________________ 13. 5. 4] अनुशासनपर्व [13. 6.1 महान्वनतरुर्विद्धो मृगं तत्र जिघांसता // 4 सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह // 19 स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः / / अनतिक्रमणीयानि दैवतानि शचीपते / उत्सृज्य फलपत्राणि पादपः शोषमागतः // 5 यत्राभवस्तत्र भवस्तन्निबोध सुराधिप / 20 तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः / अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः / न जहाति शुको वासं तस्य भक्त्या वनस्पतेः // बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः // 21 निष्प्रचारो निराहारो ग्लानः शिथिलवागपि / / किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ / कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत // 7 आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च // 22 वमुदारं महासत्त्वमतिमानुषचेष्टितम् / अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् / समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः // 8 अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति // 23 ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः। त्वमेव दैवतैः सर्वैः पृच्छयसे धर्मसंशयान् / तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः // 9 अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः // 24 अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु। नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः / प्राणिनामिह सर्वेषां सर्व. सर्वत्र दृश्यते // 10 समर्थमुपजीव्येमं त्यजेयं कथमद्य वै // 25 ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः / तस्य वाक्येन सौम्येन हर्षितः पाकशासनः / अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह // 11 शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः // 26 शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया / वरं वृणीष्वेति तदा स च वव्रे वरं शुकः / पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् // आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् / / 27 अथ पृष्ठः शुकः प्राह मूळ समभिवाद्य तम् / विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम् / खागतं देवराजाय विज्ञातस्तपसा मया // 13 प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् // 28 ततो दशशताक्षेण साधु साध्विति भाषितम् / ततः फलानि पत्राणि शाखाश्चापि मनोरमाः / अहो विज्ञानमित्येवं तपसा पूजितस्ततः // 14 शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः // 29 तमेवं शुभकर्माणं शुकं परमधार्मिकम् / शुकस्य कर्मणा तेन आनृशंस्यकृतेन ह / विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः // 15 आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् // 30 निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् / एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः / किमर्थ सेवसे वृक्षं यदा महदिदं वनम् // 16 सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः / / 31 अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः / इति श्रीमहाभारते अनुशासनपर्वणि शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने // 17 पञ्चमोऽध्यायः // 5 // गतायुषमसामर्थ्य क्षीणसारं हतश्रियम् / विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् // 18 युधिष्ठिर उवाच / तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् / / पितामह महाप्राज्ञ सर्वशास्त्रविशारद / -2503 -