________________ 13. 105. 33 ] अनुशासनपर्व [ 13. 105. 45 'धृतराष्ट्र उवाच। वेदाध्यायी यश्च यज्वाप्रमत्तः / स्वाध्यायशीला गुरुशुश्रूषणे रता एते सर्वे शक्रलोकं व्रजन्ति स्तपस्विनः सुव्रताः सत्यसंधाः / परं गन्ता धृतराष्ट्रो न तत्र // 39 आचार्याणामप्रतिकूलभाषिणो गौतम उवाच। नित्योत्थिता गुरुकर्मस्वचोद्याः // 3 // प्राजापत्याः सन्ति लोका महान्तो तथाविधानामेष लोको महर्षे नाकस्य पृष्ठे पुष्कला वीतशोकाः / विशुद्धानां भावितवाङ्मतीनाम् / मनीषिताः सर्वलोकोद्भवानां सत्ये स्थितानां वेदविदां महात्मनां तत्र त्वाहं हस्तिनं यातयिष्ये // 40 परं गन्ता धृतराष्ट्रो न तत्र // 34 धृतराष्ट्र उवाच / गौतम उवाच / ये राजानो राजसूयाभिषिका ततः परे भान्ति लोकाः सनातनाः धर्मात्मानो रक्षितारः प्रजानाम् / __सुपुण्यगन्धा विरजा विशोकाः / ये चाश्वमेधावभृथाप्लुतानावरुणस्य राज्ञः सदने महात्मन- . स्तेषां लोका धृतराष्ट्रो न तत्र / / 41 : स्तत्र त्वाहं हस्तिनं यातयिष्ये // 35 गौतम उवाच। धृतराष्ट्र उवाच / ततः परं भान्ति लोकाः सनातनाः चातुर्मास्यैर्ये यजन्ते जनाः सदा सुपुण्यगन्धा विरजा वीतशोकाः / तथेष्टीनां दशशतं प्राप्नुवन्ति / तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये ये चाग्निहोत्रं जुह्वति श्रद्दधाना गवां लोके हस्तिनं यातयिष्ये // 42 . यथान्यायं त्रीणि वर्षाणि विप्राः // 36 धृतराष्ट्र उवाच / स्वदारिणां धर्मधुरे महात्मनां यो गोसहस्री शतदः समां समां यथोचिते वर्त्मनि सुस्थितानाम् / / यो गोशती दश दद्याच्च शक्त्या। धर्मात्मनामुद्वहतां गतिं तां तथा दशभ्यो यश्च दद्यादिहेकां __ परं गन्ता धृतराष्ट्रो न तत्र // 37 ___पञ्चभ्यो वा दानशीलस्तथैकाम् // 43 गौतम उवाच / ये जीर्यन्ते ब्रह्मचर्येण विप्रा इन्द्रस्य लोका विरजा विशोका ब्राह्मी वाचं परिरक्षन्ति चैव / / दुरन्वयाः काविता मानवानाम् / मनस्विनस्तीर्थयात्रापरायणातस्याहं ते भवने भूरितेजसो स्ते तत्र मोदन्ति गवां विमाने // 44 राजन्निमं हस्तिनं यातयिष्ये // 38 प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः / शतवर्षजीवी यश्च शूरो मनुष्यो पुण्यं च नैमिषं तीर्थ बाहुदां करतोयिनीम् // 45 -2667 -