________________ 13. 94 34] अनुशासनपर्व [13.95. 10 विनयायं सुविद्वांसमुपासेथं यथातथम् / / 34 ऋषय ऊचुः। भीष्म उवाच / कुशलं सह दानाय तस्मै यस्य प्रजा इमाः / अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः / फलान्युपधियुक्तानि य एवं नः प्रयच्छसि / / 35 व्यचरन्भक्षयन्तो वै मूलानि च फलानि च // 1 भीष्म उवाच। अथापश्यन्सुपीनांसपाणिपादमुखोदरम् / इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते / परिव्रजन्तं स्थूलाङ्ग परिव्राजं शुनःसखम् // 2 ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः / / 36 अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा। भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन / / 3 __ मन्त्रिणः ऊचुः। वसिष्ठ उवाच / उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै / ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव // 37 नैतस्येह यथास्माकमग्निहोत्रमनिर्हतम् / इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चकोप ह। सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः / / 4 तेषां संप्रतिकर्तुं च सर्वेषामगमगृहम // 38 अविरुवाच / स गत्वाहवनीयेऽसौ तीव्र नियममास्थितः। नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् / जुहाव संस्कृतां मत्रैरेकैकामाहुतिं नृपः / / 39 कृच्छाधीनं प्रनष्टं च तेन पीवाञ्शुनःसखः // 5 तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी / विश्वामित्र उवाच / तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् // 40 / नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः / सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता। अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः // 6 वृषादर्भि नरपतिं किं करोमीति चाब्रवीत् // 41 जमदग्निरुवाच / वृषादर्भिरुवाच / नैतस्येह यथास्माकं भक्तमिन्धनमेव च / ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च / संचिन्त्य वार्षिकं किंचित्तेन पीवाशुनःसखः // 7 दासीभर्तुश्च दास्याश्च मनसा नाम धारय // 42 कश्यप उवाच / ज्ञात्वा नामानि चैतेषां सर्वानेनान्विनाशय / नैतस्येह यथास्माकं चत्वारश्च सहोदराः / विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव // 43 / देहि देहीति भिक्षन्ति तेन पीवाञ्शुनसखः / / 8 ना तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी / भरद्वाज उवाच / जगाम तद्वनं यत्र विचेरुरते महर्षयः // 44 नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः / इति श्रीमहाभारते अनुशासनपर्वणि शोको भार्यापवादेन तेन पीवाशुनःसखः // 9 चतुर्नवतितमोऽध्यायः / / 94 // गौतम उवाच। नैतस्येह यथास्माकं त्रिकौशेयं हि रावम् / -2647 -