________________ 14. 43. 3] आश्वमेधिकपर्व [14. 43. 31 एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः // 3 | राज्ञां तु विषये येषां साधवः परिरक्षिताः / हिमवान्पारियात्रश्च सह्यो विन्ध्यत्रिकूटवान् / तेऽस्मिल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च / श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः // 4 प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः // 18 शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा / अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् / एते पर्वतराजानो गणानां मरुतस्तथा // 5 / अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा // 19 सूर्यो प्रहाणामधिपो नक्षत्राणां च चन्द्रमाः / प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः / यमः पितॄणामधिपः सरितामथ सागरः // 6 शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः / / 20 अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते / ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः / अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते // 7 धरणी सर्वभूतानां पृथिवी गन्धलक्षणा // 21 अग्निभूतपतिनित्यं ब्राह्मणानां बृहस्पतिः / स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा / ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः // 8 मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् // 22 त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः / मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव ब्यवस्यति / दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा // 9 बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः // 25 दिशामुदीची विप्राणां सोमो राजा प्रतापवान् / लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् / कुबेरः सर्वयक्षाणां देवतानां पुरंदरः / प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् // 24 एष भूतादिकः सर्गः प्रजानां च प्रजापतिः // 10 तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् / सर्वेषामेव भूतानामहं ब्रह्ममयो महान् / संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् / भूतं परतरं मत्तो विष्णोर्वापि न विद्यते // 11 अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् // 25 राजाधिराजः सर्वासां विष्णुब्रह्ममयो महान् / धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया / ईश्वरं तं विजानीमः स विभुः स प्रजापतिः // 12 गुणानां प्रहणं सम्यग्वक्ष्याम्यहमतः परम् // 26 नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् / पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते / देवदानवनागानां सर्वेषामीश्वरो हि सः // 13 घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते // 27 भगदेवानुयातानां सर्वासां वामलोचना / अपां धातुरसो नित्यं जिह्वया स तु गृह्यते / माहेश्वरी महादेवी प्रोच्यते पार्वतीति या // 14 जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते // 28 उमा देवीं विजानीत नारीणामुत्तमां शुभाम् / ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते / रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा // 15 चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते // 29 धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः / वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः। तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे // 16 / स्वस्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते // 30 राज्ञां हि विषये येषामवसीदन्ति साधवः / आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते / होनास्ते स्वगुणैः सर्वैः प्रेत्यावाङमार्गगामिनः // 17 श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः // 31 - 2797 -