________________ 13. 94. 14 ] महाभारते [ 13.94. 34 प्रियो हि मे ब्राह्मणो याचमानो इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् / ___ दद्यामहं वोऽश्वतरीसहस्रम् / अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना // 25 एकैकशः सवृषाः संप्रसूताः वसिष्ठ उवाच / सर्वेषां वै शीघ्रगाः श्वेतलोमाः // 14 शतेन निष्कं गणितं सहस्रेण च संमितम् / कुलंभराननडुहः शतंशता यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् // 26 न्धुर्याशुभान्सर्वशोऽहं ददानि / कश्यप उवाच / पृथ्वीवाहान्पीवरांश्चैव ताव यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। ___ दग्र्या गृष्ट्यो धेनवः सुव्रताश्च // 15 सर्व तन्नालमेकस्य तस्माद्विद्वाशमं व्रजेत् / / 27 वरान्नामान्त्रीहियवं रसांश्च रत्नं चान्यदुर्लभं किं ददानि / भरद्वाज उवाच / मा स्माभक्ष्ये भावमेवं कुरुध्वं उत्पन्नस्य रुरोः शृङ्ग वर्धमानस्य वर्धते। . पुष्टयथं वै किं प्रयच्छाम्यहं वः // 16 प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते // 28 ऋषय ऊचुः। गौतम उवाच / राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः / न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् / तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् // 7 समुद्रकल्पः पुरुषो न कदाचन पूर्यते // 29 क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् / विश्वामित्र उवाच। अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः / / 18 कामं कामयमानस्य यदा कामः समृध्यते / अह्नापीह तपो जातु ब्राह्मणस्योपजायते। अथैनमपरः कामस्तृष्णा विध्वति बाणवत् // 30 तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः / / 19 जमदग्निवाच / कुशलं सह दानेन राजन्नस्तु सदा तव / प्रतिग्रहे संयमो चै तपो धारयते ध्रुवम् / अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः // तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् // 31 अपक्कमेव तन्मांसमभूत्तेषां च धीमताम् / ___ अरुन्धत्युवाच / अथ हित्वा ययुः सर्वे वनमाहारकाविणः // 21 धर्मार्थ संचयो यो वै द्रव्याणां पक्षसंमतः / ततः प्रचोदिता राज्ञा वनं गत्वास्य मत्रिणः / तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् / / 32 प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः // 22 उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् / गण्डोवाच / / भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् // 23 उग्रादितो भयाद्यस्माद्विभ्यतीमे ममेश्वराः / गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् / बलीयांसो दुर्बलवद्विभेम्यहमतः परम् // 33 न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः / पशुसख उवाच / हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः॥२४ / यद्वै धर्मे परं नास्ति ब्राह्मणास्त द्धनं विदुः / -2646 -