________________ 13. 20. 52] अनुशासनपर्व 1 13. 21.2 निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा। नैता जानन्ति पितरं न कुलं न च मातरम् / दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह / / 52 न भ्रातृन्न च भर्तारं न पुत्रान्न च देवरान् // 66 ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः। लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः / कामेन मोहिता चाहं त्वां भजन्ती भजस्व माम् / / दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत / / 67 प्रहृष्टो भव विप्रर्षे समागच्छ मया सह / भीष्म उवाच / उपगृह च मां विप्र कामार्ताहं भृशं त्वयि // 54 ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत / एतद्धि तव धर्मात्मस्तपसः पूज्यते फलम् / . आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे // प्रार्थितं दर्शनादेव भजमानां भजस्व माम् / / 55 सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः / सा चेदं वनं चेदं यच्चान्यदपि पश्यसि / वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि // 69 प्रभुत्वं तव सर्वत्र मयि चैव न संशयः // 56 ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर / सर्वान्कामान्विधास्यामि रमस्व सहितो मया / / वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः // 70 रमणीये वने विप्र सर्वकामफलप्रदे / / 57 अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् / त्वद्वशाहं भविष्यामि रंस्यसे च मया सह / चिन्तां परमिकां भेजे संतप्त इव चाभवत् / / 71 सर्वान्कामानुपानानो ये दिव्या ये च. मानुषाः // यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा / नातः परं हि नारीणां कार्यं किंचन विद्यते / नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता // 72 यथा पुरुषसंसर्गः परमेतद्धि नः फलम् // 59 देवतेयं गृहस्यास्य शापान्नूनं विरूपिता / आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः। अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया // 73 न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः / / 60 इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः। ___ अष्टावक्र उवाच / व्यगमत्तदहःशेषं मनसा व्याकुलेन तु // 74 परदारानहं भद्रे न गच्छेयं कथंचन / अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः। दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् // 61 रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव // 75 भद्रे निवेष्टकामं मां विद्धि सत्येन चै शपे / स उवाच तदा तां स्त्री स्नानोदकमिहानय / विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः // 62 - उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः // 76 एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः / / इति श्रीमहाभारते अनुशासनपर्वणि भद्रे धर्म विजानीष्व ज्ञात्वा चोपरमस्व ह // 63 विंशतितमोऽध्यायः // 20 // स्वयुवाच / नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज / भीष्म उवाच। प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः॥ अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति / सहस्रका यता नारी प्राप्नोतीह कदाचन / तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् // 1 तथा शतसहस्रेषु यदि काचित्पतिव्रता // 65 / अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना / =2539 -