________________ 14. 9. 34 ] आश्वमेधिकपर्व [14. 10.9 हनुरेका जगतीस्था तथैका प्रोवाचेदं वचनं वासवस्य / दिवं गता महतो दानवस्य / गन्धर्वं मां धृतराष्ट्र निबोध सहस्रं दन्तानां शतयोजनानां त्वामागतं वक्तुकामं नरेन्द्र // 3 सुतीक्ष्णानां धोररूपं बभूव // 34 ऐन्द्रं वाक्यं शृणु मे राजसिंह वृत्ताः स्थूला रजतस्तम्भवर्णा यत्प्राह लोकाधिपतिर्महात्मा / दंष्ट्राश्चतस्रो द्वे शते योजनानाम् / बृहस्पतिं याजकं त्वं वृणीष्व स त्वां दन्तान्विदशन्नभ्यधाव वज्रं वा ते प्रहरिष्यामि घोरम् / जिघांसया शूलमुद्यम्य घोरम् // 35 वचश्चेदेतन्न करिष्यसे मे अपश्यस्त्वं तं तदा घोररूपं / प्राहैतदेतावदचिन्त्यकर्मा // 4 सर्वे त्वन्ये ददृशुर्दर्शनीयम् / मरुत्त उवाच / यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि त्वं चैवैतद्वेत्थ पुरंदरश्च मागच्छेथाः शरणं दानवघ्न // 36 विश्वेदेवा वसवश्वाश्विनौ च / क्षत्रादेवं ब्रह्मबलं गरीयो मित्रद्रोहे निष्कृतिई यथैव न ब्रह्मतः किंचिदन्यद्रीयः / नास्तीति लोकेषु सदैव वादः // 5 सोऽहं जानन्ब्रह्मतेजो यथाव बृहस्पतिर्यातयिता महेन्द्र न संवर्त गन्तुमिच्छामि शक्र // 37 देवश्रेष्ठं वज्रभृतां वरिष्ठम् / इति श्रीमहाभारते आश्वमेधिकपर्वणि संवों मां याजयिताद्य राजनवमोऽध्यायः // 9 // न ते वाक्यं तस्य वा रोचयामि // 6 गन्धर्व उवाच। इन्द्र उवाच / घोरो नादः श्रूयते वासवस्य एवमेतद्ब्रह्मबलं गरीयो नभस्तले गर्जतो राजसिंह। न ब्रह्मतः किंचिदन्यद्गरीयः। व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः आविक्षितस्य तु बलं न मृष्ये क्षेमं राजंश्चिन्त्यतामेष कालः // 7 वज्रमस्मै प्रहरिष्यामि घोरम् // 1 व्यास उवाच। धृतराष्ट्र प्रहितो गच्छ मरुत्तं इत्येवमुक्तो धृतराष्ट्रेण राजा संवर्तेन सहितं तं वदस्व / ___ श्रुत्वा नादं नदतो वासवस्य / बृहस्पतिं त्वमुपशिक्षस्व राज तपोनित्यं धर्मविदां वरिष्ठं न्वनं वा ते प्रहरिष्यामि घोरम् // 2 / संवतं तं ज्ञापयामास कार्यम् // 8 व्यास उवाच / मरुत्त उवाच / ततो गत्वा धृतराष्ट्रो नरेन्द्र इममश्मानं प्लवमानमाराअ. भा. 346 -2761 -