________________ 15. 40. 9 ] आश्रमवासिकपर्व [ 15. 41. 16 दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः // 9 विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः // 1 जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः / विधि परममास्थाय ब्रह्मर्षिविहितं शुभम् / भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः // 10 संप्रीतमनसः सर्वे देवलोक इवामराः // 2 लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः / पुत्रः पित्रा च मात्रा च भार्या च पतिना सह / शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः // 11 नाता भ्रात्रा सखा चैव सख्या राजन्समागताः॥ अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः / पाण्डवास्तु महेष्वासं कणं सौभद्रमेव च / बाह्रीकः सोमदत्तश्च चेकितानश्च पार्थिवः // 12 संप्रहर्षात्समाजग्मुद्रौपदेयांश्च सर्वशः // 4 एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः / ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः / सर्वे भासुरदेहास्ते समुत्तस्थुजेलात्ततः // 13 समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् / 5 यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् / ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः / तेन तेन व्यदृशन्त समुपेता नराधिपाः // 14 असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः // 6 दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः / एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा। निर्वैराः निरहंकारा विगतक्रोधमन्यवः / / 15 / पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः // 7 गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः / तां रात्रिमेकां कृत्स्ना ते विहृत्य प्रीतमानसाः। दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः // 16 मेनिरे परितोषेण नृपाः स्वर्गसदो यथा // 8 धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप। नात्र शोको भयं त्रासो नारति यशोऽभवत् / मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् // 17 परस्परं समागम्य योधानां भरतर्षभ / 9 दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी। समागतास्ताः पितृभिर्धातृभिः पतिभिः सुतैः / ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः॥१८ मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् // 10 तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् / एकां रात्रि विहृत्यैवं ते वीरास्ताश्च योषितः / विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः // 19 आमन्त्रयान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्॥११ तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् / ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः / ददृशे बलमायान्तं चित्रं पटगतं यथा / 20 क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् // 12 धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा / अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् / मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः // 21 सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे // 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा / चत्वारिंशोऽध्यायः॥४०॥ केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् // 14 तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नपाः / वैशंपायन उवाच। राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् // 15 ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् / विचित्रगतयः सर्वे या अवाप्यामरैः सह / -2893 -