________________ 13. 31. 62] अनुशासनपर्व [13. 32. 24 शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः // 62 सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः। एवं विप्रत्वमगमद्वीतहव्यो नराधिपः / सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव // 10 भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ // 63 ये ते तपसि वर्तन्ते वने मूलफलाशनाः / तथैव कथितो वंशो मया गासमदस्तव / असंचयाः क्रियावन्तस्तान्नमस्यामि यादव // 11 विस्तरेण महाराज किमन्यदनुपृच्छसि // 64 ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः। इति श्रीमहाभारते अनुशासनपर्वणि भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव // 12 एकत्रिंशत्तमोऽध्यायः // 31 // ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः / 32 . याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् // 13 युधिष्ठिर उवाच / प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः / के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ। आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम्॥१४ विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् // 1 गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः / भीष्म उवाच / शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव // 15 सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / वोढारो हव्यकव्यानां तान्नमस्यामि यादव // 16 नारदस्य च संवादं वासुदेवस्य चोभयोः // 2 भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः / नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान / निःसुखा निर्धना ये च तान्नमस्यामि यादव॥१७ केशवः परिपप्रच्छ भगवन्कान्नमस्यसि // 3 निर्ममा निष्प्रतिद्वंद्वा निटका निष्प्रयोजनाः / बहुमानः परः केषु भवतो यान्नमस्यसि / अहिंसानिरता ये च ये च सत्यव्रता नराः / शक्यं चेच्छ्रोतुमिच्छामि ब्रह्येतद्धर्मवित्तम // 4 दान्ताः शमपराश्चैव तान्नमस्यामि केशव // 18 .. नारद उवाच / देवतातिथिपूजायां प्रसक्ता गृहमेधिनः / शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन / कपोतवृत्तयो नित्यं तान्नमस्यामि यादव // 19 त्वत्तोऽन्यः कः पुमाल्लोके श्रोतुमेतदिहार्हति // 5 | येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते / वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् / शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा // 20 स्थाणुं स्कन्दं तथा लक्ष्मी विष्णुं ब्रह्माणमेव च // 6 ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः / वाचस्पतिं चन्द्रमसमपः पृथ्वी सरस्वतीम् / अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव // 21 सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो // 7 अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा / तपोधनान्वेदविदो नित्यं वेदपरायणान् / व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव // 22 महान्वृिष्णिशार्दूल सदा संपूजयाम्यहम् // 8 अयोनीनग्नियोनींश्च ब्रह्मयोनीस्तथैव च / अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः / सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् // 23 संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो // 9 / नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् / -2559 -