________________ अनुशासनपर्व अथ तं सायुपाशेन बद्धा सर्पममर्षितः / युधिष्ठिर उवाच / लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् // 11 शमो बहुविधाकारः सूक्ष्म उक्तः पितामह / / तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः / न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् // 1 . | ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना // 12 अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ / अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि // 2 / न ह्ययं बालहा पापश्चिरं जीवितुमर्हति // 13 शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च / गौतम्युवाच। शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् // 3 विस्जैनमबुद्धिस्त्वं न वथ्योऽर्जुनक त्वया / रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् / को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् // त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षा स्विवाम्बुजम् // 4 प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः / अतः कष्टतरं किं नु मत्कृते यत्पितामहः / मजन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके // 15 इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे / न चामृत्युभविता वै हतेऽस्मितथैवान्ये नृपतयः सहपुत्राः सबान्धवाः // 5 को वात्ययः स्यादहतेऽस्मिञ्जनस्य / वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः / अस्योत्सर्गे प्राणयुक्तस्य जन्तोकृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप // 6 मृत्योर्लोकं को नु गच्छेदनन्तम् // 16 अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा / लुब्धक उवाच / न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ // जानाम्येवं नेह गुणागुणज्ञाः भीष्म उवाच / सर्वे नियुक्ता गुरवो वै भवन्ति / परतत्रं कथं हेतुमात्मानमनुमश्यसि / स्वस्थस्यैते तूपदेशा भवन्ति कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् // 8 तस्मात्क्षुद्रं सर्पमेनं हनिष्ये // 17 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / समीप्सन्तः कालयोगं त्यजन्ति संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः // 9 ___ सद्यः शुचं त्वर्थविदस्त्यजन्ति / गौतमी नाम कौन्तेय स्थविरा शमसंयुता / श्रेयः क्षयः शोचतां नित्यशो हि सर्पण दृष्टं स्खं पुत्रमपश्यद्गतचेतनम् // 10 तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् // 18 - 2493 -