________________ 13. 96.8] महाभारते [13. 96.24 नन्ये मृणालान्यखनस्तत्र विप्राः / सहैव ते पार्थिव पुत्रपौत्रैः // 15 / / अथापश्यन्पुष्करं ते ह्रियन्तं भृगुरुवाच / हृदादगस्त्येन समुद्धृतं वै // 8 प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् / तानाह सर्वानृषिमुख्यानगस्त्यः खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् // 16 केनादत्तं पुष्करं मे सुजातम् / ___ वसिष्ठ उवाच। युष्माशङ्के दीयतां पुष्कर मे अस्वाध्यायपरो लोके श्वानं च परिकर्षतु / न वै भवन्तो हर्तुमर्हन्ति पद्मम् // 9 पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् // 17 शृणोमि कालो हिंसते धर्मवीयं सेयं प्राप्ता वर्धते धर्मपीडा / ___ कश्यप उवाच / पुराधर्मो वर्धते नेह याव सर्वत्र सर्व पणतु न्यासे लोभं करोतु च / त्तावद्गच्छामि परलोकं चिराय // 10 कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् // 18 पुरा वेदान्ब्राह्मणा ग्राममध्ये गौतम उवाच / घुष्टस्वरा वृषलाश्रावयन्ति / जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सः। पुरा राजा व्यवहारानधा कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् // 19 न्पश्यत्यहं परलोकं व्रजामि // 11 ___ अङ्गिरा उवाच / पुरावरान्प्रत्यवरान्गरीयसो अशुचिब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु / ___ यावन्नरा नावमंस्यन्ति सर्वे / ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् // 20 तमोत्तरं यावदिदं न वर्तते धुन्धुमार उवाच / __ तावद्जामि परलोकं चिराय // 12 अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु / पुरा प्रपश्यामि परेण मा एकः संपन्नमनातु यस्ते हरति पुष्करम् // 21 ___ न्बलीयसा दुर्बलान्भुज्यमानान् / पूरुरुवाच / तस्माद्यास्यामि परलोकं चिराय चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु / __ न ह्युत्सहे द्रष्टुमीहड्नृलोके // 13 श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् // 22 तमाहुरार्ता ऋषयो महर्षि __न ते वयं पुष्करं चोरयामः / दिलीप उवाच / . मिथ्याभिषङ्गो भवता न कार्यः उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः / ___शपाम तीक्ष्णाञ्शपथान्महर्षे // 14 तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् // 23 ते निश्चितास्तत्र महर्षयस्तु शुक्र उवाच / संमन्यन्तो धर्ममेवं नरेन्द्र। पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् / ततोऽशपशपथात्पर्ययेण प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् // 24 -2652 -