________________ 14. 49. 33] आश्वमेधिकपर्व [ 14. 50.5 महतः प्रधानभूतस्य गुणोऽहंकार एव च // 33 शब्दस्पर्शी च विज्ञेयौ द्विगुणो वायुरुच्यते / अहंकारप्रधानस्य महाभूतकृतो गुणः / वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः // 48 पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः // उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च / बीजधर्म यथाव्यक्तं तथैव प्रसवात्मकम् / कठिनश्चिकणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः // बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् // 35 एवं द्वादशविस्तारो वायव्यो गुण उच्यते। वीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः / विधिवद्भाह्मणैः सिद्धैर्धर्मजैस्तत्त्वदर्शिभिः // 50 बीजप्रसवधर्माणि महाभूतानि पञ्च वै // 36. तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः / बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते / तस्य शब्दस्य वक्ष्यामि विस्तरेण बहूनाणान् // 51 विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् // 37 षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा / तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते / अतः परं तु विज्ञेयो निषादो धैवतस्तथा // 52 त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः // 38 इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् / पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला। एवं बहुविधो ज्ञेयः शब्दः आकाशसंभवः // 53 सर्वभूतकरी देवी शुभाशुभनिदर्शना // 39 आकाशमुत्तमं भूतमहंकारस्ततः परम् / शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः / अहंकारात्परा बुद्धिर्बुद्धरात्मा ततः परः // 54 एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः // 40 तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः / पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः / परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते // 55 तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् // 41 इति श्रीमहाभारते भाश्वमेधिकपर्वणि इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा / एकोनपञ्चाशोऽध्यायः // 19 // निर्हारी संहतः स्निग्धो रूक्षो विशद एव च / एवं दशविधी ज्ञेयः पार्थिवो गन्ध इत्युत // 42 शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः। भूतानामथ पञ्चानां यथैषामीश्वरं मनः / रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः // 43 नियमे च विसर्गे च भूतात्मा मन एव च // 1 मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा / अधिष्ठाता मनो नित्यं भूतानां महतां तथा / एवं षड्विधविस्तारो रसो वारिमयः स्मृतः // 44 बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते // 2 शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते। इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः / ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् // 45 / इन्द्रियाणि मनो बुद्धि क्षेत्रको युञ्जते सदा // 3 शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा / महाभूतसमायुक्तं बुद्धिसंयमनं रथम् / हस्खं दीर्घ तथा स्थूलं चतुरस्राणु वृत्तकम् // 46 तमारुह्य स भूतात्मा समन्तात्परिधावति / / 4 एवं द्वादशविस्तारं तेजसो रूपमुच्यते। इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च / विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः // 47 | बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः // 5 -2805 - ब्रह्मोवाच /