________________ 15. 25. 15 ] महाभारते . [ 15. 26. 21 तथैव देवी गान्धारी वल्कलाजिनवासिनी।। सगत्वा तपसः पारं दीप्तस्य स नराधिपः / कुन्त्या सह महाराज समानव्रतचारिणी // 15 पुरंदरस्य संस्थानं प्रतिपेदे महामनाः // 8 कर्मणा मनसा वाचा चक्षुषा चापि ते नृप / दृष्टपूर्वः स बहुशो राजन्संपतता मया / संनियम्येन्द्रियग्राममास्थिताः परमं तपः // 16 महेन्द्रसदने राजा तपसा दग्धकिल्बिषः // 9 त्वगस्थिभूतः परिशुष्कमांसो तथा शैलालयो राजा भगदत्तपितामहः / जटाजिनी वल्कलसंवृताङ्गः। तपोबलेनैव नृपो महेन्द्रसदनं गतः // 10 स पार्थिवस्तत्र तपश्चचार तथा पृषध्रो नामासीद्राजा वज्रधरोपमः। महर्षिवत्तीव्रमपेतदोषः // 17 स चापि तपसा लेभे नाकपृष्ठमितो नृपः // 11 . क्षत्ता च धर्मार्थविदग्र्यबुद्धिः अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः / __ ससंजयस्तं नृपतिं सदारम् / पुरुकुत्सो नृपः सिद्धि महतीं समवाप्तवान् // 12 उपाचरद्धोरतपो जितात्मा भार्या समभवद्यस्य नर्मदा सरितां वरा / तदा कृशो वल्कलचीरवासाः // 18 सोऽस्मिन्नरण्ये नृपतिस्तपस्तत्वा दिवं गतः॥ 13 इति श्रीमहाभारते आश्रमवासिकपर्वणि शशलोमा च नामासीद्राजा परमधार्मिकः / पञ्चविंशोऽध्यायः // 25 // स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् // 14 26 द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् / वैशंपायन उवाच / राजन्नवाप्य दुष्प्रापां सिद्धिमत्र्यां गमिष्यसि // 15 ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः / त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः / नारदः पर्वतश्चैव देवलश्च महातपाः // 1 गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् // 16 द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः / पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः / शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः // 2 त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति // 17 तेषां कुन्ती महाराज पूजां चक्रे यथाविधि / तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी / ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया // 3 भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव // 18 तत्र धाः कथास्तात चक्रुस्ते परमर्षयः / युधिष्ठिरस्य जननी स हि धर्मः सनातनः / रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् // 4 वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा // 19 कथान्तरे तु कस्मिंश्चिदेवर्षि रदस्तदा / प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् / कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् // 5 संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति // 20 पुरा प्रजापतिसमो राजासीदकुतोभयः / एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहस्रचित्य इत्युक्तः शतयूपपितामहः // 6 ___ सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् / स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके। विद्वान्वाक्यं नारदस्य प्रशस्य सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः // 7 चक्रे पूजां चातुलां नारदाय // 21 - 2880 -