________________ 13. 105. 20 ] महाभारते [ 13. 105. 38 ___ तत्र त्वाहं हस्तिनं यातयिष्ये // 20 धृतराष्ट्र उवाच / धृतराष्ट्र उवाच / ये सर्वभूतेषु निवृत्तकामा ये ब्राह्मणा मृदवः सत्यशीला ___ अमांसादा न्यस्तदण्डाश्चरन्ति / बहुश्रुताः सर्वभूताभिरामाः। न हिंसन्ति स्थावरं जगमं घ येऽधीयन्ते सेतिहासं पुराणं ___ भूतानां ये सर्वभूतात्मभूताः // 27 मध्वाहुत्या जुह्वति च द्विजेभ्यः // 21 निराशिषो निर्ममा वीतरागा तथाविधानामेष लोको महर्षे ___ लाभालाभे तुल्यनिन्दाप्रशंसाः।। ___ परं गन्ता धृतराष्ट्रो न तत्र / तथाविधानामेष लोको महर्षे यद्विद्यते विदितं स्थानमस्ति परं गन्ता धृतराष्ट्रो न तत्र // 28 तहि त्वं त्वरितो ह्येष यामि // 22 गौतम उवाच। गौतम उवाच। ततः परं भान्ति लोकाः सनातनाः सुपुष्पितं किंनरराजजुष्टं _ प्रियं वनं नन्दनं नारदस्य / ___ सुपुण्यगन्धा निर्मला वीतशोकाः / गन्धर्वाणामप्सरसां च सन सोमस्य राज्ञः सदने महात्मन स्तत्र त्वाहं हस्तिनं यातयिष्ये // 29 तत्र त्वाहं हस्तिनं यातयिष्ये // 23 धृतराष्ट्र उवाच / धृतराष्ट्र उवाच / ये नृत्तगीतकुशला जनाः सदा ये दानशीला न प्रतिगृहते सदा ह्ययाचमानाः सहिताश्वरन्ति / __न चाप्यर्थानाददते परेभ्यः / तथाविधानामेष लोको महर्षे येषामदेयमईते नास्ति किंचिपरं गन्ता धृतराष्ट्रो न तत्र // 24 त्सर्वातिथ्याः सुप्रसादा जनाश्च // 30 गौतम उवाच / ये क्षन्तारो नाभिजल्पन्ति चान्यायत्रोत्तराः कुरवो भान्ति रम्या . व्शक्ता भूत्वा सततं पुण्यशीलाः / ___ देवैः साधं मोदमाना नरेन्द्र। तथाविधानामेष लोको महर्षे यत्राग्मियौनाश्च वसन्ति विप्रा परं गन्ता धृतराष्ट्रो न तत्र // 31 ह्ययोनयः पर्वतयोनयश्च // 25 गौतम उवाच / यत्र शक्रो वर्षति सर्वकामा ततः परं भान्ति लोकाः सनातना न्यत्र स्त्रियः कामचाराश्चरन्ति / विरजसो वितमस्का विशोकाः / यत्र चेा नास्ति नारीनराणां आदित्यस्य सुमहान्तः सुवृत्तातत्र त्वाहं हस्तिनं यातयिष्ये // 26 स्तत्र त्वाहं हस्तिनं यातयिष्ये // 32 - 2666 -