________________ 14. 18. 12] महाभारते [ 14. 19.5 ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते / असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः / यावत्तन्मोक्षयोगस्थं धर्म नैवावबुध्यते // 12 स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः // 20 तत्र धर्म प्रवक्ष्यामि सुखी भवति येन वै / तस्य कालपरीमाणमकरोत्स पितामहः। आवर्तमानो जातीषु तथान्योन्यासु सत्तम // 13 भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च // 28 दानं व्रतं ब्रह्मचर्य यथोक्तव्रतधारणम् / यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि / दमः प्रशान्तता चैव भूतानां चानुकम्पनम् // 14 यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते // 29 संयमश्चानृशंस्यं च परस्वादानवर्जनम् / सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति / व्यलीकानामकरणं भूतानां यत्र सा भुवि // 15 कायं चामध्यसंघातं विनाशं कर्मसंहितम् // 30 मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् / यच्च किंचित्सुखं तच्च सर्व दुःखमिति स्मरन् / गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः // 16 संसारसागरं घोरं तरिष्यति सुदुस्तरम् // 31 प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते / जातीमरणरोगैश्च समाविष्टः प्रधानवित् / ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः // चेतनावत्सु चैतन्यं समं भूतेषु पश्यति // 32 एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः / निर्विद्यते ततः कृत्म मार्गमाणः परं पदम् / आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः॥ तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम / / 33 तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः / शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् / . यस्तं समभिपद्यत न स दुर्गतिमाप्नुयात् // 19 प्रोच्यमानं मया विप्र निबोधेदमशेषतः // 34 अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु / इति श्रीमहाभारते आश्वमेधिकपर्वणि यस्तु योगी च मुक्तश्च म एतेभ्यो विशिष्यते // ___ अष्टादशोऽध्यायः॥ 18 // वर्तमानस्य धर्मेण पुरुषस्य यथा तथा / संसारतारणं ह्यस्य कालेन महता भवेत् // 21 ब्राह्मण उवाच / एवं पूर्वकृतं कर्म सर्वो जन्तुनिषेवते / यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् / सर्व तत्कारणं येन निकृतोऽयमिहागतः // 22 पूर्वं पूर्व परित्यज्य स निरारम्भको भवेत् // 1 शरीरग्रहणं चास्य केन पूर्व प्रकल्पितम् / सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः / इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् // 23 व्यपेतभयमन्युश्च कामहा मुच्यते नरः // 2 शरीरमात्मनः कृत्वा सर्वभूतपितामहः / आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः / त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् // 24 अमानी निरभीमानः सर्वतो मुक्त एव सः // 3 ततः प्रधानमसृजच्चेतना सा शरीरिणाम् / जीवितं मरणं चोभे सुखदुःखे तथैव च / यया सर्वमिदं व्याप्तं यां लोके परमां विदुः // 25 लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते // 4 इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् / न कस्यचित्स्पृहयते नावजानाति किंचन / त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् // 26 / निद्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः // 5 -772 -