________________ 17. 1. 22 ] महाप्रस्थानिकपर्व 117.2.5 युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च // 22 / अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् / भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः / परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन // 37 आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् / चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि / पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा // 23 गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह // 38 न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् / वरुणादाहृतं पूर्व मयैतत्पार्थकारणात् / न्यवर्तन्त ततः सर्वे नरा नगरवासिनः // 24 गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् // 39 कृपप्रभृतयश्चैव युयुत्सु पर्यवारयन् / ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् / विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा // 25 स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी // 40 चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति / ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत / शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् // 26 ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः // 41 पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी।। ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः। . कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः // 27 जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् // 42 योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः / ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते / अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा // 28 ददृशुरिकां चापि सागरेण परिप्लुताम् // 43 युधिष्ठिरो ययावने भीमस्तु तदनन्तरम् / उदीची पुनरावृत्त्य ययुभरतसत्तमाः / अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् // 29 प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः // 44 पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा / इति श्रीमहाभारते महाप्रस्थानिकपर्वणि द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम // 30 प्रथमोऽध्यायः॥१॥ श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने / क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् // 31 वैशंपायन उवाच / गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः / ततस्ते नियतात्मान उदीची दिशमास्थिताः / रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी // 32 ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् // 1 अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाप्रतः। तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् / मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् / / 33 अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् // 2 ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् / तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् / भो भो पाण्डुसुता वीराः पावकं मां विबोधत // याज्ञसेनी भ्रष्टयोगा निपपात महीतले // 3 युधिष्ठिर महाबाहो भीमसेन परंतप / तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः / अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम // 35 उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह // 4 अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् / नाधर्मश्चरितः कश्चिद्राजपुच्या परंतप / अर्जुनस्य प्रभावेण तथा नारायणस्य च // 36 | कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि // 5 . -2915