________________ 13. 85. 67 ] अनुशासनपर्व [ 13. 86.23 अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् / ततस्ता वर्धमानस्य कुमारस्य महात्मनः / यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम् / / 67 तेजसाभिपरीताङ्गयो न कचिच्छर्म लेभिरे॥९ भीष्म उवाच / ततस्तेजःपरीताङ्गयः सर्वाः काल उपस्थिते / इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् / समं गर्भ सुषुविरे कृत्तिकास्ता नरर्षभ // 10 ददौ सुवर्ण विप्रेभ्यो व्यमुच्यत च किल्विषात् // ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् / एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते / पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः // 11 प्रदानस्य फलं चैव जन्म चाग्र्यमनुत्तमम् // 69 स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः / तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु / दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः // 12 ददत्सुवर्ण नृपते किल्बिषाद्विप्रमोक्ष्यसि // 70 ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् / इति श्रीमहाभारते अनुशासनपर्वणि जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः // 13 पञ्चाशीतितमोऽध्यायः // 85 // अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे / स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्नुहोऽभवत् / / 14 युधिष्ठिर उवाच। ततो देवास्त्रयस्त्रिंशदिशश्च सदिगीश्वराः / उक्ताः पितामहेनेह सुवर्णस्य विधानतः / रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः // विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः // 1 अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ / यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् / आपो वायुनभश्चन्द्रो नक्षत्राणि ग्रहा रविः // 16 स कथं तारकः प्राप्तो निधनं तद्भवीहि मे // 2 पृथग्भूतानि चान्यानि यानि देवार्पणानि वै / उक्तः स देवतानां हि अवध्य इति पार्थिव / आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् / न च तस्येह ते मृत्युविस्तरेण प्रकीर्तितः / / 3 ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा // 17 एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह / षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् / कास्न्येन तारकवधं परं कौतूहलं हि मे // 4 पीनांसं द्वादशभुजं पावकादित्यवर्चसम् // 18 भीष्म उवाच। शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः / विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा / लेभिरे परमं हर्ष मेनिरे चासुरं हतम् // 19 कृत्तिकाश्चोदयामासुरपत्यभरणाय वै // 5 ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् / न देवतानां काचिद्धि समर्था जातवेदसः। क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह / 20 एकापि शक्ता तं गर्भ संधारयितुमोजसा // 6 सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् / घण्णां तासां ततः प्रीतः पावको गर्भधारणात् / राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ // 21 स्वेन तेजोविसर्गेण वीर्येण परमेण च // 7 कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् / तासु षट्कृत्तिका गर्भ पुपुषुर्जातवेदसः / चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् // 22 पटसु वर्त्मसु तेजोऽनेः सकलं निहितं प्रभो॥ 8 गवां माता च गा देवी ददौ शतसहस्रशः। -2637 -