________________ 13. 83. 43 ] अनुशासनपर्व [ 13. 84. 11 अमोघतेजास्त्वं देव देवी चेयमुमा तथा // 43 प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम // 57 अपत्यं युवयोर्देव बलवद्भविता प्रभो / इति श्रीमहाभारते अनुशासनपर्वणि तन्ननं त्रिषु लोकेषु न किंचिच्छेषयिष्यति // 44 त्र्यशीतितमोऽध्यायः / / 83 // तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन। घरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया / देवा ऊचुः / भपत्यार्थ निगृहीष्व तेजो ज्वलितमुत्तमम् // 45 असुरस्तारको नाम त्वया दत्तवरः प्रभो। इति तेषां कथयतां भगवान्गोवृषध्वजः। .. सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् // 1 एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत // 46 तस्माद्भयं समुत्पन्नमस्माकं वै पितामह / इत्युक्त्वा चोर्ध्वमनयत्तद्रवो वृषवाहनः / परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः // 2 कलरेताः समभवत्ततःप्रभृति चापि सः॥ 47 ब्रह्मोवाच / रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते / समोऽहं सर्वभूतानामधर्म नेह रोचये / पेवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः // 48 हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः // 3 यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः / वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः / तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ / / 49 विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः // 4 मजोच्छेदो मम कृतो तस्माद्यष्माभिरद्य वै / देवा ऊचुः / तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति / / वरदानाद्भगवतो दैतेयो बलगर्वितः / पावकस्तु न तत्रासीच्छापकाले भृगूढह / देवैर्न शक्यते हन्तुं स कथं प्रशभं व्रजेत् / / 5 देवा देव्यास्तथा शापादनपत्यास्तदाभवन् // 51 स हि नैव स्म देवानां नासुराणां न रक्षसाम् / रुद्रस्तु. तेजोऽप्रतिमं धारयामास तत्तदा। वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह // 6 प्रस्कनं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि // 52 देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते / तत्पपात तदा चामौ ववृधे चाद्भुतोपमम् / न भविष्यति वोऽपत्यमिति सर्वजगत्पते // 7 तेजस्तेजसि संपृक्तमेकयोनित्वमागतम् // 53 ब्रह्मोवाच / एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः / हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः / असुरस्तारको नाम तेन संतापिता भृशम् / / 54 स उत्पादयितापत्यं वधार्थ त्रिदशद्विषाम् / / 8 श्रादित्या वसवो रुद्रा मरुतोऽथाश्विनावपि / तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् / साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात / / 55 / मानुषानथ गन्धर्वान्नांगानथ च पक्षिणः / / 9 पानानि देवतानां हि विमानानि पुराणि च / | अस्त्रेणमोघपातेन शक्त्या तं घातयिष्यति / अषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः // 56 यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः / / 10 से दीनमनसः सर्वे देवाश्च ऋषयश्च ह। सनातनो हि संकल्पः काम इत्यभिधीयते / -2631 -