________________ 13. 86. 23 ] महाभारते [13. 87. 15 छागमग्निर्गुणोपेतमिला पुष्पफलं बहु // 23 वैशंपायन उवाच। सुधन्वा शकटं चैव रथं चामितकूबरम् / युधिष्ठिरेणैवमुक्तो भीष्मः शांतनवस्तदा / वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान् / इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे // 2 सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः // ___मीष्म उवाच / श्वापदांश्च बहून्धोरांश्छत्राणि विविधानि च / शृणुष्वावहितो राजश्राद्धकल्पमिमं शुभम् / राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम् // 25 धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप // 3 वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः / / देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् / उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् // 26 पिशाचकिंनराणां च पूज्या वै पितरः सदा // 4 सेनापत्येन तं देवाः पूजयित्वा गुहालयम् / पितॄन्पूज्यादितः पश्चादेवान्सतर्पयन्ति वै। शशंसुर्विप्रकारं तं तस्मै तारककारितम् / / 27 तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा // 5 स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः / अन्वाहार्य महाराज पितॄणां श्राद्धमुच्यते / जघानामोघया शक्त्या दानवं तारकं गुहः // 28 तच्चामिषेण विधिना विधिः प्रथमकल्पितः॥ 6 तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे। सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः / सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः // 29 प्रवक्ष्यामि तु ते सर्वास्तिथ्यां तिथ्यां गुणागुणान् // स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् / येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ / : ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च // 30 तत्सवं कीर्तयिष्यामि यथावत्तन्निबोध मे // 8 हिरण्यमूर्तिभंगवानेष एव च पावकिः / पितॄनय॑ प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः। सदा कुमारो देवानां सेनापत्यमवाप्तवान् // 31 अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः // 9 तस्मात्सुवर्ण मङ्गल्यं रत्नमक्षय्यमुत्तमम् / स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः। सहजं कार्तिकेयस्य वह्नस्तेजः परं मतम् // 32 चतुर्थ्या क्षुद्रपशवो भवन्ति बहवो गृहे // 10 एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा / पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप / तस्मात्सुवर्णदानाय प्रयतस्व नराधिप / / 33 कुर्वाणास्तु नराः षष्ठयां भवन्ति द्युतिभागिनः // रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः / कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमी नृप। त्रिविष्टपे महत्स्थानमवापासुलभं नरैः // 34 अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात्॥१२ इति श्रीमहाभारते अनुशासनपर्वणि नवम्यां कुर्वतः श्राद्धं भवत्येकशर्फ बहु / षडशीतितमोऽध्यायः // 86 // विवर्धन्ते तु दशमी गावः श्राद्धानि कुर्वतः // 13 कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप / युधिष्ठिर उवाच / ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि // 14 चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ / द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते / तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव // 1 / रजतं बहु चित्रं च सुवर्णं च मनोरमम् / / 15 -2638 -