्चिरं राजन्भवद्गुणशतैर्हताः ॥ 18 पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै । यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च । वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥ 4 भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥ 19 सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः । भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता । गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥ 5 तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥ 20 श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते । न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नप । रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥ 6 पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे । उत्तरीयैः करैश्चापि संछाद्य वदनानि ते । वयमास्म यथा सम्यग्भवतो विदितं तथा ॥ 21 - 2871 - Page #392 -------------------------------------------------------------------------- ________________ 15. 15. 22 ] महाभारते [ 15. 16. 28 तथा वर्षसहस्राय कुन्तीपुत्रेण धीम्ता। यद्विनष्टाः कुरुश्रेष्ठा राजानश्च shsrshH। पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥ 22 सर्व दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ॥ 9 राजर्षीणां पुराणानां भवतां वंशधारिणाम् । गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः । कुरुसंवरणादीनां भरतस्य च धीमतः ॥ 23 धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥ 10 वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः । लभतां वीरलोकान्स ससहायो नराधिपः । नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥ 24 / द्विजाग्र्यः समनुज्ञातखिदिवे मोदतां सुखी ॥ 11 उषिताः स्म सुखं नित्यं भवता प्रिपालिताः। प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् । सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥ 25 वेद पुण्यं च कात्स्न्येन सम्यग्भरतसत्तम ॥ 12 यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति । दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः । भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥ 26 समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥ 13 इति श्रीमहाभारते आश्रवासिकपर्वणि अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च । पञ्चदशोऽध्यायः ॥ 15 ॥ प्रजाः कुरुकुलश्रेष्ठ पाण्डवाशीलभूषणान् ॥ 14 ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव । ब्राह्मण उवाच । पूर्वराजातिसर्गाश्च पालयत्येव पाण्डवः ॥ 15 न तहुर्योधनकृतं न च तद्भवता कृतम् । दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा । न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥ 1 ॥ अक्षुद्रसचिवश्वायं कुन्तीपुत्रो महामनाः ॥ 16 दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् । अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ । दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ 2 ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥ 17 अक्षौहिण्यो महाराज दशाष्टौ च समागताः । विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै। अष्टादशाहेन हता दशभिर्योधपुंगवैः ॥ 3 न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ 18 मीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना । मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः । युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ॥ 4 वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥ 19 चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप । न कुन्ती न च पाश्चाली न चोलूपी न सात्व्ती। जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः ॥ 5 अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हि चित् ॥ 20 अवश्यमेव संग्रामे क्षत्रियेण विशेषतः । भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् । कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना ॥ 6 न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ॥ 21 तैरियं पुरुषव्याघैर्विद्याबाहुबलान्वितैः । अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः । पृथिवी निहता सर्वा सहया सरथद्विपा ॥ 7 मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥ 22 न स राजापरानोति पुत्रस्तव महामनाः । स राजन्मानसं दुःखमपनीय युधिष्ठिरात् । न भवान्न न च ते भृत्या न कर्णो न च सौबलः ॥ 8 | कुरु कार्याणि धाणि नमस्ते भरतर्षभ ॥ 23 - 2872 - Page #393 -------------------------------------------------------------------------- ________________ 15. 16. 24 ] आश्रमवासिकपर्व [ 15. 17. 21 वैशंपायन उवाच । भीम राजा पिता वृद्धो वनवासाय दीक्षितः । तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् । दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥ 9 साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ॥ भवता निर्जितं वित्तं दातुमिच्छति कौरवः । धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः । भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥ 10 विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः ॥ 25 दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति । स तैः संपूजितो राजा shivenaavekssitstdaa| याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥ प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥ 26 / योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिप । ततो विवेश भुवनं गान्धार्या सहितो नृप्ः। परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥ 12 व्युष्टायां चैव शर्वयां यच्चकार निबोध तत् ॥ 27 मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् । इति श्रीमहाभारते आश्रमवासिकपर्वणि अयशस्यमतोऽन्यत्स्यादधयं च महाभुज ॥ 13 षोडशोऽध्यायः ॥ 16 ॥ राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् । 17 अहंस्त्वमसि दातुं वै नादातुं भरतर्षभ । वैशंपायन उवाच । एवं बुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥ 14 व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः । भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा । विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥ 1 वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥ 15 स गत्वा राजवचनादुवाचाच्युतमीश्वरम् । सोमदत्तस्य नृपतेर्भूरिश्रवस एव च । युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥ 2 बाह्रीकस्य च राज्र्स्सेनोन्न्स्य् च महात्मनः ॥ 16 धृतराष्ट्रो महाराज वनवासाय दीक्षितः । अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति । गमिष्यति वनं राजन्कार्तिकीमागतामिमाम् ॥ 3 श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥ 17 स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति । इति मे वर्तते बुद्धिर्मा वो नन्दन्तु shtrvH। श्राद्धमिच्छति दातुं स गाङ्गेयस्य म्हात्म्न्ः॥ 4 कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः । द्रोणस्य सोमदत्तस्य बाह्रीकस्य च धीमतः । यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥ 18 पुत्राणां चैव सर्वेषां ये चास्य सुहृदो ह्ताः। कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् । यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥ 5 अज्ञातवासगमनं द्रौपदीशोकवर्धनम् । एतच्छ्रुत्वा तु वचनं विदुरस्य युधिस्स्त्थिर्ः॥ क तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥ 19 हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः ॥ 6 कृष्णाजिनोपसंवीतो हृताभरणभूषणः । न तु भीमो दृढक्रोधस्तद्वचो जगृहे त्दा। साधं पाश्चालपुत्र्या त्वं राजानमुपजग्मिवान् । विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥ 7 क तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥ अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः । यत्र त्रयोदश समा वने वन्येन जीवसि । किरीटी किंचिदानम्य भीमं वचनमब्रवीत् ॥ 8 न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥ 21 म. भा. 360 -2873 - Page #394 -------------------------------------------------------------------------- ________________ 15. 17. 22] महाभारते [ 15. 19. 12 किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः । पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ॥ 11 दुर्वृत्तो विदुरं प्राह ते किं जितमित्युत ॥ 22 / इदं चापि शरीरं मे तवायत्तं जनाधिप । तमेवंवादिनं राजा कुन्तीपुत्रो युधिस्स्त्थिर्ः। धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ॥ 12 उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥ 23 इति श्रीमहाभारते आश्रमवासिकपर्वणि इति श्रीमहाभारते आश्रमवासिकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥ सप्तदशोऽध्यायः ॥ 17 ॥ वैशंपायन उवाच । अर्जुन उवाच्। एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः । भीम ज्येष्ठो गुरुर्मे त्वं naato'nydvktumutshe| धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् । / 1 धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति ॥ 1 उक्तो युधिष्टिरो राजा भवद्वचनमादितः । . . न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च । स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥ 2 असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ॥ 2 बीभत्सुश्च महातेजा निवेदयति ते गृहान् । इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् । .. वसु तस्य गृहे यञ्च प्राणानपि च केवलान् ॥ 3 यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ॥ 3 धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च । भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् । अनुजानाति राजर्षे यच्चान्यदपि किंचन ॥ 4 . मम कोशादिति विभो मा भूभीमः सुदुर्मनाः ॥ 4 भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत । वैशंपायन उवाच । कृच्छ्रादिव महावाहुरनुमन्ये विनिःश्वसन् ॥ 5 इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् । स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा । भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम् ॥ 5 अनुनीतो महावाहुः सौहृदे स्थापितोऽपि च ॥ 6 ततः स विदुरं धीमान्वाक्यमाह युधिस्स्त्थिर्ः। न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् । न भीमसेने कोपं स नृपतिः कर्तुमर्हति ॥ 6 संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् ॥ 7 परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः । एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप । दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ॥ 7 युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ॥ 8 किं नु मद्वचनाहि राजानं भरतर्षभम् । / वृकोदरकृते चाहमर्जुनश्च पुनः पुनः । यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ॥ 8 प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् ॥ 9 यन्मात्सर्यमयं भीमः करोति bhRshduHkhitH। प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव । न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ॥ 9 त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ॥ 10 यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि । ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् । तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ॥ इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥ 11 ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्य्य्ः। / आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु । -2874 - Page #395 -------------------------------------------------------------------------- ________________ 15. 19. 12] आश्रमवासिकपर्व [ 15. 21. 4 20 दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया ॥ 12 दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥ 9 बन्नरसपानाढ्याः सभा विदुर कारय । एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः । गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् ॥ 13 तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ॥ 10 इति मामब्रवीद्राजा पार्थश्चैव धनंजयः । ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः । यदत्रानन्तरं कायं तद्भवान्वक्तुमर्हति ॥ 14 / अन्नपानरसौघेन प्लावयामास पार्थिवः ॥ 11 इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् । सवस्रफेनरत्नौघो मृदङ्गनिनदखनः । मनश्चक्रे महादाने कार्तिक्यां जनमेजय ॥ 15 गवाश्वमकरावर्तो नारीरत्नमहाकरः ॥ 12 इति श्रीमहाभारते आश्रमवासिकपर्वणि प्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः । एकोनविंशोऽध्यायः ॥ 19 ॥ जगत्संप्लावयामास धृतराष्ट्रदयाम्बुधिः ॥ 13 एतं स पुत्रपौत्राणां पितॄन्नामात्म्न्स्त्था। वैशंपायन उवाच । गान्धार्याश्च महाराज प्रददावौ देहिकम् ॥ 14 विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः । परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः । प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा ॥ 1 ततो निर्वतयामास दानयज्ञं कुरूद्वहः ॥ 15 ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् । एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् । पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥ 2 नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥ 16 कारयित्वान्नपानानि यानान्याच्छादनानि c॥ दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः । सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥ 3 बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ 17 कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम । इति श्रीमहाभारते आश्रमवासिकपर्वणि अलंकारान्गजानश्वान्कन्याश्चैव वरस्त्रियः । विंशोऽध्यायः ॥ 20 ॥ आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः ॥ 4 . 21 द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्निकम् । वैशंपायन उवाच । दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् । ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः । जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः ॥ 5 आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ॥ 1 स श्राद्धयज्ञो ववृधे भुगोध्न्द्क्स्सिन्न्ः। गान्धारीसहितो धीमानभिनन्द्य यथाविधि । अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥ 6 कार्तिक्या कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥ 2 अनिशं यत्र पुरुषा गणका लेखकास्तथा । अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः । युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् ॥ 7 वधूपरिवृतो राजा निर्ययौ भवनात्ततः ॥ 3 आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति । ततः स्त्रियः कौरवपाण्डवानां तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते ॥ 8 याश्चाप्यन्याः कौरवराजवंश्याः । शते देये दशशतं सहस्र चायुतं त्था। तासां नादः प्रादुरासीत्तदानीं -2875 - Page #396 -------------------------------------------------------------------------- ________________ 15. 21. 4] महाभारते [15. 22. 10 वैचित्रवीर्ये नृपतौ प्रयाते ॥ 4 गजाह्वयेऽतीव बभूव राजन् । ततो लाजैः सुमनोभिश्च राजा यथा पूर्व गच्छतां पाण्डवानां विचित्राभिस्तद्गृहं पूजयित्वा । __ ते राजन्कौरवाणां सभायाम् ॥ 12 संयोज्याथै त्यजनं च सर्व या नापश्यच्चन्द्रमा नैव सूर्यो ततः समुत्सृज्य ययौ नरेन्द्रः ॥ 5 रामाः कदाचिदपि तस्मिन्नरेन्द्रे । ततो राजा प्राञ्जलिर्वेपमानो महावनं गच्छति कौरवेन्द्र युधिष्ठिरः सस्वनं बाष्पकण्ठः । शोकेनार्ता राजमार्ग प्रपेदुः ॥ 13 विलप्योच्चैर्हा महाराज साधो इति श्रीमहाभारते आश्रमवासिकपर्वणि क गन्तासीत्यपतत्तात भूमौ ॥ 6 एकविंशोऽध्यायः ॥ 21 ॥ तथार्जुनस्तीव्रदुःखाभितप्तो ___ मुहुर्मुहुनिःश्वसन्भारताग्र्यः । वैशंपायन उवाच । युधिष्ठिरं मैवमित्येवमुक्त्वा ततः प्रासादहर्येषु वसुधायां च पार्थिव । निगृह्याथोदीधरत्सीदमानः ॥ 7 स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् ॥ 1 वृकोदरः फल्गुनश्चैव वीरौ स राजा राजमार्गेण नृनारीसंकुलेन च । माद्रीपुत्रौ विदुरः संजयश्च । कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥ 2 वैश्यापुत्रः सहितो गौतमेन स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् । धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥ 8 विसर्जयामास च तं जनघं स मुहुर्मुहुः ॥ 3 कुन्ती गान्धारी बद्धनेत्रां व्रजन्ती वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः । स्कन्धासक्तं हस्तमथोद्वहन्ती । संजयश्च महामात्रः सूतो गावल्गणिस्तथा ॥ 4 राजा गान्धार्याः स्कन्धदेशेऽवसज्य कृपं निवर्तयामास युयुत्सुं च महारथम् । पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥ 9 धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे ॥ 5 तथा कृष्णा द्रौपदी यादवी च निवृत्ते पौरवर्गे तु राजा सान्त्ःपुर्स्त्दा। बालापत्या चोत्तरा कौरवी च । धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष स्ः॥ 6 चित्राङ्गदा याश्च काश्चिस्त्रियोऽन्याः सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ । साधं राज्ञा प्रस्थितास्ता वधूभिः ॥ 10 अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥ 7 तासां नादो रुदतीनां तदासी वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि । ___ द्राजन्दुःखात्कुररीणामिवोच्चैः । राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः ॥ 8 ततो निष्पेतुर्बाह्मणक्षत्रियाणां इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना । विट्शूद्राणां चैव नार्यः समन्तात् ॥ 11 जगादेवं तदा कुन्ती गान्धारी परिगृह्य ह ॥ 9 तन्निर्याणे दुःखितः पौरवर्गो सहदेवे महाराज मा प्रमादं कृथाः कचित् । -2876 Page #397 -------------------------------------------------------------------------- ________________ 15. 22. 10 ] आश्रमवासिकपर्व [15. 23.5 एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा ॥ 10 यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् । कर्ण स्मरेथाः सततं संग्रामेष्वपलायिनम् । प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥ 25 अवकीर्णो हि स मया वीरो दुष्प्रज्ञया त्दा॥11 किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् । आयसं हृदयं नूनं मन्दाया मम पुत्रक । कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥ 26 यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥ 12 वनाच्चापि किमानीता भवत्या बालका वयम् । एवंगते तु किं शक्यं मया कर्तुमरिंदम । दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥ 27 मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्य्ज्ः|. प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि । तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ॥ 13 श्रियं यौधिष्ठिरी तावद्भुत पार्थबलार्जिताम् ॥ 28 सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन । . इति सा निश्चितैवाथ वनवासकृतक्षणा । द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ॥ 14 लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥ 29 भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह । द्रौपदी चान्वयाच्श्रं विषण्णवदना तदा । समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता ॥ 15 वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ 30 श्वश्रूश्वशुरयोः पादाशुश्रूषन्ती वने त्वहम् । / सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती । गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥ 16 जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ 31 एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो vshii। अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा । विषादमगमत्तीव्र न च किंचिदुवाच ह ॥ 17 ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् ॥ 32 स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः । इति श्रीमहाभारते आश्रमवासिकपर्वणि उवाच मातरं दीनश्चिन्ताशोकपरायणः ॥ 18 dvaaviNsho'dhyaayH|| 22 // किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि । न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥ 19 कुन्त्युवाच्। व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने । एवमेतन्महाबाहो यथा वदसि पाण्डव । विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि ॥ 20 कृतमुद्धर्षणं पूर्व मया वः सीदतां नृप ॥ 1 निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया । द्यूतापहृतराज्यानां पतितानां सुखादपि । तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥ 21 ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया ॥ 2 क सा बुद्धिरियं चाद्य भवत्या या श्रुता मया । कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः । क्षत्रधर्मे स्थिति ह्युक्त्वा तस्याश्चलितुमिच्छसि ॥ 22 यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् ॥ 3 अस्मानुत्सृज्य राज्यं च स्नुषां चेमां yshsviniim। यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः । कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे ॥ 23 / मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥ 4 इति बाष्पकलां वाचं कुन्ती पुत्रस्य shRnnvtii। कथं धर्मभृतां श्रेष्ठो राजा त्वं वास्वोप्म्ः। जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥ 24 / पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् ॥ 5 -2877 - 23 Page #398 -------------------------------------------------------------------------- ________________ 15. 23. 6] महाभारते [ 15. 24. 12 नागायुतसमप्राणः ख्यात्विक्र्म्पौरुस्स्ः। निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह । नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् ॥ 6- धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च ॥ 21 भीमसेनादवरजस्तथायं वासवोपमः । इति श्रीमहाभारते आश्रमवासिकपर्वणि विजयो नावसीदेत इति चोद्धर्षणं कृतम् ॥ . tryoviNsho'dhyaayH||23|| नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ । क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् ॥ 8 वैशंपायन उवाच्। इयं च बृहती श्यामा shriimtyaaytlocnaa| कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम । वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम् । / 9 वीडिताः संन्यवर्तन्त पाञ्चाल्या shitaanghaaH॥1 प्रेक्षन्त्या मे तदा हीमा वेपन्तीं कदलीमिव । ततः शब्दो महानासीत्सर्वेषामेव भारत । स्त्रीधर्मिणीमनिन्द्याङ्गी तथा द्यूतपराजिताम् ॥ 10 अन्तःपुराणां रुदतां दृष्ट्वा कुन्ती तथागताम् ॥ 2 दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत । प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा । तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥ 11 अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥ 3 विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः । ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः । यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा ॥ 12 गान्धारी विदुरं चैव समाभाष्य निगृह्म च ॥ 4 केशपक्षे परामृष्टा पापेन ह्त्बुद्धिना। युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् । यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप ॥ 13 यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥ 5 युष्मत्तेजोविवृद्ध्यर्थं मया युद्धर्षणं कृतम् । पुत्रैश्वर्यं महदिदमपास्य च महाफलम् । तदानीं विदुरावाक्यैरिति तद्वित्त पुत्र्काः॥ 14 का नु गच्छेद्वनं दुर्ग पुत्रानुत्सृज्य मूढवत् ॥ 6 कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम । राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् । पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् ॥ 15 अनया शक्यमद्येह श्रूयतां च वचो मम ॥ 7 न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिवः । गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै। लभते सुकृताल्लोकान्यस्माद्वंशः प्रणश्यति ॥ 16 तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥ 8 भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा। इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह । महादानानि दत्तानि पीतः सोमो यथाविधि ॥ 17 तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥ 9 साई नात्मफलार्थं वै वासुदेवमचूचुदम् । न च सा वनवासाय देवीं कृतमतिं त्दा। विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् ॥ 18 शक्नोत्युपावर्तयितुं कुन्ती धर्मपरां सतीम् ॥ 10 नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् । तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः । पतिलोकानहं पुण्याकामये तपसा विभो ॥ 19 निवृत्ताश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥ 11 श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां व्न्वासिनोः॥ उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु c॥ तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥ 20 / ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥ 12 -2878 - Page #399 -------------------------------------------------------------------------- ________________ 15. 24. 13] आश्रमवासिकपर्व [ 15. 25. 14 पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः । यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥ 13 वैशंपायन उवाच्। तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् । ततो भागीरथीतीरे मेध्ये पुन्न्य्ज्ञोचिते। नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥ 14 निवासमकरोद्राजा विदुरस्य मते स्थितः ॥ 1 / सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः । तत्रैनं पर्युपातिष्ठन्ब्राह्मणा रास्स्त्त्र्वासिन्ः। .. कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥ क्षत्रविशद्रसंघाश्च बहवो भरतर्षभ ॥ 2 धृतराष्ट्रस्तु तेनाहा गत्वा सुमहदन्तरम् । . . स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् । ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥ 16 अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ॥ 3 प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः । सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह । व्यराजन्त द्विजश्रेष्ठस्तत्र तत्र तपोधनैः । चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥ 4 प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥ 17 तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भार्त्। स राजाग्नीन्पर्युपास्य हुत्वा च बिधिवत्तदा । चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥ 5 संध्यागतं सहस्रांशुमुपातिष्ठत मारत ॥ 18 कृतशाचं ततो वृद्धं श्वशुरं कुन्तिभोज्जा। . विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः । गान्धारी च पृथा राजन्गङ्गातीरमुपानयत् ॥ 6 चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥ 19 राज्ञस्तु याजकस्तत्र कृतो वेदीपरिस्तरः । गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ । जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः ॥ 7 युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥ 20 ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः । तेषां संश्रवणे चापि निषेदुर्विदुरादयः । सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ॥ 8. याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥ 21 / तत्राश्रमपदं धीमानभिगम्य स पार्थिवः । प्राधीतद्विजंमुख्या सा स्ण्प्र्ज्वालित्पाव्का। आससादाथ राजर्षिः शतयूपं मनीषिणम् ॥ 9 बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥ 22 . स हि राजा महानासीत्केकयेषु परंतपः । ततो रात्र्यां व्यतीतायां कृत्पूर्वाह्निक्क्रियाः। स पुत्रं मनुजेश्वर्ये निवेश्य वनमाविशत् ॥ 10 हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् । तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा । उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥ 23 तत्रैनं विधिवद्राजन्प्रत्यगृह्वात्कुरूद्वहम् ॥ 11 स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि । स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः । शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥ 24 शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥ 12 इति श्रीमहाभारते भाश्रमवासिकपर्वणि तस्मै सर्व विधिं राजनराजाचख्यौ महामतिः । चतुर्विशोऽध्यायः ॥ 24 ॥ आरण्यकं महाराज व्यासस्यानुमते तदा ॥ 13 एवं स तपसा राजा धृतराष्ट्रो महामनाः । योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥ 14 - 2879 - Page #400 -------------------------------------------------------------------------- ________________ 15. 25. 15 ] महाभारते . [ 15. 26. 21 तथैव देवी गान्धारी व्ल्क्लाजिन्वासिनी॥ सगत्वा तपसः पारं दीप्तस्य स नराधिपः । कुन्त्या सह महाराज समानव्रतचारिणी ॥ 15 पुरंदरस्य संस्थानं प्रतिपेदे महामनाः ॥ 8 कर्मणा मनसा वाचा चक्षुषा चापि ते नृप । दृष्टपूर्वः स बहुशो राजन्संपतता मया । संनियम्येन्द्रियग्राममास्थिताः परमं तपः ॥ 16 महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥ 9 त्वगस्थिभूतः परिशुष्कमांसो तथा शैलालयो राजा भगदत्तपितामहः । जटाजिनी vlklsNvRtaanggH| tapobalenaiva नृपो महेन्द्रसदनं गतः ॥ 10 स पार्थिवस्तत्र तपश्चचार तथा पृषध्रो नामासीद्राजा व्ज्र्ध्रोप्म्ः। महर्षिवत्तीव्रमपेतदोषः ॥ 17 स चापि तपसा लेभे नाकपृष्ठमितो नृपः ॥ 11 . क्षत्ता च धर्मार्थविदग्र्यबुद्धिः अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः । __ ससंजयस्तं नृपतिं सदारम् । पुरुकुत्सो नृपः सिद्धि महतीं समवाप्तवान् ॥ 12 उपाचरद्धोरतपो जितात्मा भार्या समभवद्यस्य नर्मदा सरितां वरा । तदा कृशो वल्कलचीरवासाः ॥ 18 सोऽस्मिन्नरण्ये नृपतिस्तपस्तत्वा दिवं gtH॥ 13 iti श्रीमहाभारते आश्रमवासिकपर्वणि शशलोमा च नामासीद्राजा परमधार्मिकः । पञ्चविंशोऽध्यायः ॥ 25 ॥ स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ॥ 14 26 द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् । वैशंपायन उवाच । राजन्नवाप्य दुष्प्रापां सिद्धिमत्र्यां गमिष्यसि ॥ 15 ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः । त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः । नारदः पर्वतश्चैव देवलश्च महातपाः ॥ 1 गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥ 16 द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः । पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः । शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥ 2 त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ॥ 17 तेषां कुन्ती महाराज पूजां चक्रे यथाविधि । तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी । ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥ 3 भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥ 18 तत्र धाः कथास्तात चक्रुस्ते परमर्षयः । युधिष्ठिरस्य जननी स हि धर्मः सनातनः । रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥ 4 वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥ 19 कथान्तरे तु कस्मिंश्चिदेवर्षि रदस्तदा । प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् । कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥ 5 संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ॥ 20 पुरा प्रजापतिसमो राजासीदकुतोभयः । एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥ 6 ___ सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् । स पुत्रे राज्यमासज्य ज्येष्ठे प्र्म्धार्मिके। विद्वान्वाक्यं नारदस्य प्रशस्य सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥ 7 चक्रे पूजां चातुलां नारदाय ॥ 21 - 2880 - Page #401 -------------------------------------------------------------------------- ________________ 15. 26. 22 ] आश्रमवासिकपर्व [15. 28. 8 वैशंपायन उवाच । तथा सर्वे नारदं विप्रसंघाः कामगेन विमानेन दिव्याभरणभूषितः । संपूजयामासुरतीव राजन् । ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥ 12 राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् । पुनः पुनः समहृष्टास्तदानीम् ॥ 22 स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि ॥ इति श्रीमहाभारते आश्रमवासिकपर्वणि देवगुह्यमिदं प्रीत्या मया वः कथितं महत् । षड्विंशोऽध्यायः ॥ 26 ॥ भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥ 14 इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः । सर्वे सुमनसः प्रीता वभूवुः स च पार्थिवः ॥ 15 नारदस्य तु तद्वाक्यं prshshNsurdvijottmaaH| . एवं कथाभिरन्वास्य धृतराष्ट्र मनीषिणः । शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥ 1 विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥ 16 अहो भगवता श्रद्धा कुरुराजस्य व्र्धिता। इति श्रीमहाभारते आश्रमवासिकपर्वणि सर्वम्य च जनस्यास्य मम चैव महाद्युते ॥ 2 सप्तविंशोऽध्यायः ॥ 27 ॥ अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु । 28 धृतराष्ट्र प्रति नृपं देवर्षे लोकपूजित ॥ 3 वैशंपायन उवाच । सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा । वनं गते कौरवेन्द्रे दुःखशोकसमाहताः । युक्तः पश्यसि देवर्षे गतीवै विविधा नृणाम् ॥ 4 बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ॥ 1 उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् । तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् । न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥ 5 / कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥ 2 स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो। कथं नु राजा वृद्धः स वने वसति निर्जने । त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छ्त्ः॥6 गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥ इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् । सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् । व्याजहार सतां मध्ये दिव्यदर्शी महातपाः ॥ 7 किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ॥ 4 यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् । सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती । दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥ 8 राज्यश्रियं परित्यज्य वनवासमरोचयत् ॥ 5 तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप । विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् । तपसो दुश्चरस्यास्य यदयं तप्यते नृपः ॥ 9 स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥ 6 तत्राहमिदमश्रौषं शक्रस्य वदतो नृप । आकुमारं च पौरास्ते चिन्ताशोकसमाहताः । वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः ॥ 10 तत्र तत्र कथाश्चक्रः समासाद्य परस्परम् ॥ 7 ततः कुबेरभवनं गान्धारीसहितो नृपः । पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः । विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः ॥ 11 / शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥ 8 म. भा. 361 - 2881 - Page #402 -------------------------------------------------------------------------- ________________ 15. 28.9] महाभारते [ 15. 29. 20 तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् । कथं च स महीपालो हतपुत्रो निराश्रयः । गान्धारी च महाभागां विदुरं च महामतिम् ॥ 9 पन्या सह वसत्येको वने श्वापदसेविते ॥ 6 नैषां बभूव संप्रीतिस्तान्विचिन्तयतां त्दा। सा च देवी महाभागा गान्धारी हतबान्धवा । न राज्ये न च नारीषु न वेदाध्ययने तथा । / 10 पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥ 7 परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् । एवं तेषां कथयतामौत्सुक्यमभवत्तदा । तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ॥ 11 गमने चाभवद्बुद्धिधृतराष्ट्रदिदृक्षया ॥ 8. अभिमन्योश्च बालस्य विनाशं रणमूर्धनि । सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् । कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः ॥ 12 अहो मे भवतो दृष्टं हृदयं गमनं प्रति ॥ 9 तथैव द्रौपदेयानामन्येषां सुहृदामपि । न हि त्वा गौरवेणाहमशकं वक्तुमात्मना । वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥ 13 गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥ 10 हतप्रवीरां पृथिवीं हतरत्नां च भारत । दिष्ट्या द्रक्ष्यामि तां कुन्ती वर्तयन्ती तपस्विनीम् । सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे ॥ 14 जटिलां तापसी वृद्धां कुशकाशपरिक्षताम् ॥ 11 द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी । प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् । नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् । / 15 कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥ वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् । अनित्याः खलु मर्त्यानां गतयो भ्र्त्र्स्स्भ्। . धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ 16 कुन्ती राजसुता यत्र वसत्यसुखिनी वने ॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि सहदेववचः श्रुत्वा द्रौपदी योषितां वरा । अष्टाविंशोऽध्यायः ॥ 28 ॥ उवाच देवी राजानमभिपूज्याभिनन्द्य च ॥ 14 कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा। वैशंपायन उवाच्। जीवन्त्या गद्य नः प्रीतिभविष्यति नराधिप ॥ 15 एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः । एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः । स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ॥ 1 योऽद्य त्वमस्मानराजेन्द्र श्रेयसा योज्यिस्स्य्सि॥16 ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् । अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् । ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ 2 काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ॥ आविष्टा इव शोकेन नाभ्यनन्दन्त किण्च्न्। इत्युक्तः स नृपो देव्या पाश्चाल्या भरतर्षभ । संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन् ॥ 3 सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् ॥ 18 ते स्म वीरा दुराधर्षा गाम्भीर्ये साग्रोप्माः। निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् । शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् ॥ 4 द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् ॥ 19 अनुस्मरन्तो जननी ततस्ते कुरुनन्दनाः । रूयध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे। कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा ॥ 5 सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥ 20 -2882 - Page #403 -------------------------------------------------------------------------- ________________ 15. 29. 21] .. आश्रमवासिकपर्व [15. 31.2 शकटापणवेशाश्च कोशशिल्पिन एव च । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥ 21 / रथानीकेन महता निर्ययौ कुरुनन्दनः ॥ 8 यश्च पौरजनः कश्चिद्रष्टुमिच्छति पार्थिवम् । गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः । अनावृतः सुविहितः स च यातु सुरक्षितः ॥ 22 / सज्जयश्रायुधोपेतैः प्रययौ मारुतात्मजः ॥ 9 सूदाः पौरोगवाश्चैव सर्व चैव महानसम् । माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ । विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥ 23 जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ ॥ 10 प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् । अर्जुनश्च महातेजा रथेनादित्यवर्चसा । क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च ॥ वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् ॥ 11 एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः । द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः । श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः ॥ 25 ख्यध्यक्षयुक्ताः प्रययुर्विजन्तोऽमितं वसु ॥ 12 स बहिर्दिवसानेवं जनौघं परिपालयन् । समृद्धनरनागाश्वं वेणुवीणानिनादितम् । न्यवसन्नपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ 26 / शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि नदीतीरेषु रम्येषु सरत्सु च विशां पते । एकोनत्रिंशोऽध्यायः ॥ 29 ॥ वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः ॥ 14 युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः । वैशंपायन उवाच । युधिष्ठिरस्य वचनात्पुरगुप्ति प्रचक्रतुः ॥ 15 . आज्ञापयामास ततः सेनां भरतसत्तमः । ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् । अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैनरैः ॥ 1 क्रमेणोत्तीर्य यमुना नदी परमपावनीम् ॥ 16 योगो योग इति प्रीत्या ततः शब्दो महानभूत् । स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः । क्रोशतां सांदिनां तत्र युज्यतां युज्यतामिति ॥ 2 शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ 17 केचिद्यानैनरा जग्मुः केचिदश्वैर्मनोजवैः । / ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा । रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः ॥ 3 विवेश सुमहानादैरापूर्य भरतर्षभ ॥ 18 गजेन्द्रश्च तथैवान्ये केचिदुष्टैनराधिप । इति श्रीमहाभारते आश्रमवासिकपर्वणि पदातिनस्तथैवान्ये नखरप्रासयोधिनः ॥ 4 triNsho'dhyaayH||30|| पौरजानपदाश्चैव यानैभुविधैस्त्था॥ अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया ॥ 5 वैशंपायन उवाच । स चापि राजवचनादाचार्यो गौतमः कृपः । ततस्ते पाण्डवा दूरावतीर्य पदातयः । सेनामादाय सेनानी प्रययावाश्रमं प्रति ॥ 6 अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥ 1 ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिस्स्त्थिर्ः॥ स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः । संस्तूयमानों बहुभिः सूतमागधबन्दिभिः ॥ 7 स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥ 2 -2883 - Page #404 -------------------------------------------------------------------------- ________________ 15. 31. 3] महाभारते [15. 32.7 32 आश्रमं ते ततो जग्मुधृतराष्ट्रस्य पाण्डवाः । स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः । शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥ 3 राजात्मानं गृहगतं पुरेव गजसाह्वये ॥ 18 ततस्तत्र समाजग्मुस्तापसा विविधव्रताः । अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः । पाण्डवानागतान्द्रष्टुं कौतूह्ल्स्म्न्विताः॥ 4 गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥ 19 तानपृच्छत्ततो राजा कासौ कौरववंशभृत् । ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् । पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥ 5 / दिक्षुभिः समाकीणं नमस्तारागणैरिव ॥ 20 तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् । इति श्रीमहाभारते आश्रमवासिकपर्वणि पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥ 6 एकत्रिंशोऽध्यायः ॥ 31 ॥ तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा । ददृशुश्वाविदूरे तान्सर्वानथ पदातयः ॥ 7 वैशंपायन उवाच । ततस्ते सत्वरा जग्मुः piturdrshnkaangginnH|| सं तैः सह नरव्याघैर्भातृभिर्भरतर्षभ । सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ॥ 8 राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे ॥ 1 सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् । तापसैश्च महाभागैर्नानादेशसमागतैः । . सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् ॥ 9 द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥ 2 बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् । तेऽब्रुवज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः । गान्धार्याः कथयामास सहदेवमुपस्थितम् ॥ 10 भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥ 3 अनन्तरं च राजानं भीमसेनमथार्जुनम् । तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः । नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥ 11 संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥ 1 सा ह्यग्रेऽगच्छत तयोर्दपत्योहतपुत्रयोः । य एष जाम्बूनदशुद्धगौरकर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ॥ 12 तनुर्महासिंह इव प्रवृद्धः । ताराजा स्वरयोगेन स्पर्शेन च म्हाम्नाः। प्रचण्डघोणः पृथुदीर्घनेत्रप्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥ 13 स्ताम्रायतास्यः कुरुराज एषः ॥ 5 ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् । अयं पुनर्मत्तगजेन्द्रगामी . उपतस्थुर्महात्मानो मातरं च यथाविधि ॥ 14 prtptcaamiikrshuddhgaurH| सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा । पृथ्वायतांसः पृथुदीर्घबाहुपाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुन्ः॥ वृकोदरः पश्यत पश्यतैनम् ॥ 6 ततो नार्यो नृसिंहानां स च योधजनस्तदा । यस्त्वेष पार्श्वेऽस्य महाधनुष्मापौरजानपदाश्चैव ददृशुस्तं नराधिपम् ॥ 16 झ्यामो युवा वारणयूथपाभः । निवेदयामास तदा जनं तं नामगोत्रतः । / सिंहोन्नतांसो गजखेलगमी युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् ॥ 17 पद्मायताक्षोऽर्जुन एष वीरः ॥ 7 -2884 - Page #405 -------------------------------------------------------------------------- ________________ 15. 32.8] आश्रमवासिकपर्व [15. 33. 6 कुन्तीसमीपे पुरुषोत्तमौ तु राज्ञोऽस्य वृद्धस्य परंशताख्याः यमाविमौ विस्स्न्नुम्हेन्द्र्क्ल्पौ। स्नुषा विवीरा हतपुत्रनाथाः ॥ 15 मनुष्यलोके सकले समोऽस्ति एता यथामुख्यमुदाहृता वो ययोर्न रूपे न बले न शीले ॥ 8 ___ ब्राह्मण्यभावाहजुबुद्धिसत्त्वाः । इयं पुनः पद्मदलायताक्षी सर्वा भवद्भिः परिपृच्छयमाना मध्यं वयः किंचिदिव spRshntii। नरेन्द्रपल्यः सुविशुद्धसत्त्वाः ॥ 16 नीलोत्पलाभा पुरदेवतेव एवं स राजा कुरुवृद्धवर्यः कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ 9 स्माग्त्स्तैर्न्र्देव्पुत्रैः। अस्यास्तु पार्श्वे कनकोत्तमामा पप्रच्छ सर्वान्कुशलं तदानीं यैषा प्रभा मूर्तिमतीव गौरी। गतेषु सर्वेष्वथ तापसेषु ॥ 17 मध्ये स्थितैषा भगिनी द्विजाग्र्या योधेषु चाप्याश्रममण्डलं तं ___ चक्रायुधस्याप्रतिमस्य तस्य ॥ 10 __मुक्त्वा निविष्टेषु विमुच्य पत्रम् । इयं स्वसा राजचमूपतेस्तु स्त्रीवृद्धबाले च सुसंनिविष्टे __प्रवृद्धनीलोत्पलदामवर्णा । यथार्हतः कुशलं पर्यपृच्छत् ॥ 18 पस्पर्ध कृष्णेन नृपः सदा यो इति श्रीमहाभारते आश्रमवासिकपर्वणि वृकोदरस्यैष प्रिग्र्होऽय्ः॥ 11 द्वात्रिंशोऽध्यायः ॥ 32 ॥ इयं च राज्ञो मगधाधिपस्य सुता जरासंध इति श्रुतस्य । धृतराष्ट्र उवाच । यवीयसो माद्रवतीसुतस्य युधिष्ठिर महाबाहो कञ्चित्तात कुशल्यसि । भार्या मता चम्पकदामगौरी ॥ 12 सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥ 1 इन्दीवरश्यामतनुः स्थिता तु ये च त्वामुपजीवन्ति कञ्चित्तेऽपि निरामयाः । - यैषापरासन्नमहीतले च । सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ॥ 2 भार्या मता माद्रवतीसुतस्य कञ्चिद्वर्तसि पौराणी वृत्तिं राजर्षिसेविताम् । .. ज्येष्ठस्य सेयं कमलायताक्षी ॥ 13 कञ्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ॥ 3 इयं तु निष्टप्तसुवर्णगौरी अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः । राज्ञो विराटस्य सुता स्पुत्रा। ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥ 4 भार्याभिमन्योर्निहतो रणे यो कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ । ___ द्रोणादिभिस्तैर्विरथो रथस्थैः ॥ 14 शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ॥ 5 एतास्तु सीमन्तशिरोरुहा याः कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः । शुक्लोत्तरीया न्र्राज्प्न्य्ः। अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ॥ 6 -2885 - Page #406 -------------------------------------------------------------------------- ________________ 15. 33.7] महाभारते [ 15. 33. 35 कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव । ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः । क्षत्रिया वैश्यवर्गा वा शुद्रा वापि कुटुम्बिनः ॥ 7 ॥ विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे ॥ 21 कञ्चित्स्त्रीबालवृद्धं ते न शोचति न याचते । तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् । जामयः पूजिताः कञ्चित्तव गेहे नरर्षभ ॥ 8 अभिजज्ञे महाबुद्धि महाबुद्धियुधिष्ठिरः ॥ 22 कञ्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् । युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः । यथोचितं महाराज यशसा नावसीदति ॥ 9 विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया ॥ 23 वैशंपायन उवाच । ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत । इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत । संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥ 24 कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि । / 10 विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह । कच्चित्ते वर्धते राजस्तपो मन्दश्रमस्य ते । प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥ 25 अपि मे जननी चेयं शुश्रुषुर्विगतक्लमा । स योगबलमास्थाय विवेश नृपतेस्तनुम् । अप्यस्याः सफलो राजन्वनवासो भविष्यति ॥ 11 विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥ 26 इयं च माता ज्येष्ठा मे वीतवाताध्वकर्शिता । / विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् । घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥ 12 वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ 27 हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् । बलवन्तं तथात्मानं मेने बहुगुणं त्दा। नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥ 13 धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥ 28 क चासौ विदुरो राजन्नैनं पश्यामहे वयम् । / पौराणमात्मनः सर्वं विद्यावान्स विशां पते । संजयः कुशली चायं कच्चिन्नु तपसि स्थितः ॥ 14 योगधर्मं महातेजा व्यासेन कथितं यथा ॥ 29 इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् । धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा । कुशली विदुरः पुत्र तपो घोरं समास्थितः । / 15 दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ॥ 30 वायुभक्षो निराहारः कृशो धमनिसंततः । भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् । कदाचिदृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥ कलेवरमिहैतत्ते धर्म एष सनातनः ॥ 31 इत्येवं वदतस्तस्य जटी वीटामुखः kRshH। लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव । दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥ 17 यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप ॥ 32 दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः । इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः । निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ॥ 18 राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥ 33 तमन्वधावन्नपतिरेक एव युधिष्ठिरः । ततः स राजा द्युतिमान्स च सर्वो जनस्तदा । प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्वचित् ॥ 19 / भीमसेनादयश्चैव परं विस्मयमागताः ॥ 34 भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः । तच्छ्रुत्वा प्रीतिमानराजा भूत्वा धर्मजमब्रवीत् । इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥ 20 | आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥ 35 - 2886 - Page #407 -------------------------------------------------------------------------- ________________ 15. 33. 36 ] आश्रमवासिकपर्व [15. 34. 26 यदन्नो हि नरो राजस्तदन्नोऽस्यातिथिः स्मृत्ः। / फलमूलसमुद्वाहैमहद्भिश्चोपशोभितम् ॥ 11 इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् । ततः स राजा प्रददौ तापसार्थमुपाहृतान् । फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ॥ 36 कलशान्काञ्चनानराजंस्तथैवौदुम्बरानपि ॥ 12 ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः । अजिनानि प्रवेणीश्च सुक्नुवं च महीपतिः । तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ॥ 3. कमण्डलुंस्तथा स्थालीः पिठराणि च भारत ॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि भाजनानि च लौहानि पात्रीश्च विविधा नृप्। trystriNsho'dhyaayH|| 33 यद्यदिच्छति यावच्च यदन्यदपि काशितम् ॥ 14 34 . एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् । वैशंपायन उवाच । वसु विश्राण्य तत्सर्व पुनरायान्महीपतिः । / 15 एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् । कृताहिकं च राजानं धृतराष्ट्र मनीषिणम् । शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत ॥ 1 ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥ 16 तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः । / मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् । विचित्रपदसंचारा नानाश्रुतिभिरन्विताः ॥ 2 कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥ 17 पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा । स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः । उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥ 3 निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥ 18 यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः । भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् । तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥ 4 अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥ 19 व्यतीतायां तु शर्वर्यां कृतपूर्वाहिकक्रियः । स तैः परिवृतो राजा शुशुभेऽतीव कौरवः । भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् । / 5 बिभ्रद्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ 20 सान्तःपुरपरीवारः सभृत्यः सपुरोहितः । तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः । यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥ 6 शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥ 21 ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः । व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः । कृताभिषेकैर्मुनिभिर्हताग्निभिरुपस्थिताः ॥ 7 वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥ 22 वानेय्पुस्स्प्निक्रैराज्य्धूमोद्ग्मैर्पि। ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् । माझेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥ 8 भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥ 23 मृगयूथैरनुद्विग्नस्तत्र तत्र समाश्रितैः । समागतस्ततो व्यासः शतयूपादिभिर्वृतः । अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥ 9 धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥ 24 केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः । नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् । कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥ 10 ॥ प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥ 25 प्राधीतद्विजघोषैश्च कचित्वचिदलंकृतम् । ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः । -2887 - Page #408 -------------------------------------------------------------------------- ________________ 15. 34. 26] महाभारते [ 15. 35. 25 द्वैपायनाभ्यनुज्ञाता निस्सेदुर्विपुलौज्स्ः॥ 26 न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः ॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि तपोबलव्ययं कृत्वा सुमहच्चिरसंभृतम् । चतुस्त्रिंशोऽध्यायः ॥ 34 ॥ माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ 14 35 नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च । वैशंपायन उवाच । वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥ 15 तथा समुपविष्टेषु पाण्डवेषु महात्मसु । भ्राता तव महाराज देवदेवः सनातनः । व्यासः सत्यवतीपुत्रः प्रोवाचामव्य पार्थिवम् ॥ 1 धारणाच्छ्रयसो ध्यानाद्यं धर्म कवयो विदुः ॥ 16 धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः । सत्येन संवर्धयति दमेन नियमेन च । कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥ 2 अहिंसया च दानेन तपसा च सनातनः ॥ 17 कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः । येन योगबलाज्जातः कुरुराजो युधिष्ठिरः । . . कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ ॥ 3 धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥ 18 कञ्चिद्बुद्धि दृढां कृत्वा चरस्यारण्यकं विधिम् । यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा । कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥ 4 यथाकाशं तथा धर्म इह चामुत्र च स्थितः ॥ 19 महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी । सर्वगश्चैव कौरव्य सर्व व्याप्य चराचरम् । आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥ 5 दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः ॥ 20 कञ्चित्कुन्ती च राजंस्त्वां shushrssurnhNkRtaa| यो हि धर्मः स विद्गुरो विदुरो यः स पाण्डवः । या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता ॥ 6 स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवस्थितः ॥ 21 कञ्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः । प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः । भीमार्जुनयमाश्चैव कञ्चिदेतेऽपि सान्त्विताः ॥ 7 दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः ॥ 22 कञ्चिन्नन्दसि दृष्ट्वैतान्कञ्चित्ते निर्मलं मनः । त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ । कञ्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप ॥ 8 संशयच्छेदनार्थ हि प्राप्तं मां विद्धि पुत्रक ॥ 23 एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत । न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः । निर्वैरता महाराज सत्यमद्रोह एव च ॥ 9 आश्चर्यभूतं तपसः फलं संदर्शयामि वः ॥ 24 कञ्चित्ते नानुतापोऽस्ति वनवासेन भारत । किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् । स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो॥10 द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा ॥ 25 विदितं चापि मे राजन्विदुरस्य महात्मनः । इति श्रीमहाभारते आश्रमवासिकपर्वणि गमनं विधिना येन धर्मस्य सुमहात्मनः ॥ 11 pnyctriNsho'dhyaayH||35|| माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः । ॥ समाप्तमाश्रमवासपर्व ॥ महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥ 12 बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः । - 2888 - Page #409 -------------------------------------------------------------------------- ________________ 15. 38. 1] आश्रमवासिकपर्व [ 15. 36. 28 RSINAM च पुराणानां देवासुरविमिश्रिताः ॥ 14 जनमेजय उवाच । ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् । वनवासं गते विप्र धृतराष्ट्र महीपतौ । प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः । सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥ 1 प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥ 15 विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते । विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् । वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥ 2 दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥ 16 यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच h। गान्धार्याश्चैव यःदुःखं हृदि तिष्ठति पार्थिव । व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥ 3 कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥ वनवासे च कौरव्यः कियन्तं कालमच्युतः । . यच्च धारयते तीव्र दुःखं पुत्रविनाशजम् । युधिष्ठिरो narapatiya'vasatsajeno द्विज ॥ 4 सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥ 18 किमाहाराश्च ते तत्र ससैन्या न्य्व्ण्स्न्प्र्भो। श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप । सान्तःपुरा महात्मान इति तद्रूहि मेऽनघ ॥ 5 संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥ 19 वैशंपायन उवाच्। इमे च देवगन्धर्वाः सर्वे चैव महर्षयः । तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः । पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम् ॥ 20 विविधान्यन्नपानानि विश्रभ्यानुभवन्ति ते ॥ 6 तदुच्यतां महाबाहो कं कामं प्रदिशामि ते । मासमेकं विजह्वस्ते ससैन्यान्तःपुरा वने । प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥ 21 अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥ 7 एवमुक्तः स राजेन्द्रो व्यासेनामित्बुद्धिना। तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ । मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥ 22 व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥ 8 धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे । नारदः पर्वतश्चैव देवलश्च महातपाः । यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥ 23 यिश्वावसुस्तुम्बरुश्च चित्रसेनश्च भारत ॥ 9 अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः । तेषामपि यथान्यायं पूजां चक्रे महामनाः । भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥ 24 धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥ 10 दर्शनादेव भवतां पूतोऽहं नात्र संशयः । निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् । विद्यते न भयं चापि परलोकान्ममानघाः ॥ 25 आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥ 11 किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्धशम् । तेषु तत्रोपविष्टेषु स तु राजा महामतिः । दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥ 26 पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥ 12 अपापाः पाण्डवा येन निकृताः पाप्बुद्धिना। . गान्धारी चैव कुन्ती च द्रौपदी सात्वती त्था। घातिता पृथिवी चेयं सहसा सनरद्विपा ॥ 27 स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥ 13 राजानश्च महात्मानो नानाजनपदेश्वराः । तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप । आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥ 28 म.भा. 362 - 2889 - / आगल Page #410 -------------------------------------------------------------------------- ________________ 15. 36. 29 ] महाभारते [ 15. 38.2 37 ये ते पुत्रांश्च दारांश्च प्राणांश्च मनसः प्रियान् । सौभद्रवधसंतप्ता भृशं शोचति भामिनी ॥ 8 परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ 29 इयं च भूरिश्रवसो भार्या परमदुःखिता । का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे॥ भर्तृव्यसनशोकार्ता न शेते वसती: प्रभो ॥ 9 तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ 30 यस्यास्तु श्वशुरो धीमान्बाह्रीकः स कुरूद्वहः । दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् । निहतः सोमदत्तश्च पित्रा सह महारणे ॥ 10 भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् । / 31 श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः । . मम पुत्रेण मूढेन पापेन सुहृदद्विषा । पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥ 11 क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥ 32 तस्य भार्याशतमिदं पुत्रशोकसमाहतम् । एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् । पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च । न शान्तिमधिगच्छामि duHkhshoksmaahtH|| तेनारम्भेण महता मामुपास्ते महामुने ॥ 12 इति मे चिन्तयानस्य पितः शर्म न विद्यते । / 33 ये च शूरा महात्मानः श्वशुरा मे महारथाः । इति श्रीमहाभारते आश्रमवासिकपर्वणि सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥ 13 षत्रिंशोऽध्यायः ॥ 36 ॥ तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः । कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव ॥ 14 वैशंपायन उवाच । इत्युक्तवत्यां गान्धार्यां कुन्ती vrtkRshaannaa। . तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् । प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम् ॥ 15 पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥ 1 तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः । कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च । अपश्यहुःखितां देवीं मातरं सव्यसाचिनः ॥ 16 तासां च वरनारीणां वधूनां कौरवस्य ह ॥ 2 तामुवाच ततो व्यासो यत्ते कार्य विवक्षितम् । पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् । तहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते ॥ 17 श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥ 3 ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा त्दा। षोडशेमानि वर्षाणि गतानि मुनिपुंगव । उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् ॥ 18 अस्य राज्ञो हतान्पुत्राशोचतो न शमो विभो॥4 / इति श्रीमहाभारते आश्रमवासिकपर्वणि पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः । spttriNsho'dhyaayH||37|| न शेते वसतीः सर्वा धृतराष्ट्रो महामुने । / 5 लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् । कुन्त्युवाच । किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥ 6- भगवश्वशुरो मेऽसि दैवतस्यापि दैवतम् । इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् । स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥ 1 शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा । / 7 / तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः । तथा कृष्णस्य भगिनी सुभद्रा भ्द्र्भास्सिन्नी। भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् । / 2 -2890 - 38 Page #411 -------------------------------------------------------------------------- ________________ 15. 38. 3] आश्रमवासिकपर्व [ 15. 39. 6 शौचेन त्वागसत्यागैः शुद्धेन मनसा तथा । यदि पापमपापं वा तदेतद्विवृतं मया । कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन ॥ 3 तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि ॥ 17 स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् । यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनध । अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ॥ 4 तं चायं लभतां काममद्यैव मुनिसत्तम ॥ 18 ततः शापभयाद्विप्रमवोचं पुनरेव तम् । इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां व्र्ः। एवमस्त्विति च प्राह पुनरेव स मां द्विजः ॥ 5 / साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् ॥ 19 धर्मस्य जननी भद्रे भवित्री त्वं वरानने । .. अपराधश्च ते नास्ति कन्याभावं गता ह्यसि । वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥ 6 देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥ 20 इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् । / सन्ति देवनिकायाश्च संकल्पाञ्जनयन्ति ये। न च सर्वास्ववस्थासु स्मृतिम विप्रणश्यति ॥ 7 वाचा दृष्टया तथा स्पर्शात्संघर्षेणेति पञ्चधा ॥ 21 अथ हर्म्यतलस्थाहं र्विमुद्य्न्त्मीक्स्स्ती। मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते । संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् । इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्व्र्ः॥ स्थिताहं बालभावेन तत्र दोषमबुध्यती । / 8 / सर्वं बलवतां पथ्यं सर्व बलवतां शुचि । अथ देवः shsraaNshumtsmiipgto'bhvt|| सर्व बलवतां धर्मः सर्व बलवतां स्वकम् ॥ 23 द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च । इति श्रीमहाभारते आश्रमवासिकपर्वणि तताप लोकानेकेन द्वितीयेनागमच्च माम् ॥ 9 . assttaatriNsho'dhyaayH||38|| स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व h। गम्यतामिति तं चाहं प्रणम्य शिरसावदम् ॥ 10 व्यास उवाच । स मामुवाच तिग्मांशुवृथाह्वानं न ते क्स्स्म्म्। भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा । धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥ 11 वधूश्च पतिभिः साधं निशि सुप्तोत्थिता इव ॥ 1 तमहं रक्षती विप्रं शापादनपराधिनम् । कर्ण द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी । पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् ॥ 12 द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रानुंस्तथैव च ॥ 2 ततो मां तेजसाविश्य मोहयित्वा च भानुमान् । पूर्वमेवैष हृदये व्यवसायोऽभवन्मम । उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् । / 13 यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ॥ 3 ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी । न ते शोच्या महात्मानः सर्व एव नरर्षभाः । गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥ 14 क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥ 4 नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु । भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते । कन्याहमभवं विप्र यथा प्राह स मामृषिः ॥ 15 अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ॥ 5 स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः । गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः । तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥ 16 तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥ 6 -2891 - 39 Page #412 -------------------------------------------------------------------------- ________________ 15. 39.7] महाभारते [ 15. 40.9 देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः । सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥ 20 त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥ 7 ततो गङ्गां समासाद्य क्रमेण स जनार्णवः । गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः । निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥ 21 स एव मानुषे लोके धृतराष्ट्रः पतिस्तव । / 8 राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः । पाण्डं मरुद्गणं विद्धि विशिष्टतममच्युतम् । निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥ 22 धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ॥ 9 जगाम तदहश्चापि तेषां वर्षशतं यथा । कलिं दुर्योधनं विद्धि शकुनि द्वापरं त्था॥ निशां प्रतीक्षमाणानां दिदृक्षणां मृतान्नृपात् ॥ 25 दुःशासनादीन्विद्धि त्वं राक्षसाशुभदर्शने ॥ 10 अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः । मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् । / ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ 24 विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम् । इति श्रीमहाभारते आश्रमवासिकपर्वणि नारायणं हृषीकेशमश्विनौ यमजावुभौ ॥ 11 एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥ द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् । 40 लोकांश्च तापयानं वै विद्धि कणं च शोभने । वैशंपायन उवाच । यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा ॥ 12 ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः । यश्च पाण्डवदायादो हतः स्स्द्द्भिर्म्हार्थैः। व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥ 1 स सोम इह सौभद्रो योगादेवाभवहिधा ॥ 13 धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा । द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् । शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥ 2 अग्नेर्भागं शुभं विद्धि राक्षसं तु shikhnnddinm॥14 गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् । द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् । पौरजानपदश्चापि जनः सर्वो यथावयः ॥ 3 भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ॥ 15 ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् । एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि । अवगाह्याजुहावाथ सर्वाल्लोकान्महामुनिः ॥ 4 ततः पुनर्गताः स्वर्ग कृते कर्मणि शोभने ॥ 16 पाण्डवानां च ये योधाः कौरवाणां च सर्वशः । यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् । राजानश्च महाभागा नानादेशनिवासिनः ॥ 5 तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥ 17 ततः सुतुमुलः शब्दो ज्लान्त्र्ज्ञ्मेज्य्। सर्वे भवन्तो गच्छन्तु नदी भागीरथीं प्रति । प्रादुरासीद्यथा पूर्व कुरुपाण्डवसेनयोः । / 6 तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ॥ 18 ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः । वैशंपायन उवाच । ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥ 7 इति व्यासस्य वचनं श्रुत्वा सर्वो ज्ञ्स्त्दा। विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ । महता सिंहनादेन गङ्गामभिमुखो ययौ ॥ 19 द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः । / 8 धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः । कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः । -2892 - Page #413 -------------------------------------------------------------------------- ________________ 15. 40. 9 ] आश्रमवासिकपर्व [ 15. 41. 16 दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ॥ 9 विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥ 1 जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः । विधि परममास्थाय ब्रह्मर्षिविहितं शुभम् । भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥ 10 संप्रीतमनसः सर्वे देवलोक इवामराः ॥ 2 लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः । पुत्रः पित्रा च मात्रा च भार्या च पतिना सह । शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥ 11 नाता भ्रात्रा सखा चैव सख्या राज्ञ्स्माग्ताः॥ अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः । पाण्डवास्तु महेष्वासं कणं सौभद्रमेव च । बाह्रीकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥ 12 संप्रहर्षात्समाजग्मुद्रौपदेयांश्च सर्वशः ॥ 4 एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः । ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः । सर्वे भासुरदेहास्ते समुत्तस्थुजेलात्ततः ॥ 13 समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् । 5 यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् । ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः । तेन तेन व्यदृशन्त समुपेता नराधिपाः ॥ 14 असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ॥ 6 दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः । एवं समागताः सर्वे गुरुभिर्बान्ध्वैस्त्था। निर्वैराः निरहंकारा विगतक्रोधमन्यवः । / 15 / पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ॥ 7 गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः । तां रात्रिमेकां कृत्स्ना ते विहृत्य प्रीत्मान्साः। दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ॥ 16 मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ॥ 8 धृतराष्ट्रस्य च तदा दिव्यं च्क्स्सुर्न्राधिप्। नात्र शोको भयं त्रासो नारति यशोऽभवत् । मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥ 17 परस्परं समागम्य योधानां भरतर्षभ । 9 दिव्यज्ञानबलोपेता गान्धारी च yshsvinii। समागतास्ताः पितृभिर्धातृभिः पतिभिः सुतैः । ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे ह्ताः॥18 मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥ 10 तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् । एकां रात्रि विहृत्यैवं ते वीरास्ताश्च योषितः । विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥ 19 आमन्त्रयान्योन्यमाश्लिष्य ततो ज्ग्मुर्य्थाग्त्म्॥11 तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् । ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः । ददृशे बलमायान्तं चित्रं पटगतं यथा । 20 क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥ 12 धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा । अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् । मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ 21 सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा । ctvaariNsho'dhyaayH||40|| केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥ 14 तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नपाः । वैशंपायन उवाच्। राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥ 15 ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् । विचित्रगतयः सर्वे या अवाप्यामरैः सह । -2893 - Page #414 -------------------------------------------------------------------------- ________________ 15. 41. 16 ] महाभारते [ 15. 42. 14 आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥ 16 गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः । सूत उवाच । धर्मशीलो महातेजाः कुरूणां हित्कृत्स्दा। एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूजनमेजयः । ततः प्रोवाच ताः सर्वाः क्षत्रिया nihteshvraaH॥17 पितामहानां सर्वेषां गमनागमनं तदा ॥ 1 या याः पतिकृताललोकानिच्छन्ति परमस्त्रियः । अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति । ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥ 18 कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ॥ 2 ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः । इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् । श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥ 19 प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् ॥ 3 विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह । अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः । समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ॥ कर्मजानि शरीराणि तथैवाकृतयो नृप ॥ 4 एवं क्रमेण सर्वास्ताः शीलवत्यः कुल्स्त्रिय्ः। महाभूतानि नित्यानि भूताधिपतिसंश्रयात् । प्रविश्य तोयं निर्मुक्ता जग्मुभर्तृसलोकताम् ॥ 21 तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ॥ 5 दिव्यरूपसमायुक्ता दिव्याभ्र्न्न्भूस्सिताः। . अनाशाय कृतं कर्म तस्य चेष्टः फलागमः । दिव्यमालाम्बरधरा यथासां पतयस्तथा ॥ 22 आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्रुते ॥ 6 ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः । अविनाशी तथा नित्यं क्षेत्रज्ञ इति nishcyH। : सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ॥ 23 भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् ॥ 7 यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा । यावन्न क्षीयते कर्म तावदस्य स्वरूपता । तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥ 24 संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति ॥ 8 तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः । नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः । जहषुर्म दिताश्चासन्नन्यदेहगता अपि ॥ 25 भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥ 9 प्रियैः समागमं तेषां य इमं शृणुयान्नरः । अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति । प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ॥ 26 लोकान्तरगता नित्यं प्राणा नित्या हि वाजिन्ः॥10 इष्टबान्धवसंयोगमनायासमनामयम् । अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव । य इमं श्रावयेद्विद्वान्संसिद्धि प्राप्नुयात्पराम् ॥ 27 देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥ 11 स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत । सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव । अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः । यदा समन्विता देवाः पशूनां गमनेश्वराः । श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ॥ 28 गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते ॥ 12 इति श्रीमहाभारते आश्रमवासिकपर्वणि नित्येऽस्मिन्पश्चके वर्गे नित्ये चात्मनि यो न्र्ः। एकचत्वारिंशोऽध्यायः ॥ 41 ॥ अस्य नानासमायोगं यः पश्यति वृथामतिः ॥ 13 वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः । -2894 - Page #415 -------------------------------------------------------------------------- ________________ 15. 42. 14 ] आश्रमवासिकपर्व [15. 44.1 वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् । | शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् । असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम् ॥ 14 अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह ॥ 8 परापरज्ञस्तु नरो नाभिमानादुदीरित्ः। ततः सोऽवभृथे राजा मुदितो ज्ञ्मेज्य्ः। अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥ 15 | पितरं स्नापयामास स्वयं सत्रौ च पार्थिव्ः॥ 9 अदर्शनादापतितः पुनश्चादर्शनं गतः । स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् । नाहं तं वेनि नासौ मां न च मेऽस्ति विरागता । / यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥ 10 येन येन शरीरेण करोत्ययमनीश्वरः । आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे म्तिः। तेन तेन शरीरेण तदवश्यमुपाभुते । यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥ 11 मानसं मनसाप्नोति शारीरं च शरीरवान् ॥ 17 आस्तीक उवाच । इति श्रीमहाभारते आश्रमवासिकपर्वणि ऋषिद्वैपायनो यत्र पुराणस्तपसो निधिः । dvictvaariNsho'dhyaayH||||42|| यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥ 12 श्रुनं विचित्रमाख्यानं त्वया पाण्डवनन्दन । वैशंपायन उवाच । सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥ 13 अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् । कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव । ऋषिप्रसात्पुत्राणां स्वरूपाणां कुरूद्वह ॥ 1 ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ॥ 14 स राजा राजधर्माश्च ब्रह्मोपनिषदं तथा । प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् । अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ॥ 2 विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥ 15 विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् । / ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये । धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ॥ 3 यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या न्म्स्क्रियाः॥ जनमेजय उवाच । सूत उवाच । ममापि वरदो व्यासो दर्शयेत्पितरं यदि । एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते ॥ 4 पूजयामास तमृषिमनुमान्य पुनः पुनः ॥ 17. प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः । पप्रच्छ तमृषि चापि वैशंपायनमच्युतम् । प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ॥ 5 कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥ 18 सूत उवाच । इति श्रीमहाभारते भाश्रमवासिकपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥ इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् । प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥ 6 ततस्तद्रूपवयसमागतं नृपतिं दिवः । जनमेजय उवाच्। श्रीमन्तं पितरं राजा ददर्श जनमेजयः ॥ 7 दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः । - 2895 - 44 Page #416 -------------------------------------------------------------------------- ________________ 15. 44. 1] महाभारते [ 15. 44. 30 धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥ 1 प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि । वैशंपायन उवाच । न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् ॥ 16 तदृष्ट्वा महदाश्चयं पुत्राणां दर्शनं पुनः । भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते । वीतशोकः स राजर्षिः पुनराश्रममागमत् । / 2 तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥ 17 इतरस्तु जनः सर्वस्ते चैव परमर्षयः । / मातरौ ते तथैवेमे शीर्णपर्णकृताशने । प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥ 3 मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः । / 18 पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः । दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः । अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ॥ 4 व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥ 19 तमाश्रमगतं धीमान्ब्र्ह्म्र्स्सिलोक्पूजित्ः । प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ । मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत । / 5 उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ॥ 20. धृतराष्ट्र महाबाहो शृणु कौरवनन्दन । त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् । श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥ 6 श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिर्म्॥21 ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् । / राजनीतिः सुबहुशः श्रुता ते भरतर्षभ । धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ 7 संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥ 22 मा स्म शोके मनः कार्बर्दिष्टेन व्यथते बुध्ः॥ इत्युक्तवचनं तात नृपो राजानमब्रवीत् । श्रुतं देवरहस्यं ते नारदादेवदर्शनात् ॥ 8 न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ 23 गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् । कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा । यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः ॥ 9 भवन्तमहमन्विष्ये मातरौ च यतव्रते ॥ 24 युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते । तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे । सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ॥ 10 त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे । / 25 विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् । गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् । मासः समधिको ह्येषामतीतो वसतां वने ॥ 11 राजा यदाह तत्कायं त्वया पुत्र पितुर्वचः ॥ 26 एतद्धि नित्यं यत्नेन पदं रक्ष्यं प्र्ण्त्प्॥ इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह । बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ॥ 12 स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ॥ 27 इत्युक्तः कौरवो राजा व्यासेनामित्बुद्धिना। विसर्जयति मां राजा गान्धारी च yshsvinii। युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥ 13 भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः । / 28 अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह । न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि । त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥ 14 / तपसो हि परं नास्ति तपसा विन्दते महत् ॥ 29 रमे चाहं त्वया पुत्र पुरेव ग्ज्साह्व्ये। ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा । नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना । / 15 तपस्येवानुरक्तं मे मनः सर्वात्मना. तथा ॥ 30 - 2896 - Page #417 -------------------------------------------------------------------------- ________________ 15. 44. 31] आश्रमवासिकपर्व [15. 45. 4 शून्येयं च मही सर्वा न मे प्रीतिकरी shubhe। अनुजज्ञे जयाशीभिरभिनन्द्य युधिष्टिरम् ॥ 45 बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥ 31 भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः । पाञ्चालाः सुभृशं क्षीणाः knyaamaatraavshessitaaH| / स चास्य सम्यङमेधावी प्रत्यपद्यत वीर्यवान् ॥ 46 न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे । / 32 अर्जुनं च समाश्लिष्य यमौ च पुरुर्स्स्भौ। सर्वे हि भस्मसान्नीता द्रोणेनैकेन स्ण्युगे। अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥ 47 अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ॥ 33 गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः । चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः । . जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् । केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् । चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ॥ 48 यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थ नान्यहेतुकम् ॥ 34 पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् । शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव । तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः ॥ 49 भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः ॥ 35 न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः । एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः । / श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः । युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥ 36 संविष्टाश्चेतिकर्तव्यं प्रययुभर्तृभिः सह ॥ 50 नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ । ततः प्रजज्ञे विनदः सूतानां युज्यतामिति । प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥ 37 / / उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि ॥ 51 इहैव शोषयिष्यामि तपसाहं कलेवरम् । ततो युधिष्ठिरो राजा सदारः सहसैनिकः । पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः ॥ 38 नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ 52 तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् । इति श्रीमहाभारते आश्रमवासिकपर्वणि गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम ॥ 39 चतुश्चत्वारिंशोऽयायः ॥ 44 ॥ आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः । ॥ समाप्तं पुत्रदर्शनपर्व ॥ उपरोधो भवेदेवमस्माकं तपसः कृते ॥ 40 त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् । तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ॥ 41 वैशंपायन उवाच । एवं संस्तम्भितं वाक्यैः कुन्त्या भुविधैर्म्न्ः। द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया । सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥ 42 देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥ 1 ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः । तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्टिरः । अभिवाद्य कुरुश्रेष्ठमामयितुमारभन् ॥ 43 आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ॥ 2 राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः । चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् । अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥ 44 / कञ्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥ 3 एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना । के देशाः परिदृष्टास्ते किं च कार्य करोमि ते । म. भा. 363 - 2897 - Page #418 -------------------------------------------------------------------------- ________________ 15. 45. 4] महाभारते [15. 45. 31 तद्भूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः ॥ 4 गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ॥ 17 नारद उवाच । ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः । चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् । गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् । / 18 परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥ 5 अथ वायुः समुद्भूतो दावाग्निरभवन्महान् । ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥ 19 युधिष्ठिर उवाच । दह्यत्सु मृगयूथेषु द्विजिह्वेषु स्म्न्त्त्ः। वदन्ति पुरुषा मेऽद्य ग्न्ग्गातीर्निवासिन्ः। वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥ 20 धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥ 6 समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे । अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः । निराहारतया राजा मन्दप्राणविचेष्टितः । गान्धारी च पृथा चैव सूतपुत्रश्च स्ण्ज्य्ः॥7 असमर्थोऽपसरणे सुकृशौ मातरौ च ते ॥ 21 . कथं च वर्तते चाद्य पिता मम स पार्थिवः । ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् । श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥ 8 इदमाह ततः सूतं संजयं पृथिवीपते ॥ 22 नारद उवाच्। गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् । स्थिरीभूय महाराज शृणु सर्व यथातथम् । वयमत्राग्निना युक्ता गमिष्यामः परां गतिम ॥ 23 यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥ 9 तमुवाच किलोद्विग्नः संजयो वदतां वरः । वनवासनिवृत्तेषु भवत्सु कुरुनन्दन । राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ॥ 24 कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप । / 10 न चोपायं प्रपश्यामि मोक्षणे जातवेदसः । गान्धार्या सहितो धीमान्वध्वा कुन्या समन्वितः । यदत्रानन्तरं कायं तद्भवान्वक्तुमर्हति ॥ 25 संजयेन च सूतेन साग्निहोत्रः सयाजकः ॥ 11 इत्युक्तः संजयेनेदं पुनराह स पार्थिवः । आतस्थे स तपस्तीव्र पिता तव त्पोध्न्ः। नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥ 26 वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥ 12 जलमग्निस्तथा वायुरथ वापि विकर्शनम् । वने स मुनिभिः सर्वैः पूज्यमानो म्हात्पाः। तापसानां प्रशस्यन्ते गच्छ संजय माचिरम् ॥ 27 त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥ 13 इत्युक्त्वा संजयं राजा समाधाय म्न्स्त्दा। गान्धारी तु जलाहारा कुन्ती मासोपवासिनी । प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥ संजयः षष्ठभक्तेन वर्तयामास भारत ॥ 14 संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् । अग्नीस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो । उवाच चैनं मेधावी युवात्मानमिति प्रभो ॥ 29 दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ॥ 15 / ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः । अनिकेतोऽथ राजा स बभूव वनगोचरः । संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥ 30 ते चापि सहिते देव्यौ संजयश्च तमन्वयुः ॥ 16 गान्धारी च महाभागा जननी च पृथा तव । संजयो नृपतेर्नेता समेषु विषमेषु c। दावाग्निना समायुक्त स च राजा पिता तव ॥ 31 -2898 - Page #419 -------------------------------------------------------------------------- ________________ 15. 45. 32] आश्रमवासिकपर्व [15. 46. 14 संजयस्तु महामात्रस्तस्मादावादमुच्यत । गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥ 32 युधिष्ठिर उवाच । स तानामश्रय तेजस्वी निवेद्यैतच्च सर्वशः । तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः । प्रययौ संजयः सूतो हिमवन्तं महीधरम् ॥ 33 अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥ 1 एवं स निधनं प्राप्तः कुरुराजो म्हाम्नाः। दुर्विज्ञेया हि गतयः पुरुषाणां मता मम । गान्धारी च पृथा चैव जनन्यौ ते नराधिप ॥ 34 यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ॥ 2 यहच्छयानुव्रजता मया राज्ञः क्लेव्र्म्। यस्य पुत्रशतं श्रीमदभवद्वाहुशालिनः । तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ ॥ 35 नागायुतबलो राजा स दग्धो हि दवाग्निना ॥ 3 ततस्तपोवने त्स्मिन्स्माज्ग्मुस्त्पोध्नाः। . यं पुरा पर्यवीजन्त तालवृन्तैर्वर स्त्रियः । श्रुत्वा राज्ञस्तथा निष्ठां न त्वंशोचन्गतिं च ते ॥ 36 तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥ 4 तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम । सूतमागधसंधैश्च शयानो यः प्रबोध्यते । यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥ 37 धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥ 5 न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीप्तिः। न तु शोचामि गान्धारी हतपुत्रां यशस्विनीम् । प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥ 38 पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥ 6 - वैशंपायन उवाच । पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् । एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् । उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥ 7 निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥ 39 धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् । अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् । क्षत्रधर्म च धिग्यस्मान्मृता जीवामहे वयम् ॥ 8 पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥ 40 सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम । अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः । यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥ 9 ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिस्स्त्थिर्ः। युधिष्ठिरस्य जननी भीमस्य विजयस्य च । भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ॥ 41 अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥ 10 अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः । वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना । प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् । / 42 उपकारमजानन्स कृतघ्न इति मे मतिः ॥ 11 तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् । यत्रादहत्स भगवान्मातरं सव्यसाचिनः । अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥ 43 कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी स्मुपाग्त्ः। तस्मिन्नपरते शब्दे मुहूर्तादिव भारत । धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम् ॥ 12 निगृह्म बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥ 44 इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे । इति श्रीमहाभारते आश्रमवासिकपर्वणि वृथाग्निना समायोगो य्द्भूपृथिवीप्तेः॥13 pnycctvaariNsho'yaayH||45|| तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह । -2899 - Page #420 -------------------------------------------------------------------------- ________________ 15. 46. 14 ] महाभारते [ 15. 47. 21 कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥ 14 मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् । / तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने । गुरुशुश्रूषया चैव जननी तव पाण्डव । वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥ 15 प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥ 8 मन्ये पृथा वेपमाना कृशा ध्म्निस्ण्त्ता। कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् । हा तात धर्मराजेति समाक्रन्दन्महाभये ॥ 16 भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥ 9 भीम पर्याप्नुहि भयादिति चैवाभिवाशती । वैशंपायन उवाच । समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ॥ 17 ततः स पृथिवीपालः पाण्डवानां धुरंधरः । सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु। निर्ययौ सह सोदयः सदारो भरतर्षभ ॥ 10 न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥ 18 पौरजानपदाश्चैव राज्भ्क्तिपुर्स्कृताः। तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्गय परस्परम् । / गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥ 11 पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥ 19 ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः । तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः । युयुत्सुमप्रतः कृत्वा ददुस्तोयं महात्मने ॥ 12 प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ॥ 20 गान्धार्याश्च पृथायाश्च विधिव्न्नाम्गोत्र्त्ः। इति श्रीमहाभारते आश्रमवासिकपर्वणि शौचं निवर्तयन्तस्ते तत्रोपुर्नगराद्वहिः ॥ 13 षट्चत्वारिंशोऽध्यायः ॥ 46 ॥ प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः । 47 गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ॥ 14 नारद उवाच्। तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा । नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया । कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥ 15 वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ॥ 1 द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः । वनं प्रविशता तेन वायुभक्षेण धीम्ता। ददौ श्राद्धानि विधिवदक्षिणावन्ति पाण्डवः ॥ 16 अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥ 2 धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः । याजकास्तु ततस्तस्य तानग्नीग्निर्जने वने । सुवर्ण रजतं गाश्च शय्याश्च सुमहाधनाः ॥ 17 . समुत्सृज्यं यथाकामं जग्मुर्भरतसत्तम ॥ 3 गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् । स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल । संकीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥ 18 तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ॥ 4 यो यदिच्छति यावच्च तावत्स लभते द्विजः । स राजा जाह्नवीकच्छे यथा ते कथितं म्या। शयनं भोजनं यानं मणिरत्नमथो धनम् ॥ 19 तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥ 5 . यानमाच्छादनं भोगान्दासीश्च प्रिचारिकाः। एवमावेदयामासुर्मुनयस्ते म्मान्घ्। ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥ 20 ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥ 6 / ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः । एवं स्वेनाग्निना राजा समायुक्तो महीपते । / प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥ 21 -2900 Page #421 -------------------------------------------------------------------------- ________________ 16. 47. 22] आश्रमवासिकपर्व [ 15. 47. 21 . ते चापि राजवचनात्पुरुषा ये गताभवन् । संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥ 22 माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि । कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥ 23 समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् । नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ॥ 24 एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीम्त्ः। . वनवासे तदा त्रीणि नगरे दश पञ्च च ॥ 25 हतपुत्रस्य संग्रामे दानानि ददतः सदा । ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥ 26 युधिष्ठिरस्तु नृपति तिप्रीत्म्नास्त्दा। धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ 27 इति श्रीमहाभारते आश्रमवासिकपर्वणि sptctvaariNsho'dhyaayH||47|| नारदागमनपर्व समाप्तम् ॥ ॥ समाप्तमाश्रमवासिकं पर्व ॥ -2901 Page #422 -------------------------------------------------------------------------- ________________ मौसलपर्व विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन् ॥ 11 वैशंपायन उवाच । इति श्रीमहाभारते मौसलपर्वणि षट्त्रिंशे त्वथ संप्राप्ते वर्षे कौरवनन्दनः । प्रथमोऽध्यायः ॥ 1 ॥ ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ 1 ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः । जनमेजय उवाच । अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥ 2 कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह । प्रत्यगृहुर्महानद्यो दिशो नीहार्स्ण्वृताः॥ पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥ 1 उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ॥ 3 वैशंपायन उवाच । आदित्यो रजसा राजन्समवच्छन्नमण्डलः । षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् । विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ॥ 4 अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥ 2 परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः । त्रिवर्णाः श्यामरूक्षान्तास्तथा भ्स्मारुन्न्प्र्भाः॥ 5 जनमेजय उवाच । एते चान्ये च बहव उत्पाता भयशंसिनः । केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः । दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ॥ 6 भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥ 3 कस्यचित्त्वथ कालस्य कुरुराजो युधिस्स्त्थिर्ः। वैशंपायन उवाच । शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ॥ 7 विश्वामित्रं च कण्वं च नारदं च तपोधनम् । विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः । सारणप्रमुखा वीरा ददृशुभरकागतान् ॥ 4 समानीयाब्रवीद्धातृन्कि करिष्याम इत्युत ॥ 8 ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा । परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् । अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः ॥ 5 वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् । इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः । निधनं वासुदेवस्य समुद्रस्येव शोषणम् । ऋषयः साधु जानीत किमियं जनयिष्यति ॥ 6 वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥ 10 / इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः । मौसलं ते परिश्रुत्य duHkhshoksmnvitaaH| प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥ 7 -2902 - Page #423 -------------------------------------------------------------------------- ________________ 16. 2.8] मौसलपर्व [16. 3. 15 वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् । कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥ 1 वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥ 8 करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः । येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः । गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः कचित् ॥ 2 उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥ 9 उत्पेदिरे महावाता दारुणाश्च दिने दिने । समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं ह्लायुध्ः। वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥ 3 जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ 10 विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा । इत्यब्रुवन्त ते राज्ञ्प्र्ल्ब्धास्तैर्दुरात्म्भिः। . चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु । मुनयः क्रोधरक्तामाः समीक्ष्याथ परस्परम् ॥ 11. नोपशाम्यति शब्दश्च स दिवारानमेव हि ॥ 4 तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः ॥ 12 अनुकुर्वन्नुलूकानां सारसा विरुतं तथा । अथाब्रवीत्तदा वृष्णी श्रुत्वैवं मधुसूदनः । अजाः शिवानां च रुतमन्वकुर्वत भारत ॥ 5 अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥ 13 पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् । वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥ 6 कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥ 14 व्यजायन्त खरा गोषु करभाश्वतरीषु c। श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै । शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥ 7 वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ॥ 15 नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा । प्रसूतं शापजं घोरं तच्च राजे न्यवेदयन् । प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥ 8 विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ॥ 16 गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ । प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् । पन्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ॥ 9 अघोषयंश्च नगरे वचनादाहुकस्य च । / 17 विभावसुः प्रज्वलितो वामं विपरिवर्तते । अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह । नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥ 10 सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥ 18 उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः । यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् । / व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः ॥ 11 जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥ 19 | महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत । ततो राजभयात्सर्वे नियमं चक्रिरे त्दा। आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप ॥ 12 नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः । / 20 पुण्याहे वाच्यमाने च जपत्सु च महात्मसु । इति श्रीमहाभारते मौसलपर्वणि अभिधावन्तः श्रयन्ते न चादृश्यत कश्चन ॥ 13 द्वितीयोऽध्यायः ॥ 2 ॥ परस्परं च नक्षत्रं हन्यमानं पुनः पुनः । प्रहैरपश्यन्सर्वे ते नात्मनस्तु कथंचन ॥ 14 वैशंपायन उवाच । नदन्तं पाश्चजन्यं च वृष्ण्यन्धकनिवेशने । एवं प्रयतमानानां वृष्णीनामन्धकैः सह । समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ॥ 15 - 2903 - Page #424 -------------------------------------------------------------------------- ________________ 16. 3. 16 ] महाभारते [16. 4. 19 एवं पश्यन्हृषीकेशः संप्राप्तं कालपर्ययम् । उच्चैर्जगुरप्सरसो दिवानिशं त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम् ॥ 16 वाचश्चोचुर्गम्यतां तीर्थयात्रा ॥ 5 चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः । ततो जिगमिषन्तस्ते वृस्स्न्न्य्न्ध्क्म्हार्थाः। तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥ 17 सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ 6 विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः । ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः । मेने प्राप्तं स षट्त्रिंशं वर्ष वै केशिसूदनः ॥ 18 बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ॥ 7 पुत्रशोकाभिसंतप्ता गान्धारी हतवान्धवा । ततः सीधुषु सक्ताश्च निर्य्युर्न्ग्राहिः। यद्नुव्याजहारार्ता तदिदं समुपागतम् ॥ 19 यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ 8 इदं च तदनुप्राप्तमब्रवीयद्युधिष्ठिरः । / ततः प्रभासे न्यवसन्यथोदेशं यथागृहम् । पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् । 20 प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ 9 . . इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् । निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् । आज्ञापयामास तदा तीर्थयात्रामरिंदम ॥ 21 जगामामय तान्वीरानुद्धवोऽर्थविशारदः ॥ 10 अघोषयन्त पुरुषास्तत्र केशवशासनात् । तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् । तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ 22 जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ 11 इति श्रीमहाभारते मौसलपर्वणि ततः कालपरीतास्ते वृस्स्न्न्य्न्ध्क्म्हार्थाः। . तृतीयोऽध्यायः ॥ 3 ॥ अपश्यन्नद्धवं यान्तं तेजसावृत्य रोदसी ॥ 12 ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् । वैशंपायन उवाच्। तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ 13 काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती nishi। ततस्तूर्यशताकीणं नटनर्तकसंकुलम् । स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ 1 : प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ 14 अलंकाराश्च छत्रं च ध्वजाश्च कवचानि । कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा । ढियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ 2 अपिबद्युयुधानश्च गदो बभ्रस्तथैव च ॥ 15 तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् । / ततः परिषदो मध्ये युयुधानो मदोत्कटः । दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ 3 अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥ 16 युक्तं रथं दिव्यमादित्यवर्ण कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव । हयाहरन्पश्यतो दारुकस्य । न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ ते सागरस्योपरिष्टादवर्त इत्युक्ते युयुधानेन पूजयामास तद्वचः । न्मनोजवाश्चतुरो वाजिमुख्याः ॥ 4 प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ॥ 18 तालः सुपर्णश्च महाध्वजौ तौ ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् । सुपूजितौ रामजनार्दनाभ्याम् । निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ 19 -2904 - Page #425 -------------------------------------------------------------------------- ________________ 16. 4. 20 ] मौसलपर्व [ 16. 5.1 भूरिश्रवाश्छिन्नबाहृयुद्धे प्रायगतस्त्वया । तदभून्मुसलं घोरं वज्रकल्पमयोमयम् । वधेन सुनृशंसेन कथं वीरेण पातितः ॥ 20 जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ॥ 35 इति तस्य वचः श्रुत्वा केशव प्र्वीर्हा। ततोऽन्धकाश्च भोजाश्च शैनेया वृस्स्न्न्य्स्त्था। तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे स म्न्युमान्॥21 जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ 36 मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् । / यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप । तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ॥ 22 वनभूतेव सा राजन्नदृश्यत तदा विभो ॥ 37 तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा । तृणं च मुसलीभूतमपि तत्र व्यदृश्यत । सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ 23 ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥ 38 तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् । आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् । पश्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ॥ 24 तद्वनभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ 39 एष गच्छामि पदवीं सत्येन च तथा shpe॥ अवधीपितरं पुत्रः पिता पुत्रं च भारत । सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥ 25 मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् । / 40 द्रोणपुत्रसहायेन पापेन कृतवर्मणा । पतंगा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः । समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ॥ 26 नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥ 41 इतीदमुक्त्वा खड्गेन केशवस्य समीपतः । तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् । अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ 27 मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ 42 तथान्यानपि निघ्नन्तं युयुधानं समन्ततः । साम्ब च निहतं दृष्ट्वा चारुदेष्णं च माधवः । अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ॥ 28 प्रद्युम्नं चानिरुद्धं च ततश्चक्रोध भारत ॥ 43 एकीभूतास्ततः सर्वे काल्प्र्याय्चोदिताः॥ गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः । भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ 29 स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ 44 तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः । तं निघ्नन्तं महातेजा बभ्रुः प्र्पुर्ण्ज्य्ः। . न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ 30 दारुकश्चैव दाशाईमूचतुर्यन्निबोध तत् ॥ 45 ते तु पानमदाविष्टाश्चोदिताश्चैव म्न्युना। भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत । युयुधानमथाभ्यनन्नुच्छिष्टैर्भाजनैस्तदा ॥ 31 रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ 46 हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः । इति श्रीमहाभारते मौसलपर्वणि तदन्तरमुपाधावन्मोक्षयिष्यशिनेः सुतम् ॥ 32 च्तुर्थोऽध्याय्ः॥4॥ स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह । बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥ 33 वैशंपायन उवाच । हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः । ततो ययुर्दारुकः केशवश्च एरकाणां तदा मुष्टिं कोपाजग्राह केशवः ॥ 34 / बधुश्च रामस्य पदं पतन्तः । म. भा. 364 - 2905 - Page #426 -------------------------------------------------------------------------- ________________ 16. 5. 1] महाभारते [ 16. 5. 15 अथापश्नराममनन्तवीर्य दृष्टं मयेदं निधनं यदूनां वृक्षे स्थितं चिन्तयानं विविक्ते ॥ 1 ___ राज्ञां च पूर्वं कुरुपुंगवानाम् । ततः समासाद्य महानुभावः नाहं विना यदुभिर्यादवानां कृष्णस्तदा दारुकमन्वशासत् । पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥ 8 गत्वा कुरूशीघ्रमिमं महान्तं तपश्चरिष्यामि निबोध तन्मे पार्थाय शंसस्व वधं यदूनाम् ॥ 2 रामेण साधं वनमभ्युपेत्य । ततोऽर्जुनः क्षिप्रमिहोपयातु इतीदमुक्त्वा शिरसास्य पादौ श्रुत्वा मृतान्यादवान्ब्रह्मशापात् । . संस्पृश्य कृष्णस्त्वरितो जगाम ॥ 9 इत्येवमुक्तः स ययौ रथेन ततो महान्निनदः प्रादुरासी___ कुरूस्तदा दारुको न्स्स्त्त्चेताः॥ 3 सस्त्रीकुमारस्य पुरस्य तस्य । . .. ततो गते दारुके केशवोऽथ अथाब्रवीत्केशवः संनिवर्त्य । दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् । शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥ 10 स्त्रियो भवान्रक्षतु यातु शीघ्र पुरीमिमामेष्यति सव्यसाची नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ 4 ___sa वो दुःखान्मोचयिता नराग्यः । स प्रस्थितः केशवेनानुशिष्टो ततो गत्वा केशवस्तं ददर्श मदातुरो ज्ञातिवधार्दितश्च । रामं वने स्थितमेकं विविक्ते ॥ 11 तं वै यान्तं संनिधौ केशवस्य अथापश्यद्योगयुक्तस्य तस्य त्वरन्तमेकं सहसैव बभ्रम् । नागं मुखान्निःसरन्तं महान्तम् । ब्रह्मानुशप्तमवधीन्महद्वै श्वेतं ययौ स ततः प्रेक्ष्यमाणो कूटोन्मुक्तं मुसलं लुब्धकस्य ॥ 5 महार्णवो येन महानुभावः ॥ 12 ततो दृष्ट्वा निहतं बभ्रमाह सहस्रशीर्षः पर्वताभोगवा ___ कृष्णो वाक्यं भ्रातरमग्रजं तु। रक्ताननः स्वां तनुं तां विमुच्य । इहैव त्वं मां प्रतीक्षस्व राम सम्यक्च यं सागरः प्रत्यगृहायावस्त्रियो ज्ञातिवशाः करोमि ॥ 6 नागा दिव्याः सरितश्चैव पुन्न्याः॥ 13 ततः पुरी द्वारवतीं प्रविश्य कर्कोटको वासुकिस्तक्षकश्च जनार्दनः पितरं प्राह वाक्यम् । पृथुश्रवा वरुणः कुअरश्च । स्त्रियो भवानक्षतु नः समग्रा मिश्री शङ्खः कुमुदः पुण्डरीकधनंजयस्यागमनं प्रतीक्षन् । स्तथा नागो धृतराष्ट्रो महात्मा ॥ 14 रामो वनान्ते प्रतिपालयन्मा हादः क्राथः शितिकण्ठोऽग्रतेजामास्तेऽद्याहं तेन समागमिष्ये ॥ 7 / स्तथा नागौ चक्रमन्दातिषण्डौ । -2906 - Page #427 -------------------------------------------------------------------------- ________________ 16. 5. 15] मौसलपर्व [16. 6.5 नागश्रेष्ठो दुर्मुखश्चाम्बरीषः दिवं प्राप्तं वासवोऽथाश्विनौ च स्वयं राजा वरुणश्चापि राजन् । रुद्रादित्या वसवश्वाथ विश्वे प्रत्युद्गम्य स्वागतेनाभ्यनन्द प्रत्युद्ययुर्मुनयश्चापि सिद्धा स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥ 15 __गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ 22 ततो गते भ्रातरि वासुदेवो ततो राजन्भगवानुमतेजा ___ जानन्सर्वा गतयो दिव्यदृष्टिः । नारायणः प्रभवश्वाव्ययश्च । वने शून्ये विचरंश्चिन्तयानो योगाचार्यो रोदसी व्याप्य लक्ष्म्या भूमौ ततः संविवेशाग्र्यतेजाः ॥ 16 स्थानं प्राप स्वं महात्माप्रमेयम् ॥ 23 सर्व हि तेन प्राक्तदा वित्तमासी- . ततो देवैऋषिभिश्चापि कृष्णः द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् । समागतश्चारणैश्चैव राजन् । दुर्वाससा पायसोच्छिष्ठलिप्ते गन्धर्वाग्र्यैरप्सरोभिर्वराभिः यञ्चाप्युक्तं तच्च सस्मार कृष्णः ॥ 17 सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ 24 स चिन्तयानोऽन्धकवृष्णिनाशं ते वै देवाः प्रत्यनन्दन्त राजकुरुक्षयं चैव म्हानुभाव्ः। न्मुनिश्रेष्ठा वाग्भिरानचुरीशम् । मेने ततः संक्रमणस्य कालं गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः ततश्चकारेन्द्रियसंनिरोधम् ॥ 18 प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥ 25 स संनिरुद्धेन्द्रियवाड्मनास्तु इति श्रीमहाभारते मौसलपर्वणि शिश्ये महायोगमुपेय कृष्णः । - प्न्य्च्मोऽध्याय्ः॥5॥ जराथ तं देशमुपाजगाम * 'लुब्धस्तदानीं मृगलिप्सुरुपः ॥ 19 वैशंपायन उवाच । स केशवं योगयुक्तं शयानं दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् । _____ मृगाशङ्की लुब्धकः सायकेन । आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ 1 जराविध्यत्पादतले त्वरावां श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् । स्तं चाभितस्तजिघृक्षुर्जगाम । पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥ 2 अथापश्यत्पुरुषं योगयुक्तं ततोऽर्जुनस्तानामय केशवस्य प्रियः सखा । पीताम्बरं लुब्धकोऽनेकबाहुम् ॥ 20 प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ 3 मत्वात्मानमपराद्धं स तस्य स वृष्णिनिलयं गत्वा दारुकेण सह प्र्भो। जग्राह पादौ शिरसा चार्तरूपः । ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ 4 आश्वासयत्तं महात्मा तदानीं याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् । .. गच्छन्नुध्वं रोदसी व्याप्य लक्ष्म्या ॥ 21 | तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचक्रुशुः ॥ 5 -2907 - Page #428 -------------------------------------------------------------------------- ________________ 16. 6. 6] महाभारते [ 16. 7. 17 षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः । भ्रातृन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ॥ 3 तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥ 6 वसुदेव उवाच । तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः । / यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन । हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥ 7 तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ 4 तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् । यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ स्दा। वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ 8 तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ 5 . रत्नशैवलसंघाटां वज्रप्राकारमालिनीम् । यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ । रथ्यास्रोतोजलावर्ता चत्वरस्तिमितह्रदाम् ॥ 9 प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ॥ 6 रामकृष्णमहाग्राहां द्वारकासरितं तदा । नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः । कालपाशग्रहां घोरां नदी वैतरणीमिव ॥ 10 तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय । / 7. तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुंगवैः । न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन । गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥ 11 अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ 8 तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः । केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः । सस्वनं बाष्पमुत्सृज्य निपपात महीनले ॥ 12 विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ॥ 9 सात्राजिती ततः सत्या रुक्मिणी च विशां प्ते। नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् । अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥ 13 गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् । / ततस्ताः काश्चने पीठे समुत्थायोपवेश्य च । प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् । अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥ 14 सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ॥ 11 ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः । ततः पुत्रांश्च पौत्रांश्च भ्रातृनथ सखीनपि । आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् । / शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ॥ 12 इति श्रीमहाभारते मौसलपर्वणि संप्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ । षष्ठोऽध्यायः ॥ 6 ॥ आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् । / 13 आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् । वैशंपायन उवाच । स तु श्रुत्वा महातेजा यदूनामनयं प्रभो । तं शयानं महात्मानं वीरमानकदुन्दुभिम् । आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ 14 पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः ॥ 1 योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु । तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः । यद्यात्तत्तथा कार्यमिति बुध्यस्व माधव ॥ 15 आर्तस्याततरः पार्थः पादौ जग्राह भारत ॥ 2 स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च । समालिङ्गयार्जुनं वृद्धः स भुजाभ्यां महाभुजः । प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ॥ 16 रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः । इमां च नगरी सद्यः प्रतियाते ध्न्ण्ज्ये। -2908 - Page #429 -------------------------------------------------------------------------- ________________ 16. 7. 17] मौसलपर्व [16. 8.23 प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ 17 / ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ॥ 8 अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः । तान्दीनमनसः सर्वान्निभृतान्गतचेतसः । कालं कर्ता सद्य एव रामेण सह धीमता ॥ 18 उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ॥ 9 एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः । शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् । हित्वा मां बालकैः साधं दिशं कामप्यगात्प्रभुः ॥ इदं तु नगरं सर्व समुद्रः प्लावयिष्यति ॥ 10 सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव । सज्जीकुरुत यानानि रत्नानि विविधानि च । घोरं ज्ञातिवधं चैव न भुञ्ज शोककर्शितः ॥ 20 वञोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ 11 न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव । सप्तमे दिवसे चैव रखौ विमल उद्गते । यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ॥ 21 बहिर्वत्स्यामहे सर्वे सज्जीभवत मा चिरम् ॥ 12 एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव h। इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा । इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन । / 22 सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं स्मुत्सुकाः॥ 13 इति श्रीमहाभारते मौसलपर्वणि तां रात्रिमवसत्पार्थः केशवस्य निवेशने । स्प्त्मोऽध्याय्ः॥ 7 ॥ महता शोकमोहेन सहसाभिपरिप्लुतः ॥ 14 श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् । वैशंपायन उवाच । युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ॥ 15 एवमुक्तः स बीभत्सुर्मातुलेन परंतपः । ततः शब्दो महानासीद्वसदेवस्य वेश्मनि । दुर्मना दीनमनसं वसुदेवमुवाच ह ॥ 1 दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ 16 नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल । प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः । विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ 2 उरांसि पाणिभिनन्त्यो व्यलपन्करुणं त्रिय्ः॥ 17 राजा च भीमसेनश्चः सहदेवश्च पाण्डवः । तं देवकी च भद्रा च रोहिणी मदिरा तथा । नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ 3 अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ 18 राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम् । ततः शौरि नृयुक्तेन बहुमाल्येन भारत । तमिमं विद्धि संप्राप्तं कालं कालविदां वर ॥ 4 यानेन महता पार्थो बहिनिष्कामयत्तदा ॥ 19 सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च । तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः । नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥ 5 द्वारकावासिनः पौराः सर्व एव नरर्षभ । 20 इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः । तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः । अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ | पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ 21 इत्येवमुक्त्वा वचनं सुधर्मा यादवी सभाम् । अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः । प्रविवेशार्जुनः शूरः शोचमानो महारथान् ॥ 7 स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ 22 तमासनगतं तत्र सर्वाः प्रकृतयस्तथा । | यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः । - 2909 - Page #430 -------------------------------------------------------------------------- ________________ 16. 8. 23 ] महाभारते [ 16. 8.52 तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे ॥ 23 / पुरस्कृत्य ययुर्वनं पौत्रं कृष्णस्य धीमतः ॥ 37 तं चिताग्निगतं वीरं शूरपुत्रं व्रान्ग्ग्नाः। बहूनि च सहस्राणि प्रयुतान्यर्बुदानि c। ततोऽन्वारुरुहुः पन्यश्चतस्रः पतिलोकगाः ॥ 24 भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ 38 तं वै चतसृभिः स्त्रीभिरन्वितं पान्न्द्दुन्न्द्न्ः। तत्सागरसमप्रख्यं वृष्णिचक्रं महर्धिमत् । अदाहयञ्चन्दनैश्च गन्धैरुच्चावचैरपि । / 25 उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः ॥ 39 ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः । निर्याते तु जने तस्मिन्सागरो म्क्राल्य्ः। . सामगानां च निर्घोषो नराणां रुदतामपि ॥ 26 द्वारकां रत्नसंपूर्णा जलेनाप्लावयत्तदा ॥ 40 ततो वप्रधानास्ते वृष्णिवीरकुमारकाः । तद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः । / सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥ 27 तूर्णात्तर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ 41 अलुप्तधर्मस्तं धर्म कारयित्वा स फल्गुनः । काननेषु च रम्येषु पर्वतेषु नदीषु c। .. जगाम वृष्णयो यत्र विनष्टा भरतर्षभ । / 28 निवसन्नानयामास वृस्स्न्निदारान्ध्न्ण्ज्य्ः॥ 42 स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः । स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् । बभूवातीव कौरव्यः प्राप्तकालं चकार च ॥ 29 देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ 43 यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा । ततो लोभः समभवदस्यूनां निहतेश्वराः । ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ 30 दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ 44 ततः शरीरे रामस्य वासुदेवस्य चोभ्योः। ततस्ते पापकर्माणो लोभोपहतचेतसः । अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ॥ 31 आभीरा मत्रयामासुः समेत्याशुभदर्शनाः ॥ 45 स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः । अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् । सप्तमे दिवसे प्रायाद्रथमारुह्य स्त्व्र्ः। नयत्यस्मानतिक्रम्य योधाश्चमे हतौजसः ॥ 46 अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ॥ 32 ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः । स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः । अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ 47 अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् ॥ 33 महता सिंहनादेन द्रावयन्तः पृथग्जनम् । भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये। अभिपेतुर्धनार्थं ते काल्प्र्याय्चोदिताः॥ 48 वीरहीनं वृद्धबालं पौरजानपदास्तथा । ततो निवृत्तः कौन्तेयः सहसा सपदानुगः । ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ 34 उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ 49 कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा । निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः । सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ 35 नेदानीं शरनिर्भिन्नाः शोचध्वं निहता म्या॥ 50 पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः । तथोक्तास्तेन वीरेण कद कृत्य त्द्व्च्ः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव म्हाध्नाः॥36 | अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ॥ 51 दश षट् सहस्राणि वासुदेवाव्रोध्न्म्। ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं mahat । -2910 - Page #431 -------------------------------------------------------------------------- ________________ 16. 8. 52] mausalaparva [16. 9. 6 आरोपयितुमारेभे यत्नादिव कथंचन ॥ 52 . भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ 67 चकार सज्यं कृच्छ्रण संभ्रमे तुमुले सति । | ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः । चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ॥ 53 / वीविहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् । / 68 वैकृत्यं तन्महदृष्ट्वा भुजवीर्ये तथा युधि । यौयुधानि सरस्वत्यां पुत्रं सात्यकिनः प्रियम् । दिव्यानां च महास्त्राणां vinaashaadviiddito'bhvt|| न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ 69 वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः । इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा । न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ॥ 55 वत्रेणाकुरदारास्तु वार्यमाणाः प्रवव्रजुः । / 70 कलत्रस्य बहुत्वात्तु संपतत्सु ततस्ततः । रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि । प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ 56 देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥ 71 मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः । / सत्यभामी तथैवान्या देव्यः कृष्णस्य संमताः । समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ 57 वनं प्रविविशू राजस्तापस्ये कृतनिश्चयाः ॥ 72 ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो ध्न्ण्ज्य्ः। द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः । जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ॥ 58 यथाह~ संविभज्यैनान्वने पर्यददज्जयः ॥ 73 क्षणेन तस्य ते राजन्क्षयं ज्ग्मुर्जिह्म्गाः। स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः । अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ 59 कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ॥ 74 स शरक्षयमासाद्य दुःखशोकसमाहतः । इति श्रीमहाभारते मौसलपर्वणि धनुष्कोट्या तदा dsyuunvdhiitpaakshaasniH||60 भष्ठमोऽध्याय ॥ 8 ॥ प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरचियः । जग्मुरादाय ते म्लेच्छाः समन्ताजनमेजय ॥ 61 वैशंपायन उवाच । धनंजयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः । प्रविशन्नर्जुनो राजन्नाश्रमं स्त्य्वादिन्ः॥ दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ 62 ददर्शासीनमेकान्ते मुनि सत्यवतीसुतम् ॥ 1 अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात् । स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् । धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥ 63 अर्जुनोऽस्मीति नामास्मै निवेद्याभ्य्व्द्त्त्त्ः॥2 वभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् । स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः । न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ॥ 64 आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥ 3 ततः स शेषमादाय कलत्रस्य महामतिः । तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः । हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥ 65 निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ 4 एवं कलत्रमानीय वृष्णीनां हृतशेषितम् । अवीरजोऽभिघातस्ते ब्राह्मणो वा ह्त्स्त्व्या। न्यवेशयत कौरव्यस्तत्र तत्र ध्न्ण्ज्य्ः॥ 66 युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे । 5 हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् । न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ । - 2911 - Page #432 -------------------------------------------------------------------------- ________________ 16. 9. 6] महाभारते [16. 9. 35 श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥ 6 / येन पूर्व प्रदग्धानि शत्रुसैन्यानि तेजसा । अर्जुन उवाच । शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥ 21 यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः । तमपश्यन्विषीदामि घूर्णामीव च सत्तम । स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ 7 परिनिर्विण्णचेताश्च शान्ति नोपलभेऽपि च ॥ 22 मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः । विना जनार्दनं वीरं नाहं जीवितुमुत्सहे । बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ 8 श्रुत्वैव हि गतं विष्णु ममापि मुमुहुर्दिशः ॥ 23 ये ते शूरा महात्मानः सिंहदर्पा महाबलाः । प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः । भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ 9 उपदेष्टुं मम श्रेयो भवानर्हति सत्तम । / 24 गदापरिघशक्तीनां सहाः परिघबाहवः । व्यास उवाच । त एरकाभिनिहताः पश्य कालस्य पर्ययम् । / 10 / ब्रह्मशापविनिर्दग्धा वृस्स्न्न्य्न्ध्क्म्हार्थाः। .. हतं पश्चशतं तेषां सहस्रं बाहुशालिनाम् । विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ 25 निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ 11 भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् । पुनः पुनर्न मृश्यामि विनाशममितौजसाम् । उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ 26 चिन्तयानो यदूनां च कृष्णस्य च yshsvinH॥12 ध्यैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् । शोषणं सागरस्येव पर्वतस्येव चालनम् । ' प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥ 27 नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ 13 रथस्य पुरतो याति यः स चक्रगदाधरः । अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः । तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ 28 न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ 14 कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः । इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन । मौक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥ 29 मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ 15 / त्वया विंह महत्कर्म देवानां पुरुषर्षभ । पश्यतो वृष्णिदाराश्च मम brhmnshsrshH। कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ 30 आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥ 16 कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुंगव । धनुरादाय तत्राहं नाशकं तस्य पूरणे । गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥ 31 यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥ 17 बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत । अस्त्राणि मे प्रनष्टानि विविधानि महामुने । भवन्ति भवकालेषु विपद्यन्ते विपर्यये । / 32 शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ 18 / कालमूलमिदं सर्वं जगद्वीजं धनंजय । पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः । काल एव समादत्ते पुनरेव यदृच्छया ॥ 33 चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥ 19 / स एव बलवान्भूत्वा पुनर्भवति दुर्बलः । यः स याति पुरस्तान्मे रथस्य सुम्हाद्युतिः। स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥ 34 प्रदहरिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ 20 / कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् । -2912 - Page #433 -------------------------------------------------------------------------- ________________ 16. 9. 35] मौसलपर्व [16. 9. 38 पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ 35 | प्रविश्य च पुरी वीरः समासाद्य युधिष्ठिरम् । कालो गन्तुं गतिं मुख्यां भवतामपि भारत । आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥ 38 एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ 36 इति श्रीमहाभारते मौसलपर्वणि एतद्वचनमास्थाय व्यासस्यामिततेजसः । नवमोऽध्यायः ॥ 9 ॥ अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ 37 ॥ मौसलपर्व समाप्तम् ॥ म. भा. 365 - 2913 - Page #434 -------------------------------------------------------------------------- ________________ महाप्रस्थानिकपर्व मातृभिः सह धर्मात्मा कृत्वोद्क्म्त्न्द्रित्ः॥ जनमेजय उवाच्। श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ॥ 11 एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् । ददौ रत्नानि वासांसि प्रामानश्वारथानपि । पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ 1 स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ॥ 12 वैशंपायन उवाच । कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् । श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् । शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ॥ 13 प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ 2 ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः । कालः पचति भूतानि सर्वाण्येव महामते । सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ॥ 14 कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ 3 ते श्रुत्वैव वचस्तस्य पौरजानपदा ज्ञाः। इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् । भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ॥ 15 अन्वपद्यत तद्वाक्यं भ्रातुर्येष्ठस्य वीर्यवान् ॥ 4 नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् । अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ त्था। न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ॥ 16 अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥ 5 ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् । ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया । गमनाय मतिं चक्रे भ्रातरश्चास्य ते तैदा ॥ 17 राज्यं परिददौ सर्व वैश्यापुत्रे युधिष्ठिरः ॥ 6 ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः । अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् । उत्सृज्याभरणान्यङ्गाजगृहे वल्कलान्युत ॥ 18 दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ 7 भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी । एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति । तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ॥ 19 यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥ 8 विधिवत्कारयित्वेष्टिं नैष्ठिकी भरतर्षभ । परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु याद्व्ः। समुत्सृज्याप्सु सर्वेऽग्मीन्प्रतस्थुर्नरपुंगवाः ॥ 20 वो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः॥9 ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् । इत्युक्त्वा धर्मराजः स वासुदेवस्य धीम्त्ः। प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ 21 मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥ 10 / हर्षोऽभवच्च सर्वेषां भ्रातृणां गमनं प्रति । -2914 --- Page #435 -------------------------------------------------------------------------- ________________ 17. 1. 22 ] महाप्रस्थानिकपर्व 117.2.5 युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥ 22 / अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् । भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः । परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ॥ 37 आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् । चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि । पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ 23 गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ 38 न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् । वरुणादाहृतं पूर्व मयैतत्पार्थकारणात् । न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ 24 गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ॥ 39 कृपप्रभृतयश्चैव युयुत्सु पर्यवारयन् । ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् । विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ 25 स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ॥ 40 चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति । ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत । शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ 26 ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ 41 पाण्डवाश्च महात्मानो द्रौपदी च yshsvinii॥ ततस्ते तूत्तरेणैव तीरेण ल्व्न्नाम्भ्स्ः। . कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ 27 जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् ॥ 42 योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः । ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते । अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ॥ 28 ददृशुरिकां चापि सागरेण परिप्लुताम् ॥ 43 युधिष्ठिरो ययावने भीमस्तु तदनन्तरम् । उदीची पुनरावृत्त्य ययुभरतसत्तमाः । अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ॥ 29 प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ 44 पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा । इति श्रीमहाभारते महाप्रस्थानिकपर्वणि द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ॥ 30 प्र्थ्मोऽध्याय्ः॥1॥ श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने । क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ 31 वैशंपायन उवाच । गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः । ततस्ते नियतात्मान उदीची दिशमास्थिताः । रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ॥ 32 ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ 1 अग्निं ते ददृशुस्तत्र स्थितं shailmivaaprtH। तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् । मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् । / 33 अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ 2 ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् । तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् । भो भो पाण्डुसुता वीराः पावकं मां विबोधत ॥ याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ 3 युधिष्ठिर महाबाहो भीमसेन परंतप । तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः । अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥ 35 उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ 4 अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् । नाधर्मश्चरितः कश्चिद्राजपुच्या परंतप । अर्जुनस्य प्रभावेण तथा नारायणस्य च ॥ 36 | कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥ 5 . -2915 Page #436 -------------------------------------------------------------------------- ________________ 17. 2. 6 ] महाभारते [17. 3. 3 युधिष्ठिर उवाच । पपात शोकसंतप्तस्ततोऽनु परवीरहा ॥ 18 पक्षपातो महानस्या विशेषेण धनंजये । तस्मिंस्तु पुरुषव्याघ्र पतिते शक्रतेजसि । तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुस्स्स्त्त्म्॥6 म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ 19 वैशंपायन उवाच । अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः । अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ 20 एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः । युधिष्ठिर उवाच । समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः । / 7 एकाह्रा निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् । सहदेवस्ततो धीमान्निपपात म्हीत्ले। न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥ 21 तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ 8 अवमेने धनुर्पाहानेष सर्वांश्च फल्गुनः । योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः । / यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥ 22 सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि । / 9 वैशंपायन उवाच । युधिष्ठिर उवाच्। इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात h। आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन । पतितश्चाब्रवीद्भीमो धर्मराज युधिष्ठिरम् ॥ 23 तेन दोषेण पतितस्तस्मादेष नृपात्मजः । / 10 भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव । वैशंपायन उवाच । किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ 24 इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा । / युधिष्ठिर उवाच । भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ 11 अतिभुक्तं च भवता प्राणेन च विक्त्थ्से। कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् । अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ 25 आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ 12 वैशंपायन उवाच्। तस्मिन्निपतिते वीरे नकुले चारुदर्शने । इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् । पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ 13 श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो म्या॥26 योऽयमक्षतधर्मात्मा भ्राता वचनकारकः । इति श्रीमहाभारते महाप्रस्थानिकपर्वणि रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ 14 द्वितीयोऽध्यायः ॥ 2 ॥ इत्युक्तो भीमसेनेन प्रत्युवाच युधिस्स्त्थिर्ः। नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥ 15 वैशंपायन उवाच । रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् । ततः संनादयशको दिवं भूमिं च सर्वशः । अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ 16 रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ 1 नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर । स भ्रातृन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः । यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ 17 / अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥ 2 तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः । | भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह । -2916 Page #437 -------------------------------------------------------------------------- ________________ 17. 3. 3) महाप्रस्थानिकपर्व [17. 3. 19 न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ 3 त्यक्षाम्येनं स्वसुखार्थी महेन्द्र ॥ 11 सुकुमारी सुखाय च राजपुत्री पुरंदर । इन्द्र उवाच्। सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ 4 शुना दृष्टं क्रोधवशा हरन्ति इन्द्र उवाच । ___ यद्दत्तमिष्टं विवृतमथो हुतं च । भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतत्रिदिवं गतान् । तस्माच्छुनस्त्यागमिमं कुरुष्व कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ 5 शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ 12 निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ । त्यक्त्वा भ्राहृन्दयितां चापि कृष्णां अनेन त्वं शरीरेण स्वर्ग गन्ता न संशयः ॥ 6 प्राप्तो लोकः कर्मणा स्वेन वीर । युधिष्ठिर उवाच । श्वानं चैनं न त्यजसे कथं नु अयं श्वा भूतभव्येश भक्तो मां नित्यमेव h। त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ 13 स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ 7 युधिष्ठिर उवाच । इन्द्र उवाच । न विद्यते संधिरथापि विग्रहो अमर्त्यत्वं मत्समत्वं च राज मृतैर्मत्यैरिति लोकेषु निष्ठा । श्रियं कृत्स्नां महतीं चैव कीर्तिम् । न ते मया जीवयितुं हि शक्या संप्राप्तोऽद्य स्वर्गसुखानि च त्वं तस्मात्त्यागस्तेषु कृतो न जीवताम् ॥ 14 त्यज श्वानं नात्र नृशंसमस्ति ॥ 8 प्रतिप्रदानं शरणागतस्य युधिष्ठिर उवाच्। स्त्रियो वधो ब्राह्मणस्वापहारः । अनार्यमार्येण सहस्रनेत्रं मित्रद्रोहस्तानि चत्वारि शक ___ शक्यं कर्तुं दुस्स्क्र्मेत्दार्य्। ___ भक्तत्यागश्चैव समो मतो मे ॥ 15 मा मे श्रिया संगमनं तयास्तु वैशंपायन उवाच । ___ यस्याः कृते भक्तजनं त्यजेयम् ॥ 9 तद्धर्मराजस्य वचो निशम्य इन्द्र उवाच । धर्मस्वरूपी भ्ग्वानुवाच्। स्वर्गे लोके श्ववतां नास्ति धिष्ण्य युधिष्ठिरं प्रीतियुक्तो नरेन्द्र .. मिष्टापूर्त क्रोधवशा हरन्ति । श्लक्ष्णैर्वाक्यः संस्तवसंप्रयुक्तैः ॥ 16 ततो विचार्य क्रियतां धर्मराज अभिजातोऽसि राजेन्द्र पितृवृत्तेन मेध्या। त्यज श्वानं नात्र नृशंसमस्ति ॥ 10 अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥ 17 युधिष्ठिर उवाच । पुरा द्वैतवने चासि मया पुत्र परीक्षितः । भक्तत्यागं प्राहुरत्यन्तपापं पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो ह्ताः॥18 तुल्यं लोके ब्र्ह्म्व्ध्याकृतेन्। भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ । तस्मान्नाहं जातु कथंचनाद्य मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ - 2917 - Page #438 -------------------------------------------------------------------------- ________________ 17. 3. 20] महाभारते [17. 3. 36 अयं श्वा भक्त इत्येव त्यक्तो देव्र्थ्स्त्व्या। तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ॥ 20 अतस्तवाक्षया लोकाः स्वशरीरेण भारत । प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ 21 ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि । देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ 22 प्रययुः स्वैर्विमानस्ते सिद्धाः कामविहारिणः । / सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ 23 स तं रथं समास्थाय राजा कुरुकुलोद्व्ह्ः। / ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ॥ 24 ततो देवनिकायस्थो नारदः स्र्व्लोक्वित्। उवाचोवैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ 25 येऽपि राजर्षयः सर्वे ते चापि स्मुप्स्थिताः॥ कीर्ति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ 26 लोकानावृत्य यशसा तेजसा vRttsNpdaa। स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् ॥ 27 नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् । देवानामन्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ 28 शुभं वा यदि वा पापं भ्रातृणां स्थानमद्य मे। तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥ 29 राज्ञस्तु वचनं श्रुत्वा देवराज पुरंदरः । आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ 30 स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते shubhaiH। . किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ 31 सिद्धि प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् । नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन । / 32 अद्यापि मानुषो भावः स्पृशते स्वां न्राधिप्। स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् । .. पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ 34 तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण । गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो ग्ताः॥35 यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता । द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम ॥ 36 इति श्रीमहाभारते महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥ / ॥ महाप्रस्थानिकपर्व समाप्तम् ॥ -2918 - Page #439 -------------------------------------------------------------------------- ________________ स्वर्गारोहणपर्व जनमेजय उवाच । मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव । स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥ 11 स्वर्ग त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । युधिष्ठिर महाबाहो मैवं वोचः कथंचन । पाण्डवा धार्तराष्ट्रश्च कानि स्थानानि भेजिरे॥1 दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ 12 एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः । एष दुर्योधनो राजा पूज्यते त्रिदशैः सह । महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ 2 सद्भिश्च राजप्रवरैर्य इमे स्व्र्ग्वासिन्ः॥ 13 वैशंपायन उवाच । वीरलोकगति प्राप्तो युद्धे हुत्वात्मनस्तनुम् । स्वर्ग त्रिविष्टपं प्राप्य तव पूर्वपितामहाः । यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥ 14 युधिष्ठिरप्रभृतयो यद्कुर्वत तृच्छृणु ॥ 3 स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् । स्वर्ग त्रिविष्टपं प्राप्य धर्मराजो युधिस्स्त्थिर्ः। भये महति योऽभीतो बभूव पृथिवीपतिः ॥ 15 दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ 4 न तन्मनसि कर्तव्यं पुत्र यातकारितम् । भ्राजमानामिवादित्यं वीरलक्ष्म्यामिसंवृतम् । द्रौपयाश्च परिक्लेशं न चिन्तयितुमर्हसि ॥ 16 देवैर्धाजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ 5 ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः । ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः । संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ॥ 17 सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ 6 समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै । ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै । स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ 18 सहितः कामये लोकाल्लुब्धेनादीर्घदर्शिना ॥ 7 नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः । यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा । भ्रातृन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ 19 हतास्माभिः प्रसह्याजी क्लिष्टैः पूर्व महावने ॥ 8 यदि दुर्योधनस्यैते वीरलोकाः सनातनाः । द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी । अधर्मज्ञस्य पापस्य पृथिवीसुहृद्रुहः ॥ 20 परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ॥ 9 यत्कृते पृथिवी नष्टा सहया सरथद्विपा । स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् । / वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ 21 तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ 10 | ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः । -2919 - Page #440 -------------------------------------------------------------------------- ________________ 18. 1. 22 ] महाभारते [ 18. 2. 23 सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥ 22 / अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥ तेषामिदानी के लोका द्रष्टुमिच्छामि तानहम् । भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम । कणं चैव महात्मानं कौन्तेयं सत्यसंगरम् ॥ 23 अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ ॥ 10 धृष्टद्युम्नं सास्यकिं च धृष्टद्युम्नस्य चात्मजान् । द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् । ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥ 24 न चेह स्थातुमिच्छामि सत्यमेतद्भवीमि वः ॥ 11 क नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद । किं मे भ्रातृविहीनस्य स्वर्गेण सुर्स्त्त्माः। . विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥ 25 यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ॥ 12 शिखण्डिनं च पाश्चाल्यं द्रौपदेयांश्च सर्वशः । देवा ऊचुः । अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ 26 यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् । इति श्रीमहाभारते स्वर्गारोहणपर्वणि प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ 13 प्र्थ्मोऽध्याय्ः॥1॥ वैशंपायन उवाच । इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् । युधिष्ठिर उवाच । युधिष्ठिरस्य सुहृदो दर्शयेति परंतप ॥ 14 नेह पश्यामि विबुधा राधेयममितौजसम् । / ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः । भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ 1 सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ 15 जुहुवुर्ये शरीराणि रणवह्नौ महारथाः । अग्रतो देवदूतस्तु यथौ राजा च पृस्स्त्थ्त्ः। राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ 2 पन्थानमशुभं दुर्ग सेवितं पापकर्मभिः ॥ 16 क ते महारथाः सर्वे shaarduulsmvikrmaaH| तमसा संवृतं घोरं केशशैवलशाद्वलम् । तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ 3 युक्तं पापकृतां गन्धैमाऽसशोणितकर्दमम् ॥ 17 यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः । दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् । स्थितं वित्त हि मां देवाः सहितं तैर्म्हात्म्भिः॥4 इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥ 18 कञ्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः shubhH। अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् । न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ॥ 5 ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥ 19 मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि । अयोमुखैश्च काकोलै|श्च समभिद्रुतम् । कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ 6 सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ 20 इदं च परितप्यामि पुनः पुनरहं सुराः। मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः । यन्मातुः सदृशौ पादौ त्स्याह्म्मितौज्स्ः॥ 7 निकृत्तोदरपादैश्च तत्र तत्र प्र्वेरितैः॥ 21 दृष्ट्वैव तं नानुगतः कणं परबलार्दनम् । स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् । न ह्यस्मान्कर्णसहिताञ्जयेच्छकोऽपि संयुगे ॥ 8 जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ॥ तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् । ददर्शोष्णोदकैः पूर्णा नदीं चापि सुदुर्गमाम् । - 2920 - Page #441 -------------------------------------------------------------------------- ________________ 18. 2. 28 ] स्वर्गारोहणपर्व [18. 2. 58 असिपत्रवनं चैव निशितक्षुरसंवृतम् ॥ 23 ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् । अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः । लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः स्म्न्त्त्ः॥24 | उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ 39 कूटशाल्मलिकं चापि दुःस्पर्श तीक्ष्णकण्टकम् । / इत्युक्तास्ते ततः सर्वे स्म्न्ताद्व्भास्सिरे। ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ॥ 25 कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ 40 स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह । नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत । कियध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ॥ 26 द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥ 41 क च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि । / ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप । देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ 27 / ततो विममृशे राजा किं न्विदं दैवकारितम् ॥ 42 स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् । किं नु तत्कलुषं कर्म कृत्मेभिर्म्हात्म्भिः। देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ॥ 28 कर्णेन द्रौपदेयैर्वा पाश्चाल्या वा सुमध्यया ॥ 43 निवर्तितव्यं हि मया तथास्म्युक्तो दिवौक्सैः। य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुन्ने। यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥ 29 / न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छित्ः। किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः । निवर्तने धृतमनाः पर्यावर्तत भारत ॥ 30 तथा श्रिया युतः पापः सह सर्वैः प्दानुगैः॥ 45 स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः । महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः । शुश्राव तत्र वदतां दीना वाचः समन्ततः । / 31 कस्येदानी विकारोऽयं यदिमे नरकं गताः ॥ 46 भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव । सर्वधर्मविदः शूराः स्त्याग्म्प्राय्न्नाः। अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् । / 32 क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ॥ 47 आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः । किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेत्ये। तव गन्धानुगस्तात येनास्मान्सुखमागतम् ॥ 33 अहो चित्तविकारोऽयं स्याद्वा मे चित्त्विभ्र्म्ः॥48 ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ । एवं बहुविधं राजा विममर्श युधिष्ठिरः । सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ 34 दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥ 49 संतिष्ठस्व महाबाहो मुहूर्तमपि भारत । क्रोधमाहारयच्चैव तीव्र धर्मसुतो नृपः । त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ॥ 35 देवांश्च गर्हयामास धर्म चैव युधिष्ठिरः ॥ 50 एवं बहुविधा वाचः कृपणा वेदनावताम् । स तीव्रगन्धसंतप्तो देवदूतमुवाच ह । तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ 36 गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ 51 तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् । न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् । अहो कृच्छ्रमिति प्राह तस्थौ स च युधिस्स्त्थिर्ः॥ | मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ॥ 52 स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुन्ः। इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता । म, भा. 366 -2921 - Page #442 -------------------------------------------------------------------------- ________________ 18. 2. 53 ] महाभारते [18. 3. 25 जगाम तत्र यत्रास्ते देवराजः शतक्रतुः । / 53 अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ 11 निवेदयामास च तद्धर्मराजचिकीर्षितम् । शुभानामशुभानां च द्वौ राशी पुरुषर्षभ । यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥ 54 यः पूर्व सुकृतं भुङ्क्ते पश्चान्निरयमेति सः । इति श्रीमहाभारते स्वर्गारोहणपर्वणि पूर्व नरकभोग्यस्तु पश्चात्स्वर्गमुपैति सः ॥ 12 द्वितीयोऽध्यायः ॥ 2 ॥ भूयिष्ठं पापकर्मा यः स पूर्व स्व्र्ग्म्भुते। तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥ 13 वैशंपायन उवाच । व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । स्थिते मुहूर्त पार्थे तु धर्मराजे युधिस्स्त्थिरे। व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ 14 आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ॥ 1 यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा । स्वयं विग्रवान्धर्मो राजानं प्रसमीक्षितुम् । द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ॥ 15 तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ 2 आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् । तेषु भास्वरदेहेषु पुन्न्याभिज्ञ्क्र्म्सु। स्वपक्षाञ्चैव ये तुभ्यं पार्थिवा निहता रणे । समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ 3 / सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ ॥ 16 नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् । कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः । नदी वैतरणी चैव कूटशाल्मलिना सह ॥ 4 स गतः परमां सिद्धि यदर्थ परितप्यसे ॥ 17 लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः । तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो । विकृतानि शरीराणि यानि तत्र स्म्न्त्त्ः। स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥ 18 ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ॥ 5 bhrAtR'zcAnyAMstathA पश्य स्वपक्षांश्चैव पार्थिवान् । ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः । खं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्व्र्ः॥ 19 ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ 6 अनुभूय पूर्व त्वं कृच्छ्रमितःप्रभृति कौरव । मरुतः सह शक्रेण वसवश्वाश्विनौ सह । विहरस्व मया साधं गतशोको निरामयः ॥ 20 साध्या रुद्रास्तथादित्या ये चान्येऽपि divauksH॥ | कर्मणां तात पुण्यानां जितानां तपसा स्वयम् । सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः । दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ॥ 21 यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ 8 अद्य त्वां देवगन्धर्वा दिव्याश्वाप्सरसो दिवि । ततः शक्रः सुरपतिः श्रिया परमया युतः । उपसेवन्तु कल्याणं विरजोम्बरवाससः ॥ 22 युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ 9 राजसूयजिताल्लोकानश्वमेधाभिवर्धितान् । युधिष्ठिर महाबाहो प्रीता देवगणास्तव । प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् ॥ 23 एहि पुरुषव्याघ्र कृतमेतावता विभो । उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर । सिद्धिः प्राप्ता त्वया राजल्लोकाश्चाप्यक्षयास्तव ॥ 10 हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि ॥ 24 न च मन्युस्त्वया कार्यः शृणु चेदं वचो म्म्। मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः । -2922 - Page #443 -------------------------------------------------------------------------- ________________ 18. 3. 25] स्वर्गारोहणपर्व [18. 4. 11 दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ 25 निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥ 40 एषा देवनदी पुण्या पार्थ त्रैलोक्य्पाव्नी। | ततो ययौ वृतो देवैः कुरुराजो युधिस्स्त्थिर्ः॥ आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ॥ 26 / धर्मेण सहितो धीमान्स्तूयमानो महर्षिमिः ॥ 41 अत्र सातस्य ते भावो मानुषो विगमिष्यति । इति श्रीमहाभारते स्वर्गारोहणपर्वणि गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ 27 तृतीयोऽध्यायः ॥ 3 ॥ एवं युवति देवेन्द्र कौरवेन्द्रं युधिष्ठिरम् । धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ 28 वैशंपायन उवाच । भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्र्क्। ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः । मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च ॥ 29 पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः ॥ 1 एषा तृतीया जिज्ञासा तव राजन्कृता म्या। ददर्श तत्र गोविन्दं ब्राह्मण वपुषान्वितम् । न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ॥ 30 तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ॥ 2 पूर्व परीक्षितो हि त्वमासीतवनं प्रति । दीप्यमानं स्ववपुषा दिव्यैरखैरुपस्थितम् । अरणीसहितस्यार्थे तच निस्तीर्णवानसि ॥ 31 चक्रप्रभृतिभिर्घारैर्दिव्यैः पुरुषविग्रहैः ॥ 3 सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत । उपास्यमानं वीरेण फल्गुनेन सुवर्चसा । श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ॥ 32 अपरस्मिन्नथोद्देशे कर्ण शस्त्रभृतां वरम् । इहं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि । द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ 4 विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ॥ 33 अथापरस्मिन्नुहेशे मरुद्गणवृतं प्रभुम् । न च ते भ्रातरः पार्थ नरकस्था विशां पते । भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ॥ 5 मायैषा देवराजेन महेन्द्रेण प्रयोजिता ॥ 34 अश्विनोस्तु तथा स्थाने दीप्यमानौ स्व्तेज्सा। अवश्यं नरकस्तात द्रष्टव्यः स्र्व्राज्भिः। नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ 6 ततस्त्वया प्राप्तमिदं मुहूर्त दुःखमुत्तमम् ॥ 35 तथा ददर्श पाञ्चाली कमलोत्पलमालिनीम् । न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ । वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥ 7 कर्णो वा सत्यवाक्शूरो नरकार्दाश्चिरं नृप ॥ 36 अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः । न कृष्णा राजपुत्री च नरकारे युधिस्स्त्थिर्। ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥ 8 एओहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् ॥ 37 श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं ग्ता। एवमुक्तः स राजर्षिस्तव पूर्वपितामहः । अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥ 9 जगाम सह धर्मेण सर्वैश्च त्रिदशालयः ॥ 38 / द्रुपदस्य कुले याता bhvdbhishcopjiivitaa| गङ्गां देवनदी पुण्यां पावनीमृषिसंस्तुताम् । रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ॥ 10 अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ॥ 39 / एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः । ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः । द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥ 11 - 2923 - Page #444 -------------------------------------------------------------------------- ________________ 18. 4. 12 ] महाभारते [ 18. 5. 17 पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् । आहो स्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम । एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ 12 अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः । अयं ते पूर्वजो भ्राता कौन्तेयः पाव्क्युतिः। एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥ 5 सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः । सूत उवाच । आदित्यसहितो याति पश्यैनं पुरुषर्षभ ॥ 13 इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । साध्यानामथ देवानां वसूनां मरुतामपि । व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥ 6 गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् । वैशंपायन उवाच । सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ॥ 14 गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप । सोमेन सहितं पश्य सौभद्रमपराजितम् । शृणु गुह्यमिदं राजन्देवानां भ्र्त्र्स्स्भ्। अभिमन्यु महेष्वासं निशाकरसमद्युतिम् ॥ 15 यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥ 7. एष पाण्डुर्महेष्वासः कुन्त्या माद्या च संगतः । मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः । विमानेन सदाभ्येति पिता तव ममान्तिकम् ॥ 16 अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् । / 8 वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् । वसूनेव महातेजा भीष्मः प्राप महाद्युतिः । द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय । / 17 अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ 9 एते चान्ये महीपाला योधास्तव च पान्न्द्द्व्। बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् । / गन्धर्वैः सहिता यान्ति यज्ञैः पुण्यजनैस्तथा ॥ 18 कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥ 10 गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः । सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् । त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ॥ धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥ 11 इति श्रीमहाभारते स्वर्गारोहणपर्वणि धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी । चतुर्थोऽध्यायः ॥ 4 ॥ पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥ 12 विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः । जनमेजय उवाच । निशठाकूरसाम्बाश्च भानुः कम्पो विडूरथः ॥ 13 भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः । भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः । विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ 1 उग्रसेनस्तथा कंसो वसुदेवस्य वीर्यवान् ॥ 14 धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् । उत्तरश्च सह भ्रात्रा शङ्खन nrpuNgvH। - दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ 2 विश्वेषां देवतानां ते vivishunrsttmaaH|| 15 कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः । वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् । घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥ 3 सोऽभिमन्युसिंहस्य फल्गुनस्य सुतोऽभवत् ॥ 16 ये चान्ये कीर्तितास्तत्र राजानो दीप्त्मूर्त्य्ः। स युवा क्षत्रधर्मेण यथा नान्यः पुमान्कचित् । स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ 4 / विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥ 17 -2924 Page #445 -------------------------------------------------------------------------- ________________ 18. 5. 18 ] खर्गारोहणपर्व [ 18. 5. 46 आविवेश रविं कर्णः पितरं पुरुस्स्र्स्स्भ्। कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥ 31 द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ 18 सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता । धृतराष्ट्रात्मजाः सर्वे यातुधाना ब्लोत्क्त्ताः। अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ 32 ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं ग्ताः। ऐश्वर्ये वर्तता चैव सांख्ययोगविदा त्था। धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ 19 नैकतत्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ 33 अनन्तो भगवान्देवः प्रविवेश रसातलम् । कीर्ति प्रथयता लोके पाण्डवानां महात्मनाम् । पितामहनियोगाद्धि यो योगाद्गामधारयत् ॥ 20 अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ 34 षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः । य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि । न्यमजन्त सरस्वत्यां कालेन ज्ञ्मेज्य्। धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥ 35 ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥ 21 यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । हतास्तस्मिन्महायुद्धे ये वीरास्तु म्हार्थाः। अक्षय्यमन्नपानं वै पितृस्तस्योपतिष्ठते ॥ 36 घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे । / 22 अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा । दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः । महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥ 37 प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ 23 धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । भवनं च महेन्द्रस्य कुबेरस्य च धीम्त्ः। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्त्वचित् ॥ 38 वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ 24 जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता । एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते । राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥ 39 कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ 25 स्वर्गकामो लभेत्स्वर्ग जयकामो लभेजयम् । सूत उवाच । गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥ 40 एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । अनागतं त्रिभिर्वषैः कृष्णद्वैपायनः प्र्भुः। विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ 26 / / संदर्भ भारतस्यास्य कृतवान्धर्मकाम्यया ॥ 41 ततः समापयामासुः कर्म तत्तस्य याज्काः॥ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् ॥ 27 रक्षो यक्षाशुको मान्वैशंपायन एव तु ॥ 42 ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् । / इतिहासमिमं पुण्यं महाथं वेदसंमितम् । पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ 28 श्रावयेद्यस्तु वर्णास्त्रीन्कृत्वा ब्राह्मणमप्रतः ॥ 43 विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः । स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक । ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥ 29 गच्छेत्परमिकां सिद्धिमत्रं ते नास्ति संशयः ॥ 44 एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् । भारताध्ययनात्पुण्यादपि पादमधीयतः । व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥ 30 / श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ 45 पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् । / महर्षिर्भगवान्व्यासः कृत्वमा संहितां पुरा । - 2925 - Page #446 -------------------------------------------------------------------------- ________________ 18. 5. 46] महाभारते " [18. 5.54 श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥ 46 मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 47 हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 48 ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे। धर्मादर्थश्च कामश्च स किमर्थ न सेव्यते ॥ 49 न जातु कामान भयान्न लोभा द्धर्म त्यजेज्जीवितस्यापि हेतोः । नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ 50 इमां भारतसावित्री प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ 51 यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ 52 महाभारतमाख्यानं यः पठेत्सुसमाहितः । स गच्छेत्परमां सिद्धिमिति मे नास्ति sNshyH॥ द्वैपायनोष्टपुटनिःसतमप्रमेयं ___पुण्यं पवित्रमथ पापहरं शिवं c। . यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ 54 इति श्रीमहाभारते स्वर्गारोहणपर्वणि प्न्य्च्मोऽध्याय्ः॥5॥ ॥ इति खर्गारोहणपर्व समाप्तम् ॥ ॥ इति श्रीमहाभारतं sNpuurnnm॥ - 2926 -