________________ 13. 93. 6 ] अनुशासनपर्व [ 13. 94. 13 कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत // 6 अमृताशी सदा च स्यात्पवित्री च सदा भवेत् / युधिष्ठिर उवाच / ऋतवादी सदा च स्यान्नियतश्च सदा भवेत // 7 / ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च / विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः।। दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह // 1 अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् / / ___ भीष्म उवाच / __ युधिष्ठिर उवाच / साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः / कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव / / गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति // 2 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः // 9 वृषादर्भश्च संवादं सप्तर्षीणां च भारत // 3 भीष्म उवाच / कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः / अन्तरा सायमाशं च प्रातराशं तथैव च / विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुधन्ती // 4 सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः / / 10 सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका / भार्या गच्छन्ब्रह्मचारी सदा भवति चैव ह। शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह // 5 ऋतवादी सदा च स्यादानशीलश्च मानवः // 11 ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् / अभक्षयन्वृथा मांसममांसाशी भवत्युत / समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् / / 6 दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन // 12 अथाभवदनावृष्टिमहती कुरुनन्दन / भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा। कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः॥ 7 अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर / / 13 / कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसनुना / अभुक्तवत्सु नानाति ब्राह्मणेषु तु यो नरः / दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल // अभोजनेन तेनास्य जितः स्वर्गो भवत्युत // 14 / तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो। देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह / / ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे // 9 अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् // 15 याज्यात्मजमथो दृष्ट्वा गतासमषिसत्तमाः / तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः / अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत // 10 उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप // 16 निराये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः / देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते / कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः // 11 रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा // 17 अटमानोऽथ तान्मार्गे पचमानान्महीपतिः / राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह / / 12 इति श्रीमहाभारते अनुशासनपर्वणि वृषादभिरुवाच / त्रिनवतितमोऽध्यायः॥ 93 // प्रतिग्रहस्तारयति पुष्टिवै प्रतिगृह्णताम् / मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः // 13 - 2645 -