________________ 13. 53. 18] महाभारते [ 13. 53. 47 फलानि च विचित्राणि तथा भोज्यानि भूरिशः / भगवन्क रथो यातु ब्रवीतु भृगुनन्दनः / बदरेङ्गुदकाश्मर्यभल्लातकवटानि च // 18 यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः // 33 गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् / एकमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् / सर्वमाहारयामास राजा शापभयान्मुनेः // 19 / इतःप्रभृति यातव्यं पदकं पदकं शनैः / / 34 अथ सर्वमुपन्यस्तमग्रतच्यवनस्य तत् / श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ / ततः सर्व समानीय तञ्च शय्यासनं मुनिः // 20 सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु // 35 वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह / नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु / सर्वमादीपयामास च्यवनो भृगुनन्दनः // 21 / ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि // 36 न च ती चक्रतुः कोपं दंपती सुमहाव्रतौ / सर्व दास्याम्यशेषेण धनं रत्नानि चैव हि / तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् // 22 क्रियतां निखिलेनैतन्मा विचारय पार्थिव // 37 तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा / तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् / सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् // यद्यद्भूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः // 38 नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि / ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् / शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः // 24 कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः // 39 वलं च विविधाकारमभवत्समुपार्जितम् / अन्वगच्छन्त तमृषि राजामात्याश्च सर्वशः / न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा // 25 हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् // 40 पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् / तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ / सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् // 26 पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः // 41 तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् / वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ / क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः // 27 कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् / / 42 इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः / बहुशो भृशविद्वौ तौ क्षरमाणौ क्षतोद्भवम् / च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् // 28 ददृशाते महाराज पुष्पिताविव किंशुको / / 43 सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः। तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः / सायुधः सपताकश्च सशक्तिः कणयष्टिमान् // 29 अभिशापभयात्रस्तो न च किंचिदुवाच ह // 44 कित्रिणीशतनिघोषो युक्तस्तोमरकल्पनैः / द्वन्द्वशश्चावन्सर्वे पश्यध्वं तपसो बलम् / गदाखड्गनिबद्धश्च परमेषुशतान्वितः / / 30 क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः // 45 ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् / अहो भगवतो बीर्य महर्षेर्भावितात्मनः / भायाँ वामे धुरि तदा चात्मानं दक्षिणे तथा // 31 / राज्ञश्चापि सभार्यस्य धैर्य पश्यत यादृशम् // 46 त्रिदंष्ट्र वज्रसूच्यग्रं प्रतोदं तत्र चादधत् / श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः / सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् // 32 / न चैतयोर्विकारं वै ददर्श भृगुनन्दनः // 47 -2586